Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सन्देह हुताशनाद् वनप्राप्ति-रेषोक्तिर्न घटामटेत् । भस्मसात् कुरुते सर्व - मेतत्सत्यं तु नापरम् ॥१०॥ ईश्वराज्ज्ञानमन्विच्छेद , युक्तमुक्तं न चागमे । स्वयमज्ञानतः पापं, ब्रह्महत्यादि योऽकरोत् ॥८॥ प्राकृतं हि पिशाचानां, भाषाऽन्यैरभिधीयते । ___ कृष्णाद्यैरपि बाल्यत्वे, ह्येतदुक्तं न संस्कृतम् ॥८२॥ ऋषिवैराग्यवान् पूर्व, गागलि म विश्रुतः । प्रविश्य वंशनालान्तस्तपस्तेपे सुदुस्तपम् ॥८३॥ एकदा सरसि स्नान्ती-मुशी वीक्ष्य देवताम् । वीर्य मुमोच सच्छिद्र-वंशान्तस्तत्र कीचकाः ॥४॥ षष्ठोत्तरं शतं जाताः, शालास्ते मत्स्यभूभुजः । । पुराणोक्तिरियं सत्या, मृषा वा तद्विमृश्यताम् ॥८६॥ आयुर्वेदः कथं सत्योऽथवा पौराणिकोक्तयः ? आये युग्मात् समुत्पत्तिद्वितीये तु यतस्ततः ॥८६॥ वालुकातो वालिखिल्यः, कौशिकः कुशस्त्रस्तरात् । वंशाच्च कीचकशतं, द्रोणः कलशतो मतः ॥७॥ अगस्त्योऽगस्तिपुष्पाञ्च, कुम्भतः शरतो गुहः । रामपुत्रः कुशस्तोमाद्, मलाद् गणपतिः पुनः ॥८॥ गौतमः शरगुल्माच्च, कठिन्या: कठिनो मतः । अङ्गुष्ठाच्च मरीचिस्तु, काश्यपः कांस्य (काश) पात्रतः॥८९॥ हरिण्युदरतः कश्चित, कश्चित्तित्तिरकोदरातू । ___ उलूक्याश्चटिकायाश्च, मत्सिकायास्तथोदरात् ॥१०॥ कोऽपि कर्णात् कोऽपि नेत्रा-दङ्गुष्ठादञ्जलेः पुनः । ... वहने लाद्नाद्वापि, जात एवं निगद्यते ॥११॥ आयुर्वेदे तु नवभि-मर्मासैः साधैर्जनिभवेत् । क्रमाञ्चक्रमणं वाक्य-रदाद्युत्पद्यते मुखे ॥१२॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46