SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् तत्तत्क्षेपातुलाग्र १ द्वयनमनसमुन्नामनीत्या प्रवृत्ते शङ्कावर्गे परीक्षा समनिहितमतिः पक्षपातं रुणद्धि ॥ स्मर्ता श्रुत्यैव गीतः कपिलऋषिर सौ वासुदेवांशभूतः ख्यातो रामायणादौ प्रणिधिनिपुणधीर्वक्ति वेदान्ततत्त्वम् । तस्मादस्मद्विदूरे श्रुतिशिरसि तदुक्तयैव निष्कर्षणं स्यान स्यादेकार्थमन्वाद्यनघबहुगिरा तत्र तत्त्वार्थसिद्धेः॥ (अथ योगप्रत्युक्त्यधिकरणम् ॥ २ ॥ ) - वेदान् पूर्व विधाताऽलभत भगवतस्सर्वविद्यानियुक्तो वागीशश्चैष तस्मात्तदुदितविहतौ कम्पनं वेदमूर्ध्नः । मैवन्तस्यापि वेदापहृतिमुखविपद्दर्शनात् क्षेविभावात् भ्रान्त्यादिस्सम्भवेदित्यगतिकविषये पूर्ववन्निर्वदामः ॥ (अथ विलक्षणत्वाधिकरणम् || ३ || ) विश्वं त्रैगुण्यवत् स्यात् त्रिगुणत उदितन्नासमादित्ययुक्तं सर्वाकारेण साम्यं कचिदपि न भवेत् केनचित् साम्यमिष्टम् । भग्ना हेतुव्यवस्थोचितगुणसमता गोमयादृश्विकादौ स्थूलत्वं याति चेशः प्रकृतितनुरतस्सर्व चोद्योपमर्दः ॥ ईक्षा ताम्बहु स्यामिति सति पठिता तेजसोऽपाश्च दृष्टा सालक्षण्यं ततस्स्याज्जगत इति मृदुमज्ञपार्श्वस्थ चोद्ये । तन्मूर्तेः परस्येक्षणमिदमिति तद्वाक्यभावापलापी सामान्येनाभिमानि व्यवहरणमिह व्याहरत् पूर्वपक्षी ॥ (अथ शिष्टापरिग्रहाधिकरणम् ||४|| ) संवादादक्षपादक्षपणककणभुग्भिक्षुपक्षेष्वणुनां विश्वन्तद्धेतुकं स्यादिति मृदुमतिभिश्श्वावराहक्रमोक्तौ । १. द्वितयनति - पा ॥ For Private And Personal Use Only [अ. २. ६ ९
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy