Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
सम्मति मण्ड, गा० ४७ चेतनायचात् , यभेतरभिसम घेतनावत् यथा घटः; एवमजीव इतरमिनः अवेतनावत्वात् , यौवं तवं यथात्मा इत्येवमितरभेदानुमापकमपि लक्षणमेव, तथा च नयो नयत्वेन व्यवहतेष्य इति व्यवहारज्ञानप्रयोजनको नयः स्वेतरसंशयविपर्ययादिभिन्न इत्यनुमित्युपपादकच नयसामान्यलक्षणं किमित्याशङ्कायां तत्प्रतिपादनीयम् , तभिरूपणे च कृते समानेन नयो नयत्वेन व्यवहर्त्तव्य इतरभिन्नत्वेन च ज्ञातव्य इति सामान्यतो नयगोचरक्षाने जाते सति नयभेदजिज्ञासया कतिभेदा नयानामिति प्रश्ने कृते मूलजातिभेदतो नया नैगमादयस्सप्रेत्युत्तरे दत्ते नबत्वावान्तरतत्तद्धर्मावच्छिन्नतत्तत्रयलक्षणजिज्ञासया नैगमादितसम्बयलक्षणमच्याप्त्यादिदोषाऽकलङ्कितं किमिति प्रश्ने कृते शिष्येण तदपि वाच्यमिति चेत् , उच्यते, श्रूयतां सावधानीभ्य, श्रुतप्रमाणपरिच्छिन्नानन्तधर्माध्यासितवस्तुनो गजनिमीलिकान्यायेन तदितरधौंदासीन्यतस्स्वाभिप्रेतकधर्मावगाही प्रतिपत्तुरभिप्रायविशेषो नय इति नयसामान्यलक्षणं जानीहि । तदुक्तं प्रमाणनयतत्वालोकालकारे सप्तमपरिच्छेदे - "नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदि
तरांशीदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः॥१॥" इति तत्संवादी चायं श्लोकः
" श्रुताांशांश एवेह, योऽभिप्रायः प्रवर्तते ।
इतरांशाप्रतिक्षेपी, स नयः सुव्यवस्थितः ॥१॥" इति । न्यायाचार्यश्रीयशोविजयोपाध्यायभगवन्तस्तु अनन्तधर्मात्मके वस्तुनि प्रतिनियतधर्मप्रकारकापेक्षात्मकशाब्दबोधत्वं ज्ञानात्मकनयत्वं, वाक्यात्मकन यत्वं तु तादृशशाब्द. बोधजनकवचनत्वमिति नयलक्षणं प्राहुः । तदुक्तं नयोपदेशे
" सस्वासस्वायुपेतार्थे-ध्वपेक्षावचनं नयः ।
न विवेचयितुं शक्यं, विनाऽपेक्षां हि मिश्रितम् ॥ २ ॥” इति। अपेधात्वच क्षयोपशमजन्यतावच्छेदको जातिविशेषो विषयिताविशेषो वेत्यन्यदेतत् । ननु घटोऽस्तीत्यादिवाक्यश्रवणाद् घटत्वनिष्ठप्रकारतानिरूपितनिरवच्छिन्नविशेष्यत्वाऽभिभघटत्वावच्छिन्नविशेष्यतानिरूपितास्तित्वनिष्ठप्रकारताकशाब्दबोधो मे जात इत्येव लोकाः प्रतीयन्ति, न तु तत्रापेक्षात्वमपीत्यपेक्षात्मकन यज्ञान सच्चे किं प्रमाणमिति चेत् , उच्यतेविरुद्धत्वेन प्रतीयमाना ये सच्चासत्चनित्यत्वानित्यवादयो नानाधर्मास्तद्विशिष्टं वस्त्वपेक्षा विना विवक्षितकधर्मप्रकारकनिश्चयविषयी कत्तुं न शक्यम् , तद्विरुद्धधर्मवत्ताज्ञानस्यानपेक्षास्मासानुपपसे, तथाहि-तदभावतथाप्यवत्तादिनिश्चयदशायामपि तद्वत्ताज्ञानस्थाव्याप्य. .४२
"Aho Shrutgyanam"

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556