Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहित समवायाङ्गसूत्रे
प्यप्रकम्पत्वेन पीयूषपानप्रभुभिराविर्भावितम्, आह च- अयले भयभेरवाणं खंतिक्खमे परीसहोवसग्गाणं पडिमाणं पारए देवेहिं कए महावीरे [पर्युषणा० ] त्ति। कथम्भूतेनेत्याहआदौ प्राथम्येन श्रुतधर्ममाचारादिग्रन्थात्मकं करोति तदर्थप्रणायकत्वेन प्रणयतीत्येवंशील
आदिकरः, तेन । तथा तरन्ति तेन संसारसागरमिति तीर्थं प्रवचनम्, तदव्यतिरेकादिह 5 सङ्घस्तीर्थम्, तस्य करणशीलत्वात् तीर्थकरः, तेन । तीर्थकरत्वं च तस्य नान्योपदेशबुद्धत्वपूर्वकमित्यत आह– स्वयम् आत्मनैव नान्योपदेशतः सम्यग् बुद्धो हेयोपादेयवस्तुतत्त्वं विदितवानिति स्वयंसम्बुद्धः, तेन ।
स्वयंसम्बुद्धत्वं चास्य न प्राकृतस्येवासंभाव्यं पुरुषोत्तमत्वादस्येत्यत आह– पुरुषाणां मध्ये तेन तेनातिशयेन रूपादिनोद्गतत्वाद् ऊर्ध्ववर्त्तित्वादुत्तमः पुरुषोत्तमः, तेन । अथ 10 पुरुषोत्तमत्वमेव सिंहाद्युपमानत्रयेणास्य समर्थयन्नाह- सिंह इव सिंहः, पुरुषश्चासौ सिंहश्चेति पुरुषसिंहः, लोकेन हि सिंहे शौर्यमतिप्रकृष्टमभ्युपगतमतः शौर्ये स उपमानं कृतः, शौर्यं तु भगवतो बाल्ये प्रत्यनीक देवेन भाप्यमानस्याप्यभीतत्वात् कुलिशकठिनमुष्टिप्रहारप्रहतिप्रवर्द्धमानामरशरीरकुब्जताकरणाच्च इति, अतस्तेन । तथा
वरं च तत् पुण्डरीक च वरपुण्डरीकं धवलं सहस्रपत्रम्, पुरुष एव वरपुण्डरीक 15 पुरुषवरपुण्डरीकम्, धवलता चास्य भगवतः सर्वाशुभमलीमसरहितत्वात् सर्वेश्च
शुभैरनुभावैः शुद्धत्वादिति, अतस्तेन । तथा वरश्चासौ गन्धहस्ती च वरगन्धहस्ती, पुरुष एव वरगन्धहस्ती पुरुषवरगन्धहस्ती, यथा गन्धहस्तिनो गन्धेनैव सर्वगजा भज्यन्ते तथा भगवतस्तद्देशविहरणेन ईति-परचक्र-दुर्भिक्ष- जनमरकादीनि दुरितानि नश्यन्तीति.
अतस्तेन पुरुषवरगन्धहस्तिना । 20 न भगवान् पुरुषाणामेवोत्तमः, किन्तु सकलजीवलोकस्यापीत्यत आह– लोकस्य ___ तिर्यग-नर-नरकि-नाकिलक्षणजीवलोकस्य उत्तमः चतु स्त्रिंशद्बद्धातिशयाद्य
साधारणगुणगणोपेततया सकलसुरा-ऽसुर-खचर-नरनिकरनमस्यतया च प्रधाना
१. पीयूषपाना देवाः, तेषां प्रभव इन्द्रा इत्यर्थः ।। २. दृश्यतां पृ.३ टि० ३ ॥ ३. प्राणा जे१. खं० ।। ४. तथा नास्ति जे१ ख० ।। ५. चास्य प्राकृ' ख० ।। ६. 'धुपमात्रयेणास्य जे२ ॥ ७. 'प्रहतवर्ध' ज२ ।। ८. शुभत्वा जे२ ।। ९. च नास्ति जे२ खं० ।। १०. "जनडमरका जे१ ।। ११. दरितानि नश्यंतीति [सपाद- खंस०) शतयोजनमध्ये अतस्तेन ज? खं० ।

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 362