Book Title: Saral Sanskritam Part 04
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 262
________________ कतिपयदिनानन्तरं धन्यश्रेष्ठी समस्तपरिवाराय समूहभोजं दत्तवान् । तत्पश्चात् परिवारसमक्षं वधूभ्यः श्रेष्ठी कथितवान्। अद्याहं युष्मभ्यं पञ्च पञ्च यवान् यच्छामि । यदाऽहं याचेय तदा पुनः प्रत्यर्पणीयाः। TOPING श्वशुरं बहुमन्य वधूभिः यवाः स्वीकृताः । सा यवान् क्षिप्तवती - आद्या वधूः श्वशुरस्य एतादृशं व्यवहारमालोक्य मनसि चिन्तयति - पञ्चानां यवानां सङ्ग्रहणे को लाभः ? गृहे अनेकानि कोष्ठागाराणि धान्यैः परिपूर्णानि सन्ति, यदा श्वशुरः याचिष्यते तदा कोष्ठागारादानीय दास्यामि । CODra स२८. संस्कृतम् - ४ ૨પ૦૦ ચિત્રવાર્તા છે

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284