Book Title: Sanghpattak
Author(s): Jinvallabhsuri
Publisher: Jethalal Dalsukh Shravak

View full book text
Previous | Next

Page 689
________________ अथ श्री संघपट्टका (६६७) nanAmnamannamananwww - MmmnAAN - - टीकाः-एवंचानेन प्रकरेणन सप्रपंचं मिथ्यापथस्वरुपे प्रकटिते प्रन्नु श्री जिनवबन्नसूरयः किमित्येवं प्रकष्टकृत्यालिगिनो जवन्निइंषिता इति केनाप्युपालशास्तस्यच प्रति वचनं तस्मैवदामाणवृत्त दयेनोपन्यस्तं अतस्तदपि पातित्वा प्रकृतानु दत्रैव प्रकरणांतरे निवडं ॥ तदिदानी व्याख्यायत इत्याह । अर्थः-ए प्रकारे आ प्रकरणे करीने प्रपंच सहित मिथ्यामार्गनुं स्वरुप प्रगट करे बते एटले समर्थ श्री जिन वद्वजसूरी जे ते शा वास्ते पृकष्ट वृत्तिये करीने लिंगधारीने दोषवाळा करे, एम कोश्के उलंनो आप्यो त्यारे तेनो उत्तर श्रागळ कहीशुं एवां बे काव्यो वसे कह्यो माटे ते पण आ चालता प्रकरणने उपयोगी माटे वीजा प्रकरणमां कहेलां वे काव्य तेने या प्रकरणमा हवे कहे . ॥ मूल काव्यम्॥ जिनपतिमत उर्गे कालतः साधु वेषै। विषयि निरनि भूते जस्मक म्लेच्छ सैन्यैः ।। स्व वशजम जनानां शेखलेवस्वगच्छे । स्थितिरिय मधुनातैर प्रथि स्वार्थ सिध्यै ॥३॥ टीका:--जिनपतिमतमेव नगवचाशनमेव मिथ्यात्वादि वैरिवार रक्षा क्षमत्वाहक मूलत्वेनप्रति परदास्यत्वा उन्नति ..

Loading...

Page Navigation
1 ... 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703