SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ शंकुलया खण्डः = वज्रव्रणः I शंकुलाखण्डः । वज्रेण व्रणः II પૂર્વપદ ર્તા કે સાધન ઉત્તરપદ ધાતુ સાધિત રૂપ હોય ત્યારે થાય. ६. हरिणा त्रातः हरित्रातः । नखैः भिन्नम् IV જયારે અર્થ નો અર્થ ધન હોય ત્યારે તૃતીયાન્તનો ६. धान्येन अर्थः धान्यार्थः । नखभिन्नम् । અર્થ શબ્દ સાથે થાય. = = V ઉત્તરપદ ખાવાની વસ્તુ હોય અને પૂર્વપદ તેમાં મિશ્રણ કરવાની વસ્તુ હોય ત્યારે थाय. हात गुडेन सह धानाः गुडधानाः । दध्ना ओदनः दध्योदनः । VIतृतीया अबु सभास A. सरणताथी ऽरेतुं = अञ्जसाकृतम् । ४न्मथी अंध = जनुषान्धः । वगेरे. भ्यारे... संज्ञापाय होय त्यारे मनसागुप्ता । मनसाज्ञायी । नहिंतर मनोगुप्तः । मनोज्ञायी । B. आत्मन् शब्६नो संख्या ५२5 उत्तर५६ साथै थाय. आत्मना पञ्चमः इति आत्मनापञ्चमः 1 3. अतुर्थी क्लिति (१) पूर्व५६ विार (परिणाम) होय उत्तर५६ विारी (पशिग़ामी) होय त्यारे थाय = = = .. कुण्डलाय हिरण्यम् कुण्डलहिरण्यम् । = (२) बलि, हित, सुख, रक्षित, वगेरे शब्हो साथै यतुर्थ्यन्त नामनो सभास थाय. ६. भूतेभ्यो बलिः भूतबलिः । गवे हितं गोहितम् । अर्थ (=प्रयोजन) शब्धान्त आ यतुर्थी तत्पुरुष समास भेनुं विशेषाग होय तेना લિંગ અને વચનને અનુસરીને વિગ્રહમાં વં શબ્દનું રૂપ લેવું ६. द्विजाय अयं = द्विजार्थः चरुः । द्विजाय इमे द्विजार्थे माले । द्विजाय इमानि द्विजार्थानि पुस्तकानि । = (3) अतुर्थी अबुङ सभास परस्मैभाषा, आत्मनेभाषा । परस्मैपदम् आत्मनेपदम् । 102 = = = 4. पंथभी विलि I भय, भीत, भीति, भी वगेरे भयवाथ तथा अपेत, अपोढ ( = २हित), मुक्त, पतित, अपत्रस्त ( त्रासेलो) वगेरे शब्दो साथै पंयभ्यन्त नामनो खा सभास थाय. ६. चौराद्भयं = चौरभयम् । सुखाद् अपेतः सुखापेतः । चक्रात् मुक्तः चक्रमुक्तः ।
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy