Book Title: Sanskrit Sopanam Part 03
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
प्रशंसितारोऽभवन् । तस्य यशः सर्वत्र प्रासरत् । अनेकें जनाः तस्य भक्ताः अभवन् । तस्य उपदेशानां सारोऽस्ति एषः
निर्भयः भव । तेजस्वी भव । श्रद्धावान् भव । कर्मयोगी भव । दरिद्रदेवः भव । राष्ट्रदेवः भव ।
दक्षिण भारते समुद्रस्य मध्ये पर्वते तस्य मन्दिरमस्ति । अत्रैव सः तपोऽकरोत् । मन्दिरमिदं न प्राचीनम् । 1970 तमे वर्षे अस्माकं राष्ट्रपतिः तस्य उद्घाटनमकरोत् ।
शब्दार्थाः
पूर्व
वयस्
स्नातकः
परलोकः
सभा
स्पर्शः
समाधिः
समाप्त तपस् संस्कृतिः
प्रचारः भाषणम्
= पहला
आयु
स्नातक
परलोक
सभा
= छूना समाधि
||||||||||
=
=
|| || || || || || ||
=
=
=
समाप्त
तपस्या
संस्कृति
יי
प्रचार
भाषण
88
(earlier)
(age)
(graduate)
(the other world)
(meeting)
(touch)
(trance, meditation)
(finished)
(penance)
(culture)
(propagation)
(speech)
क

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132