Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८ पुत्रमित्रकलत्रेषु, सनाः सीदन्ति जन्तवः । रागद्वेषमयो जीवः, कामक्रोधवशंगतः ।।
न समा वासराः सर्वे, नैकरूपमिदं जगत् । सरपकावे मना जीर्णा बनगजा इव ॥ लोभमोहमदाविष्टः, संसारे संसरत्यसौ ॥ भवन्ति विविधैर्भावः, प्रायशः प्राणिनां दशाः॥
२३ रम्भाग समः सुखी शिखि शिखावर्णाभिरुचरगः ।
स्वझे यथाऽयं पुरुषःप्रयाति, ददाति गृहाति करोति वक्रि गनचधुमिलज्जानुः, प्रस्खलंच पदे पदे । सूचीभिः प्रतिरोममेदितवपुस्तारुण्यपुण्यः पुमान् ॥ | मचिकालचसंयुक्रो, भट्टतटुर्विराजते
निद्रामये तच्चन किश्चिदस्ति,सर्व तथेदं हि विचार्यमाणम्
॥ दुःखं यजभते तदष्टगुणितं स्त्रीकुक्षिमध्यस्थिती।
न्यावजननं तावन्मरण, तावजननीजठरे शयनम् । संपयेत ततोऽप्यनन्तगुणितं जन्मपणे प्राणिनाम् ॥ न पिता भ्रातरः पुत्रा, न भार्या न च बान्धवाः ।
इति संसारे स्फुटतरदोषः,कथमिह मानव! तव संतोषः कस्य दोषः कुले नास्ति, व्याधिना को न पीडितः । | न शका मरणात् त्रातुं, मन्नाः संसारसागरे ।
प्राधिव्याधिजरामृत्युज्वालाशतसमाकुखः । व्यसनं केन न प्राप्त, कस्य सौख्यं निरन्तरम् ॥
प्रदीप्साङ्गारकल्पोऽयं, संसारः सर्वदेहिनाम् । केनाक्षितानि नयनानि मृगाजनानां । वयसि गते कः कामविकारः, शुष्के नीरे कः कासारः । कोऽकरोति रुचिराङ्गरुहान्मयूरान् ॥ सर्वत्र सर्वस्य सदा प्रवृत्तिश्री विते का परिवारो, ज्ञाते तवे का संसारः कश्चोत्पलेषु दलसनिचयं करोति ।
दुःखस्य नाशाय सुखस्य हेतोः॥ को वा दधाति विनयं कुलजेषु पुंसु?,
तथाऽपि दुःखं न विनाशमेति ।
सुखं न कस्यापि भजेत् स्थिरत्वम्॥ का तव काम्ता!कस्ते पुत्रः, संसारोऽयमतीव विचित्रः। कस्य स्वं वा कुत आयातः, तवं चिन्तय तदिदं भ्रातः॥| कः कयटकानां प्रकरोति तै परयं ।
यथा मृगा मृत्युभयेन भीताविचित्रभावं मृगपतियां च॥
उद्धृत्य कणों न करन्ति निद्राम् ॥ मात्रा पुत्री स्वसा भार्या सैव सम्पद्यतेजा । | स्वभावतः सर्वमिदं प्रवृत्तं ।
एवं बुधा ज्ञानसमन्विता हि । |पिता पुत्रः पुनः सोऽपि लभते पौत्रिकं पदम् ॥
न कामचारोऽस्ति कुतःप्रयत्नः?॥
संसारभीता न करन्ति पापम् ।
For Private And Personal use only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86