Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 771
________________ १५७८ शब्दरत्नमहोदधिः। [बाणभट्ट-बाध्यता बाणभट्ट (पु.) १०३, बयरित. (4050c4) वगै३ । बदरस्येदं अण) सुत6 ditsu. (त्रि. बदरस्य ગ્રંથોના કર્તા મહાકવિ બાણ સાતમી સદીના પૂર્વાર્ધમાં विकारः, बदर+अण्) सुत२८6 वस्त्र वगैरे. હર્ષવર્ધન રાજાના દરબારમાં વિદ્યમાન હતા. તેમના बादरङ्ग (पुं.) पी५मार्नु ॐउ. વિશે ગોવર્ધન કૃત “આયસિપ્તશતી'માં આ પ્રકારે बादरायण पुं. (बदा भवः फक्) वहांतशनन। 6cdnछे -जाता शिखण्डिनी प्राग् यथा शिखण्डी ___ शरी२3 सूत्रो'ना स्ययिता हव्यास.. तथावगच्छामि । प्रागल्भ्यमधिकमाप्तं वाणी बाणो बादरायणि पुं. (बादरायण+इञ्) देहव्यासना पुत्र बभूवेति- आर्या० ३७। भे. ४ . वि. ४यवि. शुहेत. रयित. प्रसनराघव. ना23 Hi. 6८२५. छ- हृदयवसतिः बादरि पुं. (बदरस्यापत्यं पुमान्, इञ्) शुवन पितापञ्चबाणस्तु बाणः-प्रसन्न० १।२२। વેદવ્યાસ. बाणमुद्रा स्त्री. (बाणाख्या मुद्रा) ते. ना. स. भुद्रा. | बादरिक त्रि. (बदराण्युञ्छति, बदर+ठक्) ४मीन. ९५२ बाणमोक्षण न. (बाणस्य मोक्षणम्) पाया छोउ. પડેલ બોરને એક એક કરી વીણનાર. बाणयुद्ध न. (बाणैर्युद्धम्, बाणेन तदसुरेण सह युद्धम् बाध (भ्वा. आ. सक. सेट-बाधते) पी.3j -ऊनं न वा) 443 युद्ध, cuसुरनी. साथे. युद्ध. सत्त्वेष्वधिको बबाधे-रघु० २।१४। -न तथा बाधते बाणलिङ्ग न. (बाणाच॑नार्थं कृतं लिङ्गम्) Muसुरे स्कन्धो यथा बाधति बाधते-प्रभावकचरिते પૂજીને નર્મદામાં નાખેલું એક શિવલિંગ. वृद्धवादिप्रबन्धे । हुनj, 24234j, ali s२व.. बाणवार पं. (बाणं वारयति. वारि+अण) क्य. मात२. | बाध पं. त्रि.. बाधक त्रि. प.. बाधन न..बाधा स्त्री. ___ -बाणवारं मृजाणवतेजोबलविवर्द्धनः-सुश्रुते ४।२४। (बाधनम्, बाध भावे घञ्, (त्रि.) बाध् कर्तरि बाणसुता स्त्री. (बाणस्य सुता) Muसुरनी पुत्री ते. अच्/(त्रि.) बाध्+स्वाथे क/ (पुं.) बाधते, बाध्+ ___मनिरखनी. स्त्री-मोजा (641). ण्वुल्/(न.) बाध्+भावे . ल्युट्/बाध+स्त्रियां टाप्) बाणहन्, बाणारि पुं. (बाणं बाणासुरं हन्ति, हन्+टक् / પીડવું, દુઃખ દેવું, અટકાવવું, ઉપદ્રવ, ન્યાયમત પ્રમાણે __ बाणस्य बाणासुरस्य अरिः) श्री... સ્વભાવ વાળો પદાર્થ, તે નામે હેતુદોષ (ત્રિ.) પીડા बाणा स्त्री. (बाण+टाप्) ते नामे में वनस्पति. કરનાર, ઉપદ્રવ કરનાર. (મું) સ્ત્રીઓના ઋતુકાળમાં बाणाश्रय . (बाणस्य आश्रयः) धनुष. प्रत्पत्तिनी शतिने 125140२ मे. रो. (न.) बाणासन न. (बाणस्य आसनम्) धनुष, महु. पी.31, पी.उ. (स्त्री.) पी.31, निबंध- रजन्या सह बाणिज पुं. (बणिगेव, बणिज्+अण्) वेरी, वावाग्नि.. भृम्मते मदनबाधा-विक्रम० ३। -भ्रमरबाधा निरूपयति बाणिजक, बाणिजिक पुं. (बाणिज+स्वाथे क/बणिगेव ___-शकुं० १। -चरणस्य बाधा-मालावि०४। बणिज्+अण्+ठञ्) वारी- यत्तु वाणिजके दत्तं | बाधित त्रि. (बाध+कर्मणि क्त) रोद, पी3, 6पद्रव नेह नामुत्र तद् भवेत्-मनु० ३१८१। वाग्नि . रेल, विघ्न 3३८. बाणिज्य न., बाणिज्या स्त्री. (बणिजो भावः कर्म वा बाधनीय, बाधितव्य, बाध्य त्रि. (बाध्+कर्मणि अनीयर्/ ष्यञ्/बाणिज्य+टाप्) पार, वेपारी५j- कृष्यां बाध् कर्मणि तव्यच्/बाध्+ण्यत्) पीउवा योग्य, बाणिज्यलाभे च शान्ति कुर्वन्तु मे सदा-मार्कण्डेये रोवा योग्य. ५१५४। बाधिर्य न. (बाधिरस्य भावः, बधिर+ष्यञ्) ५२।२१, बाणिन् त्रि. (बाण+अस्त्यथे इनि) Gधारी, नी. बरा५j- सामान्यतो विशेषेण बाधिये पूरणं शृणु । પાસે બાણ હોય તે. गवां मूत्रेण बिल्वानि पिष्ट्वा तैलं विपाचयेत्-सुश्रुते बाणिनी स्त्री. (बाण+इणि+ङीप्) यतुर स्त्री, उत्तम. २०. अ० । स्त्री, नायनारी स्त्री. बाध्यता स्त्री., बाध्यत्व न. (बाध्यस्य भावः तल+टाप्बादर पुं, बादरा स्त्री. (बदर+स्वार्थेऽण्/बादर+ त्व) माध्य५j, 4.25tdan.5५, पीउवा अजादेराकृतिगणत्वात् टाप्) सर्नु, जा. (न. | યોગ્યપણું. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838