SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १० ] मुखे स्थितत्वात् । अग्निर्मुखः प्रधानमुपास्यो यस्य तस्मिन या | विन। अग्नेर्मुखे तु न । अग्निमुखी स्त्री अग्निरिव मुखमग्रं यस्याः गौरादित्वात् ङीष् । (भेला) भलातकक्ष, पाकशालायाम्, गायत्रीमन्त्रे च । अग्निरक्षण न० अग्नि: रच्यतेऽनेन रन-ल्युट। राक्षसादिभ्योऽग्नि रक्षाकारके मन्त्रभेदे, अग्निहोले च | अग्निरजस पु. अग्नि रिव रज्यते दीप्यते रनुज अस नलोप: । रक्त वर्ण इन्द्रगोपनामककीटे । अग्निवीथ, वर्षे च । [प्रिये त्रि । अग्निवास पु० अग्ने वल्लभः सुरतेन दाह्यत्वात् | सालक्ष । अग्निअग्निवाह पु० अग्निं वाहयति गमवति बोधयति वा बाहे: अण । धमे, छागे च । वनियाहकमात्र त्रि० । अग्निवित पु० अग्नि विन्दते विन्द-किप | अग्निहोलिणि साग के । अग्निवौज न० अग्ने वजम् तदेतोजातत्वात् उपचारात् । स्वाङ्गि रेतसि च । अग्निवीय न० अग्ने वीर्य,तदीर्थजातवादपचारात् वर्षे वरेितनि, तत्पराक्रमे च | ब० । अग्नितुलप्रपराक्रमवति त्रि। अग्निशिख पु० अग्निरिव शिखा यस्य ! कुन मटक्ष,कसुम्भव अग्नि तुलपशिखे जाङ्गलोटक्ष च | अग्नितुल्यजटायति लि । अग्नि खर. पु० अग्निरिव शेखरमय यस्य । कुक महक्ष सम्भवक्ष जाङ्गलीशे च । अग्नितुल्याप्रति वि०। अग्नि टोम ए. अने: स्तोमं स्तु मन् पत्वम् । यागविशे पे । अग्निष्ठ पु० अगौ स्थातुमर्हति स्था-क पत्वम् । बङ्गौ सिनियोग्य लौहमये कटाहादिपाल । [सम्भ, तनत्र लिः । अग्नि सम्भव पु. अग्निरिव सन्नायति म-अच् । अरण्य सम्झे । अग्नि-- निहाय पु० अग्निना सह अयते अय-अच् ३त० । वायो. अग्निसहायधूमबद्वेगबत्त्वात् शीघ्रगतित्वाच्च दनक ते च ! अग्निस र न० अनी सारो य स्य अत्यनाग्नावुत्तापनेऽपि सारांशा दहनात् । रताञ्जने । अग्ने मध्य तु अत्ती । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy