Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणसारावल्याम्
तत्तत्क्षेपातुलाग्र १ द्वयनमनसमुन्नामनीत्या प्रवृत्ते शङ्कावर्गे परीक्षा समनिहितमतिः पक्षपातं रुणद्धि ॥ स्मर्ता श्रुत्यैव गीतः कपिलऋषिर सौ वासुदेवांशभूतः ख्यातो रामायणादौ प्रणिधिनिपुणधीर्वक्ति वेदान्ततत्त्वम् । तस्मादस्मद्विदूरे श्रुतिशिरसि तदुक्तयैव निष्कर्षणं स्यान स्यादेकार्थमन्वाद्यनघबहुगिरा तत्र तत्त्वार्थसिद्धेः॥ (अथ योगप्रत्युक्त्यधिकरणम् ॥ २ ॥ ) - वेदान् पूर्व विधाताऽलभत भगवतस्सर्वविद्यानियुक्तो वागीशश्चैष तस्मात्तदुदितविहतौ कम्पनं वेदमूर्ध्नः । मैवन्तस्यापि वेदापहृतिमुखविपद्दर्शनात् क्षेविभावात् भ्रान्त्यादिस्सम्भवेदित्यगतिकविषये पूर्ववन्निर्वदामः ॥
(अथ विलक्षणत्वाधिकरणम् || ३ || )
विश्वं त्रैगुण्यवत् स्यात् त्रिगुणत उदितन्नासमादित्ययुक्तं सर्वाकारेण साम्यं कचिदपि न भवेत् केनचित् साम्यमिष्टम् । भग्ना हेतुव्यवस्थोचितगुणसमता गोमयादृश्विकादौ स्थूलत्वं याति चेशः प्रकृतितनुरतस्सर्व चोद्योपमर्दः ॥
ईक्षा ताम्बहु स्यामिति सति पठिता तेजसोऽपाश्च दृष्टा सालक्षण्यं ततस्स्याज्जगत इति मृदुमज्ञपार्श्वस्थ चोद्ये । तन्मूर्तेः परस्येक्षणमिदमिति तद्वाक्यभावापलापी सामान्येनाभिमानि व्यवहरणमिह व्याहरत् पूर्वपक्षी ॥
(अथ शिष्टापरिग्रहाधिकरणम् ||४|| ) संवादादक्षपादक्षपणककणभुग्भिक्षुपक्षेष्वणुनां विश्वन्तद्धेतुकं स्यादिति मृदुमतिभिश्श्वावराहक्रमोक्तौ ।
१. द्वितयनति - पा ॥
For Private And Personal Use Only
[अ. २.
६
९

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595