SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ प्रशंसितारोऽभवन् । तस्य यशः सर्वत्र प्रासरत् । अनेकें जनाः तस्य भक्ताः अभवन् । तस्य उपदेशानां सारोऽस्ति एषः निर्भयः भव । तेजस्वी भव । श्रद्धावान् भव । कर्मयोगी भव । दरिद्रदेवः भव । राष्ट्रदेवः भव । दक्षिण भारते समुद्रस्य मध्ये पर्वते तस्य मन्दिरमस्ति । अत्रैव सः तपोऽकरोत् । मन्दिरमिदं न प्राचीनम् । 1970 तमे वर्षे अस्माकं राष्ट्रपतिः तस्य उद्घाटनमकरोत् । शब्दार्थाः पूर्व वयस् स्नातकः परलोकः सभा स्पर्शः समाधिः समाप्त तपस् संस्कृतिः प्रचारः भाषणम् = पहला आयु स्नातक परलोक सभा = छूना समाधि |||||||||| = = || || || || || || || = = = समाप्त तपस्या संस्कृति יי प्रचार भाषण 88 (earlier) (age) (graduate) (the other world) (meeting) (touch) (trance, meditation) (finished) (penance) (culture) (propagation) (speech) क
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy