Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 99
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૮૨ Acharya Shri Kailassagarsuri Gyanmandir ' वितथं ' अलीकं श्रेणिकराजरजोहरणवन्दनादि, न ह्येतदागमे कचिल्लिखितमस्ति, येन सत्यं स्यात् परं लिङ्गिनः स्ववन्द्यतापादनायै तदपि धर्म इति भाषन्ते, यदाह - " श्रीश्रेणिकः क्षितिपतिः किल सारमेय - लाङ्गूलमूलनिहितं यतिवद्ववन्दे । भक्त्या रजोहरणमित्यनृतं वदन्ति ही !!! लिङ्गिनो वृषतया कुधियः प्रलब्धुम् ॥ १ ॥ तथा यदपि, अपिः समुच्चये । यच्चानुचित-मयोग्यं पित्राद्युद्देशेन यात्राकरणादि निमित्तं हि धर्मनिमित्तं हि कृत्यजातं जिनमन्दिरे कर्त्तुमुचितं, नान्यत् । पित्राद्युद्देशेन तु यात्रादि तत्र विधीय 99 गुणगानविकल केवल स्नेहनिबन्धनत्वान्न धर्मः परं तदपि लिङ्गनो धर्मोऽयमित्यभिधाय स्वोपयोगाय विधापयन्ति । तथा यल्लोको - जैनमार्गबहिभूतः शिष्टजनः 'लोकोत्तरो' जिनप्रवचनं, ताभ्यामुत्तीर्ण - बाह्यं सूतकभिक्षाग्रहणादि, एतत् हि लोकलोकोतरयोर्विरुद्धत्वात् न धर्मस्ते तु गायदिहेतुनैतदपि धर्म इत्यभिदधति, यदाह - "मिक्षासूतकमन्दिरे भगवतां पूजा मलिन्या स्त्रिया, हीनानां परमेष्ठि संस्तवविधिर्यच्छिक्षणं दीक्षणम् | जैनेन्द्रप्रतिमाविधापनमहो तल्लोकलोकोत्तर - व्यावृत्तेरथ- हेतुमप्यधिषणाः श्रेयस्तया चक्षते ॥ १ ॥ " तथा यद्भवहेतुरेव - संसारकारणमेव 'भविनां ' देहिनां जिनमन्दिरे जलक्रीडादि । एतद्धि मदनोद्दीपनत्वात् क्रीडामात्रत्वेनातात्विकत्वाच्च संसारवर्द्धनमेव, परमेतदपि लिङ्गिनो धर्मच्छद्मना स्वावलोकन कुतूहलेन कारयन्ति । तथा यत् 'शास्त्रबाधाकरं' सिद्धान्तविरोधाधायकम् औदेशिक भोजनादि, यथा चौद्दिशिकादीनां शास्त्रबाधितत्वं तथा प्राग्रेवोपपादितं, अथवा आषाढचतुर्मासिकात् पञ्चाशत्तम दिनप्रतिपादितस्य पर्युषण पर्वणः श्रावणाद्याधिक्यवति वर्षेऽशीतितमेऽह्नि विधानं । ननु ब्रुवन्तु ते स्वमति कल्पितं मार्ग, तथा वितथादिस्वभावत्वात्तं न कोऽपि ग्रहीष्यति, तथा चोक्तोऽप्यनुक्तकल्पो लोकोपादानाभावेन प्रसराभावादित्यत आह-' मूढा ' अज्ञानिनः तद्धर्मव्याजेन लिङ्गिप्ररूपितं मतं अर्हन्मतभ्रान्त्या जिनमार्गोऽयमिति मिथ्याज्ञाने ' लान्ति ' उपपादते । अयमर्थः यथोभयगतचाकचिक्यादि सद्दृशधर्मोपलम्भात् परस्परव्यावर्त्तक देश जात्यादि-भेद धर्मानुपलम्भाच अरजनेऽपि शुक्तिकायां रजतमेतदिति धिया भ्रान्ताः प्रतन्ते, अथेहापि सन्मार्गासन्मार्गगत जिनदेवताऽभ्युपगमबाह्यवेषादि समानधर्मावगमादन्योन्यव्यवच्छेदकविध्यविधिप्रवृत्त्यादि विशेषधर्मानवगमाच्च वितथत्वादिना वस्तुतोऽनर्हन्मतेऽपि प्रकृतमार्गेऽर्हन्मतमेतदिति बुद्धधा मूढाः प्रवर्त्तन्त इति, न केवलमेते कुमार्गं वदन्ति मूढास्तु तं गृहन्त्यपीति च शब्दार्थः । हा इति खेदे ' दुरन्तदशमाश्चर्यस्य' दुःखावसानान्त्यश्चार्यस्य 'विस्फूर्जितं ' विजृम्मितमेतदिति, कथमन्यथा कुपथस्याप्येतस्य बहुमुग्धजनोपादेयता स्थादतः कष्टमेतत् यद् अद्यापि अयं कुमार्गोऽस्खलितप्रसरोऽनुवर्त्तत इति वृत्तार्थः ॥ २८ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132