Book Title: Sagar Dharm Author(s): Ashadhar Pandit Publisher: Jain Sahitya Prasarak Karyalay View full book textPage 7
________________ प्रथमोध्यायः । सञ्ज्ञाज्वराः तैरातुराः कदर्थिताः । यत एवम्भूतास्ततः शश्वत्स्वज्ञानविमुखाः । अत एव च नित्यं विषयोन्मुखाः स्वपर प्रकाशात्मकत्वादात्मनो विमुखाः ॥२॥ भधन्तरेण तानेवाह अनाद्यविद्यानुस्मृतां ग्रन्थसञ्ज्ञामपासितुम् । 1 अपारयन्तः सागाराः प्रायो विषयमूच्छिताः ॥ ३ ॥ टीका — अत्रापि भवन्तीति क्रियाध्याहारः । एवमश्रयमाणं क्रियापदं पुरस्तादप्यध्याहार्यम् । भवन्ति । के ते, सागाराः । किंविशिष्टाः विषयमूर्च्छिताः कामिन्यादिविषयेषु ममेदं भोग्यमहमस्य स्वामीत्येवं ममकाराहङ्कारविकल्पपरतन्त्रतथाऽध्यवसिताः । कथं प्रायो, बाहुल्येन सुदृष्टयोऽपि चारित्रावरणकर्मोदयवशादेवं पर्यवसन्नाः सम्यग्दृष्टयः । ये तु केचिज्जन्मान्तराभ्यस्तरत्नयानुभावात्साम्राज्यादिश्रियमप्यनुभवन्तोऽसतीनांयोपभोगन्यायेन तत्त्वज्ञानदेश संयमप्रणिधानपरत्वेन भुञ्जाना अप्यभुञ्जानवदवभासन्ते तद्व्यभिचारप्रदर्शनार्थे प्राय इत्युच्यते । किं कुर्वन्तस्ते तथा भवन्तीत्याह — अपारयन्तः अशक्नुवन्तः । किं कर्तुं, अपासितुं निराकर्तुं । कां ग्रन्थसञ्ज्ञां ग्रन्थे परिग्रहे सज्ञा ममेदमिति मूर्छा परिणामस्तां । किंविशिष्टां, अनाद्यविद्ययाSनुस्यूतां बोजाङ्कुरन्यायेन सन्तत्या प्रवर्तमाना ताम् ॥ ३ ॥ एवं सागारान् लक्षयित्वा तद्भावाभावनिदानयोरविद्या विद्ययोर्बीजोपदेशार्थमिदमाह - नरत्वेऽपि पशूयन्ते मिथ्यात्वग्रस्तचेतसः || पशुत्वेऽपि नरायन्ते सम्यक्त्व व्यक्त चेतनाः ॥ ४ ॥ टीका— पशुयन्तं हिताहितविवेक विकलतया पशव इवाचरन्ति । के ते, मिथ्यात्वग्रस्तचेतसः मिथ्यात्वेन विपरीताभिनिवेशेन प्रस्तमाविष्टं येतो १ धात्रीबालासतीनाथ - पद्मिनी चलवावित् । दग्धरज्जुवदाभाति भुञ्जानोऽपि न पापभाक् ॥ २ वपुगृहं धनं दाराः पुत्रमित्राणि शत्रवः । सर्वथान्यस्वभावानि मूढः स्वानि प्रपद्यते ॥Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 260