Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथा 'त्रिंशः' जैनसिद्धान्तोक्ताष्टाशीतिग्रह-मध्यात्रिंशतः पूरणः, चः समुच्चये, उपग्रहोजिनप्रवचनस्योदग्रोपसर्गकारित्वात-दारुणो ग्रहः, अय-मेष प्रत्यक्षोपलभ्यमानकार्यों मस्मराशिनामा, खें-अकाशं, तस्य च शून्यत्वात्खमिति गणितव्यवहारे शून्यस्यविन्दोः संज्ञा, नखा इति च विंशते संज्ञा, नखानां विंशतिसङ्ख्यत्वात् , ततश्च खं च खं च नखाश्चेति द्वन्द्वः, तैः पश्चानुपूर्या अङ्करचया स्थापितैः मितानि-परिसङ्ख्यातानि 'वर्षाणि' संवत्सराः 'स्थिति' रेकस्मिन् राशाव[व]स्थानं यस्य स तथा, एकराशौ वर्षसहस्रवणस्थितिक इत्यर्थः(२०००)। सहि हो भगवनिर्वाणकालानन्तरं वर्षसहस्रद्वयं यावत् क्रूरत्वाव-भगवजन्मराशौ सङ्क्रान्तत्वात्-भगवन्तं च मुक्तत्वेन दुःखीकर्तुमशक्तत्वाततत्पक्षतयैव प्रवचनस्य बाधां करिष्यति । तथा 'अन्त्यं' दशमं, चः समुच्चये। 'आश्चर्य' अनन्ततम-कालभावित्वादद्भुतम-संयतपूजाख्यं 'एतत्' इदानी प्रत्यक्षं 'जिनमतहतये' आहेतप्रवचनापभ्राजनापादनाय ' तत्समाः' तेः प्रागुक्तैत्रिभिः 'समा' तुल्यवला 'दुष्पमा' दुष्टा-लोकदुःखकारिण्य ' समा' वर्षाणि यस्यां सा तथा, कालचक्रस्य षडरकस्य पञ्चमोऽरका, यथा प्राक्तनास्त्रयः समुदिता जिनमतं घ्नन्ति तथा चतुर्थी दुषमाऽपि । चः पूर्ववत् । इति प्रकरणे । 'एषु' प्रकृतेषु हुण्डावसर्पिण्यादिषु ' एवं ' दर्शितप्रकारेण प्रतिपदं सुविहितलाघवासंयतगौरवापादनलक्षणदुष्टकार्यदर्शनादृष्टेविव 'दुष्टेषु ' क्रूरेषु 'पुष्टेषु' प्रकर्षकोटिं प्राप्तेषु हुण्डावसर्पिण्यादिषु चतुर्यु · अनुकलं' प्रतिसमयं 'अधुना' साम्प्रतं 'दुर्लभो' दुरापो जैनमार्गः, प्रतिपत्तिविघ्नकारिणां हण्डावसर्पिण्यादीनां दुष्टत्वात्तन्महिम्ना च भूयोलोकस्य भवाभिनन्दित्वात्कतिपयसाचिका जनोपादेय इति यावत् 'जैनमार्गः' प्रतिश्रोतोरूप-भगवत्पथ इति वृत्तार्थः ॥ ३० ॥
एवं तावदष्टादशभिर्वृत्तैः प्रबन्धेन लिङ्गिनां श्रुतपथावज्ञा प्रतिपादिता, सम्प्रति तेरेव धर्मतया प्रतिपादितं गुणिद्वेषधीरिति द्वारं निराकुर्वस्तेषां गुणिद्वेषं दर्शयबाह
सम्यग् मार्गपुषः प्रशान्तवपुषः प्रीतोल्लसञ्चक्षुषः ॥ ३१ ॥ व्याख्या-खलाः सत्साधून न क्षाम्यन्तीति सम्बन्ध । तत्र 'खलाः ' गुणिः मत्सरिणः प्रकरणाल्लिङ्गिनः। कृतदुष इति दुषधातुः विवन्तोऽत्र दोषपर्यायः। ततश्च 'कृता' विहिता 'दुषो' दोषा:-स्वयमनेकेऽनर्था यैस्ते तथा, तत्स्वभावत्वात् तेषां अथवा 'कृता' आरोपिता ' दुषो' दोषा यैस्ते तथा, निर्मलेष्वपि सन्मुनिगुणेषु लोकमध्ये लाघवापादनाय स्वधिया विहितदोषारोपा इत्यर्थः । गुणवत्स्व सदोषारो. पणस्य तेषां कुलव्रतत्वाच्च । 'उद्यत् दुषा निर्निमिचं सुविहितदर्शनमात्रेणैव प्रकटित
For Private And Personal Use Only

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132