Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 582
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना विजया-हरीतकी वितुना–तामलकी विपिनम्-काननम् विजला--चन्नुः वितुनिका तामलकी विपुलस्रवा-गृहकन्या विजम्भितम---विकसितम विदग्धः-पण्डितनामानि विपुषा–हपुषा विजुलः-शाल्मलीकन्दः विदन्-पण्डितनामानि विप्रकाष्ठम्-तृलम् विजुला-चत्रुः विदरणम्-विद्रधिः विप्रप्रिया ४२२ विज्जुलम्-त्वक् विदला--श्यामा विप्रलम्भी-किङ्किरातः विज्जुलिका—जन्तुकारी विदारकम्-वज्रकम् विप्रः-पिप्पल: विज्ञः—पण्डितनामानि विदारिका ३४,४२४ विप्रः--ब्राह्मणः विज्ञानतैलगर्भः----अङ्कोटः विदारिगन्धाढ्यो गणः विप्राङ्गी-कटुका विटकः—गरिपाषाणः विफल:--अवकेशी विटका-पिटका विदारिगन्धा--शालिपर्णी विफला-केतकीद्वयम् विटपः-विस्तारः विदारिणी-काश्मयः विबन्धः-विष्टम्भः विटपी--वटः विदारी ४४० | विबुधः-पण्डितनामानि विटपी-वृक्षः विदारी-विदारिका विभा-आतपादयः विटप्रियः—मुद्गरः विदिशः ४१८ विभा--कान्तिः विटवल्लभा---पाटला विदुरजम्-वैडूर्यम् विभाण्डी ४२६,४३२ विट्खदिरम् ४३९ विदुरः---पण्डितनामानि विभाण्डी-आवर्तकी विट्खदिरः १२ विदुल: वेतसः विभानुगा- छाया विट्खदिर:-मरटः विदुला–सातला विभावरी—रात्रिनामानि विट्—मलम् विदोषम् –त्रिदोषम् विभीतकः ५० विट–वश्यः विद्युज्ज्वाला-कलिकारी विभीतक:-कलिन्दः विडङ्गकः ४२७ विभीषण:-----नल: विद्रधिः ४१० विडङ्गक:-गुडची विडङ्गम् ४२७,४३७ विद्रावणी—काकमाची विभुः-आत्मा विमर्दक:-चक्रमर्दः विद्रुमम—प्रवालम् विडङ्गम्-विडङ्गा विडङ्गः ४३३,४३७ विद्रुमः-प्रवालम् विमलम् २८९ विद्रुमलता-नलिका विमलम्-अभ्रकम् विडङ्गा ७१ विद्रुमलतिका–नलिका | विमलम्—महारसाः विडा-कपटम् विद्वान्पण्डितनामानि विमल:—विमलम् विडाली—विदारिका विद्वान्—वैद्यः . विमला-सातला विड्वराहः-सूकरः विद्वेष्यम्-कोलकम् विमहा ४४० वितस्ता ३८३ विनम्रम्-तगरम् विमुखी-सर्पः वितस्तिः--प्रादेशाद्यगुलिना-विनिद्रम्-विकसितम् विमोहनम्-तमोगुणः विरङ्गम्-कङ्कुष्ठम् वितानकः ४२२ विनीतः—बलीवर्दः विरलम्-दधि वितानक:-माडः विपश्चित् पण्डितनामानि विरिजपत्रिका-नाकुली वितुन्नकम् ४२४ विपाण्डु:-त्रपुसम् विरुल:-सर्पः वितुन्नकम् ४३८ विपादिका–पादस्फोट: विरूपम्-मूलम् वितुनकम् –धान्यकम् विपादी-विश्वग्रन्थिः | विरूपा-अतिविषा वितुनभूता-तामलकी विपाना-सुरा विरूपा-धन्वयासः मानि विनीतः—दमनम् For Private and Personal Use Only

Loading...

Page Navigation
1 ... 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619