SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ पुत्रमित्रकलत्रेषु, सनाः सीदन्ति जन्तवः । रागद्वेषमयो जीवः, कामक्रोधवशंगतः ।। न समा वासराः सर्वे, नैकरूपमिदं जगत् । सरपकावे मना जीर्णा बनगजा इव ॥ लोभमोहमदाविष्टः, संसारे संसरत्यसौ ॥ भवन्ति विविधैर्भावः, प्रायशः प्राणिनां दशाः॥ २३ रम्भाग समः सुखी शिखि शिखावर्णाभिरुचरगः । स्वझे यथाऽयं पुरुषःप्रयाति, ददाति गृहाति करोति वक्रि गनचधुमिलज्जानुः, प्रस्खलंच पदे पदे । सूचीभिः प्रतिरोममेदितवपुस्तारुण्यपुण्यः पुमान् ॥ | मचिकालचसंयुक्रो, भट्टतटुर्विराजते निद्रामये तच्चन किश्चिदस्ति,सर्व तथेदं हि विचार्यमाणम् ॥ दुःखं यजभते तदष्टगुणितं स्त्रीकुक्षिमध्यस्थिती। न्यावजननं तावन्मरण, तावजननीजठरे शयनम् । संपयेत ततोऽप्यनन्तगुणितं जन्मपणे प्राणिनाम् ॥ न पिता भ्रातरः पुत्रा, न भार्या न च बान्धवाः । इति संसारे स्फुटतरदोषः,कथमिह मानव! तव संतोषः कस्य दोषः कुले नास्ति, व्याधिना को न पीडितः । | न शका मरणात् त्रातुं, मन्नाः संसारसागरे । प्राधिव्याधिजरामृत्युज्वालाशतसमाकुखः । व्यसनं केन न प्राप्त, कस्य सौख्यं निरन्तरम् ॥ प्रदीप्साङ्गारकल्पोऽयं, संसारः सर्वदेहिनाम् । केनाक्षितानि नयनानि मृगाजनानां । वयसि गते कः कामविकारः, शुष्के नीरे कः कासारः । कोऽकरोति रुचिराङ्गरुहान्मयूरान् ॥ सर्वत्र सर्वस्य सदा प्रवृत्तिश्री विते का परिवारो, ज्ञाते तवे का संसारः कश्चोत्पलेषु दलसनिचयं करोति । दुःखस्य नाशाय सुखस्य हेतोः॥ को वा दधाति विनयं कुलजेषु पुंसु?, तथाऽपि दुःखं न विनाशमेति । सुखं न कस्यापि भजेत् स्थिरत्वम्॥ का तव काम्ता!कस्ते पुत्रः, संसारोऽयमतीव विचित्रः। कस्य स्वं वा कुत आयातः, तवं चिन्तय तदिदं भ्रातः॥| कः कयटकानां प्रकरोति तै परयं । यथा मृगा मृत्युभयेन भीताविचित्रभावं मृगपतियां च॥ उद्धृत्य कणों न करन्ति निद्राम् ॥ मात्रा पुत्री स्वसा भार्या सैव सम्पद्यतेजा । | स्वभावतः सर्वमिदं प्रवृत्तं । एवं बुधा ज्ञानसमन्विता हि । |पिता पुत्रः पुनः सोऽपि लभते पौत्रिकं पदम् ॥ न कामचारोऽस्ति कुतःप्रयत्नः?॥ संसारभीता न करन्ति पापम् । For Private And Personal use only
SR No.020648
Book TitleSanskrit Shloak Sangraha Part 02
Original Sutra AuthorN/A
AuthorSuryamuni
PublisherDharmdas Jain Mitra Mandal
Publication Year1940
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy