Book Title: Sachitra Siddh Saraswati Sindhu
Author(s): Kulchandravijay
Publisher: Sankheshwar Parshwanath Jain Mandir

View full book text
Previous | Next

Page 202
________________ ॐ अं यं रं लं वं अः करतलकरपृष्ठाभ्यां नमः | એ પ્રમાણે હૃદય વિગેરે ઉપર હાથ રાખી ન્યાસ કરવો - પછી ધ્યાન કરવું. ततः ध्यानम् । SONAKC तरुणसकलमिन्दो बिभ्रती शुभ्रकान्तिः, कुचभरनमिताङ्गी सन्निषण्णा सिताब्जे । निजकरकमला हृल्लेखनी पुस्तकश्रीः, सकलविभवसिद्धयै पातु वाग्देवता नः ||१|| या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृत्ता, या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभृतिभिः देवैः सदावन्दिता, सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥२॥ આ બંને શ્લોકના અર્થ વિચારી ધ્યાન ધરી પછી મૂલમંત્ર જપવો. भूल मंत्र :- ॐ वद वद वाग्वादिनी स्वाहा । अस्य पुरश्चरणं दशलक्षजपः ૧૩૧ । इति दशाक्षर सरस्वती मन्त्रप्रयोगः । Con Read

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218