Book Title: Sankalit Sanskrit Niyamavali
Author(s): Bhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
Publisher: Jayaben Ratilal Shah Jain Pathshala
View full book text ________________
शंकुलया खण्डः
= वज्रव्रणः I
शंकुलाखण्डः । वज्रेण व्रणः II પૂર્વપદ ર્તા કે સાધન ઉત્તરપદ ધાતુ સાધિત રૂપ હોય ત્યારે થાય. ६. हरिणा त्रातः हरित्रातः । नखैः भिन्नम् IV જયારે અર્થ નો અર્થ ધન હોય ત્યારે તૃતીયાન્તનો ६. धान्येन अर्थः धान्यार्थः ।
नखभिन्नम् ।
અર્થ શબ્દ સાથે થાય.
=
=
V ઉત્તરપદ ખાવાની વસ્તુ હોય અને પૂર્વપદ તેમાં મિશ્રણ કરવાની વસ્તુ હોય ત્યારે थाय. हात गुडेन सह धानाः गुडधानाः । दध्ना ओदनः दध्योदनः ।
VIतृतीया अबु सभास
A. सरणताथी ऽरेतुं = अञ्जसाकृतम् । ४न्मथी अंध = जनुषान्धः । वगेरे.
भ्यारे... संज्ञापाय होय त्यारे मनसागुप्ता । मनसाज्ञायी ।
नहिंतर मनोगुप्तः । मनोज्ञायी ।
B. आत्मन् शब्६नो संख्या ५२5 उत्तर५६ साथै थाय.
आत्मना पञ्चमः इति आत्मनापञ्चमः 1
3. अतुर्थी क्लिति
(१) पूर्व५६ विार (परिणाम) होय उत्तर५६ विारी (पशिग़ामी) होय त्यारे थाय
=
=
=
.. कुण्डलाय हिरण्यम्
कुण्डलहिरण्यम् ।
=
(२) बलि, हित, सुख, रक्षित, वगेरे शब्हो साथै यतुर्थ्यन्त नामनो सभास थाय. ६. भूतेभ्यो बलिः भूतबलिः । गवे हितं गोहितम् । अर्थ (=प्रयोजन) शब्धान्त आ यतुर्थी तत्पुरुष समास भेनुं विशेषाग होय तेना લિંગ અને વચનને અનુસરીને વિગ્રહમાં વં શબ્દનું રૂપ લેવું
६.
द्विजाय अयं = द्विजार्थः चरुः । द्विजाय इमे द्विजार्थे माले ।
द्विजाय इमानि
द्विजार्थानि पुस्तकानि ।
=
(3) अतुर्थी अबुङ सभास
परस्मैभाषा, आत्मनेभाषा । परस्मैपदम् आत्मनेपदम् ।
102
=
=
=
4. पंथभी विलि
I भय, भीत, भीति, भी वगेरे भयवाथ तथा अपेत, अपोढ ( = २हित),
मुक्त, पतित, अपत्रस्त ( त्रासेलो) वगेरे शब्दो साथै पंयभ्यन्त नामनो खा सभास थाय. ६. चौराद्भयं = चौरभयम् । सुखाद् अपेतः
सुखापेतः । चक्रात् मुक्तः
चक्रमुक्तः ।
Loading... Page Navigation 1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136