Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समुच्चयः । यवनाश्वनरेश्वरः किला-त्मजहेतोनिमन्त्रितं जलम् । तृषितस्तु पपौ ततः परं, जठरं वृद्धिमियाय भूमुजः ॥२३॥ मिमिलुस्तनयस्य निर्गमे, सुरकोट्यो बहवः समाकुलाः । उदरं स विदार्य निर्गतः, सुरशक्त्या जनकश्च जीवितः ॥२४॥ परिपालयिता स्तनन्धयं, कतमस्तेषु सुरेषु कथ्यताम् । त्रिदशाधिपतिस्ततो जगौ, ननु मां धास्यति कोऽत्र सम्भ्रमः ॥२५॥ परिवृद्धिमुपागतः क्रमात् , स तु मां-धातृ इति प्रथां गतः । इदमप्यभिधीयते शठ-रपरैः प्रीतिपरैश्च मन्यते ॥२६॥ न स्थूलमुदरं जज्ञे, विश्वैरन्तःस्थितैर्ह रेः । एकेन बलिना स्थूलं, कयं जातं विमृश्यताम् ? ॥२७॥ पुत्रिका अप्यवध्याः स्युः, स्वकृता बालकैरपि । हरिस्तु नीतवानन्तं, कथं स्वाङ्गे धृतं बलिम् ? ॥२८॥ नरकादतिरिच्यतेतरां, जननीगर्भगतस्य वेदना। . सहरिः किल तां च यातना-मवतारैर्दशभिर्विषोढवान् ॥२९॥ अथ कृष्णभवे किरीटिनो, रथिनः सारथितामुपेत्य च । वनखाण्डवदाहवासरे, स मुधा पापचयस्य भागभूत् ॥३०॥ धृतराष्ट्रजपाण्डुनन्मनो, रणकर्मण्यखिलेऽपि साक्षिणः।। शबरस्य करोपघातिनः, सुगतिं जल्पत केन हेतुना ? ॥३१॥ प्रविधाय विधि जनार्दनं, सुगति कश्च निनाय दुर्गतेः । तटिनी त्रिदिवाध्वनोऽर्गलां, सुरभेः पुच्छमृतेऽतरत्कथम् ॥३२॥ यतस्तेनैवावसाने उक्तम् चतुर्दशकोटिशत-वासराणां परेऽहनि । ....... मया रामभवे पाप-मका रि सुमहत् पुनः ॥३३॥ अकृतस्यागमो नास्ति, कृतनाशो न विद्यते । (अ) युध्यमानो हतो वाली, तस्येदं कर्मणः फलम् ॥३४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46