SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ॐ अं यं रं लं वं अः करतलकरपृष्ठाभ्यां नमः | એ પ્રમાણે હૃદય વિગેરે ઉપર હાથ રાખી ન્યાસ કરવો - પછી ધ્યાન કરવું. ततः ध्यानम् । SONAKC तरुणसकलमिन्दो बिभ्रती शुभ्रकान्तिः, कुचभरनमिताङ्गी सन्निषण्णा सिताब्जे । निजकरकमला हृल्लेखनी पुस्तकश्रीः, सकलविभवसिद्धयै पातु वाग्देवता नः ||१|| या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृत्ता, या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभृतिभिः देवैः सदावन्दिता, सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥२॥ આ બંને શ્લોકના અર્થ વિચારી ધ્યાન ધરી પછી મૂલમંત્ર જપવો. भूल मंत्र :- ॐ वद वद वाग्वादिनी स्वाहा । अस्य पुरश्चरणं दशलक्षजपः ૧૩૧ । इति दशाक्षर सरस्वती मन्त्रप्रयोगः । Con Read
SR No.032030
Book TitleSachitra Siddh Saraswati Sindhu
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSankheshwar Parshwanath Jain Mandir
Publication Year1994
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy