Book Title: Shashti Shatak Prakaranam Author(s): Manvijay Publisher: Satyavijay Jain Granthmala View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org पष्टिशतक-8 गाथात. विषय. ४१ अमूढेषु भक्तिर्भवति मूढानां चरित्रदर्शनात् ४५ ४२ सम्यग्दृशां निबिडा भक्तिर्भवति ४३ धर्मस्योदयः किं न स्यात् तस्य कारणम् ४७ ४४ येषां पापात् जिनमतस्य नाभ्युदयः तेषां पापपूर्णत्वम् ४५ अनिषिद्धाचरणं आज्ञया आदिष्टं फल दं स्यात् ४६ आज्ञाविराधकानां मूढतादर्शनम् ४७ शुद्धाशुद्धयोः सङ्गस्येष्टानिष्टफलत्वम् ४८ अशुद्धसङ्गत्यागविकलस्य सकाशे वासमपि न कर्तव्यः ४९ अवासस्य कारणम् ५० अशुदानां धर्मकरणेऽपि दोष: -SCRECOME गाथाङ्ग. विषय. पत्राक प्रकरण-॥ ५१शुद्धधर्मार्थिनां यथा पीडा न स्यात् तदर्शनम५४ सूचीपत्रम् ५२ यो धर्मार्थिनामाधारभूतः तस्य स्तुनिः ५६ २३ उक्तस्य समर्थनम् ५४ सद्गुणकीर्तनं निर्जराहेतुतया धर्मकारणम् ५७ ५५ आज्ञया क्रोधादिरहितेन धर्मो विधेयः ५८ ५६ इतरजनश्लाघाहृष्टस्यालीकधर्मरतेः अनर्थदर्शनम्५९ । ५७-५८ उत्सूत्रत्यागोपदेशम् ५९.६ ५९ भवाभिनन्दिनां जिनानाभञ्जन क्रीडा ६० ६० अश्रुतानां क्रीडा भवति न स तानामिति शङ्कानिवारणम् ६१ जिनाज्ञापालकान् हसन्ति तस्योपदेशः ६१ ६२ उपदेशःनिष्फलोऽयोग्यत्वेन इति शङ्कासमाधानम६२ ६. शुद्धाशयानां स्वभावप्रकटनम् ६२४॥४॥ 40-444454 For Private and Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 282