Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org प्रकरण-11 सूचीपत्रम् पष्ठिशनक-18 तम् तच्च ग्रन्थावलोकनेन ज्ञास्यते । कुत्रचित् विषमस्थले टिप्पणमपि न्यस्तम् । एतद्ग्रन्थागतकथानां सूची ॥२॥ सद्देवगुरुधर्माराधनविषये सुभद्राचरितम्, सम्यगाराधिता सेन्द्रा देवगणा अपि मरणात् पातुं न शक्ताः तद्विषये । लौकिकोदाहरणम् । अविरतान् दृष्ट्वा विरताना मनस्तापो भवति तदुपरि वईमानस्वामिन उदन्तम, सम्यक्त्ववतां विघ्नोऽप्युत्सवरूपो भवति तदुपरि अहंकाख्यानकम् । श्रुतचारित्ररूपस्य भगवद्धर्मस्य अडानमपि तीक्ष्णदुःखानि निष्ठापयति तविषये इलापुत्रनिदर्शनम् । एतत्पुस्तकगवेषणतत्परेण मया पुनः पुनः प्रयत्नोऽकारि, परं केवलं पुस्तक द्वयमेव समुपलब्धम, एक षट्पञ्चाशत् पत्रात्मक “ डेला " ख्योपाश्रयस्थितज्ञानभण्डारसत्कं, द्वितीयं च अष्टपश्चोतरशतपत्रात्मकं आचार्यवयश्रीविजयनेमिसूरीशचित्कोषसत्कं केशवलाल प्रेमचन्द्रद्वारा सम्पासप । एतन्मात्रसंशोधनसाधनावलम्बनेन सूक्ष्मदृष्टया शोधितेऽप्यस्मिन् ग्रन्थे पदीयदृष्टिदोषेणाक्षरसंयोजकदोषेण वा यत्र क्वचनाऽशुडिः कुता जाता वा भवेत् तत्र संशोधनीयं शुद्धशेमुषीदरीकृतमत्सरैवियद्भिरिति । गच्छतः स्खलनं क्लापि, भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥१॥ प्रार्थयते--अनुयोगाचार्य पन्यास श्रीमद्धर्षविजयगणिचरणाम्भो. जचश्वरीकायमाणो रचिताअलि: राजनगर. मानविजयो मुनिः RECESSACROWS ॥२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 282