Book Title: Samta Sagar Charitam
Author(s): Hemchandrasuri Acharya
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 79
________________ में समतासागरचरितम् +0mentarger- १४३ * १४४ %arikramtarkaya- समतासागरचरितम् -44001- : दुर्लभं त्विदं-त्रिभुवनगुर्वर्हत्परमात्मप्राप्तिः, तल्लोकोत्तर-: शासनाप्तिः, परमकृपाल्वाचार्यभगवत्सान्निध्यं, तत्सकाशाल्लब्धे चारित्रज्ञाने, सुसंयमिमुनिरत्नसहवासः । इदं तु प्रत्येकं दुर्लभं । अस्माभिस्तु सर्वाणि लब्धानि। मनसि तस्याऽऽनन्दो धर्तव्यः । चेतसि पौनःपुन्येन तदनुमोदना कर्त्तव्या । तस्यैव गणना करणीया । पुण्यपुरुष ! वेदना तु किमर्थं बहु स्मर्त्तव्या ? यदा यदा चित्तं वेदनासूपयोगवज्जायेत तदा तदाऽतिदुर्लभवस्तुनि प्रति चित्तं नेतव्यम् । अधिकं तु किमेतन्मुनिमण्डलमेव । पश्य । विशालसङ्ख्यायां बालवृद्धाऽऽनेकमहात्मनामनुपमं: दर्शनं प्राप्यते । 'साधूनां दर्शनं पुण्यम् ।' एते संयोगा अतीव चिन्तनीयाः । वेदना विस्मरिष्यते।। एकदा पन्न्यासपद्मविजया खेदमकुर्वन्यत्- 'अहं तपः कर्तुं न शक्नोमि' तदा पूज्यपादगुरुदेवैः कथितम्पद्मविजयाः ! यूयं खेदं कुरूथ यत् 'पर्वतिथावप्यहं तपः न करोमि ? अहमाराधनया रहितस्तिष्ठामि ।' युष्माभिरेतत्प्रतिविचारणा कर्त्तव्या- "जिनशासन आराधना कर्मनिर्जरार्थ कीर्तिता । अस्याः कर्मनिर्जराया उद्देशेन तपः कुर्वता यत्किंचित्सह्यते तत्सकामनिर्जरां कारयति । अर्थाद्यो । योगः सकामनिर्जरां कारयति साऽऽराधना । यूयमेतान्रोगपीडोपद्रवान्प्रसन्नतया सहथ तत्किमर्थम्? कर्मनिर्जरार्थमेव । युष्मदृष्टिः कर्मनिर्जरायामस्ति । ततो यूयमेकप्रकारामाराधनामेव कुर्वन्तः स्थ । उपवासाऽऽ चामाम्लानि यथाऽऽराधना, तथा कष्टापत्तिरोगवेदनादिकं : प्रसन्नतया सहनं कर्मक्षयानन्दाऽनुभवश्चाप्येका महत्याराधनैव। स्कन्दकमुनिझांझरियामुन्यादिभिः समतया वेदना । सोढा, तथा च कैवल्यं लब्धम् । ततो युष्माभिस्तु दिपा-: लिका मन्तव्या-अस्मिन्नवसरे सहने ममाऽऽराधनैव । कर्म तु सहनकरणयोग्यसंयोगानुत्थापयति, कर्मक्षयोद्देशं । तु जिनशासनं यच्छति । ततो जिनशासनस्य शासनदातुश्वार्हत्प्रभोरुपकारो मन्तव्यः। परिषहसहनाराधनायां रतिरनुभवनीया । किञ्च, जीवनलोभो मरणभयो वा न धर्त्तव्यः ।। अस्माभिस्त्वाऽऽराधनाया एव लक्ष्यं धर्त्तव्यम् । यदि जीवनलोभः क्रियते तौषधान्यप्रतिसेवाः प्रति हृदयमाकृष्टं भविष्यति । तस्य काऽऽवश्यकता ? चित्तं रत्नत्रयीषु पञ्चपरमेष्ठिषु चैव लीनं कर्तव्यमिति ध्येयम् । अनेन शोभनं शुभानुबन्धवच्च पुण्यं भन्त्स्य ते येन भवान्तरे महत्युन्नतिः प्राप्स्यते। तथा मृत्युभयोऽपि किमर्थं धर्त्तव्यः ? मृत्यु कथयत'त्वया यथेष्टमागन्तव्यमहमुद्यत उपविष्टोऽस्मि, यतः शक्यमसाध्नवम् सम्प्रति आत्मा त्रिभुवनतारकाईदादिशरणं गतोऽस्ति।' एतयोर्द्वयोरपि परिशिष्टयोर्लेखनं पद्मसुवासात्साभा-1 रमुद्धृतम् ।

Loading...

Page Navigation
1 ... 77 78 79 80