Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
BEE તથાકાર સામાચારી
तथा गीतार्थसंविग्नस्य गीतार्थसंविग्नपाक्षिकस्य वा सोपयोगं कथ्यमाने वचने निर्विकल्पेन मनसा तथाकारप्रयोगः कार्य इति हि तीर्थकराणामाज्ञा । सा च पालिता सती महतीं निजरां प्रयच्छतीत्यपि सुप्रतीतमेव।
तथा गुरोर्विशुद्धप्ररूपणाकरणादिरूपाणां सुकृतानामनुमोदनमपि तथाकारप्रयोगेण भवति । सुकृतानुमोदनञ्च मोक्षबीजं । न हि सुकृतानुमोदनं विना मोक्षं प्रति पदमपि गन्तुं शक्नुवन्ति जनाः । तदुक्तं वैराग्यकल्पलतायां “दृष्ट्वा सदाचारपरान्जनान्या शुद्धप्रशंसान्विततच्चिकीर्षा सद्धर्मरागः स हि मोक्षबीजं न धर्ममात्रः प्रणिधान - रूपः” इति । अत्र हि सद्धर्मरागः परेषां सदाचारस्य सुकृतरूपस्य शुद्धप्रशंसायुक्ता या तत्सदाचारकरणेच्छा तद्रूपः प्रतिपादितः । सुकृतस्य शुद्धप्रशंसा सुकृतानुमोदनमेवेति युक्तं तस्य मोक्षबीजत्वम् ।
तस्मात्प्रतिपादितगुणानां प्राप्तिमिच्छता जीवेन गीतार्थसंविग्नानां गीतार्थसंविग्नपाक्षिकाणाञ्च सोपयोगं कथ्यमानेषु वचनेषु निर्विकल्पेन मनसा तथाकारप्रयोगरूपा, इतरेषाञ्च युक्तियुक्तेषु वचनेषु तथाकारप्रयोगरूपा तथाकारसामाचारी परिपालनीयेति निष्कर्षः ।
ननु “गीतार्थाऽसंविग्नादीनां त्रयाणां युक्तियुक्ते एव वचने तथाकारप्रयोगः करणीयः, न तु युक्तिविरहिते” इति यदुक्तं, तन्न संगच्छते । यतस्ते त्रयोऽपि वक्तारो जिनवचनमेव ब्रूवन्ति, जिनवचनञ्च सर्वमपि युक्तियुक्तमेव भवतीति तत्र युक्तिविरहितस्य वचनस्यैवाभावात्, तेषां वचनेऽप्यवश्यं तथाकार प्रयोगः करणीयो भवतीति चेत्,
न ।
श्रोतारमाश्रित्य हि पदार्था द्विविधा भवन्ति युक्तिग्राह्या आज्ञाग्राह्याश्च । तत्र ते त्रयोऽपि वक्तारो यदा “आत्माऽस्ति, स च परिणामिनित्योऽस्ति" इत्यादिरूपान् युक्तिग्राह्यान् पदार्थान् प्ररूपयन्ति, तदा तु तत्र युक्तीनां सत्वात्तथाकारप्रयोगः करणीयः । किन्तु यदा ते जिनाज्ञामात्रग्राह्यान् कार्मग्रन्थिकादिपदार्थान्प्ररूपयन्ति । तदा तत्र युक्तयो न विद्यन्ते, ततस्ते पदार्थाः कदाचिज्जिनवचनविपरीता अपि प्ररूपिता भवेयुः, यतः तेषां वक्तारोऽगीतार्था असंविग्ना वा सन्ति । यथा “पञ्चेन्द्रियतिरश्चां मूत्रादिषु संमूच्छिमतिर्यक्पञ्चेन्द्रियाः जीवा उत्पद्यन्ते" इत्यादि पदार्थान्ते भाषेरन् । तदा तत्र युक्तयस्तावन्न सन्त्येव । श्रोतारश्च सर्वेषामागमानां पदार्थान् न जानन्ति । अतस्तैस्तदा तथाकारो नैव कर्तव्यः, यतस्तानि वचनानि युक्तियुक्तानि तावन्न सन्त्येव। “जिनाग च ते पदार्थाः प्रतिपादिता न वा ?" इति निश्चयः श्रोतॄणां मनसि नास्ति, वक्तारश्चागीतार्थताऽसंविज्ञतादोषयुक्ताः सन्तीति तत्र तथाकारप्रयोगो नैव श्रेयान् । किं बहुना ? एतेषां त्रयाणां वक्तृणां युक्तियुक्तेषु वचनेषु तथाकारः कर्तव्यः, आज्ञामात्रग्राह्येषु तथाकारो न कर्तव्य इति तात्पर्यम् ॥२५॥
तृतीया तथाकारसामाचारी समाप्ता
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २२०

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286