Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
Catalog link: https://jainqq.org/explore/020593/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आनन्दाश्रमसंस्कृतग्रन्थावलिः । ग्रन्थाङ्कः ३३ राजनिघण्टुसहितो धन्वन्त रीयनिघण्टुः। एतत्पुस्तकं वे० शा० रा० रा० "पुरन्दरे” इत्युपनामकैविठ्ठलात्मजैवैद्यनारायणशर्मभिः संशोधितम् । तच हरि नारायण आपटे इत्यनेन पुण्याख्यपत्तने आनन्दाश्रममुद्रणाल आयसाक्षरैर्मुद्रण प्रकाशि शालि ( अस्य For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐ तत्सद्ब्रह्मणे नमः। प्रस्ताविकालेखः। धन्वन्तरीयनिघण्टुरित्यभिधोऽयं ग्रन्थोऽतीव प्राचीनश्चिकित्सकानामत्यन्तोपयोगी च । अत एव तं मुद्रितं कृत्वा प्रकाशं निनीष्वेव मे मनो बहुसमाः । परं सांसारिकैविविधव्यवसायैरेतादृशश्चित्ताभिप्राय एतावत्कालं मनोरथमयः संजातः । एवं समतीतेषु दिनेषु संप्रत्ययं ग्रन्थो मुद्रितव्य इति मनसि स्पृहा भृशं समजायत । विधेः सुनियोगेनैष मे चित्ताभिप्रायोऽस्मन्मित्रवर्याणां वेदशास्त्रसंपन्नानां श्रीमतां 'इसलाम. पूरकर' इत्युपाधिधराणां पण्डितवामनशास्त्रिणां कर्णपथं समायातः । तैश्चायं ग्रन्थ आनन्दाश्रमे मुद्रणीय इति योजना कृता । अनन्तरं श्रीमद्भिः ' महादेव चिम. णाजी आपटे ' इत्येतैः सम्यगनुज्ञातोऽहमेतस्य पूर्वस्थितस्य ग्रन्थस्य विरचनां कर्तुं समारब्धवान् । २. श्रीमद्भिः 'महादेव चिमणाजी आपटे' इत्येतैरस्मदुपयोगार्थ धन्वन्तरीयनिघण्टोादश पुस्तकानि दत्तानि । मम सकाशे ग्रन्थस्यास्य त्रीणि पुस्तकान्यासन् । एतेषां पुस्तकान्तराणां संमीलनादयं हस्तस्थितो ग्रन्थो धन्वन्तरीयनिघण्टुरित्यभिधः सुपरिणामः । अथ माघाख्ये मासे श्रीमद्भिः 'महादेव चिमणाजी आपटे' इत्येतैः सह कदाचिदहं सुसंगतः । तस्मिन्समये प्रस्तुतो यथादृष्टो 'धन्वन्तरीयनिघण्टुः । वैद्यानां सम्यगुपयोगार्थमलं न वेति तेषां संजातायां पृच्छायां मयाऽप्यनुवादः कृतो यथाऽस्य ग्रन्थस्यातितरां प्राचीनत्वादोषधीनां संप्रति मिन्ननामपर्यायत्वाच्च सांप्रतिकानां चिकित्सकानां पूर्णोपयोगार्थ न तावदयं ग्रन्थोऽलं भवत्यत एवैष ग्रन्थो 'नरहरपण्डितविरचितराजनिघण्टुना' यदि संयोजितस्तहि सम्यग्भविष्यतीति । श्रीमन्म. हादेव चिमणाजी आपटे इत्येतैरप्यस्मिन्प्रकाशं नीते मन्मनोगतेऽनुमोदितः । अनेनैव कारणेन 'धन्वन्तरीयनिघण्ट्र राजनिघण्टुसहितः' इत्यस्याभिधानं कृत्वाऽयं ग्रन्थः संशोधितः । एवं ग्रन्थनिर्झरिण्योः संभेदं कृत्वैकौघभूता प्रवाहवेणिका प्रस्तुतग्रन्थरूपेण या मया कल्पिता तस्या विरचनाकर्मणि ये दुःसहाः श्रमास्त्रयोदशमासाम्यधिककालपर्यन्तं व्याप्तेन मयाऽङ्गीकृतास्तेषां प्रतिभा लेखालेख्ये दर्शयितुं न तावच्छक्यम् । प्रत्ययान्तरार्थं यानि पुस्तकान्यानीतानि तेष्वतीवभेदो दृष्टः । सुचिरं तद्गतानां पाठान्तराणां विचार्यकीकरणकर्मणि मयाऽऽत्मा संत्रासभाजनं कृतः । यदि तावन्मया मदध्ययनव मणि नियुक्तं मम पुस्तकं मम हस्ते संनिहितं नाभविष्यत्तहि एतस्य सुपूर्णस्य ग्रन्थ प्रथनशोधनकर्मासंभाव्यमभविष्यत् । परमीशकृपया सर्वान्प्रत्यूहान्सुदूरं प्रक्षिप्यैष प्र सुपूर्णतां नीतः। For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२] ३. यत्र यत्र पर्यायशब्दविषयकः संशयोऽभूत्तत्र तत्र सुश्रुतभावप्रकाशवाचस्प त्यशब्दरत्नाकरादीन्ग्रन्थविशेषान्समाश्रित्य तच्छेदः कृतः । अत एव तेषां ग्रन्थानां कर्तृन्भृशं समानतोऽस्मि । ४. संप्रति धन्वन्तरीयनिघण्टुमधिकृत्य किंचिदक्तुं सांप्रतमेव । अयं ग्रन्थो धन्वन्तः र्यन्तेवासिनां केनचिदपि च्छात्रेण प्रथित इति वक्ष्यमाण श्लोकान्त्यार्थेन ध्वन्यते । एतच्चास्य ग्रन्थस्यानुक्रमणिकायां षष्ठवर्गस्यान्त्यश्लोकार्धम्- 'द्रव्यावलिः समादिष्टा धन्वन्तरिमुखोद्गता' इति । जीवत्स्वायुर्वेदाचार्येषु धन्वन्तरिप्वस्य ग्रन्थस्य विरचना जातेत्युदितवचनात्सुनिश्चितमेव । अपरं च । अस्य ग्रन्थस्य सुलभा श्लोकरचना सुश्रुतग्रन्थेनास्य सादृश्यं प्रकटी करोति । विक्रमसभास्थितेषु नवकविरत्नेषु 'धन्वन्तरिः' इति कविवर्योऽभूत्तेन धन्व. न्तरीयनिघण्टुरयं प्रणीत इति केषांचिन्मतम् । किंतु धन्वन्तरिः साक्षादादिदेव इति सुश्रुतेऽपि प्रथमाध्याये कथितम् । षथा "अहं हि धन्वन्तरिरादिदेवो जरारुजामृत्युहरोऽमराणाम् । शैल्यङ्गमञ्जरपरैरुपेतं प्राप्तोऽस्मि गां भूय इहोपदेष्टुम्' इति । सत्यां वस्तुस्थित्यामीदृश्यां धन्वन्तरीयनिघण्टुर्विक्रमकालीन इत्यसंभाव्यमेव । १. मम हस्ते संनिहितेषु सर्वेषु पुस्तकेषु पुस्तकद्वयं वर्जयित्वा धातूनां शोधनमारणात्मकं प्रकरणं न संगृहीतम् । न च तद्राजनिघण्टावपि दृश्यते । अत एव यत्र यत्र यस्य यस्य धातोर्नामगुणा लिखितास्तत्र तत्र तस्य तस्य धातोः शोधनमारणं टिप्पण्यां दत्तम् । है. यैः सद्गहस्थैर्धन्वन्तरीयनिघण्टुराजनिघण्ट्वोः पुस्तकानि मदुपयोगार्थ दत्तानि तेषामभिधानमालाऽनया भूमिकया सह सादरं संयोजितैव । मया स्वाध्ययनकर्मणि नियुक्तं धन्वन्तरीयनिघण्टोः पुस्तकमधिकृत्यास्य ग्रन्थस्य मूलं कल्पितम् । तथैव मम पितृव्यभ्रात्रोः पुरन्दरोपाहयोर्वैद्यबल्लाळात्मजानन्तराघवाभिधानयोः '१७७३' इति शकाब्दे लिखितं पुस्तकं वे० शा० रा. 'आचार्योपाहगणेशात्मजानां घुनाथशर्मणां' पुस्तकं तथैव ' महादेवात्मजश्रीकृष्ण' इत्येतेषां '१९२१' इति काब्दे लिखितं पुस्तकं च मम हस्ते संनिहितमासीत् । सुपरिशुद्धं लिखितमकथित शोधनमारणविषयमेतत्पुस्तकत्रयं भृशं ग्रन्थकर्मणि मदुपयोगार्थतां गतम् । एतस्मितकत्रय एकार्थद्वयर्थव्यर्थादिवर्गो वर्तते । अन्येप्वत्र कथितेषु पुस्तकेष्वयमुद्दिष्टो For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३] ७. अस्य ग्रन्थस्योद्घाटनमेवम् अस्मिन्मन्थे गणद्रव्यावल्यां यानि यानि द्रव्याणि कथितानि तानि तानि स्थूलाय. साक्षरैरादावर्धचन्द्ररेखावकाशस्थितक्रमसंख्याभिलिखितानि( )। तथैव तेषामुपभेदा मध्यमायसाक्षरैरन्ते क्रमसंख्याभिरेव दर्शिताः । यथा-'हरितालम्'-॥२॥ इति । यानि द्रव्याणि गणद्रव्यावल्यां नोक्तानि परं च यस्मिन्वर्गे पुस्तकेषु दृश्यन्ते तस्मिन्नेव वर्गे 'वर्गेतरप्रकरणे' दत्तानि । राजनिघण्टुस्थितद्रव्याणि धन्वन्तरीयनिघण्टौ तेषां वर्गानुसारेण यथायोग्यस्थले मया लिखितानि । अपरं च राजनिघण्टुस्थितान्यवशिष्टद्रव्याण्यस्य ग्रन्थस्य परिशिष्टप्रकरणे यथावद्वर्गे लिखितानि । ८. राजनिघण्टौ धन्वन्तरीयनिघण्टुस्थितानि यानि यानि वचनानि दृष्टानि तानि तानि तत्र तत्रैवान्ते तारकितानि चिह्नः (*)। परं च धन्वन्तरीयनिघण्टौ तानि समालिख्याऽऽदिभागे चिद्वैस्तारकितानि । ___९. अस्य ग्रन्थस्यान्ते निघण्टुद्वयस्थनिखिलशब्दानामकारादिक्रमेण वर्णानुक्रमणिका तथा संस्कृतमहाराष्ट्रीयकर्नाटकगुर्नरहिन्दील्याटिनाङ्लबङ्गालीयभाषासु द्रव्याभिधानानि च वर्णानुक्रमेण संयोजितानि । १०. आदर्शपुस्तकवाचनेषु वेदमूर्तिवैद्यवासुदेवात्मजकेशवेन 'आचार्योपाहचिन्तामण्यात्मजभास्करेण च मम साहाय्यं कृतम् । अत एव तावप्यत्राहं संभावयामि । ११. अथ प्रस्तावनाया इतिकरणात्प्रागस्ति मे विज्ञप्तिर्यथा प्रमादामाद्वैयाकरणरीतिसंभ्रमाद्वा ग्रन्थस्थितान्दोषान्सर्वथा क्षन्तुमर्हन्त्येव दयावान्ता विद्वज्जनास्तयथा श्रूयते "वैयाकरणकिरातादपशब्दमृगाः क यान्ति संत्रस्ताः। यदि नटगणकचिकित्सकवैतालिकवदनकन्दरा न स्युः" इति । तथा चायं ग्रन्थः शब्दकोशसंनिभोऽस्ति । अत एव श्रीतारानाथतर्कवाचस्पतिभट्टाचार्यैः सम्यग्भणितमस्ति । यथा-" बहुच्छिद्रं परित्यज्य गुणलेशजिघृक्षया । परिगृह्णन्त्वदो विज्ञा ऋजवो दम्भवर्जिताः" ॥ अपि च-"इन्द्रादयोऽपि यस्यान्तं न ययुः शब्दवारिधेः। प्रक्रियां तस्य कृत्स्नस्य क्षमो वक्तुं नरः कथम्" इति । For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४] अत एव सविनयं भवत्सकाशं वक्ष्यमाणा विज्ञप्तिः "यद्यदुक्तमिह प्रोक्तं प्रमादेन भ्रमेण वा । कृपया हि दयावन्तः सन्तः संशोधयन्तु तत्" इत्यलम् । "पुण्यस्तम्भे स्थितिर्मूला यस्योपाधिः पुरन्दरे । द्वितीयो विठ्ठलस्यायं वैद्यो नारायणः सुतः॥१॥ षट्पञ्चाशत्तमे वर्षे वयसः शोधनं कृतम् । ग्रन्थस्य, कृपया कामाक्ष्याः सुसिद्धिं गतं च तत्" ॥२॥ इति। युष्मदीयस्य-वैद्यस्य नारायणशर्मणः For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आदर्शपुस्तकोल्लेखपत्रिका। अथानयोर्धन्वन्तरीयनिघण्दुराजनिघण्ट्वोः शोधनसमये येषां पुस्तकानि संस्करणार्थ गृहीतानि तेषां नामग्रामनिर्देशः पुस्तकानां संज्ञाश्च कृतज्ञतया प्रकाश्यन्ते(क.) इति संज्ञितम्-पुस्तकं वे० शा०रा०रा० 'गोरे' इत्युपनामकानाम् "विठ. लात्मज नारायण शास्त्री हिन्दळेकर" इत्येतेषामस्ति । अस्य लेखनशकाब्दाः १७०३ । अस्मिन्पुस्तके धातूनां शोधन मारणकर्म व्याख्यातम् । परं चैकार्थद्यर्थादिवर्गो न दृश्यते । (ख.) इति संज्ञितम्-पुस्तकं बापट इत्युपनामकानां वे० शा० रा. रा. गोपा लशास्त्रिणाम् । १५३६ संवत्सरे मार्गशीर्षे मासे शुक्लपक्षे तृतीयायां रविवासरे ( दमण )दवाणापूरनगरे ' साण्डोरकरेत्युपाहरणच्छोडात्मजशिवरामनाईक' इत्येषामुपयोगार्थ 'माधवजी गणपतनी ' इत्यनेन लिखितमेतत्पुस्तकम् । धातूनां शोधनं मारणं च नात्र व्याख्यातम् । तथैवैकार्थद्य र्थादिवर्गोऽपि न दृश्यते । (ग.) इति संज्ञितम्-एतत्पुस्तकं 'कृष्णाजी विनायक बापट' इत्येतेषाम् । अस्ति तत्र लिखितं १७२९ संवत्सरे प्रभवे फाल्गुनशुद्धप्रतिपत्तिथौ रामचन्द्रसूनुना बल्लालचक्रदेवेन लिखितमिति । अस्मिन्पुस्तके गणद्रव्यावलिस्तथैकार्थद्वयर्थादिवर्गो न दृश्यते । तद्वद्धातूनां शोधनं मारणं च न दृश्यते । (प.) इति संज्ञितम्-आचार्योपनामकानां वे० रा. रा. 'कृष्णात्मजपुरुषो त्तम' इत्येषां पुस्तकमेतत् । लेखनकालः १७०३ । अस्मिन्पु स्तके धातुशोधनमारणादिकथनं न दत्तम् । (रु.) इति संज्ञितम्-पुस्तकमेतत् ' आडघरे वैद्य ' इत्येषाम् । शके १७७९ संवत्सरे माघे मासे शुक्लचतुर्थ्यां पुण्यपत्तने लिखितम् । अस्मिन्पुस्तके गणद्रव्यावलिस्तथैकार्थद्वयादिवर्गो नास्ति । धातुशोधनमारणमस्मिन्पुस्तके दत्तम् । (प.) इति संज्ञितम्-वे. शा० रा. रा. गोपाळशास्त्री बापट' इत्येते For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२) पाम् । गुडूच्यादिप्रथमवर्गपरिमितमेवैतत्पुस्तकम् । नास्त्य स्मिञ्शकलेखः। (छ.) इति संज्ञितम्–श्रीमन्महादेव चिमणाजी आपटे इत्येतैः 'वोदर' इत्याख्यराजधानीतः समानीतम् । शकदर्शनमस्मिन्न वर्तते । अस्य ग्रन्थस्य सप्तमाद्वर्गात्पुरः कानिचित्पृष्ठानि गलितानि वर्तन्ते। द्विशतसंवत्सरावधिको लेखनकालो वर्तत इति लेखन दर्शनेनानुमीयते। धातुशोधनमारणादिविषयोऽत्र न वर्तते । (ज.) इति संज्ञितम्-राजनिघण्टुपुस्तकम्-पुण्यपत्तनस्थानां माटे इत्युपाह्वानां वे. शा. रा. रा. कृष्णशास्त्री वैद्य इत्येतेषाम् । तत्र लेखनशको न वर्तते । तथाऽप्येतत्पुस्तकं पञ्चसप्ततिवर्षदेशीयं भवतीति मे मतिः । एतदप्यंशतो मदीयपुस्तकानुसारि । अस्मिन्पुस्तके नास्ति धातूनां शोधनमारणादिप्रकरणम् । (म.) इति संज्ञितम्-आनन्दाश्रमस्थं संस्करणार्थ लिखितं पुस्तकम् । (अ.) इति संज्ञितम्-धन्वन्तरीयनिघण्टुपुस्तकमेतत्, रा. रा. “श्रीपतराव छत्रे वकील" इत्येतेषाम् । (ट.) इति संज्ञितम्-धन्वन्तरीयनिघण्टुपुस्तकमेतत् , खेडग्रामनिवासिनां रा० रा० 'नागुभाऊ वकील ' इत्येतेषाम् । (3.) इति संज्ञितम्-राजनिघण्टुपुस्तकमेतत् , रा. रा. 'श्रीपतराव छत्रे वकील' इत्येतेषाम् । (ड.) इति संज्ञितम् -राजनिघण्टुपुस्तकम्, रा० रा. 'नागुभाऊ वकील' इत्ये तेषाम् । (ढ.) इति संज्ञितम्-चिंचवडग्रामनिवासिनो चापेकर इत्युपाह्वानां वे० शा० रा. रा० 'गणेश विनायक' इत्येतेषाम् । राजनिघण्टुपुस्तकमेतत्। (ण.) इति संज्ञितम्-धन्वन्तरीयनिघण्टुपुस्तकमेतत् , चिंचवडग्रामनिवासिनां रा० रा० चापेकर इत्येतेषाम् । (त.) इति संज्ञितम्-धन्वन्तरीयनिघण्टुपुस्तकमेतत्,-आनन्दाश्रमपुस्तकसंग्रहाल. यस्थम् । समाप्लेयमादर्शपुस्तकोल्लेखपत्रिका । For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीः ॥ सपरिशिष्टधन्वन्तरीयनिघण्टुराजनिघण्टुस्थवर्गाणाम् अनुक्रमः । मङ्गलाचरणम् १) ७ मूलकादिः सप्तमो वर्ग: ... प्रन्थस्य कारणम्... ... ... . ८ शाल्मल्यादिरष्टमो वर्गः ... ... ३५६ गणद्रव्यावलिः ... ... ... २ ९ प्रभद्रादिर्नवमो वर्गः ... ... ३६४ १ गुडुच्यादिः प्रथमो वर्गः ... १० करवीरादिर्दशमो वर्गः २ शतपुष्पादिको द्वितीयो वर्गः ६९/११ आम्रादिरेकादशो वर्ग: ३ चन्दनादिस्तृतीयो वर्गः ९३ १२ चन्दनादिदिशो वर्गः ... ४ करवीरादिश्चतुर्थो वर्गः ... १३ सुवर्णादित्रयोदशो वर्गः ... ५ आम्रादिः पञ्चमो वर्गः ... १४ पानीयादिश्चतुर्दशो वर्ग: ... ... ३८१ ६ सुवर्णादिः षष्ठो वर्ग: ... १५ क्षीरादिः पञ्चदशो वर्गः ... ३८४ ७ मिश्रकादिः सप्तमो वर्गः ... १६ शाल्यादिः षोडशो वर्ग: परिशिष्टम् ... ... ... १७ मांसादिः सप्तदशो वर्गः राजनिघण्ट्वशिष्टद्रव्यावलिः १८ मनुष्यादिरष्टादशो वर्गः मङ्गलाचरणम् ... ... |१९ सिंहादिरेकोनविंशो वर्गः ४०२ प्रस्तावना... ... ... ... ४०८ २० रोगादिविंशो वर्गः ... ... १ अनूपादिः प्रथमो वर्ग: ... २ भूम्यादितिीयो वर्गः ... २१ सत्त्वादिरेकविंशो वर्गः ... ४१४ ३ गुडूच्यादिस्तृतीयो वर्ग: ... २२ मिश्रकादिविंशो वर्गः ... ... ४ शताहादिश्चतुर्थो वर्गः ... ३३४२३ एकार्थादित्रयोविंशो वर्ग: ... ... ५ पर्पटादिः पञ्चमो वर्गः ... ३४० धन्वन्तरीयोत्तरनिघण्टावेकार्थाद्यभि६ पिप्पत्यादिः षष्ठो वर्गः ... ... ___धानद्रव्यावलिः... ... ... ४३५ इति वर्गानुक्रमणी संपूर्णा । - For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐ तत्सद्ब्रह्मणे नमः। अथ राजनिघण्टुसहितो धन्वन्तरीयनिघण्टुः । श्रीकामाक्ष्यै नमः। ॐ नमो विघ्नराजाय । अथ "धन्वन्तरीयनिघण्टुप्रारम्भः । तत्राऽऽदौ मङ्गलाचरणम् । नमामि धन्वन्तरिमादिदेवं सुरासुरैर्वन्दितपादपद्मम् ॥ लोके जरारुग्भयमृत्युनाशं धातारमीशं विविधौषधीनाम् ॥ १॥ ग्रन्थस्य कारणम् । अनेकदेशान्तरंभापितेषु सर्वेष्वथ प्राकृतसंस्कृतेषु ॥ गूढेष्वगूढेपु च नास्ति संख्या द्रव्याभिधानेपु तथौषधीषु ॥२॥ प्रयोजनं यस्य तु यावदेव तावत्स गृह्णाति यथाऽम्बु कुपात् ॥ तथा निघण्टाम्बुनिधेरनन्ताद्गृह्णाम्यहं किंचिदिहैकदेशम् ॥ ३ ॥ नामोक्तमेकस्य यथौषधस्य नामापरस्यापि तदेव चोक्तम् ॥ शास्त्रेपु लोकेषु च यत्प्रसिद्धं न गृह्यतेऽसौ पुनरुक्तदोषः ॥ ४ ॥ तुल्याभिधानानि तु यानि शिष्टै व्याणि योगे विनिवेशितानि ॥ अर्थाधिकारागमसंप्रदायैविभज्य तर्केण च तानि युयात् ॥ ५॥ किरातगोपालकतापसाद्या वनेचरास्तत्कुशलास्तथाऽन्ये ॥ विदन्ति नानाविधभेषजानां प्रमाणवर्णाकृतिनामजातीः ॥६॥ तेम्यः सकाशादुपलभ्य वैद्यः पाँच्च शास्त्रेषु विमृश्य बुद्ध्या ॥ विकल्पयेद्व्यरसप्रभावान्विपाकवीर्याणि तथा प्रयोगात् ॥७॥ पायो जनाः सन्ति वनेचरास्ते गोपादयः प्राकृतनामसंज्ञाः ॥ प्रयोजनार्था वचनप्रवृत्तिर्यस्मात्ततः प्राकृतमित्यदोषः॥ ८ ॥ * “गुडूच्यादिनिघण्टः” “द्रव्या वलिधन्वन्तरीयः" इत्येतौ क्वचित्पुस्तके पाठौ दृश्येते । १ घ. रसादिते । २ घ. च. यदौष । ३ क. ख. ग. च. च । ४ क. ग. च 'वेदिता । ५ घ. विचार्य त । ६ ग. घ. पाधिक । ७ क. घ. ततः । ८ क. ग. श्चात्सुशा । ख. श्चात्स्वशा। ९क च, भाववा । १० ग, जडाः। ११ छ. मतज्ज्ञा: । १२ ग. नार्थ व । For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः [गुडूच्यादिःएकं तु नाम प्रथितं बहूनामेकस्य नामानि तथा बहूनि ॥ द्रव्यस्य जात्याकृतिवर्णवीर्यरसप्रभावादिगुणैर्भवन्ति ॥ ९ ॥ नाम श्रुतं केनचिदेकमेव तेनैव जानाति स भेषजं तु ॥ अन्यस्तथाऽन्येन तु वेत्ति नाम्ना तदेव चान्योऽथ परेण कश्चित् ॥१०॥ वहून्यतः प्राकृतसंस्कृतानि नामानि विज्ञाय बहूंश्च पृष्ट्वा ॥ दृष्ट्वा च संस्पृश्य च जातिलिङ्गविद्याद्भिषम्भेषजमादरेण ॥११॥ गोपालास्तापसा व्याधा ये चान्ये वनचारिणः ॥ मूलजातिश्च ये तेभ्यो भेषजव्यक्तिरिष्यते ॥ १२ ॥ अनामविन्मोहमुपैति वैद्यो न वेत्ति पश्यन्नपि भेषजानि ॥ क्रियाक्रमो भेषजमूलमेव तद्भेषजं चापि निघण्टुमूलम् ॥ १३ ॥ तस्मानिघण्टुरित्येष नातिसंक्षेपविस्तरः ॥ हिताय वैद्यपुत्राणां यथावत्संप्रकाश्यते ॥ १४ ॥ द्रव्यावलिं विना वैद्यास्ते वैद्या हास्यभाजनम् ॥ द्रव्यावलिभिधानानां तृतीयमपि लोचनम् ॥ १५ ॥ द्रव्यावलिनिविष्टानां द्रव्याणां नामनिर्णयम् ।। लोकप्रसिद्धं वक्ष्यामि यथागमपरिस्फुटम् ॥ १६ ॥ अनन्तपारस्य निगृह्य किंचित्सारं चिकित्सागमसागरस्य । उक्तो मया संप्रति कल्पयोगाद्व्यावलीनामसमुच्चयोऽयम् ॥ १७ ॥ विचार्य दोषौषधदेशकालं वपुर्वयः सात्म्यवलाग्निमात्रम् ॥ विकारहेत्वाकृतिसाध्यताश्च ततश्चिकित्सेद्भिषगामयातिम् ॥ १८ ॥ ज्वराभिभूते पडहे व्यतीते विपक्कदोषे कृतलङ्घनायैः ।। यद्भेषजं वैद्यवरप्रयुक्तं निःसंशयं हन्त्यचिरेण रोगान् ॥ १९ ॥ अथ गणद्रव्यावलिः। तत्राऽऽदौ गुडूच्यादिः प्रथमो वर्गः ॥ १॥ गुडूच्यतिविषापूर्वामञ्जिष्टाधन्वयासकैः । वासाखदिरनिम्बैश्च पिवेत्काथं तु वातिके ॥ १॥ किराततिक्तकटुकामुस्तापर्पटिकाम्बुभिः। पटोलद्विनिशाभ्यां च पिबेत्काथं तु पैत्तिकै ॥ २ ॥ शढीपुष्करभार्गीभिः पाठाकदफलदारुभिः। कत्तृनाथ शृङ्ग्या च पिवेत्काथं कफज्वरे ॥३॥ पण्यौ बृहत्यौ गोकण्टो विल्वोs १ क. ङ. प्रथितं । २ घ. स्तदन्ये । ३ क. संक्षिप्तवि। ४ क. ख. मात्राः ॥ वि। घ. 'मात्रान् । वि । ५ क. घ. च. 'नादौ ॥ य । ६ क. च. 'धैः ॥ यो भेष । ७ क. 'टोलेन नि । ८ क. के ॥ २॥ सटीपु । ९ ख. च. छ. भारङ्गीपा । For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुसहितः। निमन्थनोऽरलुः । काश्मयः पाटला चेति संनिपातहरो गणः ॥ ४॥ जीवकर्षभको मेदे काकोल्यौ द्वे च योजिते । द्वे सुपण्यौ च जीवन्ती मधुकं रक्तपित्तनुत् ॥५॥क्षेपकः- (रक्तपित्तहरो वृष्यो मधुरोऽयं गणः स्मृतः।) ऋद्धिर्विदार्यात्मगुप्ता शितिवाराश्मभेदको । श्रावण्यौ सारिवे चोभे बाकुची रक्तवातनुत् ॥६॥ मदनेक्ष्वाकुजीमूतस्त्रपुसं कृतवेधनम् । धामार्गवोऽश्मन्तकश्च कोविदारो विषाणिकः ॥७॥ शणपुष्पी तथा विम्बी स्निग्धस्विन्नवतां ततः। श्रेष्ठमेतत्प्रयोक्तव्यं वमनं श्लेष्मरोगिणाम् ॥ ८॥त्रिफलाऽऽरग्वधो दन्ती द्रवन्ती नीलिनी सुधा । सप्तला काश्चनक्षीरी त्रिता चेन्द्रवारुणी ॥९॥ विशाला त्रायमाणा च शविन्यङ्कोल एव च । श्रेष्ठं पित्तविकारेषु योज्यमेतद्विरेचनम् ॥ १०॥ अपामार्गस्तेजवती तथा ज्योतिष्मतीफलम् । योज्यं नस्यं कृतिव्याधौ शिरोरोगे च पीनसे ॥ ११ ॥ रास्नाऽश्वगन्धा वर्षाभूस्तथा सहचरो बला । प्रसारणीशतावर्यावरण्डश्चापि सर्वतः ॥ १२ ॥ आस्थापनं कल्पमेतैस्तथा वातानुलोमनम् । तैलं कषायशोषैश्च गोक्षीरैः साधितं जयेत् ॥ १३ ॥ वातशोणितमीसि ज्वरमुन्मादमर्दितम् । कट्यूरूपार्श्वपृष्टार्तिशोपं शोर्फ सवेपथुम् ॥ १४ ॥ गुडूच्यादिरयं वर्गः प्रथमः परिकीर्तितः ।। ऊर्ध्वाधोदोपहरणः सर्वामयाविनाशनः ॥ १ ॥ ॥ इति गुडूच्यादिः प्रथमो वर्गः ॥ १ ॥ अथ शतपुष्पादिदितीयो वर्गः ॥२॥ शतपुष्पा मिशिर्वचा हपुषा कृमिहा तथा । सवत्सकश्चन्द्रयवा त्रिधारा *लवणानि च ॥१॥ हिङ्गुहिङ्गी शिवाटी च तुम्बूरुत्वक्फलानि च । एभिः सुसाधितं सर्पिः पयसा योनिदोषनुत् ॥ २॥ मूत्रकृच्छ्रातिशूलनं वन्ध्यानामपि गर्भदम् । ग्रहण्यशःपाण्डुरोगप्लीहगुल्मोदरापहम् ॥ ३ ॥ सूक्ष्मैला केसरं त्वक्क पत्रं तालिसकं तुगा । पृथ्वीका दाडिमं धान्यं जीरकं च द्विकार्षिकम् ॥ ४ ॥ पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् । मरीचं दीप्यकं चैव वृक्षाम्लं साल्मवेतसम् ॥ ५॥ अजमोदाजगन्धे च दधित्थं चेति कार्पिकम् । प्रदेयमिह * 'चरके' - सौवर्चलं सैन्धवं च विडमौद्भिदमेव च । सामुद्रे ग महैतानि पत्र स्पर्लवणानि च ॥ १॥ १ खग. योजयेत् । २ क. घ. छ. शर्पपण्यौ। ३ क. 'तीति च।यो।घ. ती वधैः ।यो। ४ घ. 'वर्यो गन्धर्वश्चापि सर्वतः । ५ छ. यपिष्टे च गो । ६ क. साधनं च यत् । ७ ख. वेदनम् । ८ क, ख. घ. ही क्षारी । ९ ख. मद्रीका । १० च. म्लं चाऽऽम्ल । १५ क 'त्थं चाका । For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [ चन्दनादिस्तृतीयो वर्गः ] शुद्धायाः शर्करायाश्चतुष्पलम् ॥ ६ ॥ चूर्णमग्निप्रसादं स्यात्परमं रुचिवर्धनम् । प्लीहकासामयार्शासि श्वासं शूलं ज्वरं वमिम् ॥ ७ ॥ निहन्ति दीपयत्याग्निं बलवर्णकरं परम् । वातानुलोमनं हृद्यं कण्ठजिह्वाविशोधनम् ॥ ८॥ शतपुप्पादिको वर्गो द्वितीयः परिकीर्तितः ।। कायाग्निदीपनो बल्यो वक्त्रसौगन्ध्यतीक्ष्णकृत् ॥ २ ॥ ॥ इति शतपुष्पादिातीयो वर्गः ॥ २ ॥ अथ चन्दनादिस्तृतीयो वर्गः ॥३॥ चन्दनं कुङ्कुमोशीरं प्रियङ्गुस्तुणिरोचना । तुरुष्कागरूकस्तूर्यः कर्परो जातिपत्रिका ॥ १ ॥ जातिककोलपूगानां लवङ्गस्य फलानि च । नलिका नलदं कुष्ठं हरेणुस्तगरं प्लवम् ॥ २॥ नखं व्याघ्रनखं स्पृक्का वोलो दमनकं मुरा । स्थौणेयकं चोरकं च शैलेयं त्वेलवालुकम् ॥ ३ ॥ सरलं सप्तपर्ण च लाक्षा तामलकी तथा । लामजकं पद्मकं च धातक्याः कुसुमानि च ॥ ४ ॥ प्रपौण्डरीकं कर्च्रं समांशैः सममात्रिकैः । महासुगन्धमित्येतत्प्रस्थं तैलस्य साधयेत् ॥ ५ ॥ प्रस्वेदमलदौर्गन्ध्यकण्डुकुष्ठहरं परम् । अनेनाभ्यक्तगात्रस्तु वृद्धः सप्ततिकोऽपि वा ॥ ६ ॥ युवा भवति शुक्राढ्यः स्त्रीणामत्यन्तवल्लभः । सुभगो दर्शनीयश्च गच्छेच्च प्रमदाशतम् ॥ ७ ॥ वन्ध्याऽपि लभते गर्भ पण्ढोऽपि पुरुपायते । अपुत्रः पुत्रमामोति जीवेच शरदां शतम् ॥ ८॥ मनःशिला ससिन्दूरं सौराष्ट्री गेन्धकद्वयम् । संसिक्थकः सर्जरसः कासीसं पुरकुन्दरुः ॥ ९ ॥ चाह्वः सल्लकिकम्पिल्लं सकङ्गुष्ठमरुप्करम् । एभिर्गोमूत्रसंसिद्धं कटुतैलं विपाचयेत् ॥१०॥ पामावि चकाददूकण्डकुष्टकृमित्रणान् । अभ्यङ्गानाशयत्येव नाम्ना विद्राविणं मतम् ॥ ११ ॥ तुत्थं तु ताप्यञ्जनधातुफेनैश्चक्षुष्यरीतीकतरोधशङ्खः । नेत्रामयं काचमलार्तिकण्डूरुग्दाहतैमियहरं परं च ॥ १२ ॥ चन्दनादिरयं वर्गस्तृतीयः परिकीर्तितः । श्रीमतां भोगिनामर्हः प्रायो गन्धगुणाश्रयः ॥ ३ ॥ ॥ इति चन्दनादिस्तृतीयो वर्गः ॥ ३ ॥ १ भ. 'प्रदं नाम पर। २ छ. मं वीर्यव। ३ क. यं मेल । ४ क. ख. ग. घ. शैः शाणमा । ५ क. गन्धमारिका । ६ क. सतिक्तकः। ७ क. ख. ग. सं परुकु। ८ क, ग. प्राव्हस । छ. प्राइवः । ९ छ. 'नैः सखर्परीतिककलोध्रकुष्टैः । ने । १. छ. नेत्रावनं । For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ आम्रादिः५ पञ्चमो वर्गः] राजनिघण्टुसहितः। अथ करवीरादिश्चतुर्थो वर्गः ॥४॥ करवीरस्त्वेडगजो धत्तूरो लाङ्गली तथा । भृङ्गार्कपुष्पकाकाह्वामूलकं शिग्रुसर्षपौ ॥ १॥ भूतिः सुरसजम्बीरं कुठेरः सुमुखासुरी । एभिः सुतक्रसौवीरैर्दट्ठमण्डलतां जयेत् ॥२॥ सिध्मातिपामापिटकाकृमिकुष्ठानि नाशयेत् । एभिर्गोमूत्रससिद्धं कटुतैलं विपाचयेत् ॥ ३ ॥ काण्डरीजलपिप्पल्यो रसोनो गृञ्जनं तथा । पलाण्डुद्रुमश्चैव योज्यं कृमिविनाशनम् ॥ ४ ॥ कदलीसिन्दुवारौ च निर्गुण्डी गिरिकर्णिका । जन्तुकारा च पद्मा च वाराही मांसरोहिणी ॥५॥ वन्दकाऽऽदित्यकान्ता च नाकुल्यौ वृद्धदारुकः । रक्तपायौ शङ्खपुष्पी तेन्दुली कासमर्दकः ॥ ६ ॥ पिष्टैस्तु बस्तसूत्रेण योज्यमेतद्दे ज्वरे । नस्ये धूमप्रयोगेषु सर्वभूतग्रहापहम् ॥ ७॥ उन्मादमोहज्वरकृच्छूलूताजलाग्निचोरोरगवृश्चिकादीन् । उपद्रवानेष विषाणि हन्ति स कृत्रिमस्थावरजङ्गमानि ॥ ८ ॥ इक्षवस्त्रिविधाः काशो दभी द्वौ च शरस्तथा । वंशो नलश्च दूर्वा च श्वेतनीलारुणोत्पलम् ॥ ९ ॥ पद्मिनी पद्मवीजं च मृणालं मूलकेसरम् । एतद्धि रक्तपित्तोत्थे विकारे परमं हितम् ॥ १० ॥ करवीरादिको वर्गश्चतुर्थः समुदाहृतः ॥ नानाव्याधिप्रशमनो नानाद्रव्यसमाश्रयः ॥ ४ ॥ ॥ इति करवीरादिश्चतुर्थों वर्गः ॥ ४ ॥ अथाऽऽम्रादिः पञ्चमो वः ॥ ५ ॥ आम्राम्रातकजम्बीरं नारङ्गं बीजपूरकम् । आम्लिकारुकभव्यानि तिन्दु कश्च विकङ्कतम् ॥ १॥ मधुकं पीलु खजूरं द्राक्षाक्षोडपरूषकम् । तूलं पालेवतं तालं प्रियालं नारिकेरकम् ॥ २॥ वटाश्वत्थप्लक्षजम्बूदुम्बरं फल्गु क्षीरिणी । श्लेष्मातकः शमी कोलं करीरं करमर्दकम् ॥३॥ एषां फलानि हृयानि यथाकालतुकानि च । समाहृत्य प्रयोज्यानि बलवर्णाग्निवृद्धये ॥ ४ ॥ कदम्बो द्वौ करञ्जौ च शिरीपार्जुनवेतसाम् । वरुणः शिशपा सर्जः शाल्मली मुष्ककोऽरिमः ॥५॥ एषां पयः प्रविष्टानि वल्कलानि च योजयेत् । विसर्पव्रणरुग्दाहशोफार्तानां प्रशान्तये ॥ ६ ॥ मल्लिकावार्पिकाजातीवासन्तीगृष्मच १ क. भूत: सर । छ. भूतीसु। २ क. रैरङ्गमुद्वर्तनं भवेत् । ३ क. तण्डुली । ४ छ. इक्षयः क्षुरकः शाको दी द्वौ द्वौ शरस्तथा । ५ क. स. ले पाके । ६ क. व. "न्दुक सविक तथा । ७ क. 'केलकम् । ८ ख. 'म्वतम्बरं क्षीरणिस्तथा । १ घ. बलवर्ण कराणि च । १.. ध. तसः । व। ११ क.शपाः स। For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६ धन्वन्तरीयनिघण्टुः — [सुवर्णादिः ६ षष्ठो वर्गः ] म्पकाः । तरुण्यौ यूथिकाकुन्दाशतपत्रातिमुक्तकैः ॥ ७ ॥ बकुलः किणिरातश्च तिलकाशोककिंशुकाः । पुष्पाण्येतानि धार्याणि वृक्षसौगन्ध्यमिच्छता ॥ ८ ॥ * ॥ आम्रादिरयमुद्दिष्टौ वर्गश्रेष्ठस्तु पञ्चमः ॥ हर्षणो गन्धसौरभ्यफलत्वक्पुष्पसंश्रयः ॥ ९ ॥ ॥ इत्य म्रादिः पञ्चमो वर्गः ॥ ५ ॥ अथ सुवर्णादिः षष्ठो वर्गः ॥ ६ ॥ सुवर्णरौप्यताम्राणि त्रपु रीतिश्च सीसकम् । कांस्यं लोहं च योज्यानि गरदोपशान्तये ॥ १ ॥ रसवैक्रान्तगारुत्मं हीरमुक्ताप्रवालकम् । क्षयं पाण्डुमतीसारं गरलादिविषं जयेत् ॥ २ ॥ शालिव्रीहियवा मुद्रा राजमापाश्च कोद्रवाः । नीवारश्यामकौ कङ्गुर्वनमुद्गाढकी तथा ॥ ३ ॥ श्लेष्मपित्तहरा ह्येताः शीतलाः शुक्रला अपि । तद्वन्मसूरिका हन्ति मसूरिं ग्रहणीं तथा ॥ ४॥ गोधूमधान्यमाषादिर्विज्ञेया गुरुशीतलाः । वृष्या मलकराः प्रोक्ता स्निग्धवात - विनाशनाः ।। ५ ।। चणका वर्तुलाः प्रोक्ता वातला रक्तपित्तहाः ॥ कुलित्थाः श्वासहिक्कार्शःकफशुक्रानिलापहाः ।। ६ ।। तैलं सर्पिः पयस्तकं क्षौद्रं सूक्तं सकाञ्जिकम् । सुरासवं + मज्जिका च जलं च विविधं शुभम् ॥ ७ ॥ पानाय परिषेकाय नस्यायाssलोडनाय च । भेषजानां प्रयोज्यं स्यात्प्रयोगेषु यथाविधि ॥ ८ ॥ पुरुषस्त्रीवपुर्वाचावायुपित्तकफास्तथा । मोहं प्रकृतिरेतानि शरीरे चैव तिष्ठति ( ? ) || ९ || अस्थि मांसं वसा रक्तं शुक्रं मज्जास्तथा रसः । इमानि सप्त धातूनि ज्ञातव्यानि भिषवरैः || १० || हस्त्यश्वोपुखराजाविवृकव्याघ्राश्व केसरी । वराहमृग इत्येषां मांसं योज्यं तु बृंहणम् ॥ ११ ॥ महिषोऽथ वलीवर्दो मत्स्यः कच्छप एव च । आमूषिकाविडालानां शृगालकपिषाम् || १२ || शिलीमुखशुकस्यापि सारिकाचक्रवाकयोः । हंसकुक्कु* क. च. पुस्तकयोरिमौ श्लोकौ दृश्येते -- Acharya Shri Kailassagarsuri Gyanmandir " वार्ताकं वास्तुकं चिल्ली राजांका भ्रमरत्वचा । सुरणं मधुकालुश्व रक्तालुश्वालुकाह्वयः ॥ १ ॥ दधिपुष्पीच सिंघाटमा कं वत्सनागकः । करहाटमलक्तश्च कर्कटं वालुकं तथा ” ॥ २ ॥ तथा चपुस्तकेऽयं विशेषः । "महा मधुफला चेति वार्ताकादिरयं गणः । ग्रहाण्यर्शासि विष्टम्भा नाशयत्याशु योजितः ॥१॥ + 'चरके' - अविक्षीरमजाक्षीरं गोक्षीरं माहिषं च यत् ॥ उणामथ नागीनां वडवायाः स्त्रियास्तथा ॥ १ ॥ + क्वचित् 'माजका' इत्यपि पाठो दृश्यते । १ छ योज्यानि । २ च. 'णि पुष्पौं । For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ मिश्रकादिः७ सप्तमो वर्गः ] राजनिघण्टुसहितः। टलावानां कोकिलोलूकभोगिनाम् ॥ १३ ॥ भेकादीनां च *विण्मूत्रैर्मेदोत्वग्रोमसंयुतैः । धूपं दद्याज्ज्वरातेभ्य उन्मत्तेभ्यो विशेषतः ॥ १४ ॥ अपस्माराभिभूतेभ्यो ग्रहातेभ्यस्तथैव च । प्राप्नुयादायुरारोग्यं बलवर्ण मनः स्थिरम् ॥ १५ ॥ योगानेतान्समाश्रित्य मांसद्रव्यसमाश्रयान् । द्रव्यावलिः समादिष्टा धन्वतरिमुखोद्गता ॥ १६ ॥ सुवर्णादिरयं वर्गः षष्ठ उक्तो यथाक्रमम् ॥ धातुद्रव्यद्रवद्रव्यमांसद्रव्यसमाश्रयः ॥ ६ ॥ ॥ इति सुवर्णादिः षष्टो वर्गः ॥ ६ ॥ अथ मिश्रकादिः सप्तमो वर्गः॥७॥ मिश्रको व्यस्तरोगाणां विषाण्यष्टादशापि च । उपविषाणि सर्वाणि तथा प्रशमनानि च ॥ १॥ क्षेपकम्- (एकार्थद्वयर्थव्यानि नानार्थानि तथैव च ।) एतत्सर्व समासेन वक्ष्याम्यत्र यथाक्रमम् । योगानेतान्प्रयुञ्जीत पुरुषे नित्यमात्मवान् ॥ २॥ सत्सु पूजामवाप्नोति परत्रेह च विन्दति । शतत्रयं च द्रव्याणां त्रिसप्तत्यधिकोत्तरम् ॥ ३ ॥ हिताय वैद्यविदुषां द्रव्यावल्यां प्रकाशितम् । गणद्रव्यावली ऍक्ता संयोगा सहमात्रया । पर्यायनामान्युच्यन्ते गुडूच्यादेयेथाक्रमम् ॥ ४॥ ____ ॥ इति मिश्रकः सप्तमो वर्गः ॥ ७ ॥ इति धन्वन्तरीये गणद्रव्यावली समाप्ता । अथ धन्वन्तरीयनिघण्टुः ( राजनिघण्टुसहितः ) तत्र गुडूच्यादिः प्रथमो वर्गः । धन्वन्तरिपदद्वंद्वं नत्वा लोकहितार्थिनाम् । रसवीर्यविपाकादि द्रव्याणां कथ्यते मया ॥ (१) गुडुची। गुडूच्यमृतवल्ली च च्छिन्ना छिन्नरुहाऽमृता । छिन्नोद्भवाऽमृतलता धारा * 'चरके'-अविमूत्रमजामूत्रं गोमूत्रं माहिषं तथा । हस्तिमूत्रमथोष्ट्रस्य हयस्य च खरस्य च ॥ १॥ + 'मेदिन्याम्'-व्यस्तो व्याकुले व्यापिते वा । १ छ. तेभ्यो विशेषतः । प्रा । २ छ. 'नःस्विनाम् । ३ छ. थानघम् । ४ छ. 'स्तयोगाश्च वि। ५ छ. नन्दति । ६ छ द्यपुत्राणां द्र। ७ छ. ह्येषा सगुणोक्ता मयाऽधुना । प। For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- - [गुडूच्यादिःवत्सादनी स्मृता ॥१॥ सैवोक्ता सोमवल्ली च कुण्डली चक्रलक्षणा । प्रोक्ता नागकुमारी च च्छिन्नाङ्गी ज्वरनाशिनी ॥२॥ जीवन्ती मधुपर्णी च तत्रिका देवनिर्मिता । वयस्था मण्डली सौम्या विशल्याऽमृतसंभवा ॥ ३॥ पिण्डामृता बहुच्छिन्ना सा चोक्ता कन्दरोहिणी । रसायनी मृत्तिका च चन्द्रहासा भिपग्जिता ॥४॥ कन्या कन्दोद्भवा कन्दाऽमृतकन्दा गुडूचिका । गुणाः—गुडूची स्वरसे तिक्ता कषायोष्णा गुरुस्तथा। त्रिदोषजन्तुरक्तार्श:कुष्ठज्वरहरा परा ॥५॥ गुडूच्यायुष्पदा मेध्या तिक्ता संग्राहिणी वला । ज्वरतृट्पाण्डुवातासक्छर्दिमहत्रिदोषजित् ॥ ६॥ गुडूची कफवातघ्नी पित्तमेदोविशोषिणी । रक्तवातप्रशमनी कण्डूविसर्पनाशिनी ॥ ७ ॥ * कन्दोद्भवा गुडूची च कटूष्णा संनिपातहा। *विषघ्नी ज्वरभूतनी वलीपलितनाशिनी ॥ ॥ ८॥ अन्यच्च-घृतेन वातं सगुडा विबन्धं पित्तं सिताब्या मधुना कर्फ च । वातास्रमुग्रं रुवुतैलमिश्रा शुण्ठ्याऽऽमवातं शमये डूची ॥ ९ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गःज्ञेया गुडूच्यमृतवल्लयमृता ज्वरारिः श्यामा वरा सुरकृता मधुपर्णिका च । छिन्नोद्भवाऽमृतलता च रसायनी च च्छिन्ना च सोमलतिकाऽमृतसंभवा च ॥ ॥१॥ वत्सादनी छिन्नरुहा विशल्या भिषप्रिया कुण्डलिनी वयस्था । जीवन्तिका नागकुमारिका च स्याच्छमिका सैव च चण्डहासा ॥२॥ अन्या कन्दोद्भवा कन्दामृता पिण्डगुडूचिका । बहुच्छिन्ना वहुरुहा पिण्डालुः कन्दरोहिणी ॥ ३ ॥ पूर्वा चाब्धिकराहा स्यादुत्तरा लोकसंज्ञिका । गुडूच्योरुभयोरित्थमेकत्रिंशदिहाभिधाः ॥ ४॥ गुणाः-ज्ञेया गुडूची गुरुरुष्णवीर्या तिक्ता कपाया ज्वरनाशिनी च । दाहार्तितृष्णावमिरक्तवातप्रमेहपाण्डुभ्रमहारिणी च ॥५॥ * * ॥ ६ ॥ (२) 'अतिविषा । ( उपविषम् ) अतिविषा शुक्लकन्दा ज्ञेया विश्वा च भङ्गुरा । श्यामकन्दा प्रतिविषा शृङ्गी चोपविषा विषा॥१०॥आर्द्रा श्वेता विरूपा च विषदा पित्तवल्लभा। गुणप्रियाऽतिसारनी बालानां रोगनाशिनी ॥ ११ ॥ __ गुणाः-*कटूष्णाऽतिविषा तिक्ता कफपित्तज्वरापहा । *आमातीसारकासनी विषच्छर्दिविनाशिनी ॥ १२ ॥ + अतिविषाशोधनम्-दोलायां गोमयक्वाथे पचेदतिविषां तथा । सूर्यतापे भवेच्छुष्का योजयेत्तां भिषग्वरैः ॥ १क, ग. टच. कासाश्च वि' । For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुसहितः। . राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:- . अतिविषा श्वेतकन्दा विश्वा शृङ्गी च भङ्गुरा । विरूपा श्यामकन्दा च विश्वरूपा महौषधी ॥७॥ वीरा प्रतिविषा चान्द्री विषा श्वेतवचा स्मृता । अरुणोपविषा चैव ज्ञेया सप्तदशाह्वया ॥ ८॥ गुणाः-* * ॥९॥ (३) मूर्वा । मूर्वा मधुरसा देवी पृथक्पी त्रिपर्ण्यऽपि । देवश्रेणी स्वादुरसा स्निग्धपर्णी च मोरटा ॥ १३ ॥ गुणाः--पूर्वा स्वादुरसा चोष्णा द्रोगकफवातजित् । कुष्ठकण्डूवमीमेहविषमज्वरनाशिनी ॥ १४॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गःमूर्वा दिव्यलताऽमरा मधुरसा देवी त्रिपर्णी मधुश्रेणी भिन्नदलाऽमरी मधुमती तिक्ता पृथक्पर्णिका। गोकर्णी लघुपर्णिका च दहनी तेजस्विनी मोरटा देवश्रेणिमधुलिकामधुदलाः स्युः पीलुनी रक्तला ॥ १० ॥ सुखोषिता स्निग्धपर्णी पीलुपी मधुस्रवा । ज्वलनी गोपवल्ली चेत्यष्टाविंशतिसंज्ञका ॥११॥ ‘गुणाः-मूर्वा तिक्ता कषायोष्णा हृद्रोगकफवातहृत् । वमिप्रमेहकुष्ठारिर्विषमज्वरहारिणी ॥ १२ ॥ मोस्टः ( मूविशेषः)॥१॥ मोरटः कीर्णपुष्पश्च पीलुपुष्पो मधुस्रवः। तेजिनी दीर्घमूला च पुरुषः क्षीरमोरटः ॥ १५ ॥ .. गुणाः-*ज्वरनो मुखवैरस्यतृष्णादाहविनाशनः । कफपित्तहरश्वासौ विज्ञेयः क्षीरमोरटः॥ १६॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग:__ मोरटः कीर्णपुष्पश्च पीलुपत्रो मधुस्रवः । घनमूलो दीर्घमूलः पुरुषः क्षीरमोरटः ॥ १३ ॥ गुणाः-मोरटः क्षीरवहुलो मधुरः सकपायकः । पित्तदाहज्वरान्हन्ति वृष्यो बलविवर्धनः ॥ १४ ॥ * अयं श्लोकः ग ङ च छ पुस्तकेषु न दृश्यते । १ त. तिक्तरसा। For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [गुडूच्यादिः (४) मञ्जिष्ठा। मञ्जिष्ठा कालमेपी च समङ्गा विकसाऽरुणा । मझुका रक्तयष्टी च भाण्डी योजनवल्लयपि ॥ १७ ॥ क्षेत्रिणी विजया रक्ता रक्ताङ्गी वस्त्रभूषणा । जिङ्गी भण्डी तथा काला गण्डाली कालमेषिका ॥ १८ ॥ गुणाः-*मञ्जिष्ठा मधुरा स्वादे कषायोष्णा गुरुस्तथा । *कफोग्रवणमेहास्रविषनेत्रामयाञ्जयेत् ॥ १९ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःमञ्जिष्ठा हरिणी रक्ता गौरी योजनबल्लिका । समगा विकसा पद्मा रोहिणी कालमेषिका ॥ १५ ॥ भण्डी चित्रलता चित्रा चित्राङ्गी. जननी च सा । मण्डूकपर्णी विजया मञ्जूषा रक्तयष्टिका ॥ १६ ॥ क्षेत्रिणी चैव रागाढया भण्डीरी कोलभाण्डिका । अरुणा ज्वरहत्री च च्छमा नागकुमारिका ॥१७॥ भाण्डारलतिका चैव रागाङ्गी वस्त्रभूषणा । सैकत्रिंशाहया प्रोक्ता मञ्जिष्ठा च भिषग्वरैः ॥१८॥ गुणाः -* * ॥१९॥ (५) धन्वयासः। * धन्वयासो दुरालम्भा ताम्रमूली च कच्छुरा । * दुरालभा च दुःस्पर्शा यासो धन्वयवासकः ॥ २०॥ गुणाः—दुरालम्भा स्वादुशीता तिक्ता दाहविनाशनी। विषमज्वरतृट्च्छदिमेहमोहविनाशिनी ॥ २१ ॥ राजनिघण्टौ गुडूच्यादिस्तुतीयो वर्गःप्रबोधनी सूक्ष्मदला विरूपा दुरभिग्रहा । दुर्लभा दुष्पवर्षा च स्याचतुदेशसंज्ञका ॥ २० ॥ * * ॥ गुणाः-दुरालम्भा कटुस्तिक्ता सोष्णा क्षाराम्लिका तथा । मधुरा वातपितनी ज्वरगुल्मप्रमेहजित् ॥ २१ ॥ अन्या क्षुद्रदुरालम्भा मरुस्था मरुसंभवा । विशारदाऽजभक्षा स्यादजादन्युष्ट्रभक्षिका ॥२२॥ कषाया फणिहृच्चैव ग्राहिणी करभप्रिया । करभादनिका चेति विज्ञेया द्वादशाभिधा ॥ २३ ॥ दुरालम्भा द्वितीया च गौल्याऽम्लज्वरकुष्ठनुत् । श्वासकासभ्रमन्त्री च पारदे शुद्धिकारिका ॥ २४॥ १ झ. ढ. जलनी । २ ज . ट. क्षीरिणी। ३ झ. ट. च्छयो । ४ ज. भण्डीरलतिका। For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १ प्रथमो वर्गः ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजनिघण्टुसहितः । यासः ( धन्वयासविशेष ) ॥ २ ॥ यासो यवासकोऽनन्तो बालपत्रोऽधिकण्टकः । दूरमूलः समुद्रान्तो दीर्घमूलो मरुद्भवः || २२ ॥ गुणाः -- यवासकः स्वादुतिक्तो ज्वरनुरक्तपित्तनुत् । ११ राजनिघण्टौ गुच्यादिस्तृतीयो वर्ग: यासो यवासो बहुकण्टकोऽल्पकः क्षुद्रेङ्गुदी रोदनिका च कच्छुरा । स्याद्वालपत्रोऽधिककण्टकः खरः सुदूरमूलो विषकण्टकोऽपि सः ।। २५ ।। अनन्तस्तीक्ष्णकण्टश्च समुद्रान्तो मरुद्भवः । दीर्घमूलः सूक्ष्मपत्रो विषघ्नः कण्टकालुकः ॥ २६ ॥ त्रिपणिका च गान्धारी चैकविंशतिनामभिः | गुणाः - यासो मधुरतिक्तोऽसौ शीतः पित्तार्तिदाहजित् । बलदीपनकृतृष्णाक फच्छर्दिविसर्पजित् ॥ २७ ॥ ( ६ ) वासकः । वासकः सिंहपर्णी च वृषो वासांऽथ सिंहिका । आटरूपः सिंहमुखी भिषमाताटरूषकः ॥ २३ ॥ गुणाः- आरूषो हिमस्तिक्तः पित्तश्लेष्मास्रकासजित् । क्षयहृच्छर्दिकुष्ठप्नो ज्वरतृष्णाविनाशनः । २४ ॥ राजनिघण्टौ शतादिचतुर्थो वर्गः - For Private and Personal Use Only वासकः सिंहिका वासा भिषग्माता वसादनी । आटरूपः सिंहमुखी सिंही कण्ठीरवी वृषः || २८ || शितपर्णी वाजिदन्ता नासा पञ्चमुखी तथा । सिंहपण मृगेन्द्राणी नामान्यस्यास्तु षोडश ॥ २९ ॥ गुणाः- वासा तिक्ता कटुः शीता कासनी रक्तपित्तजित् । कामलाकफबैकल्यज्वरश्वासक्षयापहा ॥ ३० ॥ ( ७ ) खदिरः । ( मृगः, मृगशीर्षः ) खदिरो रक्तसारश्च गायत्री दन्तधावनः । कण्टकी बालपत्रश्च जिह्मशल्यः क्षतक्षमः || २५ ॥ गुणाः खदिरः स्याद्वसे तिक्तो हिमपित्तकफास्रनुत् । कुष्ठामकासकण्डूतिकृमिदोपहरः स्मृतः || २६ ।। खदिरः कृमिकुष्ठघ्नः कफरेतोविशोषणः । राजनिघण्टौ शाल्मल्यादिरमो वर्ग:खदिरो वालपत्र खोद्यपत्रिक्षितिक्षमाः । सुशल्यो वक्रकण्टश्च यज्ञाङ्गो १ ङ. च. छ. सा च सिं। २ झ, ढ, 'खाड्यप । Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ धन्वन्तरीयनिघण्टुः- [गुडूच्यादिःदन्तधावनः ॥ ३१ ॥ गायत्री जिह्मशल्यश्च कण्टी सारद्रुमस्तथा। कुष्ठारिबहुसारश्च मेध्यः सप्तदशाह्वयः ॥ ३२॥ गुणाः-खदिरस्तु रसे तिक्तः शीतः पित्तकफापहः । पाचनः कुष्ठकासात्रशोफकण्डूत्रणापहः। सोमवल्कः ( खदिरविशेषः ) ॥ ३ ॥ खदिरः श्वेतसारोऽन्यः सोमवल्कः पथिद्रुमः । श्यामसारो नेमिवृक्षः कार्मुकः कुब्जकण्टकः ॥ २७ ॥ गुणाः-श्वेतस्तु खदिरस्तिक्तः शीतपित्तकफापहः । रक्तदोषहरश्चैव कण्डूकुष्टविनाशनः ॥ २८ ॥ __ राजनिघण्टौ-खदिरः श्वेतसारोऽन्यः कार्मुकः कुब्जकण्टकः । सोमसारो नोमवृक्षः सोमवल्कः पथिद्रुमः ॥ ३४ ॥ गुणाः-श्वेतस्तु खदिरस्तिक्तः कषायः कटुरुष्णकः । कण्डूतिभूतकुष्ठनः कफवातव्रणापहः ॥ ३५॥ (राजनिघण्टौ )-शाल्मल्यादिरष्टमो वर्गः ताम्रकण्टकः । (खदिरविशेषः ) ॥ ४॥ सरक्तो रक्तसारश्च सुसारस्ताम्रकण्टकः । स प्रोक्तो बहुशल्यश्च याज्ञिकः कुष्ठतोदनः ॥ ३६ ॥ यूपद्रुमोऽस्रखदिरोऽपरुश्च दशधा स्मृतः। गुणाः-कटष्णो रक्तखदिरः कषायो गुरुतिक्तकः । आमवातास्त्रवातन्नो व्रणभूतज्वरापहः ॥ ३७॥ (राजनिघण्टौ ) शाल्मल्यादिरष्टमो वर्गःविट्खदिरः ( खदिरविशेषः ) ( क्षुद्रखदिरः)॥५॥ विट्खदिरः काम्भोजी कालस्कन्धश्च गोरटो मरुजः । पत्रतर्बहुसारः संसारः खादिरो ग्रहैर्महासारः ॥ ३८॥ गुणाः-विट्खदिरः कटुरुष्णस्तिक्तो रक्तव्रणोत्थदोपहरः । कण्डूतिविषविसर्पज्वरकुष्ठोन्मादभूतनः ॥ ३९ ॥ (राजनिघण्टौ ) शाल्मल्यादिरष्टमो वर्गः अरिः ( खदिरविशेषः ) ॥६॥ अरिः संदानिका दाला ज्ञेया खदिरपत्रिका । गुणाः-अरिः कपायकटुका तिक्ता रक्तातिपित्तनुत् ॥ ४० ॥ For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुसहितः। (राजनिघण्टौ) शाल्मल्यादिरष्टमो वर्गः खादिरः ( खदिरनिर्यासः ) ॥७॥ खादिरः खदिरोद्भूतस्तत्सारो रङ्गदः स्मृतः । ज्ञेयः खदिरसारश्च तथा रङ्गः षडाह्वयः॥४१॥ गुणाः-कटुकः खादिरः सारस्तिक्तोष्णः कफवातहत् । व्रणकण्ठामयनश्च रुचिकृद्दीपनः परः ॥४२॥ (८) निम्बः ( उत्तराभाद्रपदा) निम्बो नियमनो नेता पिचुमन्दः सुतिक्तकः । अरिष्टः सर्वतोभद्रः प्रभद्रः पारिभद्रकः ॥ २९॥ गुणाः-निम्वस्तिक्तरसः शीतो लघुः श्लेष्मास्रपित्तनुत् । कुष्ठकण्डूव्रणान्हन्ति लेपाहारादिशीतलः ॥ ३० ॥ अपकं पाचयेच्छोफं व्रणं पकं विशोधयेत् । राजनिघण्टौ प्रभद्रादिर्नवमो वर्ग:अथ निगदितः प्रभद्रः पिचुमन्दः पारिभद्रको निम्बः । काकफलः कीरेष्टो नेताऽरिष्टश्च सर्वतोभद्रः ॥ ४३ ॥ धमनो विशीर्णपर्णी पवनेष्टः पीतसारकः शीतः । वरतिक्तोऽरिष्टफलो ज्येष्ठामालकश्च हिङ्गुनिर्यासः ॥ ४४ ॥ छर्दनश्वाग्निधमनो ज्ञेया नाम्नां तु विंशतिः॥ गुणाः-प्रभद्रकः प्रभवति शीततिक्तकः कफव्रणक्रिमिवमिशोफशान्तये । बलासभिद्बहुविषपित्तदोपजिद्विशेषतो हृदयविदाहशान्तिकृत् ॥ ४५ ॥ महानिम्बः (निम्बविशेषः ) ॥ ८॥ महानिम्बः स्मृतोद्रेकी कार्मुको विषमुष्टिकः । केशमुष्टिनिम्बरको रम्यकोsक्षीर एव च ॥ ३१॥ गुणाः-महानिम्बो रसे तिक्तः शीतपित्तकफापहः । कुष्ठरक्तविनाशी च विषूची हन्ति शीतलः ॥ ३२॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःमहानिम्बो मदोद्रेकः कार्मुकः केशमुष्टिकः । काकाण्डो रम्यकोऽक्षीरो महातिक्तो हिमद्रुमः ॥ ४६ ॥ १ झ. छर्दिन । २ ज. र्दनः स्यान्निध । ३ ग. "म्बवरोर। For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४ धन्वन्तरीयनिघण्टुः [ गुडूच्यादि: गुणाः - महानिम्बस्तु शिशिरः कषायः कटुतिक्तकः । अत्रदाहवलासघ्नो विषमज्वरनाशनः ॥ ४७ ॥ ( राजनिघण्टौ ) प्रभद्रादिर्नवमो वर्ग: - Acharya Shri Kailassagarsuri Gyanmandir कैडर्यः ( निम्बविशेषः ) ॥ ९॥ hsasat महानिम्बो रामणो रमणस्तथा । गिरिनिम्बो महारिष्टः शुक्लशालः कफाह्वयः ॥ ४८ ॥ गुणाः –— कैडर्यः कटुकस्तिक्तः कषायः शीतलो लघुः । संतापशोषकुष्ठात्रक्रिमिभूतविषापहः ।। ४९ ॥ ( ९ ) किराततिक्तः । किराततिक्तको हैमः काण्डस्तिक्तः किरातकः । भूनिम्बो नार्यतिक्तर्थं किरातो रामसेनकः ।। ३३ ॥ कैडर्यः पिचुमन्दश्च निम्बोऽरिष्टो वरत्वचः । छर्दिनो हिङ्गुनिर्यासः प्रियशालश्च पार्वतः ॥ ३४ ॥ नेपालः कथितश्चान्यो जातिभेदो ज्वरान्तकः । महातिक्तश्च तिक्तश्च निद्रारिः संनिपाता ।। ३५ ।। गुणाः - किरातको रसे तिक्तो रसः शीतो लघुस्तथा । श्लेष्मपित्तास्रशोफादिकासतृष्णाज्वरापहः ।। ३६ ।। राजनिघण्टौ भद्रादिर्नवमो वर्ग: भूनिम्बो नार्यतिक्तः स्यात्कैरातो रामसेनकः । कैराततिक्तको हैमः काण्डस्तिक्तः किरातकः ॥ ५० ॥ गुणाः - भूनिम्बो वातलस्तिक्तः कफपित्तज्वरापहः । व्रणसंरोपणः पथ्यः कुष्ठकण्डूतिशोफनुत् ।। ५१ । नेपालनिम्बः – नेपालनिम्बो नैपालस्तृणनिम्बो ज्वरान्तकः । नाडीतिक्तोऽर्धतिक्तश्च निद्रारिः संनिपाता ।। ५२ ।। गुणाः – नेपालनिम्बः शीतोष्णो योगवाही लघुस्तथा । तिक्तोऽतिकफपित्तास्रशोफतृष्णाज्वरापहः ॥ ५३ ॥ (१०) * कटुका । कटुका मत्स्यशकला मत्स्यपित्ता च रोहिणी । कृष्णभेदा काण्डरुहा नाम्ना कटुकरोहिणी ॥ ३७ ॥ अशोकरोहिणी तिक्ता चक्राङ्गी शकुलादनी । कटुरोहि * कटुकाशोधनम् — कटुकीमुष्णदुग्धेन प्रक्षाल्य ग्राहयेदपि । १ झ. ंस्रकृमि ं । २ ख. ग. ङ. श्च कैरा । ३ क. घ. ङ. च. कौण्डर्यः । ४क. ख. घ. ङ. च. पथिकश्वान्यो । For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुसहितः। ण्यरिष्टा च प्रोक्ता तिक्तकरोहिणी ॥ ३८॥ आमनी शतपर्वा च विपाङ्गी जननी जना। _गुणाः-कटुका पित्तजित्तिक्ता कटुः शीतास्त्रदाहजित् । बलासारोचकान्हन्ति विषमज्वरनाशिनी ॥ ३९॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:कटुका जननी तिक्ता रोहिणी तिक्तरोहिणी । चक्राङ्गी मत्स्यपित्ता च बकुला शकुलादनी ॥ ५४॥ सादनी शतपर्वा स्याचक्राङ्गी मत्स्यभेदिनी। अशोकरोहिणी कृष्णा कृष्णभेदा महौषधी ॥ ५५ ॥ कव्यञ्जनी काण्डरुहा कदुश्च कटुरोहिणी । केदारकटुकारिष्टाऽप्यामन्त्री पञ्चविंशतिः॥५६॥ गुणाः-कटुकाऽतिकदुस्तिक्ता शीतपित्तास्रदोषजित् । बलासारोचकश्वासज्वरद्वेचनी च सा ॥ ५७ ॥ (११) मुस्ता। मुस्ता चाम्बुधरो मेघो घनो राजकसेरुकः । भद्रमुस्तो वराहोऽब्दो गाङ्गेयः कुरुविन्दकः ॥ ४० ॥ जीमूतोऽथ वृषध्वाङ्क्षी जलदोऽथ जलावहः । नादेयः पिण्डमुस्तोऽन्यो नागरः परिकीर्तितः ॥ ४१ ॥ गुणाः—मुस्ता तिक्तकषायाऽग्निशिशिरा श्लेष्मरक्तजित् । पित्तज्वरातिसारनी तृष्णाकृमिविनाशनी ॥ ४२ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:मुस्ता भद्रा वारिदाम्भोदमेघा जीमूतोऽब्दो नीरदोऽभ्रं घनश्च । गाङ्गेयं स्याद्भद्रमुस्ता वराही गुण्ड्रग्रन्धिर्भद्रकासी कसेरुः ॥ ५८ ॥ क्रोडेष्टा कुरुविन्दाख्या सुगन्धिम्रन्थिला हिमा । वन्या राजकसेरुश्च कैच्छोत्था पञ्चविंशतिः ___ गुणाः-भद्रमुस्ता कपाया च तिक्ता शीता च पाचनी । पित्तज्वरकफनी च ज्ञेया संग्रहणी च सा ॥६० ॥ अपरा नागरमुस्ता नगरोत्था नागरादिघनसंज्ञा । चक्राका नादेयी चूडाला पिण्डमुस्ता च ॥ ६१ ॥ शिशिरा च वृपध्वाक्षी कच्छरुहा चानुकेसरोचाटा । सा पूर्णकोष्ठसंज्ञा कलापिनी सागरेन्दुमिता ॥ ६२॥ गुणाः-तिक्ता नागरमुस्ता कटुः कषाया च शीतला कफनुत् । पित्तज्वरातिसारारुचितृष्णादाहनाशनी श्रमहृत् ॥ ६३ ॥ १ ग. ङ. च. छ. मुस्तमम्बु । २ क. ख. ग. घ, ङ, च बलाहकः । ३ झ. कच्छन्योत्था । For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [गुडूच्यादिःजलमुस्तम् (भुद्रमुस्ता ) ( मुस्ताविशेषः ) ॥ १० ॥ जलमुस्तं दाशपुरं वानेयं परिपेलवम् । कैवर्तिमुस्तं शैवालं जलजं जीविताह्वयम् ॥ ४३॥ ___ गुणाः–जलजं तिक्तकटुकं कषायं कान्तिदं हिमम् । मध्यं वातान्ध्यविसर्पकण्डूकुष्ठविषापहम् ॥ ४४॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्गःशैवालं जलनीली स्याच्छैवलं जलजं च तत् ।। गुणाः-शैवालं शीतलं स्निग्धं संतापत्रणनाशनम् ॥ ६४ ॥ (१२) पर्पदः। पर्पटः स्यात्पर्पटको वरतिक्तः सुतिक्तकः । रजो रेणुश्च पांशुंश्च कवचो वर्मकण्टकः ॥ ४५ ॥ गुणाः-*पर्पटः शीतलस्तिक्तः पित्तश्लेष्मज्वरापहः । रक्तदाहारुचिग्लानिमदभ्रमविनाशनः ॥ ४६ ॥ । ___ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः पर्पटश्चरको रेणुस्तृष्णारिः खरको रजः । शीतः शीतप्रियः पांशुः कल्पाङ्गी वर्मकण्टकः ॥६५॥ कृशशाखः पर्पटकः सुतिक्तो रक्तपुष्पकः । पित्तारिः कटुपत्रश्च कवचोऽष्टादशाभिधः॥ ६६ ॥ * * ॥ ६७॥ (१३)वालकम् । वालकं वारि तोयं च हीबेरं जलमम्बु च । केश्यं वज्रमुदीच्यं च पिङ्गमाचमनं कचम् ॥४७॥ ___ गुणाः-चालकं शीतलं तिक्तं पित्तश्लेष्मविसर्पजित् । कफासृक्कण्डुकुष्ठानि ज्वरदाहौ च नाशयेत् ॥ ४८॥ राजनिघण्टौ करवीरादिर्दशमो वर्ग:वालकं वारिपर्यायैरुक्तं ह्रीबेरकं तथा । केश्यं वज्रमुदीच्यं च पिङ्गं च ललनाप्रियम् ॥ ६८ ॥ वालं च कुन्तलोशीरं कचामोदं शशीन्दुधा । गुणाः-चालकं शीतलं तिक्तं पित्तवान्तितृपापहम् ॥ ६९ ॥ ज्वरकुष्ठातिसारनं केश्यं श्वित्रवणापनुत् । १ क. ख. ग. घ. ङ. 'लमुस्तं तिक्तकटुक । २ क. ख. घ. ङ. मेध्यवा । ३ क. ख. ग. घ. ङ. 'तिक्तश्च नामतः ।। ४ घ. ङ. पाण्डुश्च । ५ ग. ब्रह्मकण्टकः । त कर्मकण्टकः । For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुसहितः। (१४) पटोलः । ( पटोलम् ) पटोलः कुलकः प्रोक्तः पाण्डुकः कर्कशच्छदः ॥४९॥ राजीफलः पाण्डुफलो राजनामाऽमृताफलः। गुणाः-वीर्यगर्भपतानश्च कुष्टहा कासमुक्तिदः ॥ ५० ॥ पटोलं कटुकं तीक्ष्णमुष्णं पित्तविरोधि च । कफामुक्कण्डुकुष्ठानि ज्वरदाहौ च नाशयेत् ॥५१॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग:स्यात्पटोलः कटुफलः कुलकः कर्कशच्छदः । राजनामाऽमृतफलः पाण्डुः पाण्डुफलो मतः ॥ ७३ ॥ बीजगर्भो नागफलः कुष्ठारिः कासमर्दनः । पञ्चराजिफलो ज्योत्स्नी कुष्ठन्नः षोडशाहयः॥ ७४ ।। गुणाः-पटोलः कटुतिक्तोष्णो रक्तपित्तबलासजित् । कफकण्डूतिकुष्ठासृग्ज्वरदाहार्तिनाशनः ।। ७५ ॥ स्वादुपत्रफला । (पटोलविशेषः ) ॥ ११ ॥ पटोली स्याद्वितीयाऽन्या स्वादुपत्रफला च सा। पटोलायास्तु पर्यायैर्योजयेद्भिषगुत्तमः ॥५२॥ गुणाः-पटोलपत्रं पित्तनं वल्ली चास्य कफापहा । फलं त्रिदोषशमनं मूलं चास्य विरेचयेत् ॥ ५३॥ ___ राजनिघण्टौ मूलकादिः सप्तमो वर्गः ज्ञेया स्वादुपटोली च पटोली मण्डली च सा । पटोली मधुरादिः स्यात्प्रोक्ता दीर्घपटोलिका ॥ ७६ ॥ स्निग्धपर्णी स्वादुपूर्वैः पर्यायैश्च पटोलिका । गुणाः—पटोली स्वादुपित्तनी रुचिकृज्ज्वरनाशनी ॥ ७७ ॥ बलपुष्टिकरी पथ्या ज्ञेया दीपनपाचनी । पटोलपत्रं पित्तनं नालं तस्य कफापहम् ॥ ७८ ॥ फलं त्रिदोपशमनं मूलं चास्य विरेचनम् । (१५) हरिद्रा । हरिद्रा पीतिका पिङ्गा रजनी रञ्जिनी निशा । गौरी वर्णवती पीता हरिता वरवर्णिनी ॥ ५४॥ हलदीका भद्रलता ज्ञेया वर्णविलासिनी । विषघ्नी च जयन्ती च दीर्घरङ्गा तु रङ्गिणी ॥ ५५॥ १ज. राजीफ । २ घ. लारसा । ३ ख. घ. वजोत्तमैः । ग. 'पजां वरः । छः घग्वरैः । ४ क. ख. ग. घ. ड. रिद्रा व'। ५ क. हलादिका । For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८ धन्वन्तरीयनिघण्टुः [ गुडूच्यादि: गुणाः - हरिद्रा स्वरसे तिक्ता रूक्षोष्णा विषंकुष्ठत् । कण्डूमेवणान्हन्ति देहवर्णविधायिनी ॥ ५६ ॥ विशोधनी कृमिहरा पीनसारुचिनाशिनी । राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:-- 3 हरिद्रा हरिद्रञ्जनी स्वर्णवर्णा सुवर्णा शिवा वर्णिनी दीर्घरागा । हरिद्री च पीता वराङ्गी च गौरी जनिष्ठा वरा वर्णदात्री पवित्रा ॥ ७९ ॥ हरिता रजनीनाम्नी विषघ्नी वरवर्णिनी । पिङ्गला वर्णिनी चैव मङ्गल्या मङ्गला च सा ।। ८० ।। लक्ष्मी भद्रा शिफा शोफा शोभना सुभगाह्वया । श्यामा जयन्तिका द्वे च त्रिंशन्नामविलासिनी ॥ ८१ ॥ Acharya Shri Kailassagarsuri Gyanmandir गुणाः - हरिद्रा कटुतिक्तोष्णा कफवातास्रकुष्ठनुत् || मेहकण्डूणान्हन्ति देहवविधायिनी || ८२ ॥ (१६) दारुहरिद्रा | ક अन्या दारुहरिद्रा च पीतद्रुः पीतचन्दनम् ।। ५७ || निर्दिष्टा काष्ठरजनी सा च कालेयेकं स्मृतम् । कालायकं दारुनिशा दावीं पीतापर्तिकम् ॥ ५८ ॥ कटकटेरी पर्जन्या पीतदारु पचपचा । हेमवर्णवती पीता हेमकान्ता कुँसम्भका ।। ५९ । गुणाः -- तिक्ता दारुहारिद्रा स्याद्वृक्षोष्णा व्रणमेहजित् । कर्णनेत्रमुखोद्भूतां रुजं कण्डूं च नाशयेत् ॥ ६० ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः अन्या दारुहरिद्रा च दार्वी पीतद्रु पीतिका । कालेयकं पीतदारु स्थिररागा च कामिनी || ८३ || कटंकटेरी पर्जन्या पीतदारु निशा स्मृता । कालीयकं कामवती दारुपीता पचपचा ॥ ८४ ॥ स्यात्कर्कटकिनी ज्ञेया प्रोक्ता सप्तदशाह्वया । गुणाः - तिक्ता दारुहरिद्रा तु कटूष्णा व्रणमेहनुत् ॥ ८५ ॥ कण्डूविसत्वग्दोषविपकर्णाक्षिदोपनुत् । ( १७ ) शढी । (सढी ) सटी सठी पलाशश्च ज्ञेया पृथुपलाशिका | सुगन्धमूला गन्धाली षड्ग्रन्था सुव्रता वधूः ॥ ६१ ॥ चन्द्राणी चन्द्रगन्धा च दुर्विधेयेतिसंज्ञिता ।। ६२ ॥ गुणाः सठी स्यातिक्ततीक्ष्णोष्णा संनिपातज्वरापहा ।। ६३ ।। कफोraणकासनी वक्त्रशुद्धिविधायिनी । १ क. घ. ड. °षमेहनु ं । २ ङ. कुष्ठ । ३ झ पित्ता । ४ झ. हरिद्रा । ५ क. च. का स्मृता । ग. घ. यकः स्मृतः । ६ क. घ. ङ. च. 'तका ॥ ५८ ॥ क । ७ घ ङ च कुसुम्भला । For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः ] राजनिघण्टुसहितः। राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:सटी सठी पलाशश्च षड्ग्रन्था सुव्रता वधूः। सुगन्धमूला गन्धाली शटिका च पलाशिका ॥ ८६ ॥ सुभद्रा च तृणी दूर्वा गन्धा पृथुपलाशिका । सौम्या हिमोद्भवा गन्धा वधूर्नागेन्दुसंमिता ॥ ८७ ॥ गुणाः-सटी सतिक्ताम्लरसा लघूष्णा रुचिप्रदा च ज्वरहारिणी च । कफास्रकण्डूव्रणदोषहवी वक्त्रामयध्वंसकरी च सोक्ता ॥ ८८ ।। गन्धपलाशः । (शढीविशेषः ) ॥ १२ ॥ अन्यो गन्धपलाशश्च स्थूलकस्तिक्तकन्दकः ॥६४ ॥ तापसी ज्वलनी चैव हरिद्रा पत्रकन्दका। गुणाः-कासश्वासहरी सिध्माज्वरशूलानिलापहा ॥ ६५ ॥ सटी स्वर्या त्वधोमूला कषायकटुका सरा । राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:अन्या तु गन्धपत्रा स्यात्स्थूलास्या तिक्तकन्दका । वनजा सटिका वन्या स्तवक्षीर्येकपत्रिका ।। ८९ ।। गन्धपीता पलाशान्ता गन्धाढ्या गन्धपत्रिका। दीर्घपत्रा गन्धनिशा वेदभूहा सुपाकिनी ॥ ९० ॥ गुणाः-गन्धपत्रा कटुः स्वादुस्तीक्ष्णोष्णा कफवातजित् । कासच्छर्दिज्वरान्हन्ति पित्तकोपं करोति च ॥ ९१ ॥ __ (१८) मूलम् । मूलं पुष्करमूलं च पौष्करं पुष्कराहयम् । काश्मीरं पुष्करजटा वीरं तत्फलपत्रकम् ॥६६॥ गुणाः-तिक्तं पुष्करमूलं तु कटूष्णं कफवातजित् । ज्वरारोचककासनं शोफामानविनाशनम् ॥ ६७ ॥ श्वासं हिकां जयत्येव सेव्यमानं शनैः शनैः। राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःमूलं पुष्करमूलं च पुष्कर पद्मपत्रकम् । पद्यं पुष्करजं बीजं पौष्करं पुष्कराह्वयम् ।। ९२ ॥ काश्मीरं ब्रह्मतीर्थ च श्वासारिमूलपुष्करम् । ज्ञेयं पञ्चदशादं च पुष्कराये जटाशिफे ॥ ९३ ॥ गुणाः-पुष्करं कटु तिक्तोष्णं कफवातज्वरापहम् । श्वासारोचककासनं शोफघ्नं पाण्डुनाशनम् ।। ९४ ॥ १ क. ख. ग. च. अन्या गन्धपलाशी च स्थलका तिक्तकन्दका ॥ ६४ ॥ ता ।२ झ. रा. हिमा । ३ झ. चिर। For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २० धन्वन्तरीयनिघण्टुः (१९) भार्गी । ( भाङ्गी ) भाग गर्दभशाकं च पद्मा ब्राह्मणयष्टिका । अङ्गारवल्ली फेञ्जी च सैव ब्रह्मसुवर्चसा ।। ६८ ।। शैक्रमाता च कासनी भृङ्गजा भागवा मता । - Acharya Shri Kailassagarsuri Gyanmandir गुणाः - भाग स्यात्स्वरसे तिक्ता चोष्णा श्वासकफापहा । गुल्मज्वरासृग्वाती यक्ष्माणं हन्ति पीनसम् ॥ ६९ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः [ गुडूच्यादि: भाग गर्दभशाक फी चाङ्गारवल्लरी । वर्षा ब्राह्मणयष्टिश्व वर्बरो भृङ्गजा च सा ।। ९५ ।। पद्मा यष्टिश्व भारङ्गी वातारिः कासजित्परम् । सुरूपा भ्रमरेष्टा च शक्रमाता च षोडश ।। ९६ ।। गुणाः - भाग तु कटुतिक्तोष्णा कासश्वासविनाशनी । शोफणक्रिमिनी च दाहज्वरनिवारिणी ॥ ९७ ॥ ( २० ) पाठा । *पाठाऽम्बष्ठाऽम्बष्ठकी च प्राचीना पापचेलिका । वरतिक्ता बृहत्तिक्ता पाठिका स्थापनी की ॥ ७० ॥ मालती च वरा देवी त्रिवृताऽन्या शुभा मता । गुणाः- पाठा तिक्ता रसा वृष्या विषन्नी कुष्ठकण्डुनुत् । छर्दिहृद्रोगज्वरराजत्रिदोषशमनी परा ॥ ७१ ॥ पाठाऽतिसारशूलघ्नी कफपित्तज्वरापहा । राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः *पाठिका स्थापनी चैव श्रेयसी वृद्धिकर्णिका ॥ ९८ ॥ एकाष्ठीला कुचैली च दीपनी वरतिक्तका । तिक्तपुष्पा वरा तिक्ता दीपनी त्रिशिरा की ।। ९९ ।। मालवी च वरा देवी वृत्तपर्णी द्विता । श्वासारिः पद्मतीर्थं च पद्यं पुष्करसागरम् । गुणाः— वृक्षरोहं शूलहरं समूलं सुखसंभवम् ॥ ७२ ॥ गुणाः - पाठा तिक्ता गुरूष्णा च वातपित्तज्वरापहा । भग्नसंधानकृत्पित्तदाहातीसारशूलहृत् ॥ १०० ॥ श्वासारिः (पाठाविशेषः) ॥ १३ ॥ For Private and Personal Use Only १ झ. फाञ्जी । २ क ङ. च. अयं वर्चो बर्बरुकस्तथा ॥ ६८ ॥ श । ३ झ. शुक्रमाता । ४ झ. 'वाग्रणीः । ५ क. ख. भाङ्गी । ६ क. पापवेलिका । ७ झ. तिक्तापूषा बृहत्तिक्ता । Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१ १ प्रथमो वर्गः ] राजनिघण्टुसहितः। (२१) कट्टलः । कट्फलः सोमवल्कश्च श्रीपर्णी कुमुदा तथा । महाकुम्भा च कुम्भीका भद्रा भद्रवतीति च ॥ ७३ ॥ गुणाः—कट्फलः कफवातघ्नो गुल्ममेहाग्निदाहजित् ॥ रुचिष्यो ज्वरदुर्नामग्रहणीपाण्डुरोगहा ।। ७४ ॥ अन्यच्च-कट्फलं च कषायं च कफधातुविकारजित् । हल्लासमुखरोगनं कासश्वासज्वरापहम् ।। ७५ ॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग:कुमुदा चोग्रगन्धश्च भद्रा रञ्जनकस्तथा । कुम्भी च लघुकाश्मर्यः श्रीपर्णी च त्रिपञ्चधा ॥ १०१॥ गुणाः-कदफलः कटुरुष्णश्च कासश्वासज्वरापहः । उग्रदाहहरो रुच्यो मुखरोगशमप्रदः॥१०२॥ (२२) देवदारुः। देवदारु स्मृतं दारु सुरात किलिमं च तत् । स्नेहविद्धं महादारु भद्रदाविन्द्रदारु च ॥ ७६ ॥ देवकाष्ठं भद्रकाष्ठं पूतिकाष्ठं सुदारु च । सुरदार्विन्द्रवृक्षश्च तथैवामरदारु च ॥ ७७ ॥ गुणाः-देवदारु रसे तिक्तं स्निग्धोष्णं श्लेष्मवातजित् । आमदोषविबन्धाध्मप्रमेहविनिवर्तकम् ॥ ७९ ॥ देवदाईनिलं हन्ति स्निग्धोष्णं श्लेष्मपाकतः। राजनिघण्टौ चन्दनादिद्वादशो वर्गःदेवदारु सुरदारु दारुकं स्निग्धदारुरमरादिदारु च । भद्रदारु शिवदारु शांभवं भूतहारि भवदारु रुद्रवत् ॥ १०३ ॥ देवकाष्ठं पूतिकाष्ठं भद्रकाष्ठं सुकाष्टकम् । अस्निग्धदारुकं चैव काष्ठदारु षडाह्वयम् ।। १०४ ॥ गुणाः--देवकाष्ठं तु तिक्तोष्णं रूक्षं श्लेष्मानिलापहम् । भूतदोषापहं धत्ते लिप्तमङ्गेषु कालिकम् ॥ १०५॥ (२३) कतणम् । कत्तृणं सकलं भूतिभूतिदं रोहिषं तृणम् । ध्यामकं श्यामकं पौरं पाटलं देवदंशकम् ॥ ८० ॥ गुणाः—कत्तृणं श्वासकासघ्नं हृद्रोगशमनं परम् । विषूच्यजीर्णशूलघ्नं कर्फपित्तास्रनाशनम् ॥ ८१ ॥ १च. 'ग्निमान्द्यजि । २ झ. किरिमं । ३ क. ष्णं कफवा । ४ क. च वदण्डक'। ५ क. ग. च. फप्लीहवातास्र । For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२ धन्वन्तरीयनिघण्टुः राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग: कुतृणं कतृणं भूतिर्भूतिकं रोहिषं तृणम् । श्यामकं ध्यामकं पूतिर्मुगलं वददग्धकम् ।। १०६ ।। गुणाः कुतृणं दशनामाढ्यं कटुतिक्तकफापहम् । शस्त्रशल्यादिदोषघ्नं बालग्रहविनाशनम् ।। १०७ ॥ अन्यद्रोहिषकं दीर्घ दृढकाण्डो हटच्छदम् । द्राघिष्ठं दीर्घनालश्च तिक्तसारश्च कुत्सितम् || १०८ ॥ गुणाः दीर्घरोहिषकं तिक्तं कटूष्णं कफवातजित् । भूतग्रहविषन्नं च व्रणक्षतविरोपणम् ।। १०९ ॥ Acharya Shri Kailassagarsuri Gyanmandir [ गुडूच्यादि: कपटम् ॥ १४ ॥ ( कतृणविशेषः ) कपटं च सुमङ्गल्यं चिडा गन्धवधूस्तथा । तरुणं तरुणी तोरा वातभूतविनाशनी ।। ८२ ।। गुणाः -- कफवातहरा चोष्णा दीपनी रक्तपित्तजित् । गुण्ठः || १५ || (तृणविशेषः ) गुण्ठो वृत्तगुणः शुण्ठः शृङ्गभेदी भमूलकः । शुण्ठं कुण्ठं तृणशुण्ठो वर्तुलः पृथुकन्दकः ।। ८३ ॥ गुणाः – कषायानुरसः स्वादुः शीतलो मूत्रकृच्छ्रहा । रक्तपित्तहरो गुण्ठो रजः शुक्रविशोधनः || ८४ ॥ (२४) शृङ्गी । शृङ्गी कर्कटशृङ्गी च कुलीरा कर्कटाह्वया । कुलीरभृङ्गी चक्रा च महाघोषा नवाङ्गिनी || ८५ || चन्द्रास्पदा विषाणी च शृङ्गी वनजमूर्धजा । गुणः - तिक्ता कर्कटशृङ्गी च गुरुश्चोर्ध्वसमीरजित् ॥ ८६ ॥ कासश्वासातियक्ष्मनी वान्तितृष्णारुचीर्जयेत् । राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः शृङ्गी कुलीरभृङ्गी स्याद्वशेषा च वनमूर्धजा | चन्द्रा कर्कटशृङ्गी च महाघोषा च शृङ्गिका ॥ ११० ॥ कालिका चेन्दुखण्डा च लताङ्गी च विषाणिका । चत्रा च शिखरं चैव कर्कटाह्वा त्रिपञ्चधा ॥ १११ ॥ गुणाः -- तिक्ता कर्कटशृङ्गी तु गुरुरुष्णानिलापहा । हिकातीसारकासनी श्वासपित्तास्रनाशिनी ।। ११२ ।। For Private and Personal Use Only १ क. 'वं विडान्धत्रतुस्त । २ क. ङ. च. तारौ । ३ क. ङ. च. तनिवारिणी । गुं । ४ क. ङ. च. 'णा: - कर्कटाह्वा ज्वरश्वासकासनी तिक्तका हिमा | हिमातिसार पित्तास्रानुर्ध्व वाता रुची जये। Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १ प्रथमो वर्गः ] www.kobatirth.org राजनिघण्टुसहितः । अजशृङ्गी (शृङ्गीविशेषः ) ।। १६ ।। * अजशृङ्गी मेषशृङ्गी सर्पदंष्ट्रा च वर्तिका । द्वितीया दक्षिणावर्ता वृश्चिकाली विषाणिका || ८७ ॥ गुणाः - अजशृङ्गी हिमा स्वादुः शोफतृष्णावमीर्जयेत् । चक्षुष्या स्वादुतृड्रोगविषकासार्तिकुष्ठत् ॥ ८८ ॥ ( राजनिघण्टौ भद्रादिर्नवमो वर्गः ) - * चक्षुष्या तिक्तदुग्धा च पुत्रश्रेणी विषाणिका ।। ११३ ।। गुणाः – अजशृङ्गी कदुस्तिक्ता कफार्शःशूलशोफजित् । चक्षुष्या श्वासहगविषका सातिकुष्ठजित् ॥ ११४ ॥ (२५) शालिपर्णी । Acharya Shri Kailassagarsuri Gyanmandir २३ शालिपर्णी स्थिरा सौम्या त्रिपर्ण्यतिगुहा धुवा ॥ ८७ ।। विदारिगन्धांशुमती दीर्घमूला सुपत्रिका | शालिपर्णीविशेष: आलकं पालकं दग्धं सबलं भूमिगन्धिकम् || ८८ || ज्वलनाभं विशुद्धं च गन्धं बोटं कुसुम्भकम् । गुणाः-शालिपर्णी रसे तिक्ता गुरूष्णा वातदोषजित् ।। ८९ ।। विषमज्वरमेहनी शोफवातविनाशनी । राजनिघण्टौ शताहादिश्चतुर्थो वर्गः स्याच्छालिपर्णी सुदला सुपत्रिका स्थिरा च सौम्या कुमुदा गुहा ध्रुवा । विदारिगन्धांशुमती सुपर्णिका स्याद्दीर्घमूलाऽपि च दीर्घपत्रिका ॥ ११३ ॥ वातघ्नी पित्तला तन्वी सुधा सर्वानुकारिणी । शोफनी सुभगा देवी निश्चला व्रीहिपर्णिका ।। ११४ ।। सुमूला च सुरूपा च सुपत्रा शुभपत्रिका | शालिपर्णी शालिदला स्यादूनत्रिंशदाह्वया ।। ११५ ।। गुणाः -- शालिपर्णी रसे तिक्ता गुरूष्णा वातदोषनुत् । विषमज्वरमेहार्श:शोफ संतापनाशनी ॥ ११६ ॥ (२६ ) पृष्टिपर्णी ॥ ( पृश्निपर्णी ) पृष्टिपर्णी पृथक्पर्णी कलशी धावनी गुहा । मृगालविन्नाऽङ्घिवला पर्णी क्रोष्टुकपुच्छिका ॥ ९० ॥ For Private and Personal Use Only पृष्टिपर्णीविशेषः सर्वानुकारिणी तन्वी दीर्घपर्णी च पर्णिका । कुमुदाऽतिगुहा चैव विषघ्नी सैव कीर्तिता ॥ ९१ ॥ गुणाः पृष्टिपर्णी रसे स्वादुर्लघृष्णाऽस्रत्रिदोषजित् । कासश्वासप्रशमनी ज्वरदाहनाशिनी ॥ ९२ ॥ Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः [ गुडूच्यादि:राजनिघण्टौ शताहादिश्चतुर्थो वर्गःस्यात्पृश्निपर्णी कलशी महागुहा शृगालविना धमनी च मेखला । लाङ्गलिका क्रोष्टुकपुच्छिका गुहा शृगालिका सैव च सिंहपुच्छिका ॥ ११७ ॥ पृथक्पर्णी दीर्घपर्णी दीर्घा क्रोष्टुकमेखला । चित्रपर्युपचित्रा च श्वपुच्छाऽष्टादशाह्वया ॥ ११८ ॥ गुणाः—पृश्निपर्णी कटूष्णाम्ला तिक्तातीसारकासजित् । वातरोगज्वरोन्मादवणदाहविनाशिनी ॥ ११९ ।। (२७) बृहती॥ बृहती सिंहिका कौन्ता वार्ताकी राष्ट्रिका कुली । विषदा स्कूलकण्टाकी महती तु महोटिका ॥ ९३ ॥ गुणाः-सिंहिका कफवातघ्नी श्वासशूलज्वरापहा । छर्दिहद्रोगमन्दाग्निमामदोषांश्च नाशयेत् । बृहती ग्राहिणी सोष्णा वातघ्नी पाचनी तथा ॥ ९४ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गःबृहती महती कान्ता वार्ताकी सिंहिका कुली । राष्ट्रिका स्थूलकण्टा च भण्टाकी तु महोटिका ॥ १२० ॥ बहुपत्री कण्टतनुः कण्टालुः कदफला तथा । डोरली वनन्ताकी नामान्यस्याश्चतुर्दश ॥ १२१ ॥ गुणाः—बृहती कटुतिक्तोष्णा वातजिज्ज्वरहारिणी । अरोचकामकासघ्नी श्वासहृद्रोगनाशिनी ॥ १२२ ॥ सर्पतनुः । (बृहतीविशेषः ) ॥ १७ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गःबृहत्यन्या सर्पतनुः क्षविका पीततण्डुला । पुत्रप्रदा बहुफला गोधिनीति षडावया ॥ १२३ ॥ गुणा:-क्षविका वृहती तिक्ता कटुरुष्णा च तत्समा । युक्त्या द्रव्यविशेषेण धारासंस्तम्भसिद्धिदा ॥ १२४ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्ग: श्वेतबृहतीः। (बृहतीविशेषः ) ॥ १८॥ श्वेताऽन्या श्वेतबृहती ज्ञेया श्वेतमहोटिका । श्वेतसिंही श्वेतफला श्वेतवार्ताकिनी च षट् ॥ १२५ ॥ गुणाः-विज्ञेया श्वेतबृहती वातश्लेष्मविनाशनी । रुच्या चाञ्जनयोगेन १ण. कान्ता । २ ख. ग. 'लभण्टा । ३ ग. घ. ङ. च. ण्टालीम । For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १ प्रथमो वर्ग: ] नानानेत्रामयापहा ॥ ११९ ॥ www.kobatirth.org राजनिघण्टु सहितः । ( २८ ) कण्टकारी । Acharya Shri Kailassagarsuri Gyanmandir कण्टकारी तु दुःस्पर्शा क्षुद्रा व्याघ्री निदिग्धिका । कण्टालिका कण्टकिनी धावनी दुष्प्रधर्षणी ॥ ९५ ॥ गुणाः कण्टकारी कटुस्तिक्ता तयोष्णा श्वासकासजित् । अरुचिज्वरवातामदोषनाशिनी ॥ ९६ ॥ राजनिघण्टौ शतादादिश्चतुर्थो वर्गः - २५ कण्टकारी कण्टकिनी दुःस्पर्शा दुष्प्रधर्षिणी । क्षुद्रा व्याघ्री निदिग्धा च धोनी क्षुद्रकण्टिका ॥। १२० ।। बहुकण्टा क्षुद्रकण्टा ज्ञेया क्षुद्रफला च सा । कण्टारिका चित्रफला स्याच्चतुर्दशसंज्ञका ।। १२१ ॥ ४ गुणाः कण्टकारी कद्रूष्णा च दीपनी श्वासकासजित् । प्रतिश्यायार्ति - दोषी कफवातज्वरातिनुत् ।। १२२ ।। लक्ष्मणा ( बृहतीविशेषः ) ॥ १९ ॥ लक्ष्मणा क्षेत्रदूती च सितासिंहीं कुमर्तिका । सुश्वेता कण्टकारी च दुर्लभां च महौषधी ॥ ९७ ॥ राजनिघण्टौ शतादादिश्चतुर्थो वर्ग: सितकण्टारिका श्वेता क्षेत्रदूती च लक्ष्मणा । सितसिंही सितक्षुद्रा क्षुद्रकाकिनी सिता ।। १२३ । क्लिन्ना च कटुवार्ताकी क्षेत्रजा कपटेश्वरी । स्यान्नि:स्नेहफला रामा सितकण्टा महौषधी ॥ १२४ ॥ गर्दभी चन्द्रिका चान्द्री चन्द्रपुष्पा प्रियंकरी । नाकुली दुर्लभा रास्ता द्विरेषा द्वादशाह्वया ।। १२५ ।। गुणाः श्वेतकण्टारिका रुच्या कटुष्णा कफवातनुत् । चक्षुष्या दीपनी ज्ञेया प्रोक्ता रसनियामिका ॥। १२६ ।। कासघ्नी । (बृहतीविशेषः ) ॥ २० ॥ कासनी क्षुद्रमाता च कचिद्वार्ताकिनी विदुः । वनजा किंचिदाटव्या कपटा कपटेश्वरी ॥ ९८ ॥ मलिना मलिनाङ्गी च कटुवार्ताकिनीति च । गर्दभी बहुवाहा च चन्द्रपुष्पा प्रियंकरी ।। ९९ ।। गुणाः कण्टकारीद्वयं तिक्तं वातामकफकासजित् । फलानि क्षुद्रिकाणां तु कटुतिक्तज्वरापहा ।। १०० ।। कण्डुकुष्ठकृमिघ्नानि कफवातहराणि च ॥ १ झ. धाविनी । For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ धन्वन्तरीयनिघण्टुः- [गुडूच्यादिः वृन्ताकी। (बृहतीविशेषः) ॥२१॥ वृन्ताकी वार्तिका वृन्ता भाण्टाकी भण्टिका मता।। गुणाः-*वृन्ताकं स्वादु तीक्ष्णोष्णं कदुपाकमपित्तलम् । कफवातहरं हृद्यं दीपनं शुक्रलं लघु ॥ १०१॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गःवार्ताकी कण्टवृन्ताकी कण्टालुः कण्टपत्रिका । निद्रालुर्मासलफला वृन्ताकी च महोटिका ॥ १२७ ॥ चित्रफला कण्टकिनी महती कट्फला च सा । मिश्रवर्णफला नीला फला रक्तफला तथा ॥ १२८ ॥ शाकश्रेष्ठा वृत्तफला नृपपियफलस्मृतिः। गुणाः-वार्ताकी कदुका रुच्या मधुरा पित्तनाशिनी । बलपुष्टिकरी हृद्या गुरुर्वातेषु निन्दिता ॥ १२९ ॥ (२९) गोक्षुरः । गोक्षुरः स्याद्गोक्षुरको भक्षकः स्वादुकण्डकः । गोकण्टको भक्षटकः षडङ्गः कण्टकत्रिकः ॥ १०२ ॥ अन्यच्च-गोकण्टो गोक्षुरः कण्टी पडङ्गः क्षुरकः शुरः। त्रिकण्टकः कण्टफल: श्वदंष्ट्रो व्यालदंष्ट्रकः ॥ १०३ ॥ गुणाः-श्वदंष्ट्रो बृंहणो वृष्यस्त्रिदोषशमनोऽग्निकृत् । शूलहृद्रोगकृच्छ्रनः प्रमेहविनिवर्तकः ॥ १०४ ॥ अन्यच्च-गोक्षुरो मूत्रकृच्छ्रनो वृष्यः स्वादुः समीरजित् । शूलहृद्रोगशमनो बृंहणो मेहनाशनः ॥ १०५॥ ___राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग: स्याद्गोक्षुरो गोक्षुरकः क्षुराङ्गः श्वदंष्ट्रकः कण्टकभद्रकण्टको । स्याद्यालदंशः क्षुरको महाङ्गो दुश्चक्रमश्च क्रमशो दशावः ॥ १३० ॥ क्षुद्रोऽपरो गोक्षुरकस्त्रिकण्टकः कण्टी षड्ङ्गो बहुकण्टकः क्षुरः। गोकण्टकः कण्टफलः पलंकषा क्षुद्रक्षुरो भक्षटकश्चणद्रुमः ॥ १३१ ॥ स्थलशृङ्गाटकश्चैव वनशृङ्गाटकस्तथा । इक्षुगन्धः स्वादुकण्टः पर्यायाः षोडश स्मृताः ॥ १३२ ॥ गुणाः स्यातामुभी गोक्षुरको सुशीतलौ बलप्रदौ तौ मधुरौ च बृंहणौ । कृच्छ्राश्मरीमेहविदाहनाशनौ रसायनौ तत्र बृहद्गुणः परः ॥ १३३ ॥ (३०) बिल्वः । (चित्रा) बिल्वः शलाटुः शाण्डिल्यो हृयगन्धो महाफलः । शैलूषः श्रीफलश्चाहः *क पुस्तके-लवणमरिचचूर्णेनाऽऽवृतं रामठाढ्यं दहनवदनपक्कं जम्बुकान्तं निकान्तम् । हरति पवनदोषं श्लेष्महन्त प्रसिद्धं जठरभरणभव्यं चारुभोज्यं भरित्यम् ॥ For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुसहितः। कर्कटः पूतिमारुतः ।। १०६ ॥ लक्ष्मीफलो गन्धगर्भः सत्यकर्मा वरारुहः । वातसारोऽरिमेदश्च कण्टको ह्यसिताननः ॥ १०७॥ गुणाः-बिल्वमूलं त्रिदोषघ्नं छर्दिघ्नं मधुरं लघु । बिल्वस्य च फलं चाम्लं स्निग्धं संग्राहि दीपनम् ।। १०८ ॥ कटुतिक्तकषायोष्णं तीक्ष्णं वातकफापहम् । विद्यात्तदेवं पकं तु मधुरानुरसं गुरु ॥ १०९ ॥ विदाहि विष्टम्भकरं दोपहृत्पूतिमारुतम् । ___ राजनिघण्टावाम्रादिरेकादशो वर्गः बिल्वः शल्यो हृद्यगन्धः शलाटुः शाण्डिल्यः स्याच्छ्रीफलः कर्कटाहः । शैलूपः स्याच्छैवपत्रः शिवेष्टः पत्रश्रेष्ठो गन्धपत्रस्त्रिपत्रः ॥ १३४ ॥ लक्ष्मीफलो गन्धफलो दुरारुहस्त्रिशाकपत्रस्त्रिशिखः शिवद्रुमः । सदाफलः सत्फलदः सुभूतिकः समीरसारः शिखिनेत्रसंज्ञितः ॥ १३५ ॥ गुणाः-बिल्वस्तु मधुरो हृद्यः कषायः पित्तजिद्गुरुः । कफज्वरातिसारनो रुचिकृद्दीपनः परः ॥ १३६ ॥ विल्वमूलं त्रिदोषघ्नं मधुरं लघु वातनुत् । फलं तु कोमलं स्निग्धं गुरु संग्राहि दीपनम् ॥ १३७ ॥ तदेव पकं विज्ञेयं मधुरं सरसं गुरु । कटुतिक्तकषायोष्णं संग्राहि च त्रिदोषजित् ॥ १३८ ॥ (३१) अग्निमन्थः । अग्निमन्थोऽग्निमथनस्तारी विजयन्तिका । वह्निमन्थोऽरणी केतुः श्रीपर्णी कर्णिका जया ॥ ११० ॥ नादेयी वह्निमथनो द्वितीयश्चाग्निमन्थनः । रक्ताङ्गो मन्थनश्चैव सं चैवारणिको मतः ॥ १११ ॥ क्षुद्राग्निमन्थस्त्वपरः पूर्वनामनियोजितः । क्षुद्राग्निमन्थ इत्यादिनामानि परिचक्षते ॥ ११२ ॥ गुणाः-तर्कारी कटुका तिक्ता तथोष्णानिलपाण्डुजित् । शोफश्लेष्मानिमान्यामविबन्धांश्च विनाशयेत् ॥ ११३ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःअग्निमन्थोऽग्निमथनस्तर्कारी वैजयन्तिका । वह्निमन्थोऽरणी केतुः श्रीपर्णी कर्णिका जया ॥ १३६ ॥ नादेयी विजयाऽनन्ता नदी यावत्रयोदश ॥ गुणाः-तर्कारी कटुरुष्णा च तिक्ताऽनिलकफापहा । शोफश्लेष्मानिमान्द्याहॊविड्बन्धाध्माननाशनी ॥ १३७ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गः १ क. च. 'र्मा सुदारु । २ क. च. ण्टकाट्योऽसि' । ३ क. ख. च. व संपकं म । ४ ख. पद्धन्ति मा। ङ. च. पकृत्यू । ५ क. स वै वारुणिकोत्तमः । क्षु। ६ इ. च. छ. तः। द्वितीयः क्षु। For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [गुडूच्यादिःक्षुद्राग्निमन्थः । ( अग्निमन्थविशेषः ) ॥ २२ ।। क्षुद्राग्निमन्थस्तपनो विजया गणकारिका । अरणिर्लघुमन्थश्च तेजोवृक्षस्तनुत्वचा ॥ १३८॥ गुणाः-अग्निमन्थद्वयं चैव तुल्यं वीर्यरसादिषु । तत्प्रयोगानुसारेण योजये तस्वमनीषया ॥ १३९ ॥ (३२) स्योनाकः। स्योनाकः शुकनासश्च कटुङ्गोऽथ कटंभरः । मयूरजयोऽरेलुकः प्रियजीवः कुटंनटः ॥ ११४ ॥ स प्रोक्तः पृथुशिम्बश्च टिण्टुको दीर्घटन्तकः । भल्लकः शिल्लको फल्गुवृन्ताको जम्बुको मतः ॥ ११५ ॥ गुणाः-टिण्टुकः शिशिरस्तिक्तो बस्तिरोगहरः परः । पित्तश्लेष्मामवातातीसारकासारुचीर्जयेत् ॥ ११६ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःस्योनाकः शुकनासश्च कट्सङ्गोऽथ कटंभरः । मयूरजङ्घोऽरलुकः प्रियजीवः कुटनटः॥ १४० ॥ स्योनाकः पृथुशिम्बोऽन्यो भल्लको दीर्घवृन्तकः । पीतवृक्षश्च टेण्ट्रको भूतसारो सुनिद्रुमः ॥ १४१ ॥ निःसारः फल्गुवृन्ताकः पूतिपत्रो वसन्तकः । मण्डूकपर्णः पीताङ्गो जम्बूकः पीतपादकः ॥१४२।। वातारिः पीतकः शोणः कूटनश्च विरेचनः । भ्रमरेष्टो बहिजङ्घो नेत्रनेत्रमिताभिधः ॥१४३॥ गुणाः--स्योनाकयुगुलं तिक्तं शीतलं च त्रिदोषजित् । पित्तलेप्मातिसारनं संनिपातज्वरापहम् ॥ १४४ ॥ तथाच-टेण्ट्रफलं कटूणं च कफवातहरं लघु । दीपनं पाचनं हृद्यं रुचिकृल्लवणाम्लकम् ॥ १४५ ॥ (३४) काश्मयः।। काश्मर्या काश्मरी हीरा काश्मर्यो मधुपर्ण्यपि । श्रीपर्णी सर्वतोभद्रा गम्भारी कृष्णवृन्तका ॥ ११७॥ गुणाः--*श्रीपर्णी स्वरसे तिक्ता गुरूणा रक्तपित्तजित् । त्रिदोषश्रमदाहातिज्वरतृष्णाविषाञ्जयेत् ॥ ११८ ॥ अन्यच्च-श्रीपर्णी स्वादुतिक्ता च रक्तपित्तज्वरापहा । काश्मर्य कुसुमं वृष्यं बल्यं पित्तास्रनाशनम् ॥ ११९ ॥ * 'श्रीपर्णी स्वादुतिक्ता च रक्तपित्तज्वरापहा । काश्मर्यकुसुमं वृष्यं बल्यं पित्तास्रनाशनम्' । १ ग. रकः । २ क. ख. . च काम्भारी । For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुसहितः। राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःस्यात्काश्मयः काश्मरी कृष्णवृन्ता हीरा भद्रा सर्वतोभद्रिका च । श्रीपर्णी स्यात्सिन्धुपर्णी सुभद्रा कम्भारी सा कट्फला भद्रपर्णी ॥ १४६ ॥ कुमदा च गोपभद्रा विदारिणी क्षीरिणी महाभद्रा । मधुपर्णी स्वभद्रा कृष्णा श्वेता च रोहिणी गृष्टिः ॥ १४७ ॥ स्थूलत्वचा मधुमती सुफलां मेदिनी महाकुमुदा। सुदृढत्वचा च कथिता विज्ञेया विंशतिनाम्नाम् ॥ १४८ ॥ ___ गुणाः-काश्मरी कटुका तिक्ता गुरूष्णा कफशोफनुत् । त्रिदोषविषदाहार्तज्वरतृष्णास्त्रदोषजित् ॥ १४९ ॥ (३४) पाटला ( पाटली) पाटलोक्ता तु कुम्भिका ताम्रपुष्पाऽम्बुवासिनी । स्थाली वसन्तदूती स्यादमोघा कालवृन्तिका ॥ १२० ॥ गुणाः-पाटलाऽपि रसे तिक्ता गुरूष्णा पवनासजित् । पित्तहिकावमीशोफकफारोचकनाशनी ॥ १२१॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्ग:पाटली ताम्रपुष्पी च कुम्भिका रक्तपुष्पिका । वसन्तदूती चामोघा ताली च विटवल्लभा ॥ १५० ॥ स्थिरगन्धाऽम्बुवासा च कालवृन्तीन्दुभूया। गुणाः—पाटली तु रसे तिक्ता कटूष्णा कफवातजित् । शोफामानवमिवासशमनी संनिपातनुत् ॥ १५१ ॥ काष्ठपाटला । ( पाटलाविशेषः ) ॥ २३ ॥ द्वितीया पाटला श्वेता निर्दिष्टा काष्ठपाटला । सा चैव श्वेतकुम्भीका कुबेराक्षी फलेरुहा ॥ १२२ ॥ गुणाः-*पाटलाया गुणस्तद्वत्किचिन्मारुतकृद्भवेत् ।। राजनिघण्टौ प्रभद्रादिर्नवमो वर्ग:सितपाटलिका चान्या सितकुम्भी फलेरुहा । सिता मोघा कुबेराक्षी सिताहा काष्ठपाटला ॥ १५२ ॥ पाटली धवला प्रोक्ता ज्ञेया वसुमिताह्वया । गुणाः—सितपाटलिका तिक्ता गुरूष्णा वातदोषजित् । वमिहिक्काकफनी च श्रमशोषापहारिका ॥ १५३ ॥ * क. ख. ङ. च. पुस्तकेऽयं श्लोको दृश्यते-- 'पाटलायुगुलं हृद्यं सुगन्धं कफवातजित् । पाटलाया गुणस्तद्वकिंचिन्मारुतकोपजित्' ॥ १ ज. स्वयम । २ ज. ला सोमें। For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [गुडूच्यादिः (३५) जीवकः। जीवकः शृङ्गकः श्वेडो दीर्घायुः कूर्चशीर्षकः । हस्वाङ्गो मधुरः स्वादुः प्राणदश्चिरजीव्यंपि ॥ १२३ ॥ गुणाः-जीवको मधुरः शीतो रक्तपित्तानिलाञ्जयेत् । दाहज्वरक्षयं हन्ति कफशुक्रविवर्धनः ॥ १२४ ॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःजीवको जीवनो जीव्यः शृङ्गाह्वः प्राणदः प्रियः । चिरजीवी च मधुरो मङ्गल्यः कूर्मशीर्षकः ॥ १५४ ॥ ह्रस्वाङ्गो वृद्धिदश्चोक्तो ह्यायुष्माञ्जीवकस्तथा । दीर्घायुर्बलदश्चैव नामान्येतानि षोडश ॥ १५५ ॥ गुणाः—जीवको मधुरः शीतो रक्तपित्तानिलार्तिजित् । क्षयदाहज्वरान्हन्ति शुक्ल श्लेष्मविवर्धनः ॥ १५६ ॥ (३६) ऋषभः । (गौडे काश्मीरे च प्रसिद्धः) ऋषभो दुर्धरो धीरो मातृको वृषभो वृषः । विषाणी ककुदिन्द्राक्षो बन्धुरो गोपतिस्तथा ॥ १२५ ॥ गुणाः—ऋषभस्तु रसे स्वादुः पित्तरक्तसमीरहा । क्षयदाहज्वरं हन्ति श्लेष्मंशुक्रविवर्धनः ॥ १२६ ॥ हन्ति दाहास्रपित्तानि क्षयवातज्वरैः सह ॥ ___ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः ऋषभो गोपति/रो वृषाणी धूर्धरो वृषः । ककुझान्पुङ्गवो वोढा शृङ्गी धुर्यश्च भूपतिः ॥ १५७ ॥ कामी ऋक्षप्रियश्चोक्तो लाङ्गुली गौश्च बन्धुरः । गोरक्षो वनवासी च ज्ञेयो विंशतिनामकः ॥ १५८ ॥ गुणाः—ऋषभो मधुरः शीतः पित्तरक्तविरेकनुत् । शुक्ल श्लेष्मकरो दाहक्षयज्वरहरश्च सः ॥ १५९ ॥ (३७) मेदा । मेदा ज्ञेया मणिच्छिद्रा शल्यपर्णी धराऽपि च । महामेदा देवमणिर्वसुच्छिद्रा प्रकीर्तिता ॥ १२७ ॥ ___ गुणाः—मेदा स्वादुरसा शीता क्षयदाहज्वरापहा । सपित्तं च जयेत्कासं सकर्फ च विवर्धयेत् ॥ १२८ ॥ महामेदा हिमा स्वादुः कफपित्तविवर्धनी । हन्ति दाहालपित्तानि क्षयवातज्वरैः सह ॥ १२९ ॥ १ च णदः क्षीर' । २ क. घ. ङ. च. धीरः श्रीमानृषभको वृषः । ३ क. ख. वृषाणी। ४ क. ख. ङ. च. ष्मवीर्यवि। ५ क. ख. ङ. च. दादयं गुरु स्तन्यं वातपित्तहरं परम् । स' । For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुसहितः। राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःमेदा वसा मणिच्छिद्रा जीवनी शल्यपर्णिका । नखच्छेद्या हिमा रङ्गा मध्यदेशे प्रजायते ॥ १६० ॥ मेदःसारा स्नेहवमी मेदिनी मधुरा वरा । स्निग्धा मेदोद्रवा साध्वी शल्यदा बहुरन्ध्रिका ॥ १६१ ॥ स्यात्षोडशाभिधा चैव युता पुरुपदन्तिका । गुणाः-मेदा तु मधुरा शीता पित्तदाहार्तिकासनुत् । राजयक्ष्मज्वरहरा वातदोषकरी च सा ॥ १६२ ॥ महामेदा वसुच्छिद्रा जीवनी पांशुरागिणी । देवेष्टा सुरमेदा च दिव्या देवमणिस्तथा ॥ १६३ ॥ देवगन्धा महाछिद्रा ऋक्षार्हा रुद्रसंमिता । महामेदाभिधः कन्दो लताजातः सुपाण्डुरः॥१६४॥ मेदाऽपि शुक्लकन्दः स्यान्मेदो धातुमिव सवेत् । ___ गुणाः-महामेदा हिमा रुच्या कफशुक्रप्रवृद्धिकृत् । हन्ति दाहालपित्तानि क्षयं वातं ज्वरं च सा ॥ १६२॥ *विजया। ( मेदाविशेषः)॥ २४ ॥ - विजया रञ्जिका भङ्गी तन्द्राकृद्धहुवादिनी ।मादिनी मादिका मादुः प्रोक्ता गञ्जाकिनिस्तथा ॥ १३०॥ गुणाः-भङ्गी कफहरी तिक्ता ग्राहिणी पाचनी लघुः । तीक्ष्णोष्णा पित्तला मोहमन्दवाग्वह्निवर्धिनी ॥ १३१॥ (३८) काटोली। काकोली मधुरा शुक्ला क्षीरा ध्वांक्षोलिका स्मृता । वयस्था स्वादुमांसी च वायसोली च कर्णिका ॥ १३२॥ गुणाः-काकोली स्वादुशीता च वातपित्तज्वरापहा । दाहन्नी क्षयहत्री च श्लेष्मशुक्रविवर्धिनी ॥ १३३ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग:काकोली मधुरा काकी कालिका वायसोलिका । क्षीरा च ध्वांक्षिका वीरा शुक्ला धीरा च मेदुरा ॥ १६६ ॥ ध्वांक्षोली स्वादुमांसी च वयस्था चैव जीविनी । इत्येषा खलु काकोली ज्ञेया पञ्चदशाह्वया ॥ १६७ ॥ ___* विजयाशोधनम्-बुब्बुलत्वकषायेण भङ्गां संस्वेद्य शोषयेत् । गोदुग्धभावनां दत्त्वा शुष्का सर्वत्र योजयेत् ॥ १॥ १ क. ङ. ज. कोकिला । घ. काकिनी। २ ङ. च. छ. च रक्तपि' । For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [ गुडूच्यादिः___गुणाः-काकोली मधुरा स्निग्धा क्षयपित्तानिलातिनुत् । रक्तदाहज्वरनी च कफशुक्रविवर्धिनी ॥ १६८॥ (३९) क्षीरकाकोली। द्वितीया क्षीरकाकोली क्षीरशुक्ला पयस्विनी । वयस्था क्षीरमधुरा वीरा क्षीरविषाणिका ॥ १३४॥ गुणाः-रुचिष्या कफपित्तास्रहृद्रोगशमनी मता । श्वासकासक्षयहरा वृष्या वस्तिविशोधनी ॥ १३५॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गःद्वितीया क्षीरकाकोली क्षीरशुक्ला पयस्विनी । पयस्या क्षीरमधुरा वीरा क्षीरविषाणिका । जीववल्ली जीवशुक्ला स्यादित्येषा नवाह्वया ॥ १६९ ॥ रसवीर्यविपाकेषु काकोल्या सदृशी च सा । (४०) माषपर्णी। माषपर्णी च काम्बोजी कृष्णवृन्ता महासहा । आर्द्रमाषा सिंहविना मांसमासाऽश्वपुच्छिका ॥ १३६ ॥ गुणाः-माषपर्णी रसे तिक्ता शीतला रक्तपित्तजित् । कफपित्तशुक्रकरी हन्ति दाहज्वरानिलान् ॥ १३७॥ ___ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः माषपर्णी तु काम्बोजी कृष्णवृन्ता महासहा । आईमाषा मांसमासा मङ्गल्या हयपुच्छिका ॥ १७० ॥ हंसमाषाऽश्वपुच्छा च पाण्डुरा माषपत्रिका। कल्याणी वज्रमूली च शालिपर्णी विसारिणी ॥ १७१ ॥ आत्मोद्भवा बहुफला स्वयंभूः मुलभा घना । इत्येषा माषपर्णी स्यादेकविंशतिनामका ॥ १७२ ॥ गुणाः-माषपर्णी रसे तिक्ता वृष्या दाहज्वरापहा । शुक्रवृद्धिकरी बल्या शीतला पुष्टिवर्धिनी ॥ १७३ ॥ (४१) मुद्गपणी । मुद्गपर्णी क्षुद्रसहा शिम्बी मार्जारगन्धिका । वनजा रिङ्गिणी ह्रस्वा शूर्पपावुभे स्मृते ॥ १३८ ॥ गुणाः-मुद्गपर्णी हिमा स्वादुर्वातरक्तविनाशिनी । पित्तदाहज्वरान्हन्ति कृमिघ्नी कफशुक्रनुत् ॥ १३९ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः ] राजनिघण्टुसहितः। मुद्गपर्णी क्षुद्रसहा शिम्बी मार्जारगन्धिका । वनजा रिङ्गिणी हस्वा शूर्पपर्णी कुरङ्गिका ॥ १७४ ॥ कांसिका काकमुद्गा च वनमुद्गा वनोद्भवा । अरण्यमुद्गा वन्येति ज्ञेया पञ्चदशावया ॥ १७५ ॥ गुणाः—मुद्गपर्णी हिमा कासवातरक्तक्षयापहा । पित्तदाहज्वरान्हन्ति चक्षुष्या शुक्रवृद्धिकृत् ॥ १७६ ॥ (४२) जीवन्ती। जीवन्ती जीवनीया च जीवनी जीववर्धनी । माङ्गल्यनामधेया च शाकश्रेष्ठा यशस्करी ॥ १४०॥ गुणाः-चक्षुष्या सर्वदोपनी जीवन्ती मधुरा हिमा । शाकानां प्रवरा यूनां द्वितीया किंचिदेव तु ॥ १४१ ।। राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग:जीवन्ती स्याज्जीवनी जीवनीया जीवा जीव्या जीवदा जीवदात्री । शाकश्रेष्ठा जीवभद्रा च भद्रा मङ्गल्या च क्षुद्रजीवा यशस्या ॥ १७७ ॥ शृङ्गाटी जीवपृष्ठा च काञ्जिका शशशिम्बिका। सुपिङ्गलेति जीवन्ती ज्ञेया अष्टादशाभिधा ॥ १७८ ॥ जीवन्त्यन्या बृहत्पूर्वा पुत्रभद्रा पियंकरी । मधुरा जीवपृष्टा च बृहजीवा यशस्करी ॥ १७९ ॥ गुणाः—जीवन्ती मधुरा शीता रक्तपित्तानिलापहा । क्षयदाहज्वरान्हन्ति कफवीर्यविवर्धिनी ॥ १८० ॥ एवमेव बृहत्पूर्वा रसवीर्यबलान्विता। भूतविद्रावणी ज्ञेया वेगाद्रसनियामिका ॥ १८१ ॥ (४३) मधुयष्टी। मधुयष्टी च यष्टी च यष्टीमधु मधुरवा । यष्टीकं मधुकं चैव यष्ट्याहूं मधुयष्टिका ॥ १४२ ॥ गुणाः-मधुयष्टिः स्वादुरसा शीतपित्तविनाशिनी । वृष्या शोषक्षयहरा विषच्छर्दिविनाशनी ॥ १४३ ॥ राजनिघण्टौ पिप्पल्यादिः पष्ठो वर्गःयष्टीमधुर्मधुयष्टी मधुवल्ली मधुस्रवा । मधुकं मधुका यष्टी यष्ट्या वसुसंमितम् ॥ १८२॥ गुणाः-मधुरं यष्टिमधुकं किंचित्तिक्तं च शांतलम् । चक्षुष्यं पित्तदुच्यं शोषतृणावणापहम् ॥ १८३ ॥ १क. ड. च. ल्यमागधे । २ ग. मा शिशिरा पित्तना। For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३४ धन्वन्तरीयनिघण्टुः क्लीतनकम् । (मधुयष्टीविशेषः ) ।। २५ ।। तल्लक्षणं कीतनकं क्लीतनं क्लीतिका च सा । स्थलजा जलजाऽन्या तु मधुपर्णी मधूलिका ।। १४४ ॥ गुणाः यष्टिका युगुलं स्वादु तृष्णापित्तास्रजित्समम् । राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः Acharya Shri Kailassagarsuri Gyanmandir [ गुडूच्यादि: अन्यत्क्लीतनमुक्तं क्लीतनकं क्लीतनीयकं मधुकम् । मधुवल्ली च मधूलो मधुरंलता मधुरसाऽतिरसा || १८४ ।। शोषापहा च सौम्या स्थलजा जलजा च सा द्विधाभूता । सामान्येन मतेयं द्वादशसंज्ञा बहुज्ञधिया ।। १८५ ।। गुणाः कीतनं मधुरं रुच्यं बल्यं वृष्यं व्रणापहम् । शीतलं गुरु चक्षुष्यमेस्रपित्तापहं परम् ।। १८६ ॥ (४४) ऋद्धिः । ऋद्धिर्वृद्धिः सुखं सिद्धी रथाङ्गं मङ्गलं वसु । ऋषिसृष्टा युगं योग्यं लक्ष्मीः सर्वजनप्रिया ।। १४५ ॥ गुणाः ऋद्धिर्मधुरशीता स्यात्क्षयपित्तानिलाञ्जयेत् । रक्तदोषज्वरं हन्ति वर्धनी कफशुक्रयोः ॥ १४६ ॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः ऋद्धिः सिद्धिः प्राणदा जीवदात्री सिद्धा योग्या चेतनीया रथाङ्गी । मङ्गल्या स्याल्लोककान्ता यशस्या जीवश्रेष्ठा द्वादशाह्वा क्रमेण ॥ १८७ ॥ वृद्धिस्तुष्टिः पुष्टिदा वृद्धिदात्री मङ्गल्या श्रीः संपदा श्रीर्जनेष्टा । लक्ष्मीर्भूतिर्मुत्सुखं जीवभद्रा ज्ञेया एवं विंशतिः सप्त चाऽऽह्वाः ॥ १८८ ॥ ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः कोशयामले | श्वेतरोमान्वितः कन्दो लताजातः सरन्ध्रकः ।। १८९ ॥ तूलग्रन्धिसमा ऋद्धिर्वामावर्तफला च सा । वृद्धिस्तु दक्षिणावर्तफला प्रोक्ता महर्षिभिः ।। १९० ।। गुणाः ऋद्धिर्वृद्धिश्च मधुरा सुस्निग्धा तिक्तशीतला । रुचिमेधाकरी श्लेष्मकुष्ठकृमिहरा परा ।। १९१ ।। प्रयोगेष्वनयोरेकं यथालाभं प्रयोजयेत् । यत्र द्वयानुसृष्टिः स्याद्वयमप्यत्र योजयेत् ।। १९२ ॥ (४५) विदारिका । For Private and Personal Use Only विदारिका मता शुक्ला स्वादुकन्दा शृगालिका । वृष्यकन्दा विदारी च वृष्यवल्ली विडालिका ॥ १४७ ॥ १ झ नामम । २ झ. ढ. 'मम्लपि । ३ क. ङ. च पिश्रेष्ठा यु । ४ झ. वृक्षक। ५ झ. वृक्षव । Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुसहितः। गुणाः-विदारी शिशिरा स्वादुर्गुरुः स्निग्धा समीरजित् । पित्तास्रजित्तथा वल्या वृष्या चैव प्रकीर्तिता ॥ १४८ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग:विदारिका स्वादुकन्दा सिता शुक्ला शृगालिका । विदारी वृष्यकन्दा च विडाली वृष्यवल्लिका ॥ १९३ ॥ भूकूष्माण्डी स्वादुलता गजेष्टा वारिवल्लभा। ज्ञेया कन्दफला चेति मनुसंख्या ह्वयामता ॥ १९४ ॥ .. गुणाः-विदारी मधुरा शीता गुरुः स्निग्धाऽपित्तजित् । ज्ञेया च कफकृत्पुष्टिबल्या वीर्यविवर्धनी ॥ १९५ ॥ क्षीरविदारी (विदारिकाविशेषः) ॥२६॥ अन्या क्षीरविदारी स्यादिक्षुगन्धेक्षुवल्लयपि । क्षीरवल्ली क्षीरकन्दा क्षीरशुक्ला पयस्विनी ॥ १४९ ॥ गुणाः-विदारिकन्दो बल्यश्च वातपित्तहरश्च सः । मधुरो बृंहणो वृष्यः शीतस्पर्शोऽतिमूत्रकः ॥ १५० ॥ स्तनदोषस्य हरणी गूढवृष्यविषदनी। राजनिघण्टौ मूलकादिः सप्तमो वर्गःअन्या क्षीरविदारी स्यादिक्षुगन्धेचवल्लरी । इक्षुवल्ली क्षीरकन्दः क्षीरवल्ली पयस्विनी ॥ १९६ ॥ क्षीरशुक्ला क्षीरलता पयःकन्दा पयोलता । पयोविदारिका चेति विज्ञेया द्वादशाह्वया ॥ १९७ ॥ ___गुणाः-ज्ञेया क्षीरविदारी च मधुराम्ला कपायका । तिक्ता च पित्तशूलनी मूत्रमेहामयापहा ॥ १९८ ॥ क्षीरकन्दो द्विधा प्रोक्तो विनालस्तु सनालकः । विनालो रोगहर्ता स्याद्वयस्तम्भी सनालकः ॥ ४९९ ॥ (४६) कपिकच्छ्रः । *कपिकच्छूरात्मगुप्ता स्वयंगुप्ता महर्षभी । *लाङ्गली कैण्डला चण्डा मर्कटी दुरभिग्रहा ॥ १५१॥ ___ गुणाः-कपिकच्छू रसे स्वादुस्तिक्ता शीताऽनिलापहाँ । वृष्या पित्तात्रहन्त्री च दुष्टवणविनाशिनी ॥ १५२ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः___ * * ॥ २०० ॥ कपिरोमफला गुप्ता दुःस्पर्शा कच्छुरा जया । प्रावृषेण्या शूकशिम्बी बदरी गुरुरापभी ॥