SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ प्रथमोध्यायः । सञ्ज्ञाज्वराः तैरातुराः कदर्थिताः । यत एवम्भूतास्ततः शश्वत्स्वज्ञानविमुखाः । अत एव च नित्यं विषयोन्मुखाः स्वपर प्रकाशात्मकत्वादात्मनो विमुखाः ॥२॥ भधन्तरेण तानेवाह अनाद्यविद्यानुस्मृतां ग्रन्थसञ्ज्ञामपासितुम् । 1 अपारयन्तः सागाराः प्रायो विषयमूच्छिताः ॥ ३ ॥ टीका — अत्रापि भवन्तीति क्रियाध्याहारः । एवमश्रयमाणं क्रियापदं पुरस्तादप्यध्याहार्यम् । भवन्ति । के ते, सागाराः । किंविशिष्टाः विषयमूर्च्छिताः कामिन्यादिविषयेषु ममेदं भोग्यमहमस्य स्वामीत्येवं ममकाराहङ्कारविकल्पपरतन्त्रतथाऽध्यवसिताः । कथं प्रायो, बाहुल्येन सुदृष्टयोऽपि चारित्रावरणकर्मोदयवशादेवं पर्यवसन्नाः सम्यग्दृष्टयः । ये तु केचिज्जन्मान्तराभ्यस्तरत्नयानुभावात्साम्राज्यादिश्रियमप्यनुभवन्तोऽसतीनांयोपभोगन्यायेन तत्त्वज्ञानदेश संयमप्रणिधानपरत्वेन भुञ्जाना अप्यभुञ्जानवदवभासन्ते तद्व्यभिचारप्रदर्शनार्थे प्राय इत्युच्यते । किं कुर्वन्तस्ते तथा भवन्तीत्याह — अपारयन्तः अशक्नुवन्तः । किं कर्तुं, अपासितुं निराकर्तुं । कां ग्रन्थसञ्ज्ञां ग्रन्थे परिग्रहे सज्ञा ममेदमिति मूर्छा परिणामस्तां । किंविशिष्टां, अनाद्यविद्ययाSनुस्यूतां बोजाङ्कुरन्यायेन सन्तत्या प्रवर्तमाना ताम् ॥ ३ ॥ एवं सागारान् लक्षयित्वा तद्भावाभावनिदानयोरविद्या विद्ययोर्बीजोपदेशार्थमिदमाह - नरत्वेऽपि पशूयन्ते मिथ्यात्वग्रस्तचेतसः || पशुत्वेऽपि नरायन्ते सम्यक्त्व व्यक्त चेतनाः ॥ ४ ॥ टीका— पशुयन्तं हिताहितविवेक विकलतया पशव इवाचरन्ति । के ते, मिथ्यात्वग्रस्तचेतसः मिथ्यात्वेन विपरीताभिनिवेशेन प्रस्तमाविष्टं येतो १ धात्रीबालासतीनाथ - पद्मिनी चलवावित् । दग्धरज्जुवदाभाति भुञ्जानोऽपि न पापभाक् ॥ २ वपुगृहं धनं दाराः पुत्रमित्राणि शत्रवः । सर्वथान्यस्वभावानि मूढः स्वानि प्रपद्यते ॥
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy