SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ कतिपयदिनानन्तरं धन्यश्रेष्ठी समस्तपरिवाराय समूहभोजं दत्तवान् । तत्पश्चात् परिवारसमक्षं वधूभ्यः श्रेष्ठी कथितवान्। अद्याहं युष्मभ्यं पञ्च पञ्च यवान् यच्छामि । यदाऽहं याचेय तदा पुनः प्रत्यर्पणीयाः। TOPING श्वशुरं बहुमन्य वधूभिः यवाः स्वीकृताः । सा यवान् क्षिप्तवती - आद्या वधूः श्वशुरस्य एतादृशं व्यवहारमालोक्य मनसि चिन्तयति - पञ्चानां यवानां सङ्ग्रहणे को लाभः ? गृहे अनेकानि कोष्ठागाराणि धान्यैः परिपूर्णानि सन्ति, यदा श्वशुरः याचिष्यते तदा कोष्ठागारादानीय दास्यामि । CODra स२८. संस्कृतम् - ४ ૨પ૦૦ ચિત્રવાર્તા છે
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy