Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
भ्रशिमन्—भ्रामक]
भ्रशिमन् पुं. भ्रशिष्ठ, भ्रशीयस् त्रि. (भृशस्य भावः अतिशये वा इमनिच् ऋतो रः / अतिशयेन भृशं इष्ठन् / / अतिशयेन भृशः ईयसुन्) अत्यन्तपशुं अतिशय घाणुं, प्रखंडता, उग्रता. भ्रष्ट त्रि. (भ्रश् + क्त) नीथे पडेल, अष्ट थयेल, अधिकार वगेरे अंया स्थानथी नीथे पडेल- भ्रष्टाधिकार અધિકાર ખૂંચવી લીધેલ, દૂષિત ચરિત્ર. भ्रष्टराज्य त्रि. ( भ्रष्टं राज्यं यस्य, राज्यात् भ्रष्ट इति वा) राभ्य अष्ट थयेस, राभ्य भेनुं छीनवी सीधेसुं छेते.
शब्दरत्नमहोदधिः ।
भ्रस्ज् (तु. उभ. स. अनिट् भ्रज्जति) पडाव, जाइवु - बभ्रज्ज निहते तस्मिन् शोको रावणमग्निमत्- भट्टि०
१४ ।८६ ।
भ्राज् (भ्वा. आत्म. अ. सेट् भ्राजते) द्वीप, प्राश, लगभग- रुरुजुर्भेजिरे फेणुर्बहुधा हरिराक्षसाः - भट्टि० १४ । ७८ । - विभ्राजते मकरकेतनमर्चयन्ती- रत्न०
१ । २१ ।
भ्राज (न.) सामवेद्दनो अमुटु लाग भ्राजक, भ्राजिष्णु त्रि. (भ्राज् + ण्वुल् / भ्राज् + इष्णुच् ) छीपवाना-प्रद्वाशवाना स्वभाववाणुं. (पुं.) विष्णु. (न.)
पित्त.
भ्राजथु स्त्री. ( भ्राज् + अथुस्) अन्ति, शीला, प्राश. भ्राजथुमत् भ्राजिन् त्रि. ( भ्राजथु + अस्त्यर्थे मतुप् / भ्राज् + णिनि) हीप्तिवाणुं, अंतिवानुं. भ्राजिर (पुं.) भौत्य भन्वन्तरनो हेवविशेष. भ्रातुष्पुत्र पुं. (भ्रातुः पुत्रः अलुक्समा कस्का सत्त्वम्) लाईनो हीरो, मत्रीभे.
भ्रातृ पुं. (भ्राज्+तृच् पृषो.) (भाई - भ्रातः ? कष्टमहो ! - भर्तु० ३ | ३७ । - तत्त्वं चिन्तय तदिदं भ्रातः ! मोहमुद्गर० । (पुं.द्वि. भ्राता च भगिनी च) लाई અને બહેન.
भ्रातृक त्रि. (भ्रातुरिदं भ्रातृ + ठञ् ) लाई संजन्धी, लाईनं.
भ्रातृगन्धि, भ्रातृगन्धिक ( त्रि.) नाम मात्रनो भाई. भ्रातृज पुं. (भ्रातुर्जायते जन्+ड) लाईनो पुत्र-मंत्री भे भ्रातृजा स्त्री. (भ्रातुर्जायते, जन्+ड+टाप्) लाईनी पुत्री-मंत्री.
Jain Education International
१६४३
भ्रातृजाया, भ्रातृपत्नी, भ्रातृवधू स्त्री. (भ्रातुः जाया / भ्रातुः पत्नी / भ्रातुः वधूः) लाईनी स्त्री-लोभ. भ्रातृद्वितीया स्त्री. ( भ्रातृभोजनार्था द्वितीघा) अर्ति शुद्धसजी, भाईजी.
भ्रातृदत्त न. ( भ्रात्रा दत्तम्) जडेनने विवाहमा लाईसे આપેલી મિલકત.
भ्रातृभगिनी स्त्री. (भ्राता च भगिनी च) लाई जन. भ्रातृमत्, भ्रातृवल त्रि. ( भ्रातृ + अस्त्यर्थे मतुप् /
भ्राताऽस्त्यस्य वलच् ) लाईवा, खेड रतां वधु ભાઈઓવાળું.
भ्रातृव्य, भ्रातीय, भात्रेय पुं. (भ्रातुः पुत्रः, भ्रातृ + व्यत्/ भ्रातुरपत्यं छ) लाईनो पुत्र, भित्री, शत्रु-विरोधी.. भ्रातृश्वशुर पुं. (भ्राता पतिभ्राता श्वशुर इव पूज्यत्वात्) પતિનો મોટો ભાઈ-જેઠ.
भ्रात्र त्रि. ( भ्रातुरिदं शिवा. अण्) लार्डनं, लाई संबंधी.. भ्रात्रीया स्त्री. ( भ्रात्रीय + स्त्रियां टाप्) लाईनी पुत्री, भत्री
भ्रात्र्य (न.) (भ्रातृ + ष्यञ्) लाईयारो, आतृभाव. भ्रान्त न. (भ्रम्+भावे क्त) लभ, भटवुं वरं पर्वतदुर्गेषु भ्रान्तं वनेचरैः सह भर्तृ० २।१४ । इ२. (पुं. भ्रम् + क्त) गांडी हाथी, घंतूरो (त्रि. भ्रम्+कर्त्तरि क्त) लभी गयेस, मिथ्या ज्ञानवाणुं, भ्रान्तिवाणु, लभतुं, इश्तुं.
भ्रान्ति स्त्री. ( भ्रम् + भावे क्तिन्) भभवु, यडाडार इर्खु, -चक्रभ्रान्तिररान्तरेषु वितनोत्यन्यामिवारावलीम्-विक्रम० १।५। मिथ्याज्ञान- श्रितांसि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमत् - उत्तर० १ । ४६ ।
भ्रान्तिमत् त्रि. (भ्रान्ति + अस्त्यर्थे मतुप् ) आन्तिवाणु, -भ्रान्तिमवारियन्त्रम्-मालवि० २।१३ । मिथ्याज्ञानवाणुं. (पुं.) ते नाभे खेड अर्थालंकार भ्रान्तिमानन्यसंवित्ततुल्यदर्शने - काव्य० १० ।
भ्रान्तिहर त्रि. पुं. (भ्रान्ति हरति, ह+ट) आन्ति दूर ४२नार. (पुं.) मंत्री, प्रधान.
भ्राम त्रि. (भ्रम्+ज्वला. कर्त्तरि ण) आन्तिवाणुं, लभतुं, इरतुं, भोह, लूस.
भ्रामक त्रि. (भ्रामयति, भ्रम्+ णिच् + ण्वुल्) अमन, लभावनाएँ, घुतारुं. (पुं. भ्रामयति भ्रमं जनयति, भ्रम् + णिच् + ण्वुल् ) सोडयुंज, सूर्यान्तमशि सूर्यडूसनुं आउ, शियाण.
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 834 835 836 837 838