२०१॥ शिम्बी वराहिका तीक्ष्णा रोमालुर्वनसूरिका । कीशरोमा रोमवल्ली स्यात्पड्विंशतिनामका ॥ २०२॥ १ झ. 'त्रलः ॥ स्त। २ ङ. च. कण्डरा । ३ क. ङ. च. हा । शीतपि । For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ धन्वन्तरीयनिघण्टुः- [गुडूच्यादिःगुणाः–कपिकच्छूः स्वादुरसा वृष्या वातक्षयापहा । शीतपित्तास्रहत्री च विकृतवणनाशिनी ॥ २०३ ॥ दधिपुष्पी । ( कपिकच्छूविशेषः ) ॥ २७ ॥ दधिपुष्पी तु खट्वाङ्गी खट्वा पर्यङ्कपादिका । वृषभी सा तु काकाण्डी ज्ञेया सूकरपादिका ॥ १५३ ॥ गुणाः–कफपित्तहरा गुर्वी रञ्जनी वातनाशिनी । उष्णवीर्या स्वादुरसा काकाण्डी माषवद्भवेत् ॥ १५४ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गःदधिपुष्पी खट्वाङ्गी खट्वा पर्यपादिका कूपा । खट्वापादी वंश्या काकोली कोलपालिका नवधा ॥ २०४ ॥ गुणाः-दधिपुष्पी कटुमधुरा शिशिरा संतापपित्तदोषघ्नी । वातामयदोषकरी गुरुस्तथाऽरोचकनी च ॥ २०५ ॥ (४७) शितिवारः । (शितिवारकः) शितिवारः सूचिपत्रः सूच्याह्नः सुनिषण्णकः । श्रीवारकः शितिवरः स्वस्तिकः कुक्कुटः शिखी ॥ १५५ ॥ __गुणाः-*सुनिषण्णोऽग्निकदृष्यो गुरुयाही त्रिदोपजित् । शितिवारस्तु संग्राही कपायः सर्वदोपजित् ॥ १५६ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्ग:शितावरी शितवरः सच्याहः सूचिपत्रकः।श्रीवारकः शिखी वधूः स्वस्तिकः सुनिषण्णकः ॥ २०६ ॥ कुरुटः कुक्कुटः सूचिदलः श्वेताम्बरोऽपि सः । मेधाकुराहकश्चेति ज्ञेयः पञ्चदशाह्वयः ॥ २०७॥ गुणाः-शितिवारस्तु संग्राही कषायोष्णस्त्रिदोषजित् । मेधारुचिप्रदो दाहज्वरहारी रसायनः ॥ २०८ ॥ (४८) पाषाणभेदकः। * पाषाणभेदकोऽश्मनः शिलाभेदोऽश्मभेदकः । * स चैवोपलभेदश्च नगभिदृषदश्मजित् ॥ १५७॥ गुणाः-पाषाणभेदकः शूलकृच्छ्रमेहत्रिदोषजित् । हृद्रोगप्लीहगुल्मार्शोवस्तिशुद्धिकरः परः ॥ १५८ ॥ अश्मभेदो हिमस्तिक्तः शर्कराशिश्नशूलजित् । राजनिघण्टौ पर्पटादिः पञ्चमो वर्ग: *छपुस्तकेऽयं चार्ध श्लोकः-हृद्रोगप्लीहगुल्माशेबस्तिशुद्धिकरः परः ॥ For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः ] राजनिघण्टु सहितः । ** ॥ १०९ ॥ श्वेता चोपलभेदी च नगजिच्छिलगर्भजा ॥ गुणाः - पाषाणभेदी मधुरस्तिक्को मेहविनाशनः । तृड्दाहमूत्रकृच्छ्रघ्नः शीतलश्वाश्मरीहरः ।। २१० ॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः- वटपत्री ( पाषाणभेदकविशेषः ) ॥ २८ ॥ अन्या तु वटपत्री स्यादन्या चैरावती च सा । गोधावतीरावती च श्यामा खट्वाङ्गनामिका ।। २११ ॥ गुणाः - वटपत्री हिमा गौल्या मेहकुच्छ्रविनाशिनी । बलदा व्रणही च किंचिद्दीपनकारिणी ॥। २१२ ।। राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः श्वेतशिला ( पाषाणभेदकविशेषः ) ॥ २९ ॥ ३७ अन्या श्वेता शिलावल्का शिलजा शैलवल्कला । वल्कला शैलगर्भाद्दा शिलात्वक्सप्तनामिका ।। २१३ ।। गुणाः- शिलावल्कं हिमं स्वादु मेहकृच्छ्रविनाशनम् । मूत्रारोधाश्मरीशूलक्षयपित्तापहारकम् ।। २१४ ॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः चतुष्पत्री ( पाषाणभेदकविशेषः ) ।। ३० ।। क्षुद्रपाषाणभेदाऽन्या चतुष्पत्री च पार्वती । नागभूरश्मकेतुश्च गिरिभूः कन्दरोद्भवा ।। २१५ ।। शैलोद्भवा च गिरिजा नगजा च दशाह्वया । गुणाः - क्षुद्रपाषाणभेदा च व्रणकृच्छ्राश्मरीहरा ॥ २१६ ॥ ( ४९ ) श्रावणी | श्रावणी स्यान्मुण्डिनका भिक्षुः श्रवणशीर्षिका । श्रावणाह्वा प्रवजिता परित्राजी तपोधना ।। १५९ ।। महाश्रावणिका मुण्डी लोभनीया तथाऽन्यथा । कदम्बपुष्पिका प्रोक्ता छिन्नग्रन्थिनिका च सा ।। १६० ।। गुणाः मुण्डिका कटुतिक्ता स्यादनिलास्रविनाशिनी । आमारुचिघ्न्यपस्मारगण्डश्लीपदनाशिनी ॥ १६१ ॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः For Private and Personal Use Only श्रावणी स्यान्मुण्डिनिका भिक्षुः श्रवणशीर्षिका । श्रवणा च प्रब्रजिता परिवाजी तपोधना ।। २१७ ॥ १ क. ङ. च. 'जी तथा घना । २क. घ. ङ. 'स्याद्रातपित्तास्रना । Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः [गुडूच्यादि:गुणाः-श्रावणी तु कषाया स्यात्कटूष्णा कफपित्तनुत् । आमातीसारकासन्नी विषच्छदिविनाशिनी ॥ २१८ ॥ महाश्रावणिकाऽन्या सा महामुण्डी च लोचनी । कदम्बपुष्पा विकचा क्रोडचोडा पलंकषा ॥ २१९ ॥ नदीकदम्बो मुण्डाख्या महामुण्डनिका च सा । छिन्ना ग्रन्थिनिका माता स्थविरा लोभनी तथा ॥ २२० ॥ भूकदम्बो लम्बुजा स्यादित्येषा षोडशाह्वया ॥ २२१ ॥ गुणाः—महामुण्डोष्णतिक्ता च ईषद्गौल्या मरुच्छिदा । स्वरकृद्रोचनी चैव मेहकृच्च रसायनी ॥ २२२ ॥ (५०) सारिखा। * सारिवा शारदा गोपा गोपवल्ली प्रतानिका । *गोपकन्या लेताऽऽस्फोता श्वेतोक्ता काष्ठसारिवा ॥ १६१ ॥ (५१) कृष्णमूली। ___ * सारिवाऽन्या कृष्णमूली कृष्णा चन्दनसारिवा । *भद्रा चन्दनगोपा तु चन्दना कृष्णवल्लयपि ॥ १६२ ॥ गुणाः-*सारिवे द्वे तु मधुरे कफवातास्रनाशने । * कुष्ठकण्डुज्वरहरे मेहदुर्गान्धिनाशने ॥ १६३ ॥ कृष्णमूली तु संग्राहिशिशिरा कफपित्तजित् । तृष्णारुचिप्रशमनी रक्तपित्तहरा स्मृता ॥ १६४ ॥ राजनिघण्टौ चन्दनादिदशो वर्ग:॥ ** ॥ २२३ ॥ ** ॥ २२४ ॥ ** ॥ २२५ ।। (५२) बाकुची। बाकुची सोमराजी तु सोमवल्ली सुवल्लयपि । अवल्गुजा कृष्णफला सैव पूतिफला मता ॥ १६५ ॥ चन्द्रलेखेन्दुलेखा च शशिलेखा मता च सा । पूतिकर्णी कालमेषी दुर्गन्धा कुष्ठनाशनी ॥ १६६ ॥ गुणाः—बाकुची शीतला तिक्ता श्लेष्मकुष्ठकमीञ्जयेत् । रसायनोपयुक्ता च रुचिमेधाविनाशिनी ॥ १६७ ॥ वाकुची कटुका पाके ग्राहिकुष्ठत्रणापहा । राजनिघण्टौ शताहादिश्चतुर्थो वर्गःबाकुची सोमराजी च सोमवल्ली सुवल्लिका । सिता सितावरी चन्द्रलेखा चान्द्री च सुप्रभा ॥ २२६ ॥ कुष्ठहत्री च काम्बोजी प्रतिगन्धा च वल्गुजा । १ झ. मरुच्छ्रवा । २ क. लताऽऽस्फोटा। ३ ग, घ ची स्याद्रसे ति । ४ ग. घ. यनी च कुष्टनी मेधाग्निबलवर्धनी। For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १ प्रथमो वर्गः] राजनिघण्टु सहितः । ३९ स्मृता चन्द्राभिधा राजी कालमाषी तथैन्दवी || २२७ || कुष्ठदोषापहा चैव कान्तिदा वल्गुजा तथा । चन्द्राभिधा प्रभायुक्ता विंशतिः स्यात्तु नामतः ।। २२८ ॥ Acharya Shri Kailassagarsuri Gyanmandir गुणाः - बाकुची कटुतिक्तोष्णा कृमिकुष्ठकफापहा । त्वग्दोषविषकण्डूतिखर्जुप्रशमनी च सा ।। २२९ ॥ २ ( ५३ ) मदनः । मदनः शल्यको राटः पिण्डी पिण्डीतकः फलः । तैगरः करहाटश्च च्छर्दनो विषपुष्पकः ।। १६८ ।। गुणाः -- मदनः कटुकस्तिक्तस्तथा चोष्णो व्रणापहः । श्लेष्मज्वरप्रतिश्यायगुल्मेषु विद्रधीषु च ।। १६९ ।। शोफस्यापि हरो बस्तौ वमने चेह शस्यते । राजनिघण्टौ शाल्मल्यादिरष्टुमो वर्ग: मदनः शल्यकैडर्यः पिण्डी धाराफलस्तथा । तरटः करहाटच राहुः पिण्डातकः स्मृतः || २३० ।। घण्टालो मादनो हर्षो घण्टाख्यो बस्तिरोधनः || २३१ ।। ग्रन्थिफलो गोलफलो मदनाह्वश्च विंशतिः ।। २३२ ।। गुणाः— मदनः कटुतिक्तोष्णः कफवातव्रणामहः । शोफदोषापचैव वमने च प्रशस्यते ॥ २३३ ॥ (५४) कटुकालाम्बुनी । कटुकालाम्बुनी तुम्बी लम्बा पिण्डफला च सा । इक्ष्वाकुः क्षत्रियवरा तिक्तबीजा महाफला ॥ १७० ॥ गुणाः—कासश्वासच्छर्दिहरा विषार्ते कफकर्षिते । इक्ष्वाकुर्वमने शस्तः प्रशाम्यति च मानवः ॥ १७१ ॥ कटुतुम्बी कटुस्तिक्ता वातकृच्छ्रासकासजित् । * कासनी शोधनी शोफव्रणशूलविषापहा ॥ १७२ ॥ * द्वितीया भिन्नविक्रान्ता गुर्वीं रूक्षाऽतिशीतला । राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः कटुतुम्बी कटुफला तुम्बिनी कटुतुम्बिनी । वृहत्फला राजपुत्री तिक्तवीजा च तुम्बा || २३४ ॥ गुणाः कटुतुम्बी कटुस्तीक्ष्णा वान्तिकृच्छ्रासवातजित् । * * ।। २३५ ।। राजनिघण्टौ मूलकादिः सप्तमो वर्ग: १ क ग. ङ. च. गालवः । २क. ख. विषमुष्टिकः । For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [गुडूच्यादिःगोरक्षतुम्बी ( अलाम्बुनीविशेषः ) ॥ ३१॥ गोरक्षतुम्बी गोरक्षी नवालाम्बुर्घटाभिधा । कुम्भालाम्बुर्घटालाम्बुः कुम्भतुम्बी च सप्तधा ॥ २३६ ॥ गुणाः-कुम्भतुम्बी समधुरा शिशिरा पित्तहारिणी । गुरुः संतर्पणी रुच्या वीर्यपुष्टिबलप्रदा ॥ २३७॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग: क्षीरतुम्बी ( अलाम्बुनीविशेषः ) ॥ ३२ ॥ क्षीरतुम्बी दुग्धतुम्बी दीर्घवृत्तफलाभिधा । इक्ष्वाकुः क्षत्रियवरा दीर्घबीजा महाफला ॥ २३८ ॥ क्षीरिणी दुग्धबीजा च दन्तबीजा पयस्विनी । महावल्ली ह्यलाम्बुश्च श्रमन्त्री शरभूमिता ॥ २३९ ॥ गुणाः—तुम्बी समधुरा स्निग्धा पित्तघ्नी गर्भपोषकृत् । वृष्या वातप्रदा चैव बलपुष्टिविवर्धनी ॥ २४ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग: अतुम्बी ( अलाम्बुनीविशेषः ) ॥ ३३ ॥ भतुम्बी नागतुम्बी च शक्रचापसमुद्भवा । वल्मीकसंभवा देवी दिव्यतुम्बी पडावया ॥ २४१॥ गुणाः-भूतुम्बी कटुकोष्णा च संनिपातापहारिणी । दन्तार्गलादन्तरोधधनुर्वातादिदोषनुत् ॥ २४२ ॥ (५५)जीमूतकः । जीमूतको देवतांडो वृत्तकोशो गरागरी । प्रोक्ताऽऽखुविषहा वेणी देवदाली च ताडका ॥ १७३॥ गुणाः-जीमूतको ज्वरश्वासकासहिध्मारुचिक्षये । शोफपाण्डुविपद्वेषी गरेषु वमने हितः ॥ १७४ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग:जीमूतकः कण्टफला गरागरी वेणी सहा कोशफला च कट्फला। घोरा कदम्बा विषहा च कर्कटी स्यादेवदाली खलु सारमूपिका ॥ २४३ ॥ वृत्तकोशा विषघ्नी च दाली लोमशपत्रिका । तुरङ्गिका च तर्कारी नाम्नामेकोनविंशतिः॥२४४ ॥ गुणाः-देवदाली तु तिक्तोष्णा कटुः पाण्डुकफापहा । दुर्नामश्वासकासन्नी कामलाभूतनाशिनी ॥ २४५ ॥ १ क. ताङ्गो वृ। ङ. च. 'ताङ्गो गकोशा नागरागिरा । प्रो' For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १ प्रथमो वर्गः ] राजनिघण्टुसहितः । ( ५६ ) पुसम् । त्रसं कटुकं तिक्तं विपाण्डुर्हस्तिपर्णिनी । दीर्घपर्णी मूत्रफला लता कर्कटि I काऽपि च ।। १७५ ॥ गुणाः - त्रपु छर्दिहृत्प्रोक्तं मूत्रबस्ति विशोधनम् । राजनिघण्टौ मूलकादिः सप्तमो वर्ग: Acharya Shri Kailassagarsuri Gyanmandir पुसी पीतपुष्पी कण्टालुखपुसकर्कटी । बहुफला कोशफला सा तुन्दिलफला मुनिः ॥ २४६ ॥ गुणाः – स्यात्रपुसीफलं रुच्यं मधुरं शिशिरं गुरु । भ्रमपित्तविदाहार्तिवान्तिहृद्बहुमूत्रदम् ।। २४७ ॥ उर्वारुः (त्रपुसविशेषः ) ॥ ३४ ॥ * उर्वारुः कर्कटी प्रोक्ता व्यालपत्रा च लोमशा । स्थूला तोयफला चैव हस्तिदन्तफला मुनिः ॥ १७६ ॥ वालुकम् (पुसविशेषः ) ।। ३५ ।। ४१ गुणाः * उर्वारुकं पित्तहरं सुशीतलं मूत्रामयनं मधुरं रुचिप्रदम् । *संतामूर्छापहरं सुतृप्तिं वातप्रकोषीय घनं तु सेवितम् ।। १७७ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग: ।। * * ।। २४८ ।। * ।। २४९ ॥ वालुकं काण्डकं वालु तच्छीतं मधुरं गुरु । गुणाः- रक्तपित्तहरं भेदि लघुष्णं पकमनिकृत् ॥ १७८ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग: -- अथ वालुकी बहुफला स्निग्धफला क्षेत्रकर्कटी क्षेत्ररुहा । मधुरफला शारदिका क्षुद्रेवरु पीतपुष्पीका ॥ २५० ॥ गुणाः -- वालुकी मधुरा शीताध्मानहृद्या श्रमापहा । पित्तप्रशमनी रुच्या कुरुते कासपीनसौ ।। २५१ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग: For Private and Personal Use Only कर्कटी (विशेष: ) ।। ३६ ।। अथ कर्कटी कटुदला छर्दासनीका च पीतसा मूत्रफला । त्रपुसी च हस्तिपर्णी लोमशकण्टा च मूत्रला नाँगमिता || २५२ ॥ १. छद्यफणी । ग. छर्धामनी । झ. छर्यायनी । २८. पाद्यहरं तु । ३ ट. बहुकण्टा | ६ Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [गुडूच्यादिःगुणाः-कर्कटी मधुरा शीता त्वक्तिक्ता कफपित्तजित् । रक्तदोषकरा पक्का मूत्ररोधार्तिनाशनी ॥ २५३ ॥ मूत्रावरोधशमनं बहुमूत्रकारि कृच्छ्राश्मरीप्रशमनं विनिहन्ति पित्तम् । वान्तिश्रमन्नबहुदाहनिवारि रुच्यं श्लेष्मापहं लघु च कर्कटिकाफलं स्यात् ॥ २५४ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गः षड्भुजा (त्रपुसविशेषः ) ॥ ३७॥ अथ षड्भुजा मधुफला षड्रेखा वृत्तकर्कटी तिक्ता । तिक्तफला मधुपाका वृत्तेर्वारुश्च षण्मुखा नवधा ॥ २५५ ॥ __ गुणाः-तिक्तं वाल्ये तदनु मधुरं किंचिदम्लं च पाके निष्पकं चेत्तदमृतसमं तर्पणं पुष्टिदायि । वृष्यं दाहश्रमविशमनं मूत्रवृद्धिं च धत्ते पित्तोन्मादापहरकफदं पाइभुजं वीर्यकारि ॥ २५६ ॥ शीर्णवृत्तम् (त्रपुसविशेषः ) ॥ ३८ ॥ शीर्णवृत्तं चित्रफलं विचित्रं पीतवर्णकम् । गुणाः-शीर्णवृत्तं लघु स्वादु भेयुष्णं वह्निपित्तकृत् ॥ १७९ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गः मृगाक्षी (त्रपुसविशेषः ) ॥ ३९ ॥ मृगाक्षी शतपुष्पा च मृगेर्वारुमगादनी । चित्रवल्ली बहुफला कपिलाक्षी मृगेक्षणा ॥ २५७ ॥ चित्रा चित्रफला पथ्या विचित्रा मृगचिर्भिटा । मरुजा कुम्भसी देवी कट्फला लघुचिभिटा ॥ २५८ ॥ सेन्दिनी च महादेवी ज्ञेया चैकोनविंशतिः। गुणाः-मृगाक्षी कटुका तिक्ता पाकेऽम्ला वातनाशनी । पित्तकृत्पीनसहरा दीपनी रुचिकृत्परा ।। २५९ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग: चीणाकर्कटी। (त्रपुसविशेषः)॥४०॥ चीणाकर्कटिका ज्ञेया बीजकर्कटिका तथा । सुदीर्घा राजिलफला बाणैः कुलककर्कटी ॥ २६०॥ __गुणाः-चीणाकर्कटिका रुच्या शिशिरा पित्तनाशनी । मधुरा तृप्तिदा हृद्या दाहशोषापहारिणी ॥ २६१ ॥ १८. मूत्रशुद्धिं । For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः ] राजनिघण्टुसहितः। चिर्भटम् । (त्रपुसविशेषः ) ॥४१॥ चिर्भटं धेनुदुग्धं च ज्ञेयं गोरक्षकर्कटी । गुणाः-चिर्भटं मधुरं रूक्षं गुरु पित्तकफापहम् ॥ १८० ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग:स्याचिर्भिटा सुचित्रा चित्रफला क्षेत्रचिमिटा पाण्डुफला । पथ्या च रोचनफला चिभिटिका कर्कटी ग्रहसंख्या ॥ २६२ ॥ गुणाः---बाल्ये तिक्ता चिभिटा किंचिदम्ला गौल्योपेता दीपनी सा च पाके। शुष्का रूक्षा श्लेष्मवातारुचिनी जाड्यनी सा रोचनी दीपनी च ॥ २६३ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग: गोपालकर्कटी। (त्रपुसविशेषः ) ॥ ४२ ॥ गोपालकर्कटी वन्या गोपकर्कटिका तथा । क्षुद्रेर्वारुः क्षुद्रफला गोपाली क्षुद्रचिर्भटा ॥ २६४ ॥ गुणाः-गोपालकर्कटी शीता मधुरा पित्तनाशनी । मूत्रकृच्छ्राश्मरीमेहदाहशोपनिवर्तनी ॥ २६५ ॥ डङ्गरी। (पुसविशेषः) ॥ ४३ ॥ *डगरी डाङ्गरी चैव दीर्घो रुथ डङ्गरिः । *डाङ्गारी नागशुण्डी च गजदन्तफला मुनिः ॥१८१ ॥ ___ गुणाः-*डङ्गरी शीतला रुच्या दाहपित्तास्रदोषजित् । *शोषतर्पणी गौल्या जाड्यहा मूत्ररोधनुत् ॥ १८२ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग: ** ॥ ६६ ॥ गुणाः-** ॥ ६७ ॥ बालं डागरिकं फलं सुमधुरं शीतं च पित्तापहं तृष्णादाहनिबर्हणं च रुचिकृत्संतर्पणं पुष्टिदम्। वीर्योन्मेषकरं बलपदमिदं भ्रान्तिश्रमध्वंसनं पकं चेत्कुरुते तदेव मधुरं तृड्दाहरक्तं गुरु ॥ २६८॥ कूष्माण्डिका। (पुसविशेषः ) ॥ १४ ॥ कृष्माण्डिका कुम्भफला तथा स्थिरफला मता । कूष्माण्डी सोमसृष्टा च पीतिका च बृहत्फला ॥ १८३ ॥ १ क. इ. डमरी । २ क. शुण्ठी च । ३ ङ. शोफह। For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- गुडूच्यादिःगुणाः-वल्लीफलानां प्रवरं कूष्माण्डं वातपित्तजित् । वस्तिशुद्धिकरं वृष्यं हृद्यं चेतोविकारजित् ।। १८४ ॥ ___ राजनिघण्टौ मूलकादिः सप्तमो वर्गः कर्कोटिका च कूष्माण्डी कुम्भाण्डी तु बृहत्फला । सुफला स्यात्कुम्भफला नागपुष्पफला मुनिः ॥ २६९ ॥ गुणाः-मूत्राघातहरं प्रमेहशमनं कृच्छ्राश्मरीछेदनं विण्मूत्रग्लपनं तृषार्तिशमनं जीर्णाङ्गपुष्टिप्रदम् । वृष्यं स्वादुतरं त्वरोचकहरं बल्यं च पित्तापहं कूष्माण्ड प्रवरं वदन्ति भिषजो वल्लीफलानां पुनः ॥ २७० ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गः मांसलफलः । (त्रपुसविशेषः ) ॥ ४५ ॥ मांसलफलः कलिङ्गश्चित्रफलश्चित्रवल्लिकश्चित्रः । मधुरफलो वृत्तफलो घृणाफलो मांसलो नवधा ॥ २७१ ॥ गुणाः-कलिङ्गो मधुरः शीतः पित्तदाहश्रमापहः । वृष्यः संतपणो बल्यो वीर्यपुष्टिविवर्धनः ॥ २७२ ॥ वन्ध्यकर्कोटकी । (त्रपुसविशेषः) ॥ ४६ ॥ वन्ध्यकर्कोटकी देवी मनोज्ञा च कुमारिका । नागारिः सर्पदमनी विषकण्टकिनी तथा ॥ १८५ ॥ विज्ञेया नागदमनी सर्वभूतप्रमर्दिनी । व्याघ्रपादप्रजा चैव ज्ञेया योगीश्वरी तथा ॥ १८६ ॥ गुणाः-नागारिलूताविषजिद्धन्ति श्लेष्मविषद्वयम् । __ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः वन्ध्या देवी वन्थ्यकर्कोटकी स्यानागारातिर्नागहत्री मनोज्ञा । पथ्या दिव्या पुत्रदात्री सुकन्दा श्रीकन्दा सा कन्दवल्लीश्वरी च ॥ २७३ ॥ सुगन्धा सर्पदमनी विषकण्टकिनी वरा । कुमारी विषहत्री च नाम्नामित्यूनविंशतिः ॥ २७४॥ गुणाः-वन्ध्यकर्कोटकी तिक्ता कटूष्णा च कफापहा । स्थावरादिविषघ्नी च शस्यते सा रसायने ॥२७५ ।। कर्कोटकी । ( त्रपुसविशेषः ) ॥४७॥ कर्कोटकी स्वादुफला मनोज्ञा च कुमारिका । अवन्ध्या चैव देवी च विषप्रशमनी तथा ॥ १८७ ॥ १ घ. गरी कन्या स। २ ख. वन्ध्यापुत्रप्रदा । For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १ प्रथमो वर्गः } राजनिघण्टुसहितः । ४५ गुणाः कर्कोटकीयुगं तिक्तं हन्ति श्लेष्मविषद्वयम् । मधुना च शिरोरोगे कन्दस्तस्याः प्रशस्यते ॥ १८८ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग: कटकी स्वादुफला मनोज्ञा च मनस्विनी । बोधना वन्ध्यकर्कोटी देवी कण्टफलाऽपि च ।। २७६ ।। ―――――――――― Acharya Shri Kailassagarsuri Gyanmandir गुणाः कर्कोटकी कटूष्णा च तिक्ता विषविनाशनी । वातघ्नी पित्तहृच्चैव दीपनी रुचिकारिणी ॥ २७७ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग: करका । (त्रपुसविशेषः ) ॥ ४८ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग: करका कारवल्ली च चीरिपत्रः करिलका । सूक्ष्मवल्ली कण्टफला पीतपुours agoल्लिका ॥ २७८ ॥ गुणाः कारवल्ली सुतिक्तोष्णा दीपनी कफवातजित् । अरोचकहरा चैव रक्तदोषकरी च सा ।। २७९ ।। कुडुहुञ्ची । (त्रपुसविशेषः) ॥ ४९ ॥ कुडुहुञ्ची श्रीफलिका प्रतिपत्रफला च सा । शुभ्रवी कारवी चैव प्रोक्ता बहुफला तथा ।। २८० || क्षुद्रकारलिका प्रोक्ता ज्ञेया कन्दलता तथा । क्षुद्रादिकारवल्ली च प्रोक्ता सा च नवाह्वया ।। २८१ ॥ गुणाः - कुहुखी कटुरुष्णा तिक्ता रुचिकारिणी च दीपनदा । रक्तानिलदोषकरी पथ्याऽपि च सा फले प्रोक्ता ॥ २८२ ॥ कारलीकन्दमर्शोघ्नं मलरोधविशोधनम् । योनिनिर्गतदोषघ्नं गर्भस्रावविषापहम् ।। २८३ ।। (५७) धामार्गवः । धामार्गवः कोशफला राजकोशातकी तथा । कर्कोटकी पीतपुष्पा महाजाली निरुच्यते ।। १८९ ।। महाकोशातकी धन्या हस्तिघोषा महाफला । गुणाः- धामार्गवो गदेष्विष्टः स्थिरेषु च महत्सु च । कोशातकी सुतिकोष्णा पक्कामाशयशोधिनी ।। १९० ।। कासगुल्मोदरगरे वातश्लेष्माशयस्थिते । कफे च कण्ठवक्त्रस्थे कफसंचयनेषु च ॥। १९१ | अन्या स्वादुत्रिदोषघ्नी ज्वरस्यान्ते हिता स्मृता । राजनिघण्टौ मूलकादिः सप्तमो वर्ग: ――― १८. कारली । २ क. ख. ग. ङ. च. फला । For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [गुडूच्यादिःहस्तिकोशातकी त्वन्या बृहत्कोशातकी तथा । महाकोशातकी वृत्ता ग्राम्यकोशातकी शराः ॥ २८४ ॥ गुणाः-हस्तिकोशातकी स्निग्धा मधुराऽऽध्मानवातकृत् । वृष्या कृमिकरी चैव व्रणरोपणी च सा ॥ २८५ ॥ कोशातकी । (धामार्गवविशेषः) ॥ ५० ॥ कोशातकी कृतच्छिद्रा जालिनी कृतवेधनी । श्वेडा सुतिक्ता घण्टाली मृदङ्गफलिका मता ॥ १९२ ॥ गुणाः--क्ष्वेडस्तिक्तः कटुस्तीक्ष्णोऽप्रगाढश्च प्रशस्यते । कुष्ठपाण्डामयप्लीहशोफगुल्मगरादिषु ॥ १९३ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग:कोशातकी कृतच्छिद्रा जालिनी कृतवेधना । क्ष्वेडा मुतिक्ता घण्टाली मृदङ्गफलिनी तथा ॥ २८६ ॥ गुणाः—कोशातकी तु शिशिरा कटुकाऽल्पकषायका । पित्तवातकफनी च मलाध्मानविशोधिनी ॥ २८७॥ अन्यच्च-राजनिघण्टौ मूलकादिः सप्तमो वर्ग:कोशातकी स्वादुफला सुपुष्पा कर्कोटकी स्यादपि पीतपुष्पा । धाराफला दीर्घफला सुकोशा धामार्गवः स्यानवसंज्ञकोऽयम् ॥ २८८ ॥ गुणाः-धाराकोशातकी स्निग्धा मधुरा कफपित्तनुत् । ईषद्वातकरी पथ्या रुचिकृद्धलवीर्यदा ॥ २८९ ॥ (५८) अश्मन्तकः । अश्मन्तकश्चन्द्रकस्तु कुशली चाम्लपत्रकः । श्लक्ष्णस्त्वग्वालुकापणः स्मृतो यमलपत्रकः ॥ १९४ ॥ गुणाः-अश्मन्तकः कषायस्तु हिमः पित्तकफापहः । कपायः शीतसंग्राही कफपित्तास्रदोषनुत् ॥ १९५ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःअश्मन्तकश्चन्दुकश्च कुद्दालश्चाम्लपत्रकः । अश्मान्तश्चेन्दुशफरी शिलान्तश्चाम्बुदः स्मृतः ॥ २९० ॥ पाषाणान्तक इत्युक्तो वह्निचन्द्रमिताहयः॥ २९१ ॥ गुणाः-अश्मन्तकः स्यान्मधुरः कषायः सुशीतलः पित्तहरः प्रमेहजित । विदाहतृष्णाविषममज्वरापहो विषार्तिविच्छर्दिहरश्च भूतजित् ॥ २९२॥ १ झ. कश्चन्द्र त. 'कश्चन्द्र । २ क. ख. घ. ङ, च. पत्रः स्मृ । ३ ट 'श्वेन्द्रक । ४ झ. "न्दुकुश्च । For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १ प्रथमो वर्गः ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजनिघण्टुसहितः । (५९ ) कोविदारः । कोविदारः काञ्चनारः कुद्दालः कुण्डली कुली । ताम्रपुष्पैश्चमरिको महाय ४७ मलपत्रकः ।। १९६ ॥ गुणाः - कोविदारः कषायस्तु संग्राही व्रणरोपणः । गण्डमालागुदभ्रंशशमनः कुष्ठकेशहा || १९७ ।। राजनिघण्टौ करवीरादिर्दशमो वर्ग: कोविदारः काञ्चनारः कुद्दालः कनकारकः । कान्तपुष्पश्च करकः कान्तारो यमलच्छदः ।। २९३ ॥ पीतपुष्पः सुवर्णारो गिरिजः काञ्चनारकः । युग्मपत्रो महापुष्पः स्याच्चतुर्दशधाभिधः ।। २९४ ॥ गुणाः – कोविदारः कषायः स्यात्संग्राही व्रणरोपणः । दीपनः कफवातघ्नो मूत्रकृच्छ्रनिवर्हणः ।। २९५ ॥ ( ६० ) आवर्तकी । ( विषाणिका ) आवर्तकी विन्दुकिनी विभाण्डी पीतकीलका । चर्मरङ्गा पीतपुष्पा महाजाली निरुच्यते ॥ १९८ ॥ गुणाः- आवर्तकी च कुष्ठघ्नी सोर्ध्वाधोदोषनाशनी । कषाया शीतला वृष्या त्रिदोषघ्न्यतिसारजित् ॥ १९९ ।। शोफगुल्मोदरानाहकृमिजालविनाशिनी । राजनिघण्टौ गुडच्यादिस्तृतीयो वर्ग:-- आवर्तकी तिन्दुकिनी विभाण्डी विषाणिका रङ्गलता मनोज्ञा । सा रक्तपुष्पी महदादिजाली सा पीतकीलाऽपि च चर्मरङ्गा ।। २९६ || वामावर्ता च संप्रोक्ता भूसंख्या शशिसंयुता । गुणा:- आवर्तकी कषायाम्ला शीतला पित्तहारिणी ॥ २९७ ॥ (६१) शणपुष्पी | ( पणपुष्पी, सणपुष्पी, खिलिहिला, शणवीजा ) शैणपुष्पी बृहत्पुष्पी सा चोक्तों शणघण्टिका । महौशणो माल्यपुष्पी वमनी कटुतिक्तका ॥ २०० ॥ गुणाः शणपुष्पी रसे तिक्ता वमनी कफपित्तजित् । वातघ्नी कण्ठहृद्रोगमुखरोगविनाशिनी ॥ २०१ ॥ राजनिघण्टौ शताहादिश्वतुर्थी वर्गः- For Private and Personal Use Only १ झ . दारोऽथ कुद्दालः कुम्भारः कु । २ क. ङ. 'पश्चाम' । ३ क. ङ. च. पणपुष्पी । ४. क्षण । ५ क. म 'हाशनो मा ! Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४८ धन्वन्तरीयनिघण्टुः [ गुडूच्यादि: शणपुष्पी बृहत्पुष्पी शणिका शणघण्टिका । पीतपुष्पी स्थूलफला लोमशा माल्यपुष्पिका ॥ २९८ ॥ गुणाः शणपुष्पी रसे तिक्ता कषाया कफवातजित् । अजीर्णज्वरदोषघ्नी वमनी रक्तदोषनुत् ।। २९९ ॥ राजनिघण्टौ शताह्वादिश्चतुर्थो वर्गः - Acharya Shri Kailassagarsuri Gyanmandir - सूक्ष्मपुष्पा ( शणपुष्पीविशेषः ) ॥ ५१ ॥ द्वितीयाsन्या सूक्ष्मपुष्पा स्यात्क्षुद्रशणपुष्पिका । विष्टिका सूक्ष्मपर्णी च arrat सूक्ष्मघण्टिका ॥ ३०० ॥ गुणाः शणपुष्पी क्षुद्रतिक्ता वैम्या रसनियामिका । तृतीयाऽन्या वृत्तपर्णी श्वेतपुष्पा महासिता । सा महाश्वेतघण्टी च सा महाशणपुष्पिका ।। ३०१ ॥ महाश्वेता कषायोष्णा शस्ता रसनियामिका । (६२) बिम्बी | विम्बी रक्तफला तुण्डी तुण्डिकेरफला च सा । ओष्टोमफला गोढा पीलुपर्णी च तुण्डिका ॥। २०२ ॥ गुणाः तुण्डिका कफपित्तसृक्शोफपाण्डुज्वरापहा । श्वासकासापहं स्तन्यं फलं वातकफापहम् ।। २०३ || विम्बीफलं स्वादु शीतं स्तम्भनं लेखनं गुरु । पित्तास्रदाहशोफनं वाताध्मानविबन्धकृत् ॥ २०४ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग: तिक्ततुण्डी तु तिक्ताख्या कटुका कटुतुण्डिका । विम्बी च कटुतिक्तादितुण्डीपर्यायगा च सा ॥ ३०२ ॥ गुणाः कटुतुण्डी कटुस्तिक्ता कफवान्तिविषापहा । अरोचकास्रपित्तघ्नी सदा पथ्या च रोचनी ॥ ३०३ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग: अथ भवति मधुरविम्बी मधुविम्बी स्वादुतुण्डिका तुण्डी । रक्तफला रुचिरफला सोष्णफला पीलुपर्णी च ॥ ३०४ ॥ गुणाः - बिम्बी तु मधुरा शीता पित्तश्वासकफापहा । असृग्ज्वरहरा रम्या कासजिगृहविम्बिका ॥ ३०५ ॥ For Private and Personal Use Only १ ज. वन्या । २ क. ङ. च. 'केशफ' । ३ क. ङ. कोष्णा । ख च कोइला । ४ क. ख. ङ. च. 'त्तास्रशो ं । ५ क. 'लं स्तन्यकरं स्वादुकासार्तिबुद्धिजित् । पि° । Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १ प्रथमो वर्गः ] www.kobatirth.org राजनिघण्टुसहितः । ( ६३ ) हरीतकी । ( त्रिफलान्तर्गता ) + * हरीतक्यभया पथ्या प्रपध्या पूतनाऽमृता । जयाऽव्यथा हैमवती वयस्था चेतकी शिवा ।। २०५ ।। प्राणदा नन्दिनी चैव रोहिणी विजया च सा । Acharya Shri Kailassagarsuri Gyanmandir गुणाः - + कषायाऽम्ला च कटुका तिक्ता मधुरंसाम्विता । इति पञ्चरसा पथ्या लवणेन विवर्जिता ।। २०६ || अम्लभावाज्जयेद्वातं पित्तं मधुरतिक्तकात् । कफं रूक्षकषायत्वात्रिदोषनी ततोऽभया ।। २०७ ।। प्रपथ्या लेखनी लघ्वी मेध्या चक्षुर्हिता सदा । मेहकुष्ठव्रणच्छर्दिशोफवातास्रकृच्छ्रजित् ।। २०८ ॥ वातानुलोमनी हृद्या सेन्द्रियाणां प्रसादनी । संतर्पणकृतान्रोगान्मायो हन्ति हरीतकी ।। २०९ ।। तृष्णायां मुखशोषे च हनुस्तम्भे गलग्रहे । नवज्वरे तथा क्षीणे गर्भिण्यां न प्रशस्यते ।। २१० ।। हरस्य भवने जाता हरीता च स्वभावतः । सर्वरोगांश्च हरते तेन ख्याता हरीतकी ॥ २११ ।। राजनिघण्टावाम्रादिरेकादशो वर्ग: ४९ * 'भावप्रकाशे' - सुधर्मायां गतो विष्णुः सुरासुरसमावृतः । पपौ सुधां स्वयं तस्मात्पतिताः सप्त बिन्दवः ॥ १ ॥ ततो हरीतकी जाता सप्तधा लोमहर्षदा । अभया चेतकी पथ्या पूतना च हरीतकी । जया हैमवती चैव प्रोक्ताः सप्त इमाः शिवाः ॥ २ ॥ ‘अभया' त्र्यङ्गुला ज्ञेया सुक्ष्मवर्णा गुरुस्तथा । त्रिरेखा वर्तुला रूक्षा कफहदेचनी स्मृता ॥ ३ ॥ ‘चेतकी' पूर्वदेशे स्याद्वस्तिव्याधिविनाशिनी । दशाङ्गुलैक रेखा च देवानामपि दुर्लभा ॥ ४ ॥ ‘पथ्या’ मागधदेशे स्याद्वस्तिव्याधिविनाशिनी । पञ्चाङ्गुला चतूरेखा कीर्तिता च रसायनी ॥ ५ ॥ 'पूतना' सप्तकोणान्ता सिंहलद्वीपजा मता । आयुष्या सा हरा शुभ्रा नामतश्च षडङ्गुला ॥ 'हरीतकी' वनोद्भूता सर्वोदरविनाशिनी । मूत्रकृच्छ्राश्मरीमेहवातपित्तकफापहा ॥ ७ ॥ 'जया' सिन्धुद्धवा ज्ञेया गुल्मप्लीहविनाशिनी । रक्तातिसारपित्तघ्नी दीपनी कफहृत्परा ॥ ८ ॥ क्षुद्रा ' हैमवती ' प्रोक्ता बालव्याधिविनाशिनी । नेत्ररोगे प्रशस्ता च सर्वामयविनाशिनी ॥ ९ ॥ ६ ॥ یا 1 +‘आत्रेयसंहितायाम्' अभया द्व्यङ्गुला प्रोक्ता पूतना चतुरङ्गुला । सार्धाङ्गुला च जीवन्ती चेतकी स्यात्षडङ्गुला ॥ १ ॥ चेतकी द्विविधा प्रोक्ता कृष्णा शुक्ला च वर्णतः । षडङ्गुला हिता प्रोक्ता शुक्ला चैकाङ्गला स्मृता ॥ २ ॥ श्रेष्ठा कृष्णा समाख्याता रेचनार्थे जिगीषुणा । चेतकीवृक्षशाखायां यावत्तिष्ठन्ति तां पुनः ॥ ३ ॥ भिन्दन्ति पशुपक्ष्याद्या नराणां कोऽत्र विस्मयः । चेतकीं यावद्विधृत्य हस्ते तिष्ठति मानवः ॥ ४ ॥ तावद्भिनत्ति रोगांस्तु प्रभावान्नात्र संशयः । नृपाणां सुकुमाराणां तथा भेषजविद्विषां ॥ ५ ॥ कृशानां हितमेवं स्यात्सुखोपायविरेचनम् । हरीतकी दरिद्राणामनपायरसायनम् ॥ ६ ॥ पथ्यस्यान्तेऽथवा चाऽऽदौ भक्षेच्चाऽऽमयनाशिनीम् । +‘ग्रन्थान्तरे'-ग्रीष्मे तुल्यगुडां ससैन्धवयुतां मेघाम्बुद्धनाम्बरे तुल्यां शर्करया शरद्यमलया शुण्ठ्या तुषाराङ्गणे ॥ पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण संमिश्रितां राजन्प्राप्य हरीतकीमिव गदा नश्यन्तु ते शत्रवः ॥ १ ॥ हरीतकी रसायनी समीररक्तनाशिनी । वरा स्वराग्निदीपनी त्रिदोषशलनाशिनी ॥ २ ॥ For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [गुडूच्यादिःहरीतकी हैमवती जयाऽभया शिवाऽव्यथा चेतनिका च रोहिणी । पथ्या प्रपथ्याऽपि च पूतनाऽमृता जीवप्रिया जीवनिका भिषग्वरा ॥ ३०६ ॥ जीवन्ती प्राणदा जीव्या कायस्था श्रेयसी च सा । देवी दिव्या च विजया वहिनेत्रमिताभिधा ॥ ३०७॥ गुणाः—हरीतकी पञ्चरसा च रेचनी कोष्टामयनी लवणेन वर्जिता । रसायनी नेत्ररुजापहारिणी त्वगामयनी किल रोगवाहिनी ॥ ३०८ ॥ अन्यच्चवीजास्थितिक्ता मधुरा तदन्तस्त्वग्भागतः सा कदुरुष्णवीर्या । मांसांशतवाम्लकषाययुक्ता हरीतकी पञ्चरसा स्मृतेयम् ॥३०९॥ हरीतकीभेदाः-हरीतक्यमृतोत्पन्ना सप्तभेदैरुदीरिता । तस्या नामानि वर्णाश्च वक्ष्याम्यथ यथाक्रमम् ॥ ३१० ॥ विजया रोहिणी चैव पूतना चामृताऽभया । जीवन्ती चेतनी चेति नाम्ना सप्तविधा मता ॥ ३११ ॥ अलाबुनाभिर्विजया सुवृत्ता रोहिणी मता। स्वल्पत्वक्पूतना ज्ञेया स्थूलमांसाऽमृता स्मृता ॥ ३१२॥ पश्चाना चाभया ज्ञेया जीवन्ती स्वर्णवर्णमाक् । व्यसां तु चेतकी विद्यादित्यासां रूपलक्षणम् ॥ ३१३ ॥ विन्ध्याद्रौ विजया हिमाचलभवा स्याञ्चेतकी पूतना सिन्धौ स्यादथ रोहिणी तु विजया जाता प्रतिस्थानके । चम्पायाममृताऽभया च जनिता देशे सुराष्ट्राह्वये जीवन्ती च हरीतकी निगदिता सप्तप्रभेदा बुधैः॥ ३१४ ॥ सर्वप्रयोगे विजया च रोहिणी क्षतेषु लेपेषु तु पूतनोदिता । विरेचने स्यादमृता गुणाधिका जीवन्तिका स्यादिह जीर्णरोगजित ॥ ३१५ ॥ स्याञ्चेतकी सर्वरुजापहारिका नेत्रामयन्तीमभयां वदन्ति । इत्थं यथायोगमियं प्रयोजिता ज्ञेया गुणाढ्या न कदाचिदन्यथा ॥ ३१६ ॥ चेतकी च धृता हस्ते यावत्तिष्ठति देहिनः । तावद्विरेचते वेगात्तत्प्रभावान संशयः ॥ ३१७ ॥ सप्तानामपि जातीनां प्रधानं विजया स्मृता । सुखपयोगसुलभा सर्वव्याधिषु शस्यते ॥ ३१८ ॥ क्षिप्ताऽप्सु निमज्जति या सा ज्ञेया गुणवती भिषग्वर्यैः। यस्या यस्या भूयो निमज्जनं सा गुणाढया स्यात्।।३१९॥ हरते प्रसभं व्याधीन्भूयस्तरति यद्वपुः। हरीतकी तु सा प्रोक्ता तत्र कीर्दीप्तिवाचकः ॥ ३२० ॥ हरीतकी तु तृष्णायां हनुस्तम्भे गलग्रहे । शोपे नवज्वरे जीर्णे गुर्विण्यां नैव शक्यते ॥ ३२१ ॥ (६४) विभीतकः (त्रिफलान्तर्गतः ) विभीतकः कर्षफलो वासन्तोऽक्षः कलिद्रुमः। संवर्तको भूतवासः कल्को हार्यो बहेडकः ॥ २१२ ॥ १ क, ख. ग. ङ, च विभीतकः । For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुसहितः। गुणाः-विभीतकः कटुः पाके लघुर्वैस्वर्यजित्सरः । कासाक्षिवक्त्ररोगन्नः केशद्धिकरः परः ॥ २१३ ॥ अन्यच्च-विभीतकं कषायं च कृमिवैस्वर्यजित्सरम् । चक्षुष्यं कटुरूक्षोष्णं पाके स्वादु कफास्रजित् ॥ २१४ ॥ राजनिघण्टावाम्रादिरेकादशो वर्गःविभीतकस्तैलफलो भूतवासः कलिद्रुमः । संवर्तकस्तु वासन्तः कल्किवृक्षो बहेडकः ॥ ३२२ ॥ हार्यः कर्षफलः कल्किधर्मनोऽक्षोऽनिलग्नकः । विभीतकश्च कासनः स प्रोक्तः षोडशाहयः ॥ ३२३ ॥ गुणाः-विभीतकः कटुस्तिक्तः कषायोष्णः कफापहः । चक्षुष्यः पलितघ्नश्च विपाके मधुरो लघुः ॥ ३२४ ॥ (६५) वयस्था (भरणी) (त्रिफलान्तर्गता) वयस्थाऽऽमलकं वृष्यं जातीफलरसं शिवम् । धात्रीफलं श्रीफलं च तथाऽमृतफलं स्मृतम् ॥ २१५ ॥ गुणाः—*कषायं कटु तिक्तोष्णं स्वादु चाऽऽमलकं हिमम् । रसं त्रिदोषहदृष्यं ज्वरघ्नं च रसायनम् ॥ २१६ ॥ हन्ति वान्तं तदम्लत्वात्पित्तं माधुर्यशैत्यतः । कर्फ रूक्षकषायत्वात्फलं धान्यास्त्रिदोषजित् ।। २१७ ॥ राजनिघण्टावाम्रादिरेकादशो वर्गःआमलकी वयस्था च श्रीफला धात्रिका तथा । अमृता च शिवा शान्ता शीताऽमृतफला तथा ॥ ३२५ ॥ जातीफला च धात्रेयी ज्ञेया धात्रीफला तथा । वृष्या वृसफला चैव रोचनी च चतुर्दश ॥ ३२६ ॥ ___ गुणाः-आमलकं कषायाम्लं मधुरं शिशिरं लघु । दाहपित्तवमीमेहशोफन्नं च रसायनम् ॥ ३२७ ॥ अन्यच्च-कटु मधुरकषायं किंचिदम्लं कफघ्नं रुचिकरमतिशीतं हन्ति पित्तास्रतापम् । श्रमवमनविबन्धाध्मानविष्टम्भदोषप्रशमनममृताभं चाऽऽमलक्याः फलं स्यात् ।। ३२८ ॥ * ख. पुस्तके 'आमलकं मधुराल्पकरं च दृष्टिकरं बहुशुक्रकरं च । शीतकरं सुपवित्रकरं च च्छर्दिहरं व्रणमेहहरं च ॥ शोषहरं बहुदोषहरं च मेहसमूत्रहरं च वरं च । केशकरं मुखरोगहरं च जीवितदीर्घकरं च वरं च ॥ इति श्लोकद्वयमधिकं दृश्यते । १ क. ङ. लघुः शीतबलासजित् । का। २ ग. 'रः। केशाक्षिकण्ठरोगघ्नः केशरङ्गकरः सरः। । For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ धन्वन्तरीयनिघण्टुः- [गुडूच्यादिःप्राचीनामलकम् ( वयस्थाविशेषः ) ॥५२॥ प्राचीनामलकं प्राचीनारङ्गं रक्तकं मतम् । गुणाः-तत्पकं पित्तकफकृहुर्जरं गुरु वातजित् ॥ २१८ ॥ राजनिघण्टावाम्रादिरेकादशो वर्गः काष्ठधात्री । ( वयस्थाविशेषः ) ॥५३॥ अन्यच्चाऽऽमलकं प्रोक्तं काष्टधात्रीफलं तथा । क्षुद्रामलकमित्युक्तं क्षुद्रजातीफलं च तत् ॥ ३२९ ॥ गुणाः-काष्ठधात्रीफलं स्वादु कषायं कटुकं तथा । शीतं पित्तास्रदोपघ्नं पूर्वोक्तमधिकं गुणैः ॥ ३३० ॥ राजनिघण्टावाम्रादिरेकादशो वर्गः कर्कटः । ( वयस्थाविशेषः ) ॥५४॥ कर्कटः कार्कटः कर्कः क्षुद्रधात्री च स स्मृतः । क्षुद्रामलकसंज्ञश्च प्रोक्तः कर्कफलश्च षट् ॥ ३३१॥ गुणाः-कार्कटं तु फलं रुच्यं कषायं दीपनं परम् । कफपित्तहरं ग्राहि चक्षुष्यं लघु शीतलम् ॥ ३३२॥ (६६) आरग्वधः।। आरग्वधो दीर्घफलो व्याधिहा चतुरङ्गुलः । आरेवतस्तथा कर्णी कणिका रोऽथ रेचनः ॥ २१९ ॥ गुणाः-आरग्वधो रसे तिक्तो गुरूष्णः कृमिशूलनुत् । कफोदरप्रमेहन्नः कृच्छूगुल्मत्रिदोषजित् ॥ २२० ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःआरग्वधोऽन्यो मन्थानो रोचनश्चतुरङ्गुलः । हेमपुष्पो राजतरुः कण्डुनश्च ज्वरान्तकः ॥ ३३३ ॥ अरुजः स्वर्णपुष्पश्च स्वर्णद्रुः कुष्ठसूदनः। कर्णाभरणकः प्रोक्तो महाराजद्रुमः स्मृतः॥ ३३४ ॥ कर्णिकारो महादिः स्यात्मोक्तश्चैकोनविंशतिः। गुणाः—आरग्वधोऽतिमधुरः शीतः शूलापहारकः । ज्वरकण्डूकुष्टमेहकफविष्टम्भनाशनः ॥ ३३५ ॥ १ क, ख. ग. ङ. च °धिनश्चतु। For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुसहितः। कर्णिकारः ( आरग्वधविशेषः ) ॥ ५५ ॥ कर्णिकारो राजवृक्षः प्रग्रहः कृतमालकः। आरोग्यशिम्बी शम्याको व्याधिघातो व्यथान्तकः ॥ २२१ ॥ __ गुणाः-कृतमालो मधुः शीतः पित्तनो मधुरः सरः। तत्फलं मधुरं वल्यं वातपित्तामजित्सरम् ॥ २२२ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्ग:अथ भवति कर्णिकारो राजतरुः प्रग्रहश्च कृतमालः । सुफलश्च परिव्याधो व्याधिरिपुः पङ्क्तिबीजको वसुसंज्ञः ॥ ३३६ ॥ गुणाः–कर्णिकारो रसे तिक्तः कटूणः कफशूलहृत् । उदरकृमिमेहन्नो व्रणगुल्मनिवारणः ॥ ३३७॥ (६७) दन्ती। दन्ती शीघ्रा निकुम्भा स्यादुपंचित्रा मकूलकः । तथोदुम्बरपर्णी च विशल्या च गुणप्रिया ॥ २२३ ॥ गुणाः-दन्ती तीक्ष्णोष्णकटुका कफवातोदराञ्जयेत् । अर्शोवणाश्मरीशूलान्हन्ति दीपनशोधनी ॥ २२४ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:दन्ती शीघ्रा श्येनघण्टा निकुम्भी नागस्फोता दन्तिनी चोपचित्रा । भद्रा रूक्षा रोचनी चानुकूला निःशल्या स्याद्वक्रदन्ता विशल्या ॥ ३३८ ॥ मधुपुष्पैरण्डफला भद्राण्येरण्डपत्रिका। उदुम्बरदला चैव तरुणी चाणुरेवती॥३३९॥ विशोधनी च कुम्भी च ज्ञेया चाग्निकरावया ॥ गुणाः-दन्ती कटूष्णा शूलामत्वद्गोषशमनी च सा । अर्शीव्रणाश्मरीशल्यशोधनी दीपनी परा ॥ ३४०॥ अरणी ( दन्तीविशेषः )॥५६॥ अरणी च वराङ्गी च तथैव च जयावहा । आवर्तकी केशरुहा तथैव विषभद्रका ॥ २२५ ॥ ___गुणाः-*दन्ती रसेषु तिक्तोष्णा शूलत्वद्गोपनाशिनी । कफवातोदराऑसि हन्ति दीपनशोधनी ॥ २२६ ॥ * ग. पुस्तके-'दन्ती तीक्ष्णोष्णकटुका कर्फ चोदरजं जयेत् । अर्शोव्रणाश्मरीशलान्हन्ति दीपनपाचनी' ॥ इत्ययं श्लोको दृश्यते । १ क. ख, ग. ङ. च. पवित्रा । २ क, ख. ग. ङ. वरणी। For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [गुडूच्यादि:राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:अन्या दन्ती केशरुहा विषभद्रा जयावहा । आवर्तकी वराङ्गी च जयादा भद्रदन्तिका ॥ ३४१॥ गुणाः-अन्या दन्ती कटूप्णा च रेचनी कृमिहा परा। शूलकुष्ठामदोपत्री तन्द्रामयविनाशनी ॥ ३४२ ॥ रेचकः (दन्तीबीजम् ) ॥५७॥ *रेचको जयपालश्च सारकस्तित्तिरीफलम् । दन्तीबीजं मलद्रावी निकुम्भो बीजरेचकः ॥ २२७ ॥ कुम्भीवीजं निकुम्भा च बीजं तत्कुम्भिनीफलम् ॥ गुणाः-*जेपालः कटुरुष्णश्च कृमिहारी विरेचनः । *दीपनः कफवातघ्नो जठरामयशोधनः ॥ २२८॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः*दन्तीबीजं मलद्रावि ज्ञेयं स्याद्रीजरेचनी ॥३४३॥ कुम्भीबीजं कुन्तिनीबीजसंज्ञं घण्टाबीजं दन्तिनीवीजमुक्तम् । वीजान्ताख्यं शोधनी चक्रदन्त्यो वेदेन्द्राख्यं तनिकुम्भ्याश्च बीजम् ॥ ३४४ ॥ गुणाः-* * ॥ ३४५॥ (६८) द्रवन्ती । द्रवन्ती शम्बरी चित्रा न्यग्रोधा मूषिकाह्वया । प्रत्यक्श्रेणी विषा चण्डा पुत्रंश्रेण्याखुपर्णिका ॥ २२९ ॥ गुणाः-द्रवन्ती ग्रहणीतृष्णात्रिदोषशमनी हिता । अभिच्छिन्नतनौ ग्रन्थ्यां प्रमेहे जठरे गरे ॥ २३० ॥ कफपित्तामये पाण्डौ कृमिकोष्ठभगंदरे । द्रवन्ती हृद्रोगहरा कफकृमिविनाशिनी ॥ २३१ ॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःद्रवन्ती शाम्बरी चित्रा न्यग्रोधी शतमूलिका । प्रत्यक्श्रेणी वृषा चण्डा *जयपालशोधनम्-वस्त्रे बद्ध्वा तु जेपालं गोमयस्थादके न्यसेत् । पाचयेद्याममात्रं तु जेपाल: शुद्धतां व्रजेत् ॥ १॥ अन्यच्च-जेपालं निस्तुषं कृत्वा दुग्धे दोलायुते पचेत् । अन्तर्जिह्वां परित्यज्य युञ्जीयाद्रसकर्मणि ॥ २ ॥ अन्यच्च-जेपालो रहितस्त्वगङ्कररसज्ञाभिर्मले माहिषे निक्षिप्तस्त्र्यहमुष्णतोयविमल: खल्वे सवासोदितः । लिप्तो नूतनखपरेषु विगतस्नेहो रजःसंनिभो निम्बस्याम्बुनि भावितश्च बहुशः शुद्धो गुणाढयो भवेत् ॥ ३ ॥ . १ ङ. मूलका । २ क. घ, ङ, च. त्रशृङ्गयाखं। For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुसहितः। पत्रश्रेण्याकर्णिका ॥ ३४६ ॥ मूषकाहादिका की प्रतिपर्णी शिफा च सा सहस्रमूली विक्रान्ता ज्ञेया स्याचतुरेकधा ॥ ३४७ ॥ गुणाः-द्रवन्ती मधुरा शीता रसबन्धकरी परा । ज्वरनी कृमिहा शूलशमनी च रसायनी ॥ ३४८ ॥ (६९) नीलिनी । नीलिनी नीलिका काला ग्राम्या तूणीविशोधनी । तुत्था श्रीफलिका मोचा भारवाही च रञ्जनी ॥ २३२ ॥ *अन्यच्च-उपभूतः केशरुहः सहदेवोऽग्रपत्रकः । कीतनी विजया राज्ञी तथैव च जयावहा ॥ २३३ ॥ ___ गुणाः-नीली तिक्ता रसे चोष्णा कटिवातकफापहा । केश्या विषोदरं हन्ति वातासृकृमिनाशिनी ॥ २३४ ॥ राजनिघण्टौ शताह्वादिश्चतुर्थो वर्गःनीली नीला नीलिनी नीलपत्री तुत्था राज्ञी नीलिका नीलपुष्पी । काली श्यामा शोधनी श्रीफला च ग्राम्या भद्रा भारवाही च मोचा ॥ ३४९ ॥ कृष्णा व्यञ्जनकेशी च रञ्जनी च महाफला । असिता क्लीतनी नीलकेशी चारटिका मता ॥ ३५० ॥ गन्धपुष्पा श्यामलिका रङ्गपत्री महाबला । स्थिररङ्गा रङ्गपुष्पी स्यादेकविंशदाह्वया ॥ ३५१ ।। __गुणाः-नीली तु कटुतिक्तोष्णा केश्या कासकफामनुत् । मरुद्विषोदरव्याधिगुल्मजन्तुज्वरापहा ॥ ३५२ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्ग: महानीली ( नीलिनीविशेषः)॥५८॥ अन्या चैव महानीली अमला राजनीलिका । तुत्था श्रीफलिका मेला केशार्दा भृशपत्रिका ॥ ३५३ ॥ गुणाः-महानीली गुणाढ्या स्याद्रङ्गश्रेष्ठा सुवीर्यदा।पूर्वोक्तनीलिकाऽऽदेश्या सगुणा सर्वकर्मसु ।। ३५४ ॥ (७०) 'स्नुक् । स्नुकस्नुही च महावृक्षो गुडा निस्त्रिंशपत्रकः । समन्तदुग्धा गण्डीरः सीहुण्डो वनकण्टकः ॥ २३५ ॥ *कपुस्तके द्वितीया शरपुङ्खा च शताबा शतपत्रिका।रक्तापहा रक्तहारी द्वितीया नीलिसंभवा॥ गुणाः-नीलिका फलजन्तुम्नी विषजित्तिक्तका शुचिः । हृद्रोगवातगुल्मेषु प्लीहरोगे च योजयेत्" इति पाटो दृश्यते। स्नुारशोधनं पञ्चगव्येषु कार्यम् । १ क. ख. ग. ङ. च. मेला। For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [गुडूच्यादिः. गुणाः—निहुडिङ्गो रसे तिक्तो गुरूष्णः कफवातजित् । दुष्टव्रणाश्मरी हन्ति तथा वातविशोधनः ॥ २३६ ॥ स्नुहीक्षीरं विषाध्मानं गुल्मोदरहरं परम् । स्नुही रसेषु तिक्ता च गुरूष्णा कफवातजित् ॥ २३७॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्गःस्नुही सुधा महावृक्षः क्षीरी निस्त्रिंशपत्रिका । शाखाकण्टश्च गुण्डाख्यः सेहुण्डो वज्रकण्टकः ॥ ३५५ ॥ बहुशाखो वज्रवृक्षो वातारिः क्षीरकाण्डकः। भद्रो व्याघ्रनखश्चैव नेत्रारिर्दण्डवृक्षकः ॥ ३५६ ॥ समन्तदुग्धो गण्डीरो ज्ञेयः स्नुक्चेति विंशतिः। गुणाः-स्नुहिरुष्णा पित्तदाहकुष्ठवातप्रमेहनुत् । क्षीरं वातविपाध्मानगुल्मोदरहरं परम् ॥ ३५७ ॥ स्नुहिरन्या त्रिधारा स्यात्तिस्रो धारास्तु यत्र सा । पूर्वोक्तगुणवत्येषा विशेषाद्रससिद्धिदा ॥ ३५८ ॥ (७१) सातला। * सातला सप्तला सारी विदुला विमलाऽमला । वहुफेना चर्मकपा फेना दीप्ता मरालिका ॥ २३८ ॥ गुणाः—सातला शोधनी तिक्ता कफपित्तास्रदोषनुत् । शोफोदरांध्मानहरा किंचिन्मारुतकृद्भवेत् ॥ २३९ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गः* बहुफेना चर्मकपा फेना दीप्ता विषाणिका ॥ ३५९ ॥ स्वर्णपुष्पी चित्रघना स्यात्रयोदशनामका। गुणाः-सातला कफपित्तघ्नी लघुतिक्तकषायिका । विसर्पकुष्ठविस्फोटवणशोफनिकृन्तनी ॥ ३६०॥ (७२) क्षीरिणी। क्षीरिणी काञ्चनक्षीरी कटुपर्णी च घर्षिणी । तिक्तदुग्धा हैमवती हेमदुग्धा हिमावती ॥ २४० ॥ गुणाः-तिक्ता तु काश्चनक्षीरी पित्तकृमिविषापहा । शोधनी दोषसंघातशमनी रक्तपित्तजित् ॥ २४१ ॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्ग: १ च. बिन्दुला । २ झ. त. रानाहह । For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुसहितः। क्षीरिणी काञ्चनक्षीरी कर्षणी कटुपर्णिका । तिक्तदुग्धा हैमवती हिमदुग्धा हिमावती ॥ ३६२ ॥ हिमाद्रिजा पीतदुग्धा यवचित्रा हिमोद्भवा । हैमी च हिमजा चेति चतुरेकगुणावया ॥ ३६३ ॥ ___ गुणा:-क्षीरिणी कटुतिक्ता च रेचनी शोफतापनुत् । कृमिदोषकफनी च पित्तज्वरहरा च सा ॥ ३६४ ॥ सर्वक्षीरी (क्षीरिणीविशेषः) ॥५९ ॥ सर्वक्षीरी स्वर्णदुग्धा सुवर्णक्षीरिकोऽपि च । हेमाहा कनकक्षीरी हेमक्षीरी च काश्चनी ॥ २४२॥ गुणाः—क्षीरिणीयुगुलं तिक्तं कृमिपित्तकफापहम् । राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःस्वर्णक्षीरी स्वर्णदुग्धा स्वर्णाहा रुक्मिणी तथा। सुवर्णा हेमदुग्धी च हेमक्षीरी च काश्चनी ॥ ३६५ ॥ गुणाः-स्वर्णक्षीरी हिमा तिक्ता कृमिपित्तकफापहा । मूत्रकृच्छ्राश्मरीशोफदाहज्वरहरा परा ॥ ३६६ ॥ (७३) श्यामा । श्यामा त्रिन्मालविका मसूरविदला च सा । कालार्धचन्द्रा कालिन्दी सुषेणी कालमेष्यपि ॥ २४३ ॥ गुणाः-त्रिवृता कटुरुष्णा तु कृमिश्लेष्मोदरज्वरान् । शोफपाण्ड्वामयप्लीहान्हन्ति श्रेष्ठा विरेचने ॥ २४४ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:उक्ता त्रिवृन्मालविका मसूरा श्यामाऽऽर्धचन्द्रा विदला सुपेणी । कालिन्दिका सैव तु कालमेषी काली त्रिवेलाऽवनिचन्द्रसंज्ञा ॥ ३६७ ॥ गुणाः-त्रिवृत्तिक्ता कटूष्णा च कृमिश्लेष्मोदरातिजित् । कुष्ठकण्डूत्रणान्हन्ति प्रशस्ता च विरेचने ॥ ३६८ ॥ शुक्राण्डी ( श्यामाविशेषः) ॥६० ॥ । शुक्रभाण्डी त्रिभण्डी स्यात्काकाक्षी सैरला त्रिवृत् । सर्वानुभूतित्रिपुटा व्यस्रा कुमुदगन्धिनी ॥ २४५ ॥ १ क. ङ. का मता । हे । २ क. हेमाङ्गा । ३ क. 'लपुष्प्यपि। ४ क, च. शुक्लभण्डी । ५ क. ड. च. रसना । ६ क. स. ङ. च. कोटरवासिनी । For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [गुडूच्यादिः___गुणाः कषाया मधुरा चोष्णा विपाके कटुका त्रिवृत् । कफपित्तप्रशमनी रूक्षा चानलकोपनी ॥ २४६ ॥ कफपित्तहरा रूक्षा मधुरा बहुरेचनी । वातककटुका पाके कषाया त्रिवृताऽरुणा ॥ २४७ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःरक्ताऽन्यापि च कालिन्दी त्रिपुटा ताम्रपुष्पिका । कुलवर्णा मसूरी चाध्यमृता कासनाशिका ॥ ३६९ ॥ गुणाः-रक्ता त्रिवृद्रसे तिक्ता कटूष्णा रेचनी च सा । ग्रहणी मलविष्टम्भहारिणी हितकारिणी ॥ ३७० ॥ (७४) ऐन्द्री। ऐन्द्रीन्द्रवारुणीन्द्राद्वाऽथेन्द्रवारुमगादनी। गवादनी क्षुद्रफला वृपभाक्षी गवाक्ष्यपि ॥ २४८॥ गुणाः-इन्द्रवारुणिकाऽत्युष्णा रेचनी कटुका तथा । कृमिश्लेष्मत्रणान्हन्ति हन्ति सर्वोदराण्यपि ॥ २४९ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गःऐन्द्रीन्द्रवारुण्यरुणा मृगादनी गवादनी क्षुद्रसहेन्द्रचिभिटा । सूर्या विषनी गुणकर्णिकाऽमरा माता सुवणों सुफला च तारका ॥ ३७१ ॥ वृषभाक्षी गवाक्षी च पीतपुष्पीन्द्रवल्लरी । हेमपुष्पी क्षुद्रफला वारुणी वालकप्रिया ॥ ३७२ ॥ रक्तेर्वारुर्विषलता शक्रवल्ली विषापहा । अमृता विषवल्ली च ज्ञेयोनत्रिंशदाह्वया ॥ ३७३ ॥ गुणाः--इन्द्रवारुणिका तिक्ता कटुः शीता च रेचनी । गुल्मपित्तोदरश्लेष्मकृमिकुष्ठज्वरापहा ॥ ३७४ ॥ (७५) विशाला। अन्येन्द्रवारुणी मोक्ता विशाला च महाफला । आत्मरक्षा चित्रफला त्रपुसी त्रपुसा च सा ॥ २५० ॥ गुणाः-इन्द्रवारुद्वयं तिक्तं कटु पाके रसे लघु । वीर्योष्णं कामलापित्तकफश्लीपदनाशनम् ॥ २५१॥ __राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः महेन्द्रवारुणी रम्या चित्रवल्ली महाफला । सा माहेन्द्री चित्रफला त्रपुसी वपुसा च सा ॥ ३७५ ॥ आत्मरक्षा विशाला च दीर्घवल्ली बृहत्फला । स्याबृहद्वारुणी सौम्या नामान्यस्याश्चतुर्दश ॥ ३७६ ॥ For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुसहितः। गुणाः-महेन्द्रवारुणी ज्ञेया पूर्वोक्तगुणभागिनी। रसे वीर्य विपाके च किंचिदोषा गुणाधिका ॥ ३७७॥ श्वेतपुष्पी (विशालाविशेषः ) ॥६१॥ श्वेतपुष्पी मृगाक्षी च मृगेर्वारुमंगादनी । हस्तिदन्ती नागदन्ती वारुणी गजचिर्भटा ॥ २५२ ॥ गुणाः-कण्ठरोगापचिश्वासकासप्लीहकफोदरम् । मुंढेगर्भं च हरति कुष्ठदुष्टव्रणाञ्जयेत् ॥ २५३ ॥ (७६) त्रायमाणा। त्रायमाणा कृतत्राणा त्रायन्ती त्रायमाणका । बलदेवा बलभद्रा वार्षिक गिरिजानुजा ॥ २५४ ॥ गुणाः-त्रायन्ती कफपित्तास्रगुल्मज्वरहरा मता। उष्णा कटुकषाया च सूतिकाशूलनाशिनी ॥ २५५ ॥ रक्तपित्तश्रमच्छर्दिविषन्नी तिक्तवल्कला। राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःत्रायमाणा कृतत्राणा त्रायन्ती त्रायमाणिका । बलभद्रा सुकामा च वार्षिकी गिरिजानुजा ॥ ३७८ ॥ मङ्गल्याहा देववला पालिनी भयनाशिनी । अवनी रक्षणी त्राणा विज्ञेया षोडशाह्वया ॥ ३७९ ॥ गुणाः-भ्रमतृष्णाक्षयग्लानिविषच्छर्दिविनाशनी । (७७) यवतिक्ता । यवतिक्ता शङ्खिनी तु दृढपादा विसर्पिणी । नाकुली चाक्षपीडा च नेत्रमीला यशस्करी ॥ २५६ ॥ गुणाः-*शङ्खिनी कटुतिक्ताम्ला गुरुः स्निग्धा विशोधनी । त्रिदोषशमनी कुष्ठश्वयथूदरनाशनी ॥ २५७ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गःयवतिक्ता महातिक्ता दृढपादा विसर्पिणी । नाकुली नेत्रमीला च शङ्खिनी पत्रतण्डुली ॥ ३८० ॥ तण्डुली चाक्षपीडा च सूक्ष्मपुष्पी यशस्विनी । माहेश्वरी तिक्तयवा यावी तिक्तेति षोडश ॥ ३८१ ॥ * ख. पुस्तके-'यवतिक्ता सुतिक्ता च दोषघ्नी दीपनी मता। शङ्खिनी च रसे तिक्ता मेध्या कृमिविषापहा' इति पाठो दृश्यते। १ ज. 'चिदेषा । २ ग. ङ. च. 'रोगोप। ३ ङ. हगरोद। ४ झ. मूलगर्भापहरणी कु। ५ ग. छ. ढगर्भापहरणी कु। ६ ङ, च. गिरिसानुगम् । झ. गिरिसानुजम् । For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः [गुडूच्यादिःगुणाः—यवतिक्ता सतिक्ताऽम्ला दीपनी रुचिकृत्परा । कृमिकुष्ठविपामात्रदोषघ्नी रेचनी च सा ॥ ३८२ ॥ (७८ ) अङ्कोटः। अङ्कोटोऽङ्कोलको रेची निर्दिष्टो दीर्घकीलकः । पीतसारस्ताम्रफलो गन्धपुष्पो निकोचकः ॥ २५८ ॥ गुणाः-अकोलः स्निग्धतीक्ष्णोणः कटुको वातनाशनः । कुकुराखुविर्ष हन्ति ग्रहजन्तुविषापहः ॥ २५९ ॥ भूतहृद्विषहच्चैव कण्ठशूलस्य शोधनः । राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःअकोलः कोटरो रेची गूढपत्रो निकोचकः । गुप्तस्नेहः पीतसारो मदनो गूढमल्लिका ॥ ३८३ ॥ पीतस्ताम्रफलो ज्ञेयो दीर्घकालो गुणाढयकः । कोलको लम्बकर्णश्च गन्धपुष्पश्च रोचनः ॥ ३८४ ॥ विज्ञानतैलगर्भश्च स्मृतिसंख्याभिधः स्मृतः। गुणाः-अकोलः कटुकः स्निग्धो विषलूतादिदोषनुत् । कफानिलहरः सूतः शुद्धिकुद्रेचनीयकः ॥ ३८५ ॥ (७९) अपामार्गः ।। अपामार्गस्तु शिखरी प्रत्यक्पुष्पी मयूरकः । अधःशल्योऽथ किणिही दुर्ग्रहः खरमञ्जरी ॥ २६० ॥ स चैवोक्तः शैखरिको मर्कटी दुरभिग्रहः। पराक्पुष्पी वशीरश्च कण्टी मर्कटपिप्पली ॥ २६१ ॥ गुणाः-*अपामार्गस्तु तिक्तोष्णः कटुश्च कफनाशनः । *अर्शकण्डूदरामन्नो रक्तहृद्राहिवान्तिकृत् ॥ २६२ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गःअपामार्गस्तु शिखरी किणिही खरमञ्जरी । दुर्ग्रहश्चाप्यधःशल्यः प्रत्यक्पुष्पी मयूरकः ॥ ३८६ ॥ काण्डकण्ठः शैखरीको मर्कटी दुरभिग्रहः। वशीरश्च पराक्पुष्पी कण्टी मर्कटपिप्पली ॥ ३८७ ॥ कदुर्माञ्जरिको नन्दी क्षवकः पतिकण्टकः । मालाकण्टश्च कुब्जश्च त्रयोविंशतिनामकः ॥ ३८८ ॥ गुणाः-* * ॥ ३८९ ।। रक्तपुष्पः ( अपामार्गविशेषः) ॥ २ ॥ अन्यो रक्तो रक्तपुष्पो वशीरः कपिपिप्पली । क्षुद्रापामार्गको रक्तः ख्यातको रक्तपूर्वकः ॥ २६३ ॥ १ झ. वामनी सरः । कु । २ क. ख. 'शल्यश्च कि । ३ ङ. च. 'न्तिजित् । For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुसहितः। गुणाः-अपामार्गोऽरुणो वातविष्टम्भी कफनाशनः । रक्तापामार्गका शीतः कटुकः कफवातनुत् ॥ २६४ ॥ * व्रणकण्डूविषनश्च संग्राही वान्तिकृत्परः । अपामार्गः कटुस्तिक्तस्तीक्ष्णोष्णः कफनाशनः ॥ २६५॥ सिध्मोदरापचीमेहकण्ड्वर्शोन्नश्च वान्तिकृत् । राजनिघण्टौ शताहादिश्चतुर्थो वर्ग:अन्यो रक्तो ह्यपामार्गः क्षुद्रापामार्गकस्तथा । आघट्टको दुग्धनिका रक्तविन्द्वल्पपत्रिका ॥ ३९० ॥ गुणाः-रक्तोऽपामार्गकः शीतः कटुकः कफवातनुत् । * ॥ ३९१ ॥ (८०) तेजस्विनी। तेजस्विनी तेजवती तेजोबा तेजनीति च । अश्वघ्नी वल्कला शीता पारिजाता महौजसी ॥ २६६ ॥ गुणो:-तेजोहा श्लेष्मवातघ्नी रुच्या दीपनपाचनी ॥ ___ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः-. तेजोवती बहुरसा कनकप्रभाऽन्या तीक्ष्णा सुवर्णनकुली लवणाग्निदीप्ता। तेजस्विनी सुरलताऽग्निफलाऽग्निगर्भा स्यात्कङ्गुणी तदनु शैलसुता सुतैला ॥३९२॥ सुवेगा वायसी तीत्रा काकाण्डी वायसादनी । गीलता श्रीफली सौम्या ब्राह्मी लवणकिंशुका ॥ ३९३ ॥ पारावतपदी पीता पीततेला यशस्विनी । मेध्या मेधाविनी धीरा स्यादेकत्रिंशदाह्वया ॥ ३९४ ॥ (८१) ज्योतिष्मती। ज्योतिष्मती तु कटभी सुवर्णलतिकति च । ज्योतिष्कायाऽग्निभासा च लवणोक्ता च दुर्जरा ॥ २६७ ॥ गुणाः—कटभी तिक्ततीष्णोक्ष्णा कफजिच्च विरेचनी । मेधाकरी वर्णकरी वण्या जठरनाशिनी ॥२६८॥ ज्योतिष्मती कटुस्तिक्ता सरा कफसमीरजित् । अत्युष्णा वमनी तीक्ष्णा वह्निबुद्धिस्मृतिप्रदा ॥ २६९ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गःज्योतिष्मती स्वर्णलताऽनलप्रभा ज्योतिर्लता सा कटभी सुपिङ्गला । दीप्ता च मेध्या मतिदा च दुर्जरा सरस्वती स्यादमृतार्कसंख्यया ॥ ३९५ ॥ गुणाः-ज्योतिष्मती तिक्तरसा च रूक्षा किंचित्कदुर्वातकफापहा च । दाहप्रदा दीपनकृच्च मेध्या प्रज्ञां च पुष्णाति तथा द्वितीया ॥ ३९६ ॥ १ क ङ. च. तजित् । २ ग. तेजोका। ३ ख. अस्वप्ना। ४ क. ङ. च. णा:-वातश्लेमहरा कण्ठ्या रु। ५ क. ङ. दुर्भरा । ग. दुर्लभा । For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः [गुडूच्यादि:(८२) राष्णा (रास्ना) * रास्ना युक्तरसा रस्या श्रेयसी रसना रसा। सुगन्धमूलातिरसा सैव पुत्तिरसा स्मृता ॥२७०॥ _गुणाः–रास्ना तिक्तोष्णगुर्वी स्याद्विषवातास्रकासजित् । शोफवातोदरश्लेष्मशमन्यामस्य पाचनी ॥ ३७१ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः* । सुगन्धिमूला सुरसा रसाढ्याऽतिरसा दश ।। ३९७॥ गुणाः–रास्ना तु त्रिविधा प्रोक्ता मूलं पत्रं तृणं तथा । ज्ञेये मूलदले श्रेष्ठ तृणरास्ना च मध्यमा ॥ ३९८ ॥ रास्ना गुरुश्च तिक्तोष्णा विश्वातास्रकासजित् । शोफकम्पोदरश्लेष्मशमनी पाचनी च सा ॥ ३९९ ॥ (८३) अश्वगन्धा। अश्वगन्धा वाजिगन्धा कञ्चकाऽश्वावरोहकः । वाराहकर्णी तुरगी बल्या वाजिकरी स्मृता ।। २७२ ॥ गुणाः-अश्वगन्धा कषायोष्णा तिक्ता वातकफापहा । विपत्रणक्षयान्हन्ति कान्तिवीर्यवलप्रदा ॥ २७३ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गःअश्वगन्धा वाजिगन्धा कम्बुकाष्ठा वराहिका । वराहकर्णी तुरगी वनजा वाजिनी हयी ॥ ४०० ॥ पुष्टिदा बलदा पुण्या हयगन्धा च पीवरा । पलाशपर्णी वातघ्नी श्यामला कामरूपिणी ॥४०१॥ कालप्रियकरी बल्या गन्धपत्री हयपिया। वराहपत्री विज्ञेया त्रयोविंशतिनामिका ॥ ४०२ ॥ गुणाः-अश्वगन्धा कटूष्णा स्यात्तिक्ता च मदगन्धिका । बल्या वातहरा हन्ति कासश्वासक्षयव्रणान् ॥ ४०३ ॥ (८४) पुनर्नवा । पुनर्नवा विशाखश्च कैठिल्लः शशिवाटिका । इश्वीरः क्षुद्रवर्षाभूर्दीर्घपत्रः कठिल्लकः ॥ २७४ ॥ __गुणाः-पुनर्नवा भवेदुष्णा तिक्ता रूक्षा कफापहा । सशोफपाण्डुहृद्रोगकासोरःक्षतशूलनुत् ॥ २७५ ॥ १ क. ग. घ. ङ. च. मता । २ क. ङ. र्वी च विष । ३ च. कुठिल्लकः झ. कपिल्लकः । ४ छ. वृश्चिकः। For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः ] राजनिघण्टुसहितः। राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःपुनर्नवा विशाखश्च कठिल्लुः शशिवाटिका । पृथ्वी च सितवर्षाभूर्दीपत्रः कठिल्लकः ॥४०४॥ गुणाः-श्वेता पुनर्नवा सोष्णा तिक्ता कफविषापहा । कासहृद्रोगशूलास्रपाण्डुशोफानिलातिनुत् ॥ ४०५ ॥ क्रूरः (पुनर्नवाविशेषः) ॥ ६॥ पुनर्नवोऽपरः क्रूरः सद्योमण्डलपत्रकः । श्वेतमूलो वर्षकेतुर्महावर्षाभुरुच्यते ॥ २७६ ॥ गुणाः-रक्ता पुनर्नवा तिक्ता सारिणी शोफनाशिनी । रक्तपदरदोषनी पाण्डुपित्तप्रमर्दनी ॥ २७७ ॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःपुनर्नवाऽन्या रक्ताख्या क्रूरा मण्डलपत्रिका । रक्तकाण्डा वर्षकेतुलॊहिता रक्तपत्रिका ॥ ४०६ ॥ वैशाखी रक्तवर्षाभूः शोफन्नी रक्तपुष्पिका । विकखरा विषघ्नी च प्रावृषेण्या च सारिणी ।। ४०७ ॥ वर्षाभवः शोणपत्रो भौमः संमीलितद्रुमः । पुनर्नवो नवो नव्यः स्याच विंशतिसंज्ञयां ॥ ४०८ ॥ गुणाः–रक्ता पुनर्नवा तिक्ता सारिणी शोफनाशिनी । रक्तप्रदरदोषन्त्री पाण्डुपित्तप्रमर्दनी ॥ ४०९॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्ग: नीलपुनर्नवा ( पुनर्नवाविशेषः ) ॥ ६४ ॥ मीला पुनर्नवा नीला श्यामा नीलपुनर्नवा । कृष्णाख्या नीलवर्षाभूर्नीलादिस्वाभिधान्विता ॥ ४१०॥ _गुणाः-नीला पुनर्नवा तिक्ता कटूष्णा च रसायनी । हृद्रोगपाण्डुश्वयथुश्वासवातकफापहा ॥ ४११॥ (८५) सैरेयकः। सैरेयकः सहचरः सैरेयश्च सहाचरः। पीतो रक्तोऽथ नीलश्च कुसुमैस्तं विभावयेत् ॥ २७८ ॥ पीतः कुरण्टको ज्ञेयो रक्तः कुरवकः स्मृतः । गुणाः-कुरण्टको हिमस्तितः शोफतृष्णाविदाहनुत् । केश्यो वृष्योऽथ बल्यश्च त्रिदोपशमनो मतः ॥ २७९ ॥ .. १झ. ढ. शोणः। For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [ गुडूच्यादिःराजनिघण्टौ करवीरादिर्दशमो वर्गः- . अथ रक्ताम्लानः स्याद्रक्तसहाख्यः स चापरिम्लानः । रक्तामलान्तकोऽपि च रक्तप्रसवश्वं कुरुबकश्चैव ॥ ४१२ ॥ रामालिङ्गनकामो रागप्रसवो मधूत्सवः प्रसवः । सुभगो भसलानन्दः स्यादित्ययमिन्दुचन्द्रमितः ॥ ४१३ ॥ गुणाः-उष्णः कटुः कुरबको वातामयशोफनाशनो ज्वरनुत् । आध्मानशूलकासवासातिप्रशमनो वर्ण्यः ॥ ४१४ ॥ पीतः स किङ्किरातः पीताम्लानः कुरण्टकः कनकः । पीतकुरवः सुपीतः स पीतकुसुमश्च सप्तसंज्ञः स्यात् ॥४१५॥ - गुणाः-किङ्किरातः कषायोष्णस्तिक्तश्च कफवातजित् । दीपनः शोफकण्डूतिरक्रत्वग्दोषनाशनः ॥ ४१६ ॥ नीलपुष्पा तु सा दासी नीलाम्लानस्तु च्छादनः । बला चाऽऽर्तगला चैव नीलपुष्पा च पड्विधा ॥ ४१७ ॥ . गुणाः--आर्तगला कदुस्तिक्ता कफमारुतशूलनुत् । कण्डूकुष्ठवणान्हन्ति शोफत्वंग्दोषनाशनी ॥ ४१८ ॥ अन्यच्च-कुंण्टः कुरण्टो झिण्टी सा वन्या सहचरी तु सा पीता। शोणी कुरबकनाम्नी कण्टकिनी शोणझिण्टिका चैव ॥४१९॥ साऽन्या तु नीलझिण्टी नीलकुरण्टश्च नीलकुसुमा च । वाणो वाणा दासी कण्टाऽऽतेगला च सप्तसंज्ञा स्यात् ॥ ४२० ॥ गुणाः—झिण्टिकाः कटुकास्तिक्ता दन्तामयशान्तिदाश्च शूलघ्न्यः। वातकफशोफकासत्वग्दोषविनाशकारिण्यः ॥ ४२१ ॥ (८६.) बला। वला भद्रौदनी वाटी समङ्गा खस्यष्टिका । महांसमझौदनिका. शीतपाक्योदनाह्वया ॥ २८० ॥ - गुणाः-बला स्निग्धा हिमा स्वाकुर्दृष्या वल्या विदोपनुत् । रक्तपित्तायं हन्ति वलौजो वर्धयत्यपि ॥ २८१ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गः. बला समझौदनिका च भद्रा भद्रौदनी स्यात्खरकाष्टिका च । कल्याणिनी . भद्रकला च मोटा वाटी बलाढ्येति दशाह्वया स्यात् ॥ ४२२ ॥ ..गुणाः—चलाऽतितिक्ता मधुरा पित्तातिसारनाशनी । वलवीर्यप्रदा पुष्टिकफरोगविशोधनीं ॥ ४२३ ॥ १ ज. स्तुषाद । २ ज. ट. कण्टः । ३ ट. कुरटो। ४ क. च. क्षतं ह । ५ ज. रोधवि । For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुसहितः। __ महाबला (वलाविशेषः ) ॥६५॥ महाबलो वर्षपुष्पी तथा वाट्यायनी स्मृता । सहदेवा देवसहा पीतपुष्पी बृहत्फला ॥ २८२ ॥ __गुणाः-महाबला तु हृद्रोगवाता शोफनाशनी । शुक्रवृद्धिकरी हन्याद्विषमं च ज्वरं नृणाम् ॥ २८३ ॥ ___ राजनिघण्टौ शताहादिश्चतुर्थो वर्गः महाबला ज्येष्ठवला कटंभरा केशारुहा केसरिका मृगादनी । स्याद्वर्षपुप्पाऽपि च केशवर्धनी पुरासिनी देवसहा च सारिणी ॥ ४२४ ॥ सहदेवी पीतपुष्पी देवाए गन्धवल्लरी । मृगा मृगरसा चेति ज्ञेया सप्तदशाह्वया ॥४२५॥ गुणाः-महाबला तु हृद्रोगवातार्श शोफनाशनी । शुक्रवृद्धिकरी बल्या विषमज्वरहारिणी ॥ ४२६॥ गाङ्गेरुकी (बलाविशेषः ) ॥६६॥ गाङ्गेरुकी नागबला खरगन्धिनिका झषा । विश्वदेवा तथाऽरिष्टा खण्डा हस्वगवेधुका ॥ २८४ ॥ गुणाः—गाङ्गेरुकी मधुराम्ला कषायोष्णा गुरुस्तथा । कटुस्तिक्ता च वातनी व्रणपित्तविकारजित् ॥ २८५ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गःभद्रौदनी नागबला खरगन्धा चतुष्फला । महोदया महाशाखा महापत्रा महाफला ॥ ४२७ ॥ विश्वदेवा तथाऽरिष्टा खर्वा ह्रस्वगवेधुका । देवदण्डा महादण्डा घण्टेत्याहास्तु पोडश ॥ ४२८ ॥ गुणाः-मधुराम्ला नागबला कषायोष्णा गुरुस्तथा । कण्डूतिकुष्टवातनी व्रणपित्तविकारजित् ॥ ४२९ ॥ बलिका ( वलाविशेषः ) ॥६७ ॥ वलिकाऽतिनला प्रोक्ता वाट्यपुष्पी च कङ्कता । वृष्या प्रोक्ता वृष्यगन्धा सैव भूरिवला मता ॥ २८६ ॥ गुणाः-चातपित्तापहं ग्राहि बल्यं वृष्यं बलात्रयम् । राजनिघण्टौ शताहादिश्चतुर्थो वर्गःवलिकातिवला बल्या विकङ्कता वाट्यपुष्पिका घण्टा । शीता च शीतपुष्पा भूरिवला वृष्यगन्धिका दशधा ॥ ४३० ॥ १ क. ला वाट्य । २ क. ङ, पुष्पा बृ। For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः [गुडूच्यादिःगुणाः-तिक्ता कटुश्वातिबला वातघ्नी कृमिनाशनी । दाहतृष्णाविषच्छर्दिक्लेदोपशमनी परा ॥ ४३१ ॥ बला (बलाविशेषः )॥६८॥ बला चातिबला चैव महाबलबला बला । अन्या राजवला चेति बलायाः पञ्चकं मतम् ॥ २८७ ॥ गुणाः-तत्पिसवातजिद्राहि बल्यं वृष्यं च कृच्छ्रजित् । स्निग्धं मधुरमायुष्यं वातासृग्दरनाशनम् ॥ २८८॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गःमहासमझौदनिका बलाढया वृक्षारुहा वृद्धिबलाऽक्षतण्डुला । भुजंगजिह्वाऽपि च शीतपाकिनी शीता बला शीतवरा बलोत्तरा ॥ ४३२ ॥ बल्या स्वरहटी चैव व्यालजिह्वा त्रिपञ्चधा। गुणाः-महासमङ्गा मधुरा अम्ला चैव त्रिदोषहा । युक्त्या बुधैः प्रयोक्तव्या ज्वरदाहविनाशनी ॥ ४३३ ॥ (८७) प्रसारणी। प्रसारणी सुपसरा सरणी सारणी च सा । चारुपी राजबला भद्रपर्णी प्रतानिका ॥ २८९ ॥ गुणाः-प्रसारणी गुरुस्तिक्ता सरा संधानकृन्मता । त्रिदोषशमनी वृष्या तेजाकान्तिबलप्रदा ॥ २९० ॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःप्रसारिणी सुप्रसरा सारणी सरणी सरा । चारुपी राजवला भद्रपर्णी प्रतानिका ॥ ४३४ ॥ प्रवला राजपर्णी च बल्या भद्रवला तथा । चन्द्रवल्ली प्रभद्रा च ज्ञेया पञ्चदशाह्वया ॥ ४३५ ॥ गुणाः-प्रसारिणी गुरूणा च तिक्ता वातविनाशनी । अर्शःश्वयथुहवी च मलविष्टम्भहारिणी ॥ ४३६ ॥ (८८)शतावरी । शतावरी शतपदी पीवरीन्दीवरी वरी।ऋष्यप्रोक्ता द्वीपिशत्रुर्दीपिको चोर्ध्वकण्टका ॥ २९१ ॥ गुणाः-शतावरी हिमा तिक्ता रसे स्वादुः क्षयास्रजित् । वातपित्तहरा वृष्या रसायनवरा स्मृता ॥ २९२॥ १ ट. ढ. खिरिहिटी । २ झ. का खरक। For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुसहितः। राजनिघण्टौ शताहादिश्चतुर्थो वर्गःशतावरी शतपदी पीवरीन्दीवरी वरी।ऋष्यप्रोक्ता द्वीपिशत्रुर्दीपिकाऽमरकण्टिका ॥ ४३७ ॥ सूक्ष्मपत्रा सुपत्रा च बहुमूला शताया । नारायणी स्वादुरसा शताहा लघुपर्णिका ॥ ४३८ ॥ आत्मशल्या जटामूला शतवीर्या महौदनी । मधुरा शतमूला च केशिका शतनेत्रिका ॥ ४३९ ॥ विश्वाख्या वैष्णवी काम वासुदेवी वरीयसी । दुर्मरा तैजवल्ली च स्यात्रयस्त्रिंशदाहया ॥४४०॥ सहस्रवीर्या (शतावरी विशेषः ) ॥६९ ॥ सहस्रवीर्या भीरुश्च रङ्गिणी बहुपत्रिका । महापुरुषदन्ता च शतावपूर्ध्वकण्टिका ॥ २९३ ॥ गुणाः-सहस्रवीर्या मेध्या तु हृद्या वृष्या रसायनी । शीतवर्या निहन्त्यर्थीग्रहणीनयनामयान् ॥ २९४ ॥ तदङ्कुरस्त्रिदोषनो लघुरशःक्षयापहः। राजनिघण्टौ शताहादिश्चतुर्थो वर्गःमहाशतावरी वीरा तुङ्गिनी बहुपत्रिका । सहस्रवीर्या सुरसा महापुरुषदन्तिका ॥ ४४१ ॥ ऊर्ध्वकण्टा महावीर्या फणिजिह्वा महाशना । शतवीर्या सुवीर्या च नामान्यस्यास्त्रयोदश ॥ ४४२ ॥ __ गुणाः-शतावौँ हिमे वृष्ये मधुरे पित्तजित्परे । कफवातहरे तिक्ते महाश्रेष्ठे रसायने ॥ ४४३ ॥ शतावरीद्वयं वृष्यं मधुरं पित्तजिद्धिमम् । महती कफवातघ्नी तिक्ता श्रेष्ठा रसायने ॥ ४४४ ॥ कफपित्तहरास्तिक्तास्तस्या एवाङ्कुराः स्मृताः। (८९) एरण्डः । एरण्डस्तरुणः शुक्लश्चित्रो गन्धर्वहस्तकः । पञ्चाङ्गुलो वर्धमान आमण्डो दीर्घदण्डकः ॥ २९५ ॥ रक्तोऽपरो हैस्तिको व्याघ्रो व्याघ्रदलो रुवुः । रुबुको हस्तिकर्णी च चञ्चकोत्तानपत्रकः ॥२९६ ॥ गुणाः-* एरण्डोऽपि रसे तिक्तः स्वादूष्णोऽनिलनाशनः । उदावर्तप्लीहगुल्मवस्तिशूलात्रवृद्धिनुत् ॥ २९७ ॥ गुरुर्वातप्रशमनो विकाराशौणिता * क. ङ. पुस्तकयो: 'तैलमैरण्डज बल्यं गुरूष्णं मधुरं सरम् । तीक्ष्णोष्णं पिच्छिलं विश्रं रक्तैरण्डोद्भवं भृशम् ' इति श्लोको दृश्यते । १ ख. ङ, अ. ण. तुङ्गिनी। २ ज. झ ढ. ऊर्ध्वकन्दा । ३ क. ङ. हस्तपर्णो । For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८ धन्वन्तरीयनिघण्टुः- [गुडूच्यादिः१ प्रथमो वर्गः ] ञ्जयेत् । फलं स्वादु च समारं लघूष्णं भेदि वातजित् ॥ २९८ ॥ एरण्डयुगुलं वृष्यं स्वादु पित्तसमीरजित् । राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग:श्वेतैरण्डः सितैरण्डश्चित्रो गन्धर्वहस्तकः । आमण्डस्तरुणः शुक्लो वातारिर्दीर्घदण्डकः ॥ ४४५ ॥ पञ्चाङ्गुलो वर्धमानो रुबुको द्वादशाह्वयः। रक्तैरण्डोsपरो व्याघ्रो हस्तिक! रुबुस्तथा । उरुबूको नागकर्णश्चञ्चुरुत्तानपत्रकः ॥ ४४६ ॥ करपर्णो याचनकः स्निग्धो व्याघ्रदलस्तथा । तत्करश्चित्रबीजश्च ह्रस्वैरण्डस्त्रिपञ्चधा ॥ ४४७॥ गुणाः-श्वेतैरण्डः स कटुकरसस्तिक्त उष्णः कफार्तिध्वंसं धत्ते ज्वरहरमरुत्कासहारी रसाहः । रक्तैरण्डः श्वयथुपचनः शान्तिरक्तार्तिपाण्डुभ्रान्तिवासज्वरकफहरोऽरोचकनो लघुश्च ॥ ४४८ ॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्गः स्थूलैरण्डः ( एरण्डविशेषः ) ॥ ७० ॥ स्थूलैरण्डो महैरण्डो महापञ्चाङ्गुलादिकः । गुणाः-स्थूलैरण्डो गुणाढ्यः स्याद्रसवीर्यविपक्तिपुः॥ ४४९ ॥ वर्गतरदेतदधोगतम् ॥१॥ * *वृषमेधा। वृषमेधा च मेपात्रिबस्ताविश्छगलात्रिका । गुणाः-वृषगन्धा रसे तिक्ता कपाया मधुरा कदुः । विपाकशमनी शीता लघ्वी मारुतकोपनी ॥१॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गःवस्तात्री वृषगन्धाख्या मेषात्री वृत्तपत्रिका । अजात्री बोकडी चैव स्यादित्येषा षडावया ॥२॥ गुणाः–बस्तात्री स्यात्कटुरसा कासदोषविनाशिनी । वीजदा गर्भजननी कीर्तिता भिषगुत्तमैः॥३॥ गुडूच्यादिरयं वर्गः प्रथमः परिकीर्तितः । ऊर्ध्वाधोदोपहरणः सर्वामयविनाशनः ॥ इति रसवीर्यविपाकसहितेः राजनिघण्टुयुतधन्वन्तरीयनिघण्टौ गुडूच्यादिः प्रथमो वर्गः ॥१॥ * * अस्या वृषमेधायास्तथाऽस्मिन्नेव वर्गे पूर्व गतायाः (२४)चतुर्विंशतिसंख्यामितायाः शृङ्गयाश्च परस्परसंबन्धत्वादत्र वर्गान्ते संगृहीता। १ झ. वसाहः । For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २ द्वितीयो वर्गः ] राजनिघण्टुसहितः । ६९ अथ राजनिघण्टुसहितधन्वन्तरीयनिघण्टौ द्वितीयः शतपुष्पादिको वर्गः । ( १ ) शतपुष्पा । शतपुष्पा मिशिघोंषां पीतिका माधवी शिफाँ। अतिच्छत्रा त्ववाक्पुष्पी शताह्वा कारवी स्मृता ॥ १ ॥ गुणाः - शताह्वा कटुका तिक्ता स्निग्धोष्णा श्लेष्मवातजित् । ज्वरनेत्रत्रणा - न्हन्ति बस्तिकर्मणि शस्यते ।। २ ।। शतपुष्पादलं चोक्तं वृष्यं मधुरगुल्मजित् । वातन्नं दीपनं स्तन्यं कफकडुचिदायकम् || ३ || राजनिघण्टौ शतादादिचतुर्थी वर्गः शताह्वा शतपुष्पा च मिसिर्घोषा च पोतिका । अहिच्छत्राऽप्यवाक्पुष्पी माधवी कारवी शिफा || १ || संघातपत्रिका छत्रा वज्रपुष्पा सुपुष्पिका । शतप्रसूना बहुला पुष्पाह्वा शतपत्रिका || २ || वनपुष्पा भूरिपुष्पा सुगन्धा सूक्ष्मपत्रिका । गन्धारिकाऽतिच्छत्रा च चतुर्विंशतिनामिका ॥ ३ ॥ गुणाः शताह्ना तु कटुस्तिक्ता स्निग्धा श्लेष्मातिसारनुत् । ज्वरनेत्रव्रणघ्नी च वस्तिकर्माणि शस्यते ॥ ४ ॥ ( २ ) मिश्रया । मिश्रेया तालपर्णी तु तालपत्री मिशिस्तथा । शालेयः स च शालीनो नाम्ना शीतशिवो मतः ॥ ४ ॥ गुणाः - तिक्ता स्वादुहिमा वृष्या दुर्नामक्षयजिन्मिशी । क्षतक्षीणहिता वल्या वातपित्तास्रदोषेजित् ॥ ५ ॥ राजनिघण्टौ शताह्वादिश्चतुर्थो वर्ग: मिश्रेया तालपर्णी च तालपत्रा मिशिस्तथा । शालेया स्याच्छीतशिवा शालीना वनजा च सा ॥ ५ ॥ अवाक्पुष्पी मधुरिका छत्रा संहितपुष्पिका । सुपुष्पा सुरसा वन्या ज्ञेया पञ्चदशाह्वया || ६॥ गुणाः - मिश्रेया मधुरा स्निग्धा कटुः कफहरा परा । वातपित्तोत्थदोषघ्नी प्लीहजन्तुविनाशनी ॥ ७ ॥ १ . षा पौति । ख. षा शोफिका । ग. ङ. षा पोति । २ ग. मागधी । ३ ख. फा । आहिच्छत्रा ह्यवा । ४ ङ. न्यं पित्तक । ५. धनुत् । For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [शतपुष्पादिको (३) वचा। वचोग्रगन्धा गोलोमी जटिलोग्रा च लोमशा । अन्या श्वेतवचा मेध्या षड्ग्रन्था हैमवत्यपि ॥ ६॥ गुणाः-चमनी कटुतिक्तोष्णा वातश्लेष्मरुजापहा । कण्ठ्या च मेध्या कृमिहद्विवन्धाधमानशूलनुत् ॥ ७॥ वचाद्वयं तु कटुकं रूक्षोष्णं मलमूत्रलम् । दीपनं कफवातघ्नं मेध्यापुष्पं च पाचनम् ॥ ८ ॥ जन्तुघ्नं चोग्रगन्धं स्याल्लघु कण्ठास्यरोगजित् । राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:वचोग्रगन्धा गोलोमी जटिलोग्रा च लोमशा । रक्षोनी विजया भद्रा मङ्गल्येति दशाह्वया ॥८॥ गुणाः—वचा तिक्ता कटूष्णा च कफामग्रन्थिशोफनुत् । वातज्वरातिसारनी वान्तिकृन्मादभूतनुत् ॥ ९॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः मेध्या ( वचाविशेषः ) ॥१॥ मेध्या श्वेतवचा त्वन्या पद्ग्रन्था दीर्घपत्रिका । तीक्ष्णगन्धा हैमवती मङ्गल्या विजया च सा ॥ १० ॥ गुणाः-श्वेतवचातिगुणान्या मतिमेधायुःसमृद्धिदा कफनुत् । वृष्या च वातभूतक्रिमिदोषघ्नी च दीपनी च वचा ॥ ११ ॥ (४) हपुषा। हपुषा विपुषा विश्रा विश्रगन्धाऽतिगन्धिका।अपरा चाश्वत्थफला कच्छूटमा ध्वाह्ननाशिनी ॥ ९॥ गुणाः-हपुषा कटुतिक्तोष्णा गुरुर्वातबलासजित् । अर्शीसि गुल्मशूलानि हन्ति जन्तूदरैः सह ॥ १०॥ प्लीहोदरविबन्धनी शूलगुल्मार्शसां हिता । राजनिघण्टौ शताहादिश्चतुर्थो वर्गःहपुषा विपुषा विश्रा विश्रगन्धा विगन्धिका । अन्या चासौ स्वल्पफला कच्छुन्नी ध्वाह्ननाशिनी ॥ १२ ॥ प्लीहशत्रुर्विषनी च कफनी चापराजिता । पूर्वा तु पञ्चनाम्नी स्यादपरा सप्तधाभिधा ॥ १२ ॥ गुणाः-हपुषा कटुतिक्तोष्णा गुरुः श्लेष्मबलासजित् । प्रदरोदरविड्बन्धशूलगुल्मार्शसां हरा ॥ १४ ॥ १ छ. विश्वा मिश्र । २ ङ, कच्छुघ्नी । For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७१ २ द्वितीयो वर्गः ] राजनिघण्टुसहितः। (५) विडङ्गा। विडङ्ग जन्तुहत्री च कृमिघ्नी चित्रतण्डुला । तण्डुली कृमिहाऽमोघा कैरला मृगगामिनी ॥ ११ ॥ गुणाः-रूक्षोष्णं कटुकं पाके लघु वातकफापहम् । ईपत्तिक्तं विषान्हन्ति विडङ्गं कृमिनाशनम् ॥ १२ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःविडङ्गा कृमिही चित्रतण्डुला तण्डुलीयका । वातारिस्तण्डुला प्रोक्ता जन्तुघ्नी मृगगामिनी ॥ १५ ॥ कैरली गहराऽमोघा कपाली चित्रतण्डुला । वरा सुचित्रवीजा च जन्तुहन्त्री च पोडश ॥ १६ ॥ गुणाः—विडङ्गा कदुरुष्णा च लघुर्वातकफार्तिनुत् । अग्निमान्यारुचिभ्रान्तिकृमिदोपविनाशनी ॥ १७॥ (६) कुटजः। कुंटजः कौटजः कौटो वत्सको गिरिमल्लिका । कलिङ्गो मल्लिकापुष्प इन्द्रवृक्षोऽथ वृक्षकः ॥ १३ ॥ गुणाः--कुटजः कटुजस्तिक्तः कपायो रूक्षशीतलः । कुष्टातीसारपित्तात्रगुदजानि विनाशयेत् ॥ १४ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्ग:कुटजः कौटजः शक्रो वत्सको गिरिमल्लिका । कलिङ्गो मल्लिकापुष्पः प्रादृष्यः शक्रपादपः ॥ १८ ॥ वरतिक्तो यवफलः संग्राही पाण्डुरद्रुमः । प्रादृषेण्यो महागन्धः स स्यात्पश्चदशाभिधः ॥ १९ ॥ गुणाः-कुटजः कटुतिक्तोष्णः कषायथातिसारजित् । तत्रासितोऽस्रपित्तनस्त्वग्दोषार्मोनिकृन्तनः ॥ २० ॥ (७) इन्द्रयवः। फलानि तस्येन्द्रयवाः शक्राहाः स्युः कलिङ्गकाः। तथा वत्सकबीजानि प्रोक्ता भद्रयवास्तथा ॥ १५ ॥ वल्लज गह्वरं चैव सा चोक्ता कृष्णतण्डुला । गुणाः-शक्राहाः कटुतिक्तोष्णास्त्रिदोषनाश्च दीपनाः । रक्तास्यतिसारं च नन्ति शूलवमीस्तथा ॥ १६ ॥ १ झ. कटूष्णं । २ ट. 'हा चैत्रा त । ३ ग. 'टजो गिरिजो वत्सव। ४ क. ख. घ. ङ. को हिमम । ५ 'यो गुरुशी । ६क. ङ. विशोधयेत् । For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ धन्वन्तरीयनिघण्टुः- [शतपुष्पादिकोराजनिघण्टौ प्रभद्रादिर्नवमो वर्गःइन्द्रयवा तु शक्राहा शक्रबीजानि वत्सकः । तथा वत्सकबीजानि भद्रजा कुटजाफलम् ॥ २१॥ ज्ञेया भद्रयवा चैवं बीजान्ता कुटजाभिधा । तथा कलिङ्गबीजानि पर्यायैर्दशधाभिधा॥ २२॥ ___गुणाः-इन्द्रयवा कटुस्तिक्ता शीता कफवातरक्तपित्तहरा । दाहातिसारशमनी नानाज्वरदोषशूलमूलनी ॥ २३ ॥ (८) यवक्षारः (विक्षारान्तर्गतः ) यवक्षारः स्मृतः पाक्यो यजो यावशूकजः । यवाहः शूकजो यव्यो यावशूको यवाग्रजः॥१७॥ गुणाः--यवक्षारः कटूष्णश्च कफवातोदरातिजित् । आमशूलाश्मरीकृच्छ्रविषदोषहरः सरः॥ १८ ॥ उष्णो विरूक्षणस्तीक्ष्णो दीपनः कफवातजित् । पित्तास्रदूषणो हृयो यवजः क्षार उच्यते ॥ १९ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःयवक्षारः स्मृतः पाक्यो यवजो यवसूचकः । यवशूको यवाहश्च यवापत्यं यवाग्रजः ॥२४॥ गुणाः-यवक्षारः कटूष्णश्च कफवातोदरातिनुत् । आमशूलाश्मरीकृच्छ्रविषदोपहरः सरः॥२५॥ (९) सर्जिक्षारः (त्रिक्षारान्तर्गतः ) क्षारोऽन्यः सर्जिकाक्षारः सर्जिकाऽथ सुचिका । सुवचिकः सुवर्णोऽथ सुखवर्चः स एव च ॥ २०॥ गुणाः--सर्जिकोष्णा कटुः क्षाररसा वातकफौ जयेत् । गुल्माध्मानकृमीन्मान्यमेदोजठरनाशिनी ॥ २१॥ राजनिघण्टौ पिप्पल्यादिः पष्ठो वर्ग:-- स्वर्जिक्षारः स्वर्जिकश्च क्षारस्वर्जी सुखार्जिकः । सुवर्चिकः सुवर्ची च सुखवर्चा वसूपमः ॥ २६ ॥ गुणाः-स्वर्जिकः कटुरुष्णश्च तीक्ष्णो वातकफार्तिनुत् । गुल्माध्मानकृमीन्हन्ति वणजाठरदोषनुत् ॥ २७॥ १ क. ङ. वजः शूकजः स्मृतः । य' । २ ङ. परः । ३ क, ख, ग. स उच्यते । गु। For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ द्वितीयो वर्गः] राजनिघण्टुसहितः। (१०) 'टङ्कणः (त्रिक्षारान्तर्गतः) टङ्कणष्टकणक्षारो मालतीरससंभवः । द्रावी द्रावणकश्चैव लोहानां शुद्धिकारकः ॥२२॥ गुणाः-कथितष्टङ्कणक्षारः कटूष्णः कफनाशनः । स्थावरादिविषन्नश्च कासश्वासापहारकः ।। २३ ॥ विरूक्षणोऽनिलहरः श्लेष्महा पित्तदूषणः । अग्निदीप्तिकरस्तीक्ष्णष्टङ्कणक्षार उच्यते ॥ २४॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:टङ्कणष्टकणक्षारो रङ्गक्षारो रसाधिकः । लोहदावी रसनश्च सुभगो रङ्गदश्च सः ॥ २८ ॥ वर्तुलं कणकक्षारं मलिनं धातुवल्लभम् । त्रयोदशाहयश्चात्र कथितं तु भिषग्वरैः ॥ २९ ॥ ___ गुणाः—कथितष्टङ्कणक्षारः कटूष्णः कफनाशनः । स्थावरादिविषघ्नश्च कासश्वासापहारकः ॥ ३०॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग: __टङ्कणम् ( टङ्कणभेदः)॥२॥ द्वितीयं टङ्कणं श्वेतं श्वेतकं श्वेतटङ्कणम् । लोहशुद्धिकरं सिन्धुमालतीतीरसंभवम् ॥ ३१ ॥ शिवं च द्रावकं प्रोक्तं शितक्षारं दशाभिधम् ॥ गुणाः-सुश्वेतं टङ्कणं स्निग्धं कटूष्णं कफवातनुत् । आमक्षयापहच्छासविषकासमलापहम् ॥ ३२॥ (११) सैन्धवम् । सैन्धवं सिन्धु सिन्धूत्थं नादेयं सिन्धुजं शिवम् । शुद्धं शीतशिवं चान्यन्मणिमन्थं शिलात्मकम् ॥ २५ ॥ __ गुणाः—सैन्धवं शिशिरं स्निग्धं लघु स्वादु त्रिदोषजित् । हृद्यं हृन्नेत्ररोगघ्नं वणारोचकनाशनम् ॥ २६ ॥ सैन्धवं स्वादु चक्षुष्यं वृष्यं रोचनदीपनम् । अविदाहि विवन्धघ्नं सुखदं स्यात्रिदोपजित् ॥ २७ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः-- सैन्धवं स्याच्छीतशिवं नादेयं सिन्धुजं शिवम् । शुद्धं शिवात्मजं पथ्यं मणिमन्थं नवाभिधम् ॥ ३३ ॥ ___+ टङ्कणशोधनम्-टङ्कणं वह्नियोगेन स्फुटितं शुद्धतां व्रजेत् । टङ्कणोऽग्निकरो रूक्षः कफन्नो वातपित्तकृत् ॥ १॥ १ घ. वः । सौभाग्यद्रावक । २ ज. सितक्षारं । ३ क. ख, घ, शिवात्मजम् । ग. शिलालकम् । १० For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४ धन्वन्तरीयनिघण्टुः- [ शतपुष्पादिकोगुणाः--सैन्धवं लवणं वृष्यं चक्षुष्यं रुचिदीपनम् । त्रिदोषशमनं पूर्त वणदोषविबन्धजित् ॥ ३४ ॥ सैन्धवं द्विविधं ज्ञेयं शीतं रक्तमिति क्रमात् । रसवीर्यविपाकेषु गुणाढ्यं पूतनं शिवम् ॥ ३५ ॥ (१२) बिडम् (विडम् ) विडं कृत्रिमकं धूर्त क्षारं द्रावणमासुरम् । सुपाक्यं खण्डलवणं कृतकं चेति नामतः ।। २८॥ गुणाः-सक्षारं दीपनं शूलहृद्रोगकफनाशनम् । रोचनं तीक्ष्णमुष्णं च विडं वातानुलोमनम् ॥ २९॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःविडं द्राविडकं खण्डं कृतकं क्षारमासुरम् । सुपाक्यं खण्डलवणं धूर्त कृत्रिमकं दश ॥ ३६॥ गुणाः-विडमुष्णं च लवणं दीपनं वातनाशनम् । रुच्य चाजीर्णशूलघ्नं गुल्ममेहविनाशनम् ॥ ३७॥ (१३) अक्षम् । अक्षं सौवर्चलं प्रोक्तं रुचकं हृद्यगन्धकम् । तिलकं कृष्णलवणं तत्काललवणं स्मृतम् ॥ ३०॥ गुणाः-लघु सौवर्चलं पाके वीर्योष्णं विषदं कटु । गुल्मशलविबन्धनं हृद्यं सुरभि रोचनम् ॥ ३१ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःसौवर्चलं तु रुचकं तिलकं हृद्यगन्धकम् । अक्षं च कृष्णलवणं हेच्यक द्राधिकं तथा ॥ ३८ ॥ गुणाः—सौवर्चलं लघु क्षारं कटूष्णं गुल्मजन्तुजित् । ऊर्ध्ववातामशूलार्तिविबन्धारोचकाञ्जयेत् ॥ ३९ ॥ (१४) उद्रिदम् (औद्भिदम्) *औद्भिदं पांशुलवणं रोमकं वसुकं वसु । उखरं पांसवक्षारमौर्व सार्वगुणं तथा ॥ ३२॥ . * आयुर्वेदविज्ञाने-औद्भिदं पांशुलवणं यज्जातं भूमितः स्वयम् । १ ख. ग. छ. द्राविडमा । २ ख. कृत्रिमं । ३ ग. छ. झ. नं सूक्ष्मं हूँ। ४ ङ. रेचनम् । ५ ज. रुच्यं कादवि । ६ स. उद्भिदं । ७ क. ख. द. 4 सर्वगुणोत्तरम् । गु। For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ द्वितीयो वर्गः] राजनिघण्टुसहितः। गुणाः-लघु तीक्ष्णोष्णमुत्क्लेदि सूक्ष्म वातानुलोमनम् । सतिक्तं कटुकं क्षारं विद्याल्लवणमौद्भिदम् ॥ ३३ ॥ पांशुजं तिक्तमत्युग्रं व्यवायि कटु पाचितम् । राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःरोमकमौद्भिदमुक्तं वसुकं वसु पांशुलवणमूखरजम् । पांसवमौखरमैरिणमौर्व सार्वसहं रुद्रैः॥ ४०॥ गुणाः-रोमकं तीक्ष्पमत्युष्णं कटु तिक्तं च दीपनम् । दाहशोषकरं ग्राहि पित्तकोपकरं परम् ॥ ४१ ॥ (१५) सामुद्रलवणम् । सामुद्रलवणं प्राहुः क्षारं च शिशिरं तथा । समुद्रजं सागरज लवणोदधिसंभवम् ॥ ३४॥ गुणाः—सामुद्रलवणं पाके नात्युष्णमविदाहि च । भेदनं स्निग्धमीपञ्च शूलनं नातिपित्तलम् ॥ ३५॥ राजनिघण्टौ पिप्पल्यादिः पष्ठो वर्ग:-- सामुद्रकं तु सामुद्रं समुद्रलवणं शिवम् । वंशिरं सागरोत्थं च शिशिरं लवणाब्धिजम् ॥ ३८॥ गुणाः—सामुद्रं लघु हृद्यं च पलितास्रदपित्तदम् । निदाहि कफवातघ्नं दीपनं रुचिकृत्परम् ॥ ४३ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग: नीलकाचोद्भवम् । (लवणविशेषः) ॥ ३ ॥ नीलकाचोद्भवं काचतिलकं काचसंभवम् । काचसौवर्चलं कृष्णलवणं पाक्यजं स्मृतम् ॥४४॥ काचोत्थं हृद्यगन्धं च तत्काललवणं तथा । कुरुविन्दं काचमलं कृत्रिमं च चतुर्दश ॥ ४५ ॥ _गुणा:-काचादिलवणं रुच्यमीपत्सारं च पित्तलम् । दाहकं कफवातघ्नं दीपनं गुल्मशूलहृत् ॥ ४६॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग: गाढलवणम् (लवणविशेषः )॥ ४ ॥ गाढादिलवणं शुभ्रं पृथ्वीजं गडदेशजम् । गडोत्थं च महारम्भं साम्भरं सम्भरोद्भवम् ॥ ४७ ॥ गुणाः—गडोत्थं तूष्णलवणमीषदम्लं मलापहम् । दीपनं कफवातघ्नमर्शोनं कोष्टशोधनम् ॥४८॥ For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७६ धन्वन्तरीयनिघण्टुः राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:द्रौणेयम् ( लवणविशेषः ) ॥५॥ द्रौणेयं वार्षेयं द्रोणीजं वारिजं च वाधिभवम् । द्रोणीलवणं द्रौणं त्रिकूटलवणं च वसुसंज्ञम् ।। ४९ ॥ गुणाः - द्रौणेयं लवणं पाके नात्युष्णमविदाहि च । भेदनं स्निग्धमीषच्च शूलघ्नं चाल्पपित्तलम् ॥ ५० ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःऔषरकम् (लवणविशेषः )॥ ६ ॥ औषरकं सार्वगुणं सार्वरसं सर्वलवणमूखरजम् । साम्भारं बहुलवणं मेलक लवणं च मिश्रकं नवधा ।। ५१ ।। गुणाः -- औपरं तु कटु क्षारं तिक्तं वातकफापहम् । विदाहि पित्तकृद्राहि मूत्रसंशोषकारि च ॥ ५२ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग: - Acharya Shri Kailassagarsuri Gyanmandir लवणारम् ( लवणविशेषः ) ॥ ७ ॥ लवणारं लवणोत्थं लवणासुरजं च लवणभेदश्च । जलजं लवणक्षारं लवणं च क्षारलवणं च ॥ ५२ ॥ गुणाः -- लोणारक्षारमत्युष्णं तीक्ष्णं पित्तप्रवृद्धिदम् । क्षारं लवणमीपच वातगुल्मादिदोषनुत् ॥ ५४ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग: [ शतपुष्पादिको वज्रकम् । ( लवणविशेषः ) ॥ ८ ॥ वज्रकं वज्रकक्षारं क्षारश्रेष्ठं विदारकम् । सारं चन्दनसारं च धूमोत्थं धूमजं गजा ।। ५५ ।। गुणाः—वज्रकं क्षारमत्युष्णं तीक्ष्णं क्षारं च रोचनम् । गुल्मोदरातिविष्टम्भशूलप्रशमनं सरम् ।। ५६ ।। राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः १८. धूमभङ्गजा । २ झ, रेचनम् । सर्वक्षारः । ( लवणविशेषः ) ।। ९ ।। सर्वक्षारो बहुक्षारः समूहक्षारकस्तथा । स्तोमक्षारो महाक्षारो मलारिः क्षारमेलकः ॥ ५७ ॥ For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७७ २ द्वितीयो वर्गः ] राजनिघण्टुसहितः। गुणाः सर्वक्षारो ह्यतिक्षारश्चक्षुष्यो बस्तिशोधनः । गुदावर्तकृमिघ्नश्च मलवस्त्रविशोधनः ॥ ५८॥ (१६) हिङगु । हिङ्गु रामठमत्युग्रं जन्तुघ्नं भूतनाशनम् । अगूढगन्धं बाहीकं जरणं सूपधू. पनम् ॥ ३६॥ गुणाः-हिङ्गष्णं कटुकं हृद्यं सरं वातकफी कृमीन् । हन्ति गुल्मोदराध्मानबन्धशूलहृदामयान् ॥ ३७॥ राजनिघण्टौ पिप्पल्यादिः षष्टो वर्ग:हिङ्गग्रगन्धं भूतारिह्रिीकं जन्तुनाशनम् । शूलगुल्मादिरक्षानमुग्रवीर्य च रामठम् ॥ ५९॥ अगूढगन्धं जरणं भेदनं सूपधूपनम् । दीप्तं सहस्रवेधीति ज्ञेयं पञ्चदशाभिधम् ॥ ६॥ गुणाः-हृद्यं हिङ्गु कटूष्णं च कृमिवातकफापहम् । विबन्धाध्मानशूलघ्नं चक्षुष्यं गुल्मनाशनम् ।। ६१॥ (१७) हिङ्गपत्री (हिङ्गी ) हिडपत्री तु कबरी पृथ्वीका पृथुला पृथुः । वाष्पिका दीर्घिका तन्वी विल्विका दारुपत्रिका ॥ ३८ ॥ __गुणाः-वाष्पिका कटुतीक्ष्णोष्णा हृद्या वातकफापहा । कृमिप्लीहविबन्धाझेगुल्महद्धस्तिशूलनुत् ॥ ३९ ॥ ___राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः पृथ्वीका हिङ्गुपत्री च कवरी दीर्घिका पृथुः । तन्वी च दारुपत्री च बिल्ली बाष्पी नवाह्वया ॥ ६२॥ गुणाः--हिडपत्री कटुस्तीक्ष्णा तिक्तोष्णा कफवातनुत् । आमकृमिहरा रुच्या पथ्या दीपनपाचनी ॥ ६३ ॥ (१८) नाडीहिङ्गः । नाडीहिङ्गु पलाशां तु जन्तुका रामठी च सा । वंशपत्री वेणुपत्री पिण्डहिङ्गु शिवाटिका ॥ ४०॥ *हिङ्गुशोधनम्-अङ्गारस्थे लौहपात्रे सघृते रामटं क्षिपेत् । चालयेत्किचिदारक्तवर्ण योगेषु योजयेत् ॥ १ ॥ १ क. ङ. शुलनाशनम् । २ क. ख. घ. ङ. 'शाख्यो । For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८ धन्वन्तरीयनिघण्टुः- [शतपुष्पादिकोगुणाः-नाडीहिङ्गु कटूष्णं च कफवातातिशान्तिकृत् । विष्टम्भनविबन्धामदोषघ्नं दीपनं परम् ॥४१॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःनाडीहिङ्गु पलाशाख्या जन्तुका रामठी च सा । वंशपत्री च पिण्डाहा सुवीर्या हिङ्गुनाडिका ॥ ६४ ॥ गुणाः—नाडीहिङ्गु कटूष्णं च कफवातातिशान्तिकृत् । विष्ठाविवन्धदोषनमानाहामयहारि च ।। ६५ ॥ (१९) तुम्बुरुः। *तुम्बरुः सौरभः सौरो वनजः सानुजो द्विजः । *तीक्ष्णवल्कस्तीक्ष्णफलस्तीक्ष्णपत्रो महामुनिः ॥ ४२ ॥ गुणाः-तुम्बरुः कटुतीक्ष्णोष्णः कफमारुतशूलजित् । अपतन्द्रोदराध्मानकृमिघ्नो वह्निदीपनः ॥ ४३ ॥ राजनिघण्टावाम्रादिरेकादशो वर्ग:* * ॥ ६६ ॥ स्फुटफलः सुगधिश्च स प्रोक्तो द्वादशाहयः । गुणाः--तुम्बरुमधुरस्तिक्तः कटूष्णः कफवातनुत् । शूलगुल्मोदराध्मानकमिनो वह्निदीपनः ॥ ६७ ॥ (२०) सूक्ष्मैला । सूक्ष्मैला द्राविडी सुत्था कोरङ्गी बहुला त्रुटिः । एला कपोतवर्णा च चन्द्रबाला च निष्कुटी ॥४४॥ गुणाः-सूक्ष्मैला मूत्रकृच्छ्नी श्वासकासक्षये हिता । सूक्ष्मैला शीतला स्वादुहृद्या रोचनदीपनी ॥४५॥ . राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःएला बहुलगन्धैन्द्री द्राविडी निष्कुटिस्युटिः । कपोतवर्णी गौराङ्गी बाला बलवती हिमा ।। ६८॥ चन्द्रिका चोपकुञ्ची च सूक्ष्मसागरगामिनी । गर्भारिर्गन्धफलिका कायस्थाऽष्टादशाह्वया ॥ ६९ ॥ भद्रेला ( एलाविशेषः ) ॥ १० ॥ भद्रला बृहदेला तु त्रिपुटा त्रिपुटोद्भवा । स्थूलैला त्वक्सुगन्धा च पृथ्वीका कन्यका पुटा ॥४६॥ गुणाः—एला तिक्ता च लध्वी स्यात्कफवातविषत्रणान् । बस्तिकण्डुरुजो हन्ति मुखमस्तकशोधनी ॥ ४७ ॥ १ ग. घ. ङ. तन्त्रोद । २ क. ङ, त्रिदिवा । ३ क. ङ. कण्ठरु । For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २ द्वितीयो वर्गः ] www.kobatirth.org राजनिघण्टुसहितः । राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः स्थूलैला बृहदेला त्रिपुटा त्रिदिवोद्भवा च भदैला । सुरभित्वक्च महला पृथ्वी कन्या कुमारिका चैन्द्री ॥ ७० ॥ कायस्था गोपुटा कान्ता घृताची गर्भसंभवा । इन्द्राणी दिव्यगन्धा च विज्ञेयाऽष्टादशाह्वया ।। ६७ ।। ――― Acharya Shri Kailassagarsuri Gyanmandir एलाद्वयगुणाः – एलाद्वयं शीतलतिक्तमुक्तं सुगन्धि पित्तार्तिकफापहारि । करोति हृद्रोगमलार्तिबस्तिपुंस्त्वनमंत्र स्थविरा गुणाढ्या ॥ ७२ ॥ (२१) नागपुष्पम् (अनुराधा ) नागपुष्पं मतं नागं केसरं नागकेसरम् । चाम्पेयं नागकिञ्जल्कं कनकं हेम काञ्चनम् ।। ४८ ।। गुणाः – नागकेसर मेल्पोष्णं लघु तिक्तं कफापहम् । वस्तिरुग्विषवातास्रकण्डूनं शोफनाशनम् ॥ ४८ ॥ २ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग: ७९ किञ्जल्कं कनकाई च केसरं नागकेसरम् । चाम्पेयं नागकिञ्जल्कं नागीयं काञ्चनं तथा ।। ७३ ।। सुवर्ण हेमकिञ्जल्कं रुक्मं हेम च पिञ्जरम् । फणिपनयोगादिकेसरं पञ्चभूह्वयम् ॥ ७४ ॥ गुणाः- नागकेसरमल्पोष्णं लघु तिक्तं कफापहम् । बस्तिवातामयनं च कण्ठशीर्षरुजापहम् || ७५ ॥ ( २२ ) स्वक् । त्वचं वराङ्गं भृङ्गं त्वक्चोचं शकलमुत्कटम् । सैहलं लाटपर्ण च मुखशोध्यं वनप्रियम् ।। ५० ।। ४ क. ग. ङ. कफव । गुणाः - वराङ्गं लघु तीक्ष्णोष्णं कफवातविषापहम् | कॅण्टवक्त्ररुजो हन्ति शिरोरुग्वस्तिशोधनम् ॥ ५१ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः १. घ. ङ. मत्युष्णं । २ क शोषनाशनम् । झ. शीर्षरेचकम् । त्वचं त्वग्वल्कलं भृङ्गं वराङ्गं मुखशोधनम् । शकलं सैहलं वन्यं सुरसं रामवल्लभम् ।। ७६ ।। उत्कटं बहुगन्धं च विज्जुलं च वनप्रियम् । लाटपर्ण गन्धवल्कं बरं शीतं वसुक्षिती ॥ ७७ ॥ गुणाः - त्वचं तु कटुकं शीतं कफकासविनाशनम् । गुलामशमनं चैव कण्ठशुद्धिकरं लघु ॥ ७८ ॥ For Private and Personal Use Only ३. ह. ध्यं वरं प्रिं । Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८० धन्वन्तरीयनिघण्टुः- [ शतपुष्पादिको (२३) तमालपत्रम् ( पत्रजम् ) तमालपत्रं पत्रं स्यात्पलाशं छदनं दलम् । रामं तापसजं वासो गोपनं वस्त्रमंशुकम् ॥ ५२॥ गुणाः-पत्रकं कफवातार्शोहल्लासारोचकापहम् । राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:पत्रं तमालपत्रं च पत्रकं छदनं दलम् । पलाशमंशुकं वासस्तापसं सुकुमारकम् ॥ ७९ ॥ वस्त्रं तमालकं रामं गोपनं वसनं तथा । तमालं सुरभिगन्धं ज्ञेयं सप्तदशाहयम् ॥ ८०॥ गुणाः—पत्रकं लघु तिक्तोष्णं कफवातविषापहम् । बस्तिकण्डूतिदोषघ्नं मुखमस्तकशोधनम् ।। ८१ ॥ (२४) तालीसकम् । तालीसकं तु तालीसं पत्रं तालीसपत्रकम् । नीलमामलकीपत्रं पत्राढ्यं च शुकोदरम् ॥ ५३ ॥ ___ गुणाः-तालीसं श्वासकासघ्नं दीपनं श्लेष्मपित्तजित् । मुखरोगहरं हृद्यं सुपत्रं पत्रसंवृतम् ॥ ५४॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःतालीसपत्रं तालीसं पत्राख्यं च शुकोदरम् । धात्रीपत्रं चार्कवेधं करिपत्रं घनच्छदम् ॥ ८२ ॥ नीलं नीलाम्बरं तालं तालीपत्रं तैलाह्वयम् । तालीसपत्रकस्येति नामान्याहुश्चतुर्दश ॥ ७९ ॥ गुणाः—तालीसपत्रं तिक्तोष्णं मधुरं कफवासनुत् । कासहिक्काक्षयश्वासच्छदिदोषविनाशकृत् ॥ ८४ ॥ (२५) वंशरोचना। स्याद्वंशरोचना वांशी तुङ्गक्षीरी तुगा शुभा । त्वक्षीरी वंशजा शुभ्रा वंशक्षीरी च वैणवी ॥ ५५ ॥ वंशक्षीरी स्मृता वंश्या यवजा यवसंभवा । गोधूमसंभवा चान्या षष्टितण्डुलजोद्भवा ॥ ५६ ॥ गुणाः कषाया मधुरा तिक्ता कासनी वंशलोचना। मूत्रकृच्छ्रक्षयश्वासहिता वल्या च बृंहणी ॥ ५७॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः१ झ. गोपानां । २ ङ. आमवातजि । ३ ज. ट. लताह्वयं । ४ झ. तुगाक्षी । ५ क. ङ वैष्णवी । For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ द्वितीयो वर्गः] राजनिघण्टुसहितः। ८१ स्याद्वंशरोचना वांशी तुगक्षीरी तुगा शुभा। त्वक्षीरी वंशगा शुक्रा वंशक्षीरी च वैणवी ॥ ८५ ॥ त्वक्सारा कर्मरी श्वेता वंशकर्पूररोचना । तुङ्गा रोचनिका पिङ्गा नवेन्दुवंशशर्करा ॥ ८६ ॥ गुणाः स्याद्वंशरोचना रूक्षा कषाया मधुरा हिमा । रक्तशुद्धिकरी तापपित्तोद्रेकहरा शुभा ॥ ८७ ॥ पलाशगन्धा (वंशरोचनाविशेषः ) ॥ ११ ॥ अन्या फ्लाशगन्धा च तवक्षीरी प्रकीर्तिता । गुणाः—त्वक्षीरी मधुरा रूक्षा कषायाऽस्रारचित्रणान् । पित्तश्वासक्षयान्हन्ति कासदाहनिषूदनी ॥ ५८ ॥ तुगा क्षीरी क्षयश्वासकासन्नी मधुरा हिमा। राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःतवक्षीरं पयःक्षीरं यवजं गवयोद्भवम् । अन्यद्गोधूमजं चान्यत्पिष्टिकातण्डुलोद्भवम् ।। ८८ ॥ अन्यच्च तालसंभूतं तालक्षीरादिनामकम् । वनगोक्षीरजं श्रेष्ठमभावेऽन्यदुदीरितम् ॥ ८९ ॥ गुणाः-तवक्षीरं तु मधुरं शिशिरं दाहपित्तनुत् । क्षयकासकफश्वासनाशनं चास्रदोषनुत् ॥ ९० ॥ (२६) उपकुञ्ची। उपकुचा चोपकुञ्ची कालिका चोपकालिका । सुषवीं कुञ्चिका कुश्ची पृथ्वीका स्थूलजीरकः ॥ ५९॥ गुणाः-पृथ्वीका कटुका पाके रुच्या पित्ताग्निदीपनी । श्लेष्माध्मानहरा जीर्णा जन्तुनी च प्रकीर्तिता ॥ ६ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःदीप्योपकुञ्चिका काली पृथ्वी स्थूलकणा पृथुः । मनोज्ञा जारणी जीर्णा तरुणः स्थूलजीरकः ॥ ९१ ॥ सुषवी कारवी ज्ञेया पृथ्वीका च चतुर्दश । गुणाः-पृथ्वीका कटुतिक्तोष्णा वातगुल्मामदोषनुत् । श्लेष्माध्मानहरा जीर्णा जन्तुनी दीपनी परा ॥ ९२ ॥ (२७) दाडिमः। दाडिमो दाडिमीसारः कुटिमः फलशाडवः । स्वादम्लो रक्तबीजश्च करकः शुकवल्लभः॥६१॥ १ झ. "कुञ्चीकोप । २ क.ङ. वी कारवी कु। ३ क. ङ. 'लकाण्डवः । ग. 'लखाण्डवः । For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८२ धन्वन्तरीयनिघण्टुः [ शतपुष्पादिको गुणाः - स्निग्धोष्णं दाडिमं हृद्यं कफपित्तविरोधि च । द्विविधं तच्च विज्ञेयं मधुरं चाम्लमेव च ॥ ६२ ॥ राजनिघण्टावाम्रादिरेकादशो वर्ग: Acharya Shri Kailassagarsuri Gyanmandir दाडिमो दाडिमीसारः कुट्टिमः फलशाडवः । करको रक्तबीजश्च सुफलो दन्तबीजक: ।। ९३ ।। मधुबीजः कुचफलो रोचनः शुकवल्लभः । मणिवीजस्तथा वल्कफलो वृत्तफलश्च सः ॥ ९४ ॥ सुनीलो नीलपत्रच ज्ञेयः सप्तदशाह्वयः । गुणाः- दाडिमं मधुरमम्लकषायं कासवातकफपित्तविनाशि । ग्राहि दीपनकरं च लघुष्णं शीतलं श्रमहरं रुचिदायि ।। ९५ ।। दाडिमं द्विविधमीरितमायैरम्लमेकमपरं मधुरं च । तत्र वातकफहारि किलाम्लं तापहारि मधुरं लघु पथ्यम् ।। ९६ ।। ग्रथान्तरे - अल्मं कषायं मधुरं वातघ्नं ग्राहि दीपनम् । २८) धान्यकम् । धान्यकं धान्यका धान्या धानी धानेयकं तथा । कुस्तुवुरुवालका च च्छेत्रधान्यं वितुन्नकम् ।। ६३ ।। गुणाः- आर्द्रा कुस्तुम्बुरुः कुर्यात्स्वादुः सौगन्ध्यहृद्यताम् । सा शुष्का मधुरा पाके स्निग्धा वृहदाहनाशिनी ।। ६४ ।। धान्यकं कासतृट्छर्दिज्वरहच्चक्षुषो हितम् । कषायं तिक्तमधुरं हृद्यं रोचनदीपनम् ।। ६५ । राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग: धान्यकं धान्यजं धान्यं धानेयं धनिकं तथा । कुस्तुम्बुरुचावलिका छत्रधान्यं वितुन्नकम् ॥ ९७ ॥ सुगन्धिः शाकयोग्यच सूक्ष्मपत्रो जनप्रियः । धान्यवीजो वीजधान्यं वेधकं षोडशाह्वयम् ॥ ९८ ॥ गुणाः- धान्यकं मधुरं शीतं कषायं पित्तनाशनम् । ज्वरकासतृषाछाकफहारि च दीपनम् ॥ ९९ ॥ ( २९ ) जीरकम् । जीरकं दीर्घकं हृद्यमजाजी दीप्यमागधम् । मनोज्ञं वरुणं रुच्यं पीताभं पूज्यमानकम् ।। ६६ ।। गुणाः - जीरकं कटु रुक्षं च वातहृद्दीपनं परम् । गुल्माध्मानातिसारघ्नं ग्रहणीकुमिहृत्परम् || ६७ ॥ १ क. ग. ङ. च्छत्रान्यं तु विन्न । २ दीपनपाचनम् । For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Me २ द्वितीयो वर्गः] राजनिघण्टुसहितः । राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः-- जीरको जरणो जीरो जीर्णो दीप्यश्च दीपकः । अजाजिको वद्विशङ्खो मागधश्व नवाह्वयः ॥ १० ॥ गुणाः-जीरकः कटुरुष्णश्च वातहृद्दीपनः परः । गुल्माध्मानातिसारनो ग्रहणीकृमिहृत्परः ॥ १०१ ॥ शुक्लः ( जीरकविशेषः ) ॥ १२ ॥ शुक्लाजाजी कणा ख्याता दीर्घकः कणजीरकः । स्तन्यो दीर्घकणा गौरजीरको दीर्घजीरकः ॥ ६८॥ ___ गुणाः-गौराजाजी हिमा रुच्या कटुर्मधुरदीपनी । कृमिना विषहत्री च चक्षुष्याऽऽध्माननाशिनी ॥ ६९ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःगौरादिजीरकस्त्वन्योऽजाजी स्याच्छेतजीरकः । कणाहा कणजीर्णा च कणा दीप्यः सितादिकः॥१०३॥ ज्ञेया दीर्घकणा चैव सिताजाजी नवाया। गुणाः-गौराजाजी हिमा रुच्या कटुमधुरदीपनी । कृमिन्नी विषहत्री च चक्षुष्याऽऽध्माननाशिनी ॥ १०३ ॥ कृष्णः (जीरकविशेषः ) ॥ १३ ॥ कृष्णाजाजी तु जरणा सुगन्धः कणजीरकः । काश्मीरजीरका वर्षा कालिः स्यात्कालपेशिका ॥ ७० ॥ गुणाः-जरणा कटुरुष्णा च कफशोफनिकृन्तनी । रुच्या जीर्णज्वरनी च चक्षुष्या ग्राहिणी परा ॥ ७१ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःकृष्णा तु जरणा काली बहुगन्धा च भेदिनी । कटुभेदिनिका रुच्या नीला नीलकणा स्मृता ॥ १०४ ॥ काश्मीरजीरका वर्षा काली स्यादन्तशोधनी । कालमेषी सुगन्धा च विज्ञेया षोडशाभिधा ॥ १०५ ॥ ___ गुणाः-जरणा कटुरुष्णा च कफशोफनिकृन्तनी । रुच्या जीर्णज्वरनी च चक्षुष्या ग्रहणी परा ॥ १०६ ॥ बृहत्पाली (जीरकविशेषः ) ॥ १४ ॥ वृहत्पाली सूक्ष्मपत्रा वन्यजीरः कणा तथा । १ झ. करजी । २ झ. नी । पटु। ३ ट. स्याद्वान्त । For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४ धन्वन्तरीयनिघण्टुः- [शतपुष्पादिकोगुणाः-वन्यजीरः कटुः शीतो व्रणहा पञ्चनामकः ॥ ७२ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः बृहत्पाली क्षुद्रपत्रोऽरण्यजीरः कणा तथा । गुणाः–वनजीरः कटुः शीतो व्रणहा पञ्चनामकः ॥ १०७ ॥ जीरकादिगुणाः—जीरकाः कदुकाः पाके कृमिना वह्निदीपनाः । जीर्णज्वरहरा रुच्या व्रणहाध्माननाशनाः ॥ १०८॥ (३०) पिप्पली। पिप्पली मागधी कृष्णा चपला तीक्ष्णतण्डुला । उपकुल्या कणा श्यामा कोला शौण्डी तथोषणा ॥ ७३ ॥ ___ गुणाः—पिप्पली कटुका स्वादुर्हिमा स्निग्धा त्रिदोषजित् । तृड्ज्वरोदरजन्त्वामनाशनी च रसायनी ॥ ७४ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःपिप्पली ककरा शौण्डी चपला मागधी कणा । कटुवीजा च कोरङ्गी वैदेही तिक्ततण्डुला ॥ १०९ ॥ श्यामा दन्तफला कृष्णा कोला च मगधोद्भवा । उषणा चोपकुल्या च स्मृत्याहा तीक्ष्णतण्डुला ॥ ११० ॥ गुणाः-पिप्पली ज्वरहा वृष्या स्निग्धोष्णा कटुतिक्तका । दीपनी मारुतश्वासकासश्लेष्मक्षयापहा ॥ १११ ॥ (३१) मूलम् । मूलं च पिप्पलीमूलं ग्रन्थिकं चविकाशिरः । कोलमूलं कैटुग्रन्थि सर्वग्रन्थिकमूषणम् ॥ ७५ ॥ गुणाः-कटूष्णं पिप्पलीमूलं श्लेष्मसंघातनाशनम् । वातोच्छित्तिकरं हन्ति कृमीन्वह्निमदीप्तिकृत् ॥ ७६ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:ग्रन्थिकं पिप्पलीमूलं मूलं तु चविकाशिरः। कोलमूलं कटुग्रन्थि कटुमूलं कटूषणम् ॥ ११२॥ सर्वग्रन्थि च पत्राव्यं विरूपं शोणसंभवम् । सुग्रन्थि ग्रन्थिलं चैव पर्यायाः स्युचतुर्दश ॥ ११३ ॥ गुणाः-कटूष्णं पिप्पलीमूलं श्लेष्मकृमिविनाशनम् ।दीपनं वातरोगघ्नं रोचनं पित्तकोपनम् ॥ ११४ ॥ १ ख. ग. के वटिका । २ ख. ग. 'रः । कोल । ३ ग. कणा । ४ क. ङ. 'तोपशमनं है । ५ क. 'मीनग्निप्र । ६ ट. वटिकाशिरः । For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २ द्विताया वगः । www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजानघण्टुसाहतः । ( ३२ ) चविका । चविका कोलवल्ली च चव्यं चविकमेव च । गुणाः चव्यं च कटुकोष्णं स्याज्जन्तुहृद्दीपनं परम् । कफोद्रेकहरं वातप्रकोपशमनं भवेत् ।। ७७ ।। राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः ८५ चव्यकं चविका चव्यं वशिरो गन्धनाकुली । वल्ली च कोलवल्ली च कोलं क्रुकरमस्तकम् ।। ११५ ।। तीक्ष्णा कॅरिकणा वल्ली कृकरो द्वादशाभिधा । गुणाः चव्यं स्यादुष्णकटुकं लघु रोचनदीपनम् ।। ११६ ।। जन्तूद्रेकापहं कासश्वासशूलार्तिकृन्तनम् । श्रेयसी (हस्तिपिप्पली ) ( चविकाविशेषः ) || १५ ॥ तस्याः ( चविकायाः ) फलं विनिर्दिष्टं श्रेयसी गजपिप्पली । अन्यच्च — तत्फलं श्रेयसी हस्तिमगधा गजपिप्पली । गजकृष्णा करिकणेभकणा द्विपपिप्पली ॥ ७८ ॥ गुणाः -- गजपिप्पलिका स्वादुः कटुरुष्णा च कीर्तिता । वलासं हन्ति वातेन सार्धं जन्तुजयप्रदा ॥ ७९ ॥ राजनिघण्टौ पिप्पल्यादिः पष्ठो वर्ग: राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः गजोषणा चव्यफला चव्यजा गजपिप्पली । श्रेयसी छिद्रवैदेही दीर्घग्रन्थिश्च तैजसी ॥ ११७ ॥ वर्तुली स्थूलवैदेही ज्ञेया चेति दशाभिधा । गुणाः- गजोषणा कटुष्णा च रूक्षा मलविशोषणी ।। ११८ ।। बलासवातत्री च स्तन्यवर्णविवर्धिनी । सैंहली (पिप्पलीविशेषः) ॥ १६ ॥ सैंहली सर्पदण्डा च सर्पाङ्गी ब्रह्मभूमिजा । पार्वती शैलजामूलं लम्बवीजा तथोत्कटा ।। ११९ ।। अद्रिजा सिंहलस्था च लम्बदन्ता च जीवला । जीवला जीवनेत्रा च कुरवी षोडशाद्दया ।। १२० ।। गुणाः – सैंहली कटुरुष्णा च जन्तुघ्नी दीपनी परा । कफश्वाससमीरार्तिशमनी कोष्ठशोधनी ॥ १२१ ॥ For Private and Personal Use Only १ . ढ. कुटलमस्तकम् । ट. कटुलमस्तकम् । २ झ. करिणिका । ३ ट. जीवाली । ४ ज. द. कुनखी । Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ८६ www.kobatirth.org धन्वन्तरीयनिघण्टुः राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:वनादिपिप्पली (पिप्पलीविशेषः ) ।। १७ ।। ---- Acharya Shri Kailassagarsuri Gyanmandir [ शतपुष्पादिको वनादिपिप्पल्यभिधानयुक्तं सूक्ष्मादिपिप्पल्यभिधानमेतत् । क्षुद्रादिपिप्पल्यभिधानयोज्यं वनाभिधापूर्वकणाभिधानम् ।। १२२ ।। गुणाः -- वनपिप्पलिका चोष्णा तीक्ष्णा रुच्या च दीपनी । आमा भनेणाढ्या तु शुष्का स्वल्पगुणा स्मृता ॥ १२३ ॥ ( ३३ ) चित्रकः ( चित्रकम् ) चित्रको दहनो व्यालः पौठिनो दारुणोऽग्निकः । ज्योतिको बहरी वह्निः पॉली पाठी कटुः शिखी ||८०|| कृष्णारुणोऽनलो द्वीपी चित्रभानुश्च पावकः । गुणाः - चित्रकोऽग्निसमः पाके कटुकः कफशोफजित् । वातोदराशग्रहणीक्षयपाण्डुविनाशनः ।। ८१ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:-- चित्रकोऽग्निश्च शार्दूलचित्र : पाली कटुः शिखी । कृशानुर्दहनो व्यालो ज्योतिष्कः पालकस्तथा || १२४ || अनलो दारुणो वह्निः पावकः शबलस्तथा । पाठी द्वीपी च चित्राङ्गो ज्ञेयः शूरश्च विंशतिः ।। १२५ ।। गुणाः -- चित्रकोऽग्निसमः पाके कटुः शोफकफापहः । वातोदराशग्रहणी - कृमिकण्डूतिनाशनः ।। १२६ ।। राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः कालः (चित्रकविशेषः ) ।। १८ ।। कालो व्यालः कालमूलोऽतिदीप्यो मार्जारोऽनिर्दाहकः पावकञ्च । चित्राङ्गोऽयं रक्तचित्रो महाङ्गः स्यादुद्रावचित्रकोऽन्यो गुणाढ्यः ॥ १२७ ॥ गुणाः स्थूलकायकरो रुच्यः कुष्ठघ्नो रक्तचित्रकः । रसे नियामको लोहे वेधकच रसायनः || १२८ ।। ( ३४ ) शुण्ठी । * शुण्ठी महौषधं विश्व नागरं विश्वभेषजम् । विश्वौषधं शृङ्गवेरं कटुभद्रं तथाssर्द्रकम् ।। ८२ ।। For Private and Personal Use Only १झ. द्राचपि । २ झ. ढ योग्यं व' । ३ ग. घ. पाठीरो । ४ ग. छ. तिष्कश्चारुणो वह्निः । ७ ग. पाठी पाठिः शठः शिखी । ६ क्र. घ. ङ. 'तू । प्लीहोद' । ७ ख ङ. 'णीकृमिकण्डु | ८ झ. 'चित्रपाली कुठः शि । Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८७ २ द्वितीयो वर्गः ] राजनिघण्टुसहितः। गुणा:-स्निग्धोष्णा कटुका शुण्ठी वृष्या शोफकफारुचीन् । हन्ति वातोदरश्वासपाण्डूश्लीपदनाशिनी ॥ ८३ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः*। विश्वौषधं कटुग्रन्थि कटुभद्रं कटूषणम् ॥१२९॥ सौपर्ण शृङ्गबेरंच कफारिश्वाऽऽ स्मृतम् । शोषणं नागरात च विज्ञेयं षोडशाह्वयम् ॥ १३० ॥ गुणाः-शुण्ठी कटूष्णा स्निग्धा च कफशोफानिलापहा । शूलबन्धोदराध्मानश्वासश्लीपदहारिणी ॥ १३१ ॥ आर्द्रकम् ( शुण्ठीविशेषः ) ॥ १९ ॥ आईकं गुल्ममूलं च मूलज कन्दलं वरम् । शृङ्गबेरं महीजं च सैकतेष्टमनूपजम् ॥ ८४ ॥ अपाकशाकमार्दाख्यं राहुच्छत्रं सुशाककम् । शार्ङ्ग स्यादाशाकं च सच्छाकं मुनिभह्वयम् ॥ ८५ ॥ गुणाः-*कटूष्णमाकं हृद्यं विपाके शीतलं लघु । *दीपनं रुचिदं शोफकफकण्ठामयापहम् ॥ ८६ ॥ कफानिलहरं स्वयं विबन्धानाहशूलजित् । कटूष्णं रोचनं वृष्यं हृद्यं चैवाऽऽकं स्मृतम् ॥ ८७ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:-- आर्द्रकं गुल्ममूलं च मूलज कन्दलं वरम् । शृङ्गबेरं महीजं च सैकतेष्टमनूपजम् ॥ १३२ ॥ अपाकशाकं चाऽऽर्द्राख्यं राहुच्छत्रं सुशाककम् । शार्ङ्ग स्यादाईशाकश्च सुशाकं मुनिभूवयम् ॥ १३३ ॥ गुणाः-* * ॥ १३४ ॥ (३५) मरिचम् । मरिचं पलितं श्यामं वल्लीज कृष्णमूषणम् । यवनेष्टं शिरोवृत्तं कोलकं धर्मपत्तनम् ॥ ८८ ॥ गुणाः—मरिचं कटु तिक्तोष्णं पित्तकृच्छ्लेष्मनाशनम् । वायुं निवारयत्येव जन्तुसंताननाशनम् ॥ ८९ ॥ __ + ख. पुस्तक इमे श्लोका दृश्यन्ते'शुण्ठी स्यात्कफवातघ्नी कटुवृष्याऽऽमपाचनी । विपाके कटुतिक्तोष्णा स्वादुः स्निग्धाऽनिकृत्सरा॥ नागरं कफवातघ्नं विपाके मधुरं कटु । स्निग्धोष्णं रोचनं हृद्यं सस्नेहं लघु दीपनं ॥ प्रातरुत्थाय कोष्णेन वारिणा परिकीर्तितम् । मन्दाग्निदीपनं मुख्यं यत्पिवेद्विश्वभेषजम् ॥ वातशले विबन्धे च सामदोषे च मार्दवे । नागराम्बु सदा पथ्यं जीर्णाजीर्णविशङ्किनः '॥ १ ८. 'जं स्मृ । २ ग, , मलिनं । ३ झ. चर्मपत्रकम् । For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८ धन्वन्तरीयनिघण्टुः-- [शतपुष्पादिकोराजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःमरिचं पलितं श्यामं कोलं वल्लीजमूषणम् । यवनष्टं वृत्तफलं शाकाङ्गं धर्मपत्तनम् ॥ १३५ ॥ कटुकं च शिरोवृत्तं वीरं कफविरोधि च । रूक्षं सर्वहितं कृष्णं सप्तभूख्यं निरूपितम् ॥ १३६ ॥ गुणाः मरिचं कटु तिक्तोष्णं लघुश्लेष्मविनाशनम् । समीरकृमिहृद्रोगहरं च रुचिकारकम् ॥ १३७॥ मरीचम् ( मरीचविशेषः ) ॥२०॥ मरीचं शुभ्रमरिचं बीजं शियोस्तु शिग्रुजम् ॥ गुणाः—नात्युष्णं नातिरूक्षं च वीर्यतो मरिचं सितम् । पित्तकोपकरं तीक्ष्णं रूक्षं रोचनदीपनम् ॥ ९० ॥ रसे पाके च कटुकं कफन्नं मरिचं लघु । राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:सितमरिचं तु सिताख्यं सितवल्लीजं च बालकं बहुलम् । धवलं चन्द्रकमेतन्मुनिनाम गुणाधिकं च वश्यकरम् ॥ १३८॥ गुणाः–कटूष्णं श्वेतमरिचं विषघ्नं भूतनाशनम् । अवृष्यं दृष्टिरोगन्नं युक्त्या चैव रसायनम् ॥ १३९ ॥ (३६) यवानी ( दीप्यकम् ) यवानी दीपको दीप्यो यवसाहो यवाग्रजः। यवानिकोग्रगन्धा च दीपनीया च दीपनी ॥ ९१ ॥ ___ गुणाः—यवानी कटुतिक्तोष्णा वातश्लेष्मद्विजामयान् । हन्ति गुल्मोदरं शूलं दीपयत्याशु चानलम् ॥ ९२ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःयवानी दीप्यको दीप्यो यवसाह्वो यवाग्रजः । दीपनी चोग्रगन्धा च वातारिर्भूकदम्बकः ॥ १४०॥ यवजो दीपनीयश्च शूलहन्त्री यवानिका । उग्रा च तीव्रगन्धा च ज्ञेया पञ्चदशाह्वया ॥ १४१ ॥ गुणाः-यवानी कटुतिक्तोष्णा वाताः श्लेष्मनाशनी । शूलाध्मानकृमिच्छर्दिमर्दनी दीपनी परा ॥ १४२ ॥ यवानिका ( यवानीविशेषः ) ॥ २१ ॥ यवानिका यवानी स्याचौहारो जन्तुनाशनः । गुणाः--चौहारस्तद्गुणः प्रोक्तो विशेषात्कृमिनाशनः ॥ ९३ ॥ १ ज. झ. ढ. कपिवि। २ ख. झ, यवानिका । ३ ग. 'मविषाम' । For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २ द्वितीय वर्गः ] www.kobatirth.org राजनिघण्टु सहितः । यवानी ( यवानीविशेषः) ॥ २२ ॥ यवानी यावनी तीव्रा तुरुष्को मदकारिणी । गुणाः - यवानी यावनी रूक्षा ग्राहिणी मादिनी कटुः ॥ ९४ ॥ ( ३७ ) वृक्षाम्लम् । वृक्षाम्लं तित्तिडीकं च शाकाम्लं रक्तपूरकम् । अम्लवृक्षोऽम्लशाखः स्यादपरोऽम्लमहीरुहः ॥ ९५ ॥ गुणाः - तित्तिडीकं च वातघ्नं ग्राह्यष्णं रुचिकृल्लघु । राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः Acharya Shri Kailassagarsuri Gyanmandir वृक्षाम्लमम्लशाकं स्याच्चुक्राम्लं तित्तिडीफलम् । शाकाम्लमम्लपूरं च पूराम्लं रक्तपूरकम् ।। १४३ || चूडाम्लबीजाम्लफलाम्लकं स्यादम्लादिवृक्षाम्लफलं रसाम्लम् । श्रेष्ठाम्लमत्यम्लमथाम्लवीजं फलं च चुक्रादि गजेन्दुसंख्यम् ।। १४४ । गुणाः - वृक्षाम्लमम्लं कटुकं कपायं सोष्णं कफार्शोन्नमुदीरयन्ति । तृष्णासमीरोदरहृद्वदादिगुल्मातिसारत्रणदोपनाशि || १४५ ।। १२ ८९ ( ३८ ) अम्लः ( अम्लवेतसम् ) अम्लोऽम्लवेतसो भीमो रसाम्लो वीरवेतसः । रक्तस्रावी वेतसाम्ल: शतवेधी च भेदकः ॥ ९६ ॥ गुणाः कषायं कटु रूक्षोष्णमम्लवेतसकं विदुः । तृट्कफानिलजन्त्वर्शोहृद्धांधाश्मरिगुल्मजित् ॥ ९७ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः अम्लोऽम्लवेतसो वेधी रसाम्लो वीरवेतसः । वेतसाम्लश्चाम्लसारः शतवेधी च वेधकः || १४६ ।। भीमश्र भेदनो भेदी राजाम्लश्चाम्लभेदनः । अम्लाङ्कुशो रक्तसारः फलाम्लश्चाम्लनायकः ।। १४७ ।। सहस्रवेधी वीराम्लो गुल्मकेतुर्धराभिधः । शङ्खमांसादिद्रावी स्याद्विधा चैवाम्लवेतसः || १४८ ॥ गुणाः—अम्लवेतसमत्यम्लं कषायोष्णं च वातजित् । कफार्शः श्रमगुल्मनमरोचकहरं परम् ।। १४९ ॥ ( ३९ ) अजमोदा | अजमोदा बस्तमोदा दीप्यको लोमर्कटः । खराद्दा कारवी वल्लिमदा इस्तिमयूरका ।। ९८ ।। १. वातवेधी | For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [शतपुप्पादिकोगुणाः-अजमोदा च शूलघ्नी तिक्तोष्णा कफवातजित् । हिक्काध्मानारुचिं हन्ति कृमिजिद्वह्निदीपनी ॥ ९९ ॥ ___ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः__ अजमोदा खराद्वा च बस्तमोदा च मर्कटी । मोदा गन्धदला हस्तिकारवी गन्धपत्रिका ॥ १५० ॥ मायूरी शिखिमोदा च मोदाव्या वह्निदीपिका । ब्रह्मकोशी विशाली च हृद्यगन्धोग्रगन्धिका ॥ १५१ ॥ मोदिनी फलमुख्या च विंशत्याख्यासुवाचका। गुणाः-अजमोदा कटुरुष्णा रूक्षा कफवातहारिणी रुचिकृत् । स्थूलाध्मानारोचकजठरामयनाशनी चैव ॥ १५२ ॥ (४०) अजगन्धा। अजगन्धा खरपुष्पा बस्तगन्धा विगन्धिका । कारवी बर्बरा गन्धा तुङ्गी पूतिमयूरिका॥ १०॥ गुणाः-अजगन्धा वातहरा वीर्योष्णा तु ज्वरापहा । गुल्माष्ठीलाकफानाहशूलजिद्वह्निकृत्परा ॥ १०१॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गःअजगन्धा वस्तगन्धा सुरपुष्पी विगन्धिका । उपगन्धा ब्रह्मगर्भा ब्राह्मी पूतिमयूरिका ॥ १५३ ॥ गुणाः-अजगन्धा कटूष्णा स्याद्वातगुल्मोदरापहा । कर्णव्रणार्तिशूलनी पीता चेदञ्जने हिता ॥ १५४ ॥ (४१) कपित्थः। कपित्थोऽथ दधित्थस्तु ग्राही गन्धफलश्च सः । अक्षसस्यो दधिफलचिरपाकी कपिप्रियः ॥ १०२॥ गुणाः-*कपित्थमाममस्वर्य कफन्नं ग्राहि वातलम् । *कफानिलहरं पकं मधुराम्लरसं गुरु ॥ १०३ ॥ श्वासकासारुचिहरं तृष्णाघ्नं कण्ठशोधनम् ॥ राजनिघण्टावाम्रादिरेकादशो वर्ग:मालूरस्तु कपित्थो मङ्गल्यो नीलमल्लिका च दधि । ग्राहिफलश्चिरपाकी ग्रन्थिफलः करभवल्लभश्चैव ॥ १५५ ॥ दन्तशठः कठिनफलः करण्डफलकश्च सप्तदशसंज्ञः। गुणाः—कपित्थो मधुराम्लश्च कषायस्तिक्तशीतलः । वृष्यः पित्तानिलं १ ङ. 'वी तग्रगन्धा च तु। २ ड. ही पत्रः सुपत्रकः । ।३ क. ख. 'क्षशाको द। For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ द्वितीयो वर्गः] राजनिघण्टुसहितः। हन्ति संग्राही वणनाशनः ॥ १५६ ॥ अन्यच्च-आमं कण्ठरुजं कपित्थमधिकं जिह्वाजडत्वावहं तदोषत्रयवर्धनं विषहरं संग्राहकं रोचकम् । पकं श्वासवमिश्रमक्लमहरं हिध्यापनोदक्षमं सर्व ग्राहि रुचिपदं च कथितं सेव्यं ततः सर्वदा ॥१५७ ॥ * * ॥ १५८ ।। (४२) शर्करा। शर्करोक्ता तु मीनाण्डी श्वेता मत्स्यण्डिका सिता । अहिच्छत्रा तु सिकता शुद्धा शुभ्रा सितोपला ॥ १०४ ॥ गुणाः-शर्करा शीतवीर्या तु सर्वदाइविनाशनी । रक्तपित्तप्रशमनी छर्दिमातृषापहा ॥ १०५ ॥ राजनिघण्टौ पानीयादिश्चतुर्दशो वर्गःशर्करोक्ता तु मीनाण्डी श्वेता मत्स्यण्डिका च सा । अहिच्छत्रा तु सिकता सिता चैव गुडोद्भवा ॥ १५१ ॥ ___ गुणाः-शर्करा मधुरा शीता पित्तदाहश्रमापहा । रक्तदोपहरा भ्रान्तिकमिकोपप्रणाशिनी ॥ १६९ ॥ मधशर्करा ( शर्कराविशेषः ) ॥ २३ ॥ शर्कराऽन्या मधुभवा माधवी मधुशर्करा । माक्षीकशर्करा प्रोक्ता शर्करा मदनोद्भवा ॥ १०६ ॥ यवासशर्करा चान्या निर्दिष्टा याक्शर्करा । स्वेदनी हादनी रूक्षा कषाया स्वादुपाकिका ।। १०७ ॥ गुणाः—यवासशर्करा शीता रसे स्वादुर्जरास्रजित् । शर्करा मधुसंभूता छर्घतीसारनाशिनी ॥ १०८॥ ___ राजनिघण्टौ पानीयादिश्चतुर्दशो वर्गः सितजाऽन्या सर्करजा माधवी मधुशर्करा । माक्षीकशर्करा प्रोक्ता सिताखण्डश्च खण्डकः ॥ १६१॥ ___ गुणाः-सिताखण्डोऽतिमधुरश्चक्षुष्यश्छर्दिनाशनः । कुष्ठत्रणकफश्वासहिकापित्तास्रदोषनुत् ॥ १६२॥ राजनिघण्टौ पानीयादिश्चतुर्दशो वर्गः यावनाली ( शर्कराविशेषः )॥ २४ ॥ यावनाली हिमोत्पन्ना हिमानी हिमशर्करा । क्षुद्रशर्करिका क्षुद्रा गुंडजा जलबिन्दुजा ॥ १६३ ॥ १ ज. "त्वापहं । २ ग, ङ, शिता । ३ झ. ढ. गुद्रुडा जाल । For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः-[ शतपुप्पादिको २द्वितीयो वर्गः] .. गुणाः- हिमजा शर्करा गोल्या सोष्णा तिक्ताऽतिपिच्छिला । वातघ्नी सारिका रुच्या दाहपित्तास्त्रदायिनी ॥ १६४ ॥ राजनिघण्टौ पानीयादिश्चतुर्दशो वर्ग: तवराजशर्करा (शर्कराविशेषः) ॥२५॥ यवासशर्करा त्वन्या सुधा मोदकमोदकः । तवराजः खण्डसारः खण्डजा खण्डमोदकः ॥ १६५ ॥ गुणाः-तवराजोऽतिमधुरः पित्तश्रमतृषापहः। वृष्यो विदाहमूर्छातिभ्रान्तिशान्तिकरः सरः॥ १६६ ॥ ___ साधारणशर्करागुणाः-स्निग्धा पुण्डूकशर्करा हितकरी क्षीणे क्षयेऽरोचके चक्षुष्या बलवर्धिनी सुमधुरा रूक्षा च वंशेक्षुजा । वृष्या तृप्तिवलप्रदा श्रमहरा श्यामेक्षुजा शीतला स्निग्धा कान्तिकरी रसालजनितारक्तेक्षुजा पित्तजित्॥१६७॥ राजनिघण्टौ पानीयादिश्चतुर्दशो वर्गः ___ माध्वी सिता ( शर्कराविशेषः ) ॥२६॥ माध्वी सिता मधूत्पन्ना मधुजा मधुशर्करा । माक्षीकशर्करा चैपा क्षौद्रजा क्षौद्रशर्करा ॥ १६८॥ गुणाः—यद्गुणं यन्मधु प्रोक्तं तद्गुणा तस्य शर्करा । विशेषादलवृष्यं च तर्पणं क्षीणदेहिनाम् ॥ १६९ ॥ ॥१॥'नवसारः। करीरपीलुकाष्ठेषु पच्यमानेषु चोद्भवः । क्षारोऽसौ नवसारः स्याचूलिकालवणाभिधः॥१॥ इष्टिकादहने जातं पाण्डुरं लवणं हि तत् । तदुक्तं नवसाराख्यं चूलिकालवणं च तत् ॥२॥ गुणाः-चनकक्षारमत्युग्रं तीक्ष्णं क्षारं च लोचनम् । गुल्मोदरं च विष्टम्भं शूलप्रशमनं सरम् ॥३॥ ग्रन्थान्तरे-रसेन्द्रजारणं लोहद्रावणं जठराग्निकृत् । गुल्मप्लीहास्यशोषघ्नं भुक्तमांसादिजारणम् ॥४॥ बिडाख्यं श्वित्रदोषघ्नं चूलिकालवणं मतम्। शतपुष्पादिको वर्गो द्वितीयः परिकीर्तितः । कायाग्निदीपनो बल्यो वक्त्रसौगन्ध्यतीक्ष्णकृत् ॥ इति रसवीर्यविपाकसहिते राजनिघण्टुयुतधन्वन्तरीयनिघण्टौ __ शतपुष्पादिद्वितीयो वर्गः ॥२॥ नवसारस्य शुद्धिः-- "नवसारो भवेच्छुद्धश्चूर्णतोये विपाचितः । ___ दोलायन्त्रेण यत्नेन भिषम्भिर्योगसिद्धये" ॥ * नवप्तारस्यापि वर्गान्तेऽत्र संग्रहणं त्रिक्षारसंबद्धत्वादेव । 1 * For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३ तृतीयो वर्गः] राजनिघण्टुसहितः। अथ चन्दनादिस्तृतीयो वर्गः। (१) चन्दनम् । चन्दनं गन्धसारं च महार्ह श्वेतचन्दनम् । भद्रश्रीस्तु मलयजं गोशीर्ष तिलपर्णकम् ॥ १॥ गुणाः-*श्रीखण्डं शीतलं स्वादु तिक्तं पित्तविनाशनम् । रक्तप्रसादनं वृष्यमन्तर्दाहापहारकम् ॥ २॥ पित्तास्रविषतृड्दाहकृमिघ्नं गुरु रूक्षणम् । सर्व सतिक्तमधुरं चन्दनं शिशिरं परम् ॥ ३॥ राजनिघण्टौ चन्दनादिादशो वर्गःश्रीखण्डं चन्दनं प्रोक्तं महार्ह श्वेतचन्दनम् । गोशीर्ष तिलपर्ण च मङ्गल मलयोद्भवम् ॥ १॥ गन्धराजं सुगन्धं च सर्पावासं च शीतलम् ॥ २ ॥ गन्धाढ्यं गन्धसारं च भद्रश्री गिवल्लभम् । बावनं मलयेजं च शीतगन्धोऽङ्कभूवयम् ॥३॥ गुणाः--श्रीखण्डं कदुतिक्तशीतलगुणं स्वादे कषायं कियत्पित्तभ्रान्तिवमिज्वरक्रिमितृपासंतापशान्तिप्रदम् । वृष्यं वक्त्ररुजापहं प्रतनुते कान्ति तनोर्देहिनां लिप्तं सुप्तमनोजसिन्धुरमदारम्भादिसंरम्भदम् ॥ ४ ॥ श्रेष्ठं कोटरकर्परोपकलितं सुग्रन्थि सद्गौरवं छेदे रक्तमयं तथा च विमलं पीतं च यद्धर्षणे । स्वादस्तिक्तकटुः सुगन्धबहलं शीतं यदल्पं गुणे क्षीणं चार्धगुणान्वितं तु कथितं तच्चन्दनं मध्यमम् ॥ ५॥ अन्यच्च-चन्दनं द्विविधं प्रोक्तं बेसुकडिसंज्ञकम् । वेदं तु साईविच्छेदं स्वयं शुष्कं तु सुकडि ॥६॥ मलयाद्रिसमीपस्थाः पर्वता बेट्टसंज्ञकाः। तज्जातं चन्दनं यत्तु बेट्टवाच्यं कचिन्मते ॥ ७ ॥ गुणाः-बेट्टचन्दनमतीव शीतलं दाहपित्तशमनं ज्वरापहम् । छर्दिमोहतषिकुष्ठतमिरात्कासरक्तशमनं च तिक्तकम् ॥८॥ सुक्कडिचन्दनं तिक्तं कृच्छपित्तास्रदाहनुत् । शैत्यसुगन्धदं चाऽऽर्द्र शुष्कं लेपे तदन्यथा ॥ ९ ॥ * ग्रन्थान्तरे 'चन्दनं सुशिशिरं च विषघ्नं रक्तपित्तशमनं च सुगन्धि । तिक्तकं नयनयोहितमन्यं शीतलं मृदु गुरु व्रणशोधि ' ॥ १ ख. 'द्रप्रियं म । २ ख. ग. घ. र्ष तैल । For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [चन्दनादिःरक्तचन्दनम् । ( चन्दनविशेषः ) ॥ १ ॥ रक्तचन्दनमप्यन्यल्लोहितं हरिचन्दनम् । रक्तसारं ताम्रसारं निर्दिष्टं क्षुद्रचन्दनम् ॥ ४॥ गुणाः-*रक्तचन्दनमप्याहू रक्षोघ्नं तिक्तशीतलम् । रक्तोद्रेकहरं हन्ति पित्तको सुदारुणम् ॥ ५॥ राजनिघण्टौ चन्दनादिदशो वर्गःरक्तचन्दनमिदं च लोहितं शोणितं च हरिचन्दनं हिमम् । रक्तसारमथ ताम्रसारकं क्षुद्रचन्दनमथार्कचन्दनम् ॥ १० ॥ गुणाः-रक्तचन्दनमतीव शीतलं तिक्तमीक्षणगदास्रदोषनुत् । भूतपित्तकफकाससज्वरभ्रान्तिजन्तुवमिजित्तृषापहम् ॥ ११ ॥ कुवन्दनम् ( चन्दनविशेषः ) ॥२॥ कुचन्दनं पतङ्गं च रक्तकाष्ठं सुरङ्गकम् । पत्राङ्गं पट्टरागं च पैट्टरञ्जनमेव च ॥६॥ ___ गुणो:- स्वादु पाकरसे शीतं पतङ्गं नातिशीतलम् । कुचन्दनं तु तिक्तं स्यात्सुगन्धि व्रणरोपणम् ॥ ७॥ राजनिघण्टौ चन्दनादिदशो वर्गःपतङ्गं चैव पत्राङ्गं रक्तकाष्ठं सुरङ्गदम् । पत्राढ्यं पत्ररङ्गं च भार्यावृक्षश्च रक्तकः ॥ १२ ॥ लोहितं रङ्गकाष्ठं च रागकाष्ठं कुचन्दनम् । पट्टरञ्जनकं चैव सुरङ्गं च चतुर्दश ॥ १३ ॥ गुणाः-पत्राङ्गं कटुकं रूक्षमम्लं शीतं तु गौल्यकम् । वातपित्तज्वरनं च विस्फोटोन्मादभूतहृत् ॥ १४ ॥ * क. पुस्तकेऽयं श्लोको दृश्यते 'रक्तचन्दनमेवं स्यादृष्योष्णं शीतलं मृदु । चक्षुष्यं रक्तपित्तघ्नं वर्ण्य लोहितचन्दनम् ॥ + ग. पुस्तकेऽयं श्लोकविशेषो दृश्यते-- 'स्वादुः पाके रसे शीतं श्लेष्मलं नातिपित्तलम् । वातसाधारणे प्रोक्तं मुखरोगेषु शस्यते ॥ १ छ. 'प्याहुः स्वादु तिक्तं तु शी । २ ट. मिहत्त। ३ क. ख. घ. ङ. पदर। ४ ख. *णा:--पतङ्गं मधुरं वर्ण्य तिक्तं पित्तकफापहम् । कु। For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ तृतीयो वर्गः ] राजनिघण्टुसहितः। कालीयकम् । ( चन्दनविशेषः ) ॥३॥ कालीयकं पतङ्गं स्यात्तथा नारायणप्रियम् । मलयोत्थं पीतकाष्ठं चतुर्थ हरिचन्दनम् ॥ ८॥ गुणाः-कालीयकं पवित्राढ्यं शीतलं रक्तपित्तजित् । __ राजनिघण्टौ चन्दनादिदशो वर्गः पीतगन्धं तु कालीयं पीतकं माधवप्रियम् । कालीयकं पीतकाष्ठं बर्बरं पीतचन्दनम् ॥ १५॥ गुणाः--पीतं च शीतलं तिक्तं कुष्ठ श्लेष्मानिलापहम् । कण्डूविचर्चिकादद्रुकृमिहत्कान्तिदं परम् ।। १६ ॥ बर्बरिकम् । ( चन्दनविशेषः ) ॥ ४ ॥ अथ बर्बरिकं श्वेतं निर्गधं बर्वरोद्भवम् । गुणाः-पित्तामुक्कफदाहन्नं कृमिघ्नं गुरुरूक्षणम् ॥९॥ राजनिघण्टौ चन्दनादिादशो वर्गःवर्वरोत्थं बर्बरकं श्वेतबर्बरकं तथा । शीतं सुगन्धि पित्तारिः सुरभिश्चेति सप्तधा ॥ १७॥ गुणाः–बबरं शीतलं तिक्तं कफमारुतपित्तजित् । कुष्ठकण्डुव्रणान्हन्ति विशेषाद्रक्तदोषजित् ॥ १८॥ राजनिघण्टौ चन्दनादिदशो वर्गः हरिचन्दनम् । ( चन्दनविशेषः )॥५॥ हरिचन्दनं सुराह हरिगन्धं चन्द्रचन्दनं दिव्यम् । दिविजं च महागन्धं नन्दनजं लोहितं च नवसंज्ञम् ॥ १९ ॥ गुणाः--हरिचन्दनं तु दिव्यं तिक्तहिमं तदिह दुर्लभं मनुजैः । पित्ताटोपविलेपि च दवथुश्रमशोषमान्यतापहरम् ॥ २० ॥ चन्दनसामान्यगुणाः-सर्वाण्येतानि तुल्यानि रसतो वीर्यतस्तथा । गन्धेन तु विशेषः स्यात्पूर्व श्रेष्ठतमं गुणैः॥ १०॥ अन्यच्च-चन्दनानि समानानि रसतो वीर्यतस्तथा । भिद्यन्ते किंतु गन्धेन तत्राऽऽयं गुणवत्तरम् ॥ ११ ॥ (२) कुङ्कुमम् । कुङ्कुमं रुधिरं रक्तममृगस्रं च पीतकम् । काश्मीरं चारु बालीकं संकोचं पिशुनं वरम् ॥ १२॥ १ क. ख. ग. घ. ङ. कं तु पतिं स्या । २ ख. र्थ पीतच । ३ ण, त. पवित्राद्यं । For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः [चन्दनादिःगुणाः-*कुङ्कम कटुकं तिक्तमुष्णं लेमसमीरजित् । व्रणदृष्टिशिरोरोगविपहृत्कायकान्तिकृत् ॥ १३ ॥ राजनिघण्टौ चन्दनादिदशो वर्गःज्ञेयं कुङ्कममग्निशेखरममुक्काश्मीरजं पीतकं काश्मीरं रुधिरं वरं च पिशुनं रक्तं शठं शोणितम् । बाढीकं घुसणं वरेण्यमरुणं कालेयकं जागुडं कान्तं वह्निशिखं च केसरवरं गौरं कराक्षीरितम् ॥ २१ ॥ __ गुणाः—कुङ्कुमं सुरभि तिक्तकटूणं कासवातकफकण्ठरुजानम् । मूर्धशूलविपदोषनाशनं रोचनं च तनुकान्तिकारकम् ॥ २२ ॥ राजनिघण्टौ चन्दनादिदिशो वर्गः-- तृणकुङ्कुमम् ( कुङ्कुमविशेषः ) ॥६॥ तृणकुङ्कुमं तृणास्रं गन्धितृणं शोणितं च तृणपुष्पम् । गन्धाधिकं तृणोत्थं तृणगौरं लोहितं च नवसंज्ञम् ॥ २३ ॥ गुणाः-तृणकुङ्कुमं कटूष्णं कफमारुतशोफनुत् । कण्डूतिपामाकुष्ठामदोषघ्नं भास्वरं परम् ॥ २४ ॥ (३) उशीरम् । उशीरं च मृणालं स्यादभयं समगन्धिकम् । रेणप्रियं वीरतरं वीरं वीरणमूलकम् ॥ १४ ॥ अन्यच्च-उशीरं वीरणीमूलं वालकं तृणवालुकम् । गुणाः-उशीरं शीतलं तिक्तं दाहक्लान्तिहरं च तत् । वातघ्नं ज्वरतृण्मेहनुद्रक्तं हन्ति योगतः ॥ १५ ॥ उशीरं स्वेददौर्गन्ध्यपित्तघ्नं स्निग्धतिक्तकम् । राजनिघण्टौ चन्दनादिदिशो वर्ग:उशीरममृणालं स्याजलवासं हरिप्रियम् । मृणालमभयं वीरं वीरणं समग * व. पुस्तकेऽयं श्लोको दृश्यते-- 'सेव्यं पितास्रतड्दाहस्वेददुर्गन्धिनाशनम् । वातघ्नं कुङ्कमं प्रोक्तं स्वादु पित्तविरोधिकृत् ' ॥ तथाच ग. पुस्तके श्लोको दृश्येते--- 'कुङ्कमं च भवेत्स्वादु विपाके शीतलं हिमम् । तथा श्लेष्महरं प्रोक्तं नातिपित्तकरं भवेत् ॥ कुङ्कम कटु तिक्तोष्णं वातश्लेष्मरुजं जयेत् । शिरोतिव्रणरोगन्नं विषनुत्कायकान्तिदम् ' ॥ ।। २ ग. व्रणप्रियं। For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ तृतीयो वर्गः] राजनिघण्टुसहितः। न्धिकम् ॥ २५ ॥ रणप्रियं वारितरं शिशिरं शितिमूलकम् । वेणागमूलक चैव जलामोदं सुगन्धिकम् ॥ २६ ॥ सुगन्धिमूलकं शुभ्रं वालकं वसुभूवयम् । ___गुणाः-उशीरं शीतलं तिक्तं दाहश्रमहरं परम् । पित्तज्वरार्तिशमनं जलसौगन्ध्यदायकम् ॥ २७ ॥ (४) प्रियङ्गुः । प्रियङ्गुः प्रियवल्ली च फलिनी कङ्गुनी प्रिया । वृत्ता गोवन्दनी श्यामा कारम्भा वर्णभेदिनी ॥ १६ ॥ गुणाः—प्रियङ्गुः शीतला तिक्ता मोहदाहविनाशिनी । ज्वरवान्सिहरा रक्तमुद्रिक्तं च प्रसादयेत् ॥ १७ ॥ राजनिघण्टौ चन्दनादिदशो वर्गःप्रियङ्गुः फलिनी श्यामा प्रियवल्ली फलप्रिया। गौरी गोवन्दनी वृत्ता कारम्भा कङ्गुकङ्गुनी ॥ २८ ॥ भङ्गुरा गौरवल्ली च सुभगा पर्णभेदिनी। शुभा पीता च मङ्गल्या श्रेयसी चाङ्कभूमिता ॥ २९ ॥ गुणाः-प्रियङ्गुः शीतला तिक्ता दाहपित्तास्रदोषजित् । वान्तिभ्रान्तिज्वरहरा वक्त्रजाड्यविनाशनी ॥ ३० ॥ (५) तूणिः । तूणिस्तूणीकमापीतस्तूणिकः कनकस्तथा । कुठेरकः कान्तलको नन्दिवृक्षोऽथ नन्दिकः ॥ १८ ॥ ___ गुणाः-तूणी त्रिदोपहृदृष्यकण्डूकुष्ठवणापहः । गण्डमालापहरणः संनिपातनिकृन्तनः ॥ १९ ॥ राजनिघण्टौ चन्दनादिादशो वर्ग:तूणीकस्तूणिकस्तूणी पीतकः कच्छपस्तथा । नन्दी कुठेरकः कान्तो नन्दीवृक्षो नवाह्वयः ॥ ३१ ॥ _गुणाः-नन्दीक्षः कटुस्तितः पीतस्तिक्तास्रदाहजित् । शिरोतिश्वेतकुष्ठन्नः सुगन्धिः पुष्टिवीर्यदः ॥ ३२ ॥ १ झ. वेणीगं मू । २ क. ख. ग, टु. भेदनी । ३ झ. 'मुद्रक्तं । ४ क. ङ. तूणिस्तूणीकण: पीततणिकः कच्छकस्तथा । कुटीर' । For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९८ धन्वन्तरीयनिघण्टुः [चन्दनादिः (६) रोचना। रोचना पिङ्गला पिङ्गा मेध्या गौरी च गोमती । माङ्गल्या वन्दनीयाऽया पावनी रुचिरा रुचिः ॥ २० ॥ गुणाः-रोचना पाचनी शीता विषनेत्ररुजो जयेत् । सौभाग्यकरणी भूतग्रहदोषं च माशयेत् ॥ २१ ॥ ___ राजनिघण्टौ चन्दनादिदिशो वर्गः गोरोचना रुचिः शोभा रुचिरा रोचनी शुभा । गौरी च रोचना पिङ्गा मङ्गल्या पिङ्गला शिवा ॥ ३३ ॥ पीता च गोमती गव्या वन्दनीया च काञ्चनी। मेध्या मनोरमा श्यामा रामा भूमिकरावया ॥३४॥ गुणाः-गोरोचना च शिशिरा विषदोषहन्त्री रुच्या च पाचनकरी कृमिकुष्ठहत्री । भूतग्रहोपशमनं कुरुते च पथ्या शृङ्गारमङ्गलकरी जनमोहिनी च ॥ ३५॥ (७) तुरुष्कः । तुरुष्को यावनः कल्कः पिण्याकः पिण्डितः कपिः। कपिजः कृत्रिमो धूम्रो धूम्रवर्णश्च सिहकः ॥ २२ ॥ सुगन्धिः कृतकश्चैव युक्तियुक्तश्च पिण्डकः । कपितैलमिति ख्यातं तथा पिङ्गलनामकम् ॥ २३ ॥ __ गुणाः—तुरुष्कः कटुतिक्तोष्णः स्निग्धो वातबलासजित् । स्वादुश्च कटुकः पाके सुरभिर्देवताप्रियः ॥ २४ ॥ राजनिघण्टौ चन्दनादिदशो वर्गःतुरुष्को यावनो धूम्रो धूम्रवर्णः सुगन्धिकः । सिहकः सिहसारश्च पीतसारः कपिस्तथा ॥ ३६॥ पिण्याकः कपिजः कल्कः पिण्डितः पिण्डतैलकः । करेवरः कृत्रिमको लेपनो मुनिभूतयः ॥ ३७॥ गुणाः-तुरुष्कः सुरभिस्तिक्तः कटुस्निग्धश्च कुष्ठजित् । कफपित्ताश्मरीमूत्राघातभूतज्वरार्तिजित् ॥ ३८॥ (८) अगरु ( आर्द्रा ) अगरु प्रवरं लोहं कृमिजग्धमनार्यकम् । कृष्णागरु स्यादगरु योगजं विश्वधूपकम् ॥ २५॥ १ क. ह. रुचिदा । २ क. स. ग. घ, ङ. "श्वरूप । For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ तृतीयो वर्गः] राजनिघण्टुसहितः। गुणाः-कटु तिक्तोष्णमगरु स्निग्धं वातकफापहम् । श्रुतिनेत्ररुजं हन्ति माङ्गल्यं कुष्ठनुत्परम् ॥ २६ ॥ राजनिघण्टौ चन्दनादिदशो वर्गः स्वादुस्त्वगरुसारः स्यात्सुधूम्यो गन्धधूमजः ॥ गुणाः-स्वादुः कटुकषायोष्णः सधूमामोदवातजित् ॥ ३९ ॥ कालेयकम् ( अगरुविशेषः ) ॥७॥ कालेयकं ससारं च पीतवर्ण च शब्दतः । गुणाः-वर्णप्रसादनं चैव लघुचन्दनमेव च ॥ २७॥ राजनिघण्टौ चन्दनादिादशो वर्ग:कृष्णागरु स्यादगरु शृङ्गारं विश्वरूपकम् । शीर्ष कालागरु केश्यं वसुकं कृष्णकाष्ठकम् ॥ ४० ॥ धूपार्ह वल्लरं गन्धराजकं द्वादशाहयम् । गुणाः-कृष्णागरु कटूष्णं च तिक्तं लेपे च शीतलम् । पाने पित्तहरं किंचित्रिदोषघ्नमुदाहृतम् ॥ ४१॥ राजनिघण्टौ चन्दनादिदशो वर्ग: काष्ठागरु ( अगरुविशेषः ) ॥ ८॥ अन्यागरु पीतकं च लोहं वर्णप्रसादनम् । अनार्यकमसारं च कृमिर्जग्धं च काष्ठकम् ॥ ४२ ॥ गुणाः-काष्ठागरु कटूष्णं च लेपे रूक्षं कफापहम् । राजनिघण्टौ चन्दनादिादशो वर्गः दाहागरु ( अगरुविशेषः ) ॥९॥ दाहागरु दहनागर दाहककाष्ठं च वहिकाष्ठं च । धूपागरु तैलागरु पुरं च पुरमथनवल्लभं चैव ॥ ४३ ॥ गुणाः-दाहागरु कटुकोष्णं केशानां वर्धनं च वर्ण्य च । अपनयति केशदोषानातनुते संततं च सौगन्ध्यम् ॥ ४४ ॥ राजनिघण्टौ चन्दनादिादशो वर्गः मङ्गल्या ( अगरुविशेषः ) ॥ १० ॥ मङ्गल्या मल्लिका गन्धमङ्गलाऽगरुवाचका । ___ गुणाः-मङ्गल्या गुरुशिशिरा गन्धाढ्या योमवाहिका ॥ ४५ ॥ १ झ. ढ.'जघ्नं च। For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः [चन्दनादिः(९) कस्तूरिका। कस्तूरिका मृगमदो मृगनाभिर्मगाण्डजा । मार्जारी वेधमुख्या च मदनी गन्धचेलिका ॥ २८॥ गुणाः-कस्तूरिका रसे तिक्ता कटुः श्लेष्मानिलापही । विपनी दोपशमनी मुखशोषहरा परा ॥ २९ ॥ अन्यच्च-कस्तूरी सुरभिस्तिक्ता चक्षुष्या मुखरोगजित् । किलासकफदौर्गन्ध्यवातालक्ष्मीमलापहा ॥ ३० ॥ राजनिघण्टौ चन्दनादिादशो वर्ग:-- कस्तूरी मृगनाभिस्तु मदनी गन्धचेलिका। वेधमुख्था च मार्जाली सुभगा बहुगन्धदा ॥ ४६ ॥ सहस्रवेधी श्यामा स्यात्कामानन्दा मृगाण्डजा । कुरङ्गनाभी ललिता मदो मृगमदस्तथा ॥ ४७ ॥ श्यामली काममोदी च विझेयाऽष्टादशाह्वया । कस्तूरीविशेषः–कपिला पिङ्गला कृष्णा कस्तूरी त्रिविधा क्रमात् । नेपालेऽपि च काश्मीरे कामरूपे च जायते ॥ ४८ ॥ साऽप्यका खरिका ततश्च तिलका ज्ञेया कुलित्थाऽपरा पिण्डाऽन्यापि च नायिकेति च परा या पञ्चभेदाभिधा । सा शुद्धा मृगनाभितः क्रमवशादेपा क्षितीशोचिता पक्षत्यादिदिनत्रयेषु जनिता कस्तूरिका स्तूयते ॥ ४९ ॥ चूर्णाकृतिस्तु खरिका तिलका तिलाभा कौलत्थवीजसदृशी च कुलित्थका च । स्थूला ततः कियदियं किल पिण्डिकाख्या तस्याश्च किंचिदधिका यदि नायिका सा ॥५०॥ कस्तूरीलक्षणम्-स्वादे तिक्ता पिञ्जरा केतकीनां गन्धं धत्ते लाघवं तोलने च । याऽप्सु न्यस्ता नैव वैवर्ण्यमीयात्कस्तूरी सा राजभोग्या प्रशस्ता ॥५१॥ अपि च या गन्धं केतकीनामपहरति मदं सिन्धुराणां च धत्ते स्वादे तिक्ता कटुर्वा लघुरथ तुलिता मर्दिता चिकणा स्यात् । दाहं या नैति वसौ शिमिशिमिति चिरं चर्मगन्धा हुताशे सा कस्तूरी प्रशस्ता वरमृगतनुजा राजते राजभोग्या ॥ ५२ ॥ अन्यच्च कस्तूरीलक्षणम्-बाले जरति च हरिणे क्षीणे रोगिणि च मन्दगन्धयुता । कामातुरे च तरुणे कस्तूरी बहलपरिमला भवति ॥ ५३ ॥ कृत्रिमकस्तूरीलक्षणम्या स्निग्धा धूमगन्धा वहति विनिहिता पीततां पाथसोंऽनिःशेषं या निविष्टा भवति हुतवहे भस्मसादेव सद्यः। या च न्यस्ता तुलायां कलयति गुरुतां मर्दिता रूक्षतां च ज्ञया कस्सूरिकेयं खलु कृतमतिभिः कृत्रिमा नैव सेव्या ॥५४॥ गुणाः–कस्तूरीप्रशंसा–शुद्धो वा मलिनोऽस्तु वा मृगमदः किं जातमे १ घ. गन्धमुख्या। २ ग. हा । वक्त्रसौरभ्यजननी हृया बस्तिविशोधनी । । ३ ज. स्थ्यगन्धाल। For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०१ ३ तृतीयो वर्गः] राजनिघण्टुसहितः। तावता कोऽप्यस्यानवधिश्चमत्कृतिनिधिः सौरभ्यमेको गुणः। येमासौ स्मरपण्डनैकवसतिभाले कपोले गले दोर्मूले कुचमण्डले च कुरुते सङ्गं कुरङ्गीदृशाम्॥५५॥ (१०) कर्पूरः। कर्पूरः शीतलरजः शीताभ्रः स्फटिको हिमः। चन्द्रस्तुषारस्तुहिनः शशीन्दुर्हिमवालुकः ॥ ३१ ॥ __गुणाः-कर्पूरं कटु तिक्तं च मधुरं शिशिरं विदुः । तृण्मेदोविषदोषघ्नं चक्षुष्यं मदकारकम् ।। ३२॥ __ राजनिघण्टौ चन्दनादिदिशो वर्ग: कर्पूरो घनसारकः सितकरः शीतः शशाङ्कः शिला शीतांशुहिमवालुका हिमकरः शीतप्रभः शांभवः । शुभ्रांशुः स्फटिकाभ्रसारमिहिकाताराभ्रचन्द्रेन्दवश्चन्द्रालोकतुषारगौरकुमुदान्येकादशाऽऽह्वा द्विधाः॥ ५६ ॥ कर्पूरमेदाःपोतासो भीमसेनस्तदनु शितकरः शंकरावाससंज्ञः प्रांशुः पिञ्जोऽब्दसारस्तदनु हिमयुता वालुका जूटिका च । पश्चादस्यास्तुषारस्तदुपरि सहिमः शीतलः पंकिकाऽन्या कर्पूरस्येति भेदा गुणरसमहसां वैद्यदृश्येन दृश्याः ॥५७॥ गुणाः--कर्पूरः शिशिरस्तिक्तः स्निग्धश्चोष्णोऽस्रदाहदः । चिरस्थो दाहदोषघ्नः स धौतः शुभकृत्परः ॥ ५८ ॥ कर्पूरलक्षणानि-शिरो मध्यं सलं चेति कर्पूरस्त्रिविधः स्मृतः। शिरस्तम्भाग्रसंजातं मध्यं पर्णतले तलम् ॥ ५९॥ • भास्वद्विशदपुलकं शिरोजातं तु मध्यमम् । सामान्यपुलकं स्वच्छं तले चूर्ण तु गौरकम् ॥ ६०॥ स्तम्भगर्भस्थितं श्रेष्ठं स्तम्भवाद्ये च मध्यमम् । स्वच्छमीषद्धरिद्राभं शुभं तन्मध्यमं स्मृतम् ॥ ६१ ॥ सुदृढं शुभ्ररूक्षं च पुलकं बाह्यजं वदेत् । अपि च–स्वच्छं भृङ्गारपत्रं लघुतरविशदं तोलने तिक्तकं चेत्स्वादे शैत्यं सुहृद्यं बहलपरिमलामोदसौरभ्यदायि । निःस्नेहं दाढर्यपत्रं शुभतरमिति चेद्राजयोग्यं प्रशस्तं कर्पूरं चान्यथा चेबहुतरमशने स्फोटदायि वणाय ॥ ६२॥ राजनिघण्टौ चन्दनादिदशो वर्ग: चीनकः ( कर्पूरविशेषः ) ॥ ११ ॥ चीनकचीनकर्पूरः कृत्रिमो धवलः पटुः । मेघसारस्तुषारा द्वीपकर्पूरजः स्मृतः ॥ ६३ ॥ १ झ. द्विशः । २ ज. पश्चिकाऽन्या। ट. पच्चिका। ३ झ. ट. रशमने । ४ ज, ट. 'श्च द्विप। For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०२ धन्वन्तरीयनिघण्दुः [ चन्दनादिः - गुणाः - चीनकः कटुतिक्तोष्ण ईषच्छीतः कफापहः । कण्ठदोषहरो मेध्यः पाचनः कृमिनाशनः ॥ ६४ ॥ (११) जातिपत्री ( जातिपत्रिका ) जातिपत्री जातिकोशा सुमनः पत्रिकाऽपि च । मालतीपत्रिका चैव प्रोक्ता सा मलनाशिनी ॥ ३३ ॥ गुणाः -- जातिपत्री केंद्रूष्णा स्यात्सुरभिः कफनाशनी । वक्त्रैदौर्गन्ध्यहुद्वर्ण्य विषहृत्कायशान्तिदा ॥ ३४ ॥ राजनिघण्टौ चन्दनादिर्द्वादशो वर्ग: गुणाः --* * ॥ ६८ ॥ Acharya Shri Kailassagarsuri Gyanmandir जातीपत्री जातिकोशः सुमनः पत्रिकाऽपि सा । मालतीपत्रिका पञ्चनाम्नी सौमनसायिनी ॥ ६५ ॥ गुणाः -- जातिपत्री कटुस्तिक्ता सुरभिः कफनाशनी । वक्त्रवैशद्यजननी जाडयदोषनिकृन्तनी ॥ ६६ ॥ ( १२ ) जातीफलम् । ( जातिः ) *जातीफलं जातिसस्यं शालूकं मालतीफलम् । दशौण्डं जातिशृङ्गं पुढं सौमनसं फलम् ॥ ३५ ॥ गुणाः -- *जातीफलं कषायोष्णं कटु कण्ठामयातिंजित् । वातातिसारमेघ्नं लघु वृष्यं च दीपनम् ।। ३६ ।। राजनिघण्टौ चन्दनादिर्द्वादशो वर्ग: * । मज्जासारं जातिसारं पुढं च सुमनःफलम् ।। ६७ ।। (१३) कङ्कोलकम् । (कङ्कोलः ) *कङ्कोलकं कृतफलं कोलकं कटुकं फलम् । चूर्ण कन्दफलं द्वीपं मारीचं माधवोचितम् ॥ ३७ ॥ गुणाः – कङ्कोलं कटु तिक्तोष्णं वक्त्रवैरस्यनाशनम् । मुखजाड्यहरं रुच्यं वातश्लेष्महरं परम् || ३८ ॥ राजनिघण्टौ चन्दनादिर्द्वादशो वर्ग: * । विद्वेष्यं स्थूलमरिचं कङ्कालं माधवोचितम् ॥ ६९ ॥ कङ्कोलं कट्फलं प्रोक्तं मारीचं रुद्रसंमितम् । ---- १ ख. ग. छ. क्ता सौमनसायनी । २ क ख ग घ ङ. कटुस्तिक्ता सुर' । ३ क. 'कत्रवै गन्ध्य । ४ ग. मज्जासारं । For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ तृतीयो वर्गः ] राजनिघण्टुसहितः । १०३ गुणाः - ककोलं कटु तिक्तोष्णं वक्त्रजाड्यहरं परं । दीपनं पाचनं रुच्यं कफवातनिकृन्तनम् ॥ ७० ॥ (१४) पूगफलम् । ( पूगम् ) स्यात्पूगफलमुद्वेगं स्रंसि घोण्टाफलं स्मृतम् । चिक्कणं चिकणा चिका गुर्वाकः खपुरं च तत् ।। ३९ । गुणाः -- भेदि संमोहकृत्पूगं कषायं स्वादु रोचनम् । कफपित्तहरं रूक्षं वक्त्रक्लेदमलापहम् ।। ४० ।। राजनिघण्टावाम्रादिरेकादशो वर्ग:-- पूगस्तु पूगवृक्षश्च क्रमुको दीर्घपादपः । वल्कतरुर्दृढवल्कचिकणश्च मुनि ह्वयः ।। ७१ ।। गुणाः -- पूगवृक्षस्य निर्यासो हिमः संमोहनो गुरुः । विपाके सोष्णकक्षारः साम्लो वातपित्तल: ।। ७२ ।। विशेषश्च – पूगं तु चिक्कणी चिक्का चिक्कणं श्लक्ष्णकं तथा । उद्वेगं क्रमुकफलं ज्ञेयं पूगफलं वसु ॥ ७३ ॥ गुणाः--सैरी च मधुरा रुच्या कषायाम्ला कटुस्तथा । पथ्या च कफवातनी सारिका मुखदोषनुत् ॥ ७४ ॥ तैल्वनं मधुरं रुच्यं कण्ठशुद्धिकरं लघु । त्रिदोषशमनं दीप्यं रसालं पाचनं समम् ॥ ७५ ॥ गौल्यं गुहागरं श्लक्ष्णं कषायं कटु पाचनम् । विष्टम्भजठराध्मानहरणं द्रावकं लघु ॥ ७६ ॥ घोण्टा कटुकषायोष्णा कठिना रुचिकारिणी । मलविष्टम्भशमनी पित्तहृदीपनी च सा ॥ ७७ ॥ पूगीफलं चेडैलसंज्ञकं यत्तत्कोङ्कणेषु प्रथितं सुगन्धि । श्लेष्मापहं दीपनपाचनं च बलप्रदं पुष्टिकरं रसाढ्यम् ॥ ७८ ॥ यत्कोङ्कणे वेल्लिगुणाभिधानकं ग्रामोद्भवं पुगफलं त्रिदोषनुत् । आमा। पहं रोचनरुच्यपाचनं विष्टम्भेतुन्दामय हारि दीपनम् ॥ ७९ 11 चैन्द्रापुरोद्भवं पूगं कफनं मलशोधनम् । कटु स्वादु कषायं च रुच्यं दीपनपाचनम् ॥ ८० ॥ आन्ध्रदेशोद्भव पूगं कषायं मधुरं रसे । वातजिद्वक्त्रजाड्यन्नमीपदम्लं कफापहम् ॥ ८१ ॥ पूगीफलविशेषगुणाः --- पूगं संमोहकृत्सर्वं कषायं स्वादु रेचनम् । त्रिदोषशमनं रुच्यं वक्त्रक्केदमलापहम् ||८२ ॥ अपि च- आमं पूगं कषायं मुखमलशमनं कण्ठशुद्धिं विधत्ते रक्तामश्लेष्मपित्तमशमनमुदराध्मानहारं सरं च । शुष्कं कण्ठामयनं रुचिकरमुदितं पाचनं रेचनं स्यात्चत्पर्णेनायुतं ज्झटिति वितनुते पाण्डुवातं च शोषम् ॥ ८३ ॥ १ ख. ग. झ. श्यावफलं । २ च. ट. खेरी । ३ ट. 'डलिसं 1 ४८. म्भदामाम । ५ य. चन्द्रपु ं । ६ ज. शोफम् । For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः [चन्दनादिः(१५) लवङ्गम् । लवङ्ग देवकुसुमं भृङ्गारं शिखरं लवम् । दिव्यं चन्दनपुष्पं च श्रीपुष्पं वारिसंभवम् ॥४१॥ गुणाः-लवङ्गं कुसुमं हृद्यं शीतलं पित्तनाशनम्। चक्षुष्यं विषहृदृष्यं माङ्गल्यं मूर्धसेगहृत् ॥ ४२ ॥ सजनियष्टौ चन्दनादिदशो वर्गः-- लवनकालिका दिव्यं लवङ्ग शेखरं लवम् । श्रीपुष्पं देवकुसुमं रुचिरं वारिसंभक्प् ॥ ८४ ॥ तीक्ष्णपुष्पं तु भृङ्गाङ्गी गीर्वाणकुसुमं तथा । पुष्पकं चन्दनादि स्याज्ज्ञेयं च द्वादशाहयम् ॥ ८५ ॥ __गुणाः-लवङ्गं शीतलं तिक्तं चक्षुष्यं भुक्तरोचनम् । वातपित्तकफन्नं च तीक्ष्णं मूर्धरुजापहम् ॥ ८६ ॥ अपि च-लवङ्गं सोष्णकं तीक्ष्णं विपाके मधुरं हिमम् । वातपित्तकफामनं क्षयकासास्रदोषनुत् ॥ ८७ ॥ (१६) नलिका। नलिका विद्रुमलता कपोतचरणा नली । सुषिरा धमनी शून्या निर्मथ्या नर्तकी नटी ॥४३॥ गुणाः-नलिका रक्तपित्तनी चक्षुष्या विपनाशनी । नलिका वातला तिक्ता गुर्वी च मधुरा हिमा ॥ ४४ ॥ राजनिघण्टौ चन्दनादिादशो वर्ग:नलिका विद्रुमलतिका कपोतवाणा नली च निर्मथ्या । सुपिरा धमनी स्तुत्या रक्तदला नर्तकी नटी रुद्राः॥ ८८॥ गुणाः-नलिका तिक्तकटुका तीक्ष्णा च मधुरा हिमा । कृमिवातोदरीयंशःशूलनी मलशोधनी ॥ ८९ ॥ (१७) मांसी ( नलदम् ) मांसी कृष्णजटा हिंस्रा नलदा जटिला मिशी । जटा च पिशिता पेशी क्रव्यादी च तपस्विनी ॥ ४५ ॥ गुणाः-मांसी स्वादुकपाया स्यात्कफपित्तास्रनाशनी । विपमारुतहरल्या त्वचाकान्तिप्रसादनी ॥ ४६॥ १ क. स्व. ङ. शृङ्गारं। २ क, ख. ङ. शिशिरं । छ. शेखरं । ३ ज. प्यं भक्त। ४ द. रामार्शः। For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ तृतीयो वर्गः] राजनिघण्टुसहितः। राजनिघण्टौ चन्दनादिदशो वर्ग:मांसी तु जटिला मांसी क्रव्यादी पिशिता मिशी । केशनी च जटा हिंसा जटामांसी च मांसिनी ॥ ९० ॥ जटाला नलदा मेपी तामसी चक्रवर्तिनी। माता भूतजटा चैव जननी च जटावती ॥ ९१॥ मृगभक्षाऽपि चेत्येता एकविंशतिधाऽभिधाः। गुणाः-सुरभिस्तु जटामांसी कपाया कटुशीतला। कफहद्भुतदाहन्नी पित्तनी मोदकान्तिकृत् ॥ ९२ ॥ गन्धमांसी (मांसीविशेषः) ॥ १२ ॥ द्वितीया गन्धमांसी स्यात्केशी भूतजटा स्मृता । पिशाची पूतना केशी भूतकेशी च लोमशा ॥ ४७ ॥ गुणाः-मांसीद्वयं कपायं च वर्ण्य पित्तकफापहम् । रक्षोन्नं च सुमाथि स्याद्वातघ्नं केश्यमुत्तमम् ॥४८॥ राजनिघण्टौ चन्दनादिद्वादशो वर्ग:द्वितीया गन्धमांसी च केशी भूतजटा स्मृता । पिशाची प्रतना चैव सतकेशी च लोमशा ॥ ९३ ॥ जटाला लघुमांसी च ख्याता अङ्कभिताया गुणाः-गन्धमांसी तिक्तशीता कफकण्ठामयापहा । रक्तपित्तहरा अध्या विषभूतज्वरापहा ॥ ९४ ॥ राजनिघण्टौ चन्दनादिदशो वर्गः आकाशमांसी ( मांसीविशेषः ) ॥ १३ ॥ आकाशमांसी सूक्ष्माऽन्या निरालम्बा खसंभवा । सेवाली सूक्ष्मपत्री च गौरी पर्वतवासिनी ॥ ९५ ॥ गुणा:--अभ्रमांसी हिमा शोफत्रणनाडीरुजापहा । लूतागर्दभजालादिहारिणी वर्णकारिणी ॥ ९६ ॥ (१८) कुष्ठम् । कुष्ठं रोगोऽगदो व्याधिरुत्पलं पाकलं रुजा। वाप्यं वानीरजं रामं कौबेरं पारिभद्रकम् ॥ ४९ ॥ गुणाः-कुष्ठं कष्ण तिक्तं स्यात्कफमारुतैरक्तजित् । त्रिदोषविपकडूश्च कुष्ठरोगांश्च नाशयेत् ॥ ५० ॥ १ज. पेशी। २ क, ख. ग.तपित्तजि । For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १०६ www.kobatirth.org धन्वन्तरीयनिघण्टुः राजनिघण्टौ चन्दनादिर्द्वादशो वर्ग: कुरुजाsदो व्याधिरामयं पारिभद्रकम् । रामं वानीरजं वाप्यं ज्ञेयं त्वग्दोषमुत्पलम् ॥ ९७ ॥ कुत्सं च पाटवं चैव पद्मकं मनुसंज्ञकम् ॥ गुणाः -- कुठे कटूष्णं तिक्तं स्यात्कफमारुतकुष्ठजित् । विसर्पविषकण्डूतिखर्जूकान्तिकृत् ॥ ९८ ॥ (१९) रेणुका | रेणुका राजपत्री च नन्दिनी कपिला द्विजा । कैपिलोला पाण्डुपत्नी स्मृता कौन्ती हरेणुका ॥ ५१ ॥ गुणाः - * रेणुका शिशिराऽत्यन्ता तृष्णां कण्डूं च नाशयेत् । विषघ्नी दाहदौर्बल्यमुन्मूलयति योजिता ॥ ५२ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग: Acharya Shri Kailassagarsuri Gyanmandir रेणुका कपिला कान्ता नन्दिनी महिला द्विजा । राजपुत्री हिमा रेणुः पाण्डुपुत्री हरेणुका ।। ९९ ।। सुपर्णी शिशिरा शान्ता कौन्ती वृत्ता च धर्मिणी । कपिलोला हैमवती पाण्डुपत्नी च विंशतिः ॥ १०० ॥ ( [ चन्दनादिः - गुणाः - रेणुका तु कटुः शीता खर्जूकण्डूतिहारिणी । तृष्णादाहविषघ्नी च मुखवैमल्यकारिणी ॥ १०१ ॥ ( २० ) तगरम् । तगरं कुटिलं वक्रं दीनं जिह्मं नतं शठम् । कालानुसार्यमनृजु कुश्चितं नहुषं नृपम् ॥ ५३ ॥ गुणाः—तगरं स्यात्कषायोष्णं स्निग्धं दोषत्रयप्रणुं । दृक्शीर्षविषदोषनं भूतापस्मारनाशनम् ॥ ५४ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्ग: * ग. पुस्तकेऽयं क्षेपकः श्लोको दृश्यते- तगरं कुटिलं वक्रं विनम्रं कुञ्चितं नतम् । शठं च नहुषाख्यं च दद्रुहस्तं च वर्हणम् || १०२ ।। पिण्डीतगरकं चैव पार्थिवं राजहर्षणम् । कालानुसारकं क्षत्रं दीनं जिह्मं मुनीन्दुधा ॥ १०३ ॥ कौन्ती तिक्ता हिमा तृष्णाविषकुष्ठं कफं जयेत् । पित्तहा वातकोपा च केवला मुखशोधनी ' ॥ For Private and Personal Use Only १ ज. 'त्सं चापा' । ट. 'त्सं चापाटलं चै' । २ ङ. भस्मगन्धा । ३ क ग घ ङ ण्डुपुत्री स्मृ ं । ४ क. "र्बल्यं गुल्माञ्जय । ५ झ. 'तू । हच्छी । Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ तृतीयो वर्गः ] राजनिघण्टुसहितः। १०७ गुणाः-तगरं शीतलं तिक्तं दृष्टिदोषविनाशनम् । विषार्तिशमनं पथ्यं भूतोन्मादभयापहम् ॥ १०४॥ (२१) परिपेल्लम् (परिप्लवम् ) परिपेल्लं प्लवं वन्यं गोपुटं स्यात्कुटन्नटम् । सितपुष्पं दासपुरं गोन जीर्णपुष्पकम् ॥ ५५ ॥ __ गुणाः-परिप्लवं सुगन्धि स्यात्मस्वेदमलकण्डुजित् । जयेद्वातकफौ चापि मेध्यं कान्तिप्रदं भवेत् ॥ ५६ ॥ अन्यच्च-परिप्लवं वातकफी जयेन्मेध्यं च कान्तिदम् । कफवृष्णाहरं प्रोक्तमस्रपित्तविनाशनम् ॥ ५७॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग:परिपेल्लं प्लवं धान्यं गोपुटं स्यात्कुटन्नटम् । सितपुष्पं दासपुरं गोनदै जीर्णबुधकम् ॥ १०५ ॥ गुणाः-परिपेल्लं कटूष्णं च कफमारुतनाशनम् । व्रणदाहामशूलनं रक्तदोषहरं परम् ॥ १०६॥ (२२) नखम् । नखः कररुहः शिल्पी करजोऽथ खुरः शफः । शुक्तिः शङ्खश्चलः कोशी हनुगहनुः सहः ॥ ५८॥ गुणाः-नखं कदुकमुष्णं च विषं हन्ति प्रयोजितम् । कुष्ठानि सादयत्येव कर्फ खण्डयति क्षणात् ॥ ५९॥ राजनिघण्टौ चन्दनादिदशो वर्ग:-- नखः कररुहः शिल्पी शुक्तिशङ्खः खुरः शफः । बलः कोशी च करजो हनुनोगहनुस्तथा ॥ १०७ ॥ पाणिजो बदरीपत्रो धूप्यः पण्यविलासिनी। संधिनालः पाणिरुहः स्यादष्टादशसंज्ञकः ॥ १०८॥ ___ गुणाः-नखः स्यादुष्णकटुको विषं हन्ति प्रयोजितः । कुष्ठकण्डूवणनश्च भूतविद्रावणः परः ॥ १०९॥ (२३) व्याघनखम् । नखमन्यद्व्याघ्रनखं पुटं व्याघ्रायुधं मतम् । अस्त्रं व्याघ्रतलं पादं कूटस्थं वैज्रकारकम् ॥ ६०॥ ___ गुणाः-*ग्रहभूतोपशमनं पवित्रं द्वीपिज नखम् । *व्याघ्रनखस्तु तिक्तोष्णः कषायः कफवातजित् ॥ ६१ ॥ कण्डुकुष्ठवणघ्नश्च वर्ण्यः सौगन्ध्यदः परः। १ क. 'पुटं गो । २ झ. ष्णाकरं । ३ क. ङ, कोशी । ४ क. ख. ङ. चक्रनायकम् । ' For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः [ चन्दनादिःराजनिघण्टौ चन्दनादिदशो वर्गःनखोऽन्यः स्याद्वलनखः कूटस्थश्चक्रनायकः । चक्री चक्रनखस्न्यस्रः कालो व्याघनखः स्मृतः ॥ ११० ॥ द्वीपिनखो व्यालनखः खपुटो व्यालपाणिजः। व्यालायुधो व्यालवलो व्यालखड्गश्च षोडश ॥ १११॥ गुणाः-* * ॥ ११२ ॥ (२४) स्टक्का। स्पृकाऽमृग्ब्राह्मणी देवी मालाली कोटिका मता । पञ्चमुष्टिदेवपुत्री निर्माल्या पिशुना वधूः ॥ ६२ ॥ गुणाः--स्पृक्का शीता सुगन्धा स्यात्तृष्णां मुष्णाति योजिता । विपं हन्ति हिनस्त्येव दाहं देहसमुद्भवम् ॥ ६३ ॥ स्पृक्का सुगन्धा कुष्ठन्नी दौर्गन्ध्यस्वे. दनाशिनी। राजनिघण्टौ चन्दनादिदशो वर्गःस्पृक्का च देवी पिशुना वधूश्च कोटिमनुाह्मणिका सुगन्धा । समुद्रकान्ता कुटिला तथा च मालालिका भूतलिका च लध्वी ॥ ११३ ॥ निमोल्या सुकुमारा चपालाली देवपुत्रिका । पञ्चगुप्तिरमृमोक्ता नखपुष्पी च विंशतिः गुणा:--स्पृक्का कटुकपाया च तिक्ता श्लेष्मार्तिकासजित् । श्लेप्ममेहाश्मरीकुच्छनाशनी च सुगन्धदा ॥ ११५ ॥ (२५) *बोलम् । ( वोलः ) वोलं गन्धरसं पिण्डं निर्लोहं बर्वरं रसम् । गोपकं नालिकं पौरं रसं गन्धरस विदुः ।। ६२॥ गुणाः----बोल तिक्तं हिमं रक्तमुद्रिक्तं हन्ति योगतः । कफपित्तामयान्हन्ति प्रदरादिरुजापहम् ॥ ६३ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:घोलं रक्तापहं मुण्डं सुरसं पिण्डकं विषम् । निर्लोहं वर्वरं पिण्डं सौरभं रक्तगन्धकम् ।। ११६ ॥ रसगन्धं महागन्धं विश्वं च शुभगन्धकम् । विश्वगन्धं गन्धरसं व्रणारिः स्मृतिसंज्ञकम् ॥ ११७॥ *बोलस्य शुद्धिर्जम्बीरनीरेण ककष्टवज्ज्ञेया । १ क. पोमतं । ग. गोमतं । ण. सौगन्धीनालकं । २ क. ङ. °लं तु कटुतिक्तोष्णं कषायं रदोषनु । क। For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३ तृतीयो वर्गः ] राजनिघण्टुसहितः । गुणाः - बोलं तु कटुतिक्तोष्णं कषायं रक्तदोषनुत् । कफपित्तामयान्हन्ति प्रदरादिरुजापहम् ।। ११८ ॥ (२६) दमनम् । (दमनः, दमनकम् ) दमनः पाण्डुरागः स्याद्दान्तो गन्धोत्कटा मुनिः । पुण्डरीको ब्रह्मजय तपस्वी ऋषिपुत्रकः ॥ ६४ ॥ गुणाः – दमनः स्याद्रसे तिक्तो विषन्नो भूतदोषत् । त्रिदोषशमनो हृद्यः कण्डुकुष्ठापहः स्मृतः ।। ६५ ।। राजनिघण्टौ करवीरादिर्दशमो वर्ग: अथ दमनकस्तु दमनो दान्तो गन्धोत्कटो मुनिर्जटिलः । दण्डी च पाण्डुरागो ब्रह्मजटा पुण्डरीकश्च ।। ११९ ।। तापसपत्रः पत्री पवित्रको देवशेखरचैव । कुलपत्रश्च विनीतस्तपस्विपत्रश्च सप्तधात्रीकः ।। १२० ।। गुणाः- दमनः शीतलतिक्तः कषायकटुकश्च कुष्ठदोषहरः । द्वंद्वत्रिदोषशमनो विषविस्फोटविकारहरणः स्यात् ।। १२१ ।। दमः ( दमनविशेषः ) || १४ ॥ दमनोऽन्यो दमः शान्त ऋषिर्दमवशान्वितः । क्षमाशान्तिपरः साधुः साधुकः साधुगन्धिकः ॥ ६६ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्ग: S Acharya Shri Kailassagarsuri Gyanmandir अन्यश्च वन्यदमनो वनादिनामा च दमनपर्यायः । गुणाः वीर्यस्तंभनकारी बलदायी चाऽऽमदोषहारी च ।। १२२ ।। (२७) मुरा । मुरा गन्धवती दैत्या गन्धाढ्या गन्धमालिनी । सुरभिर्भूरिगन्धा च कुटी. गन्धकुटी स्मृता ॥ ६७ ॥ गुणाः - * मुराऽत्यन्तं भवेच्छीता तिक्ता सुरभिगन्धिनी । क्षिणोति क्षतपुआंव पित्तशान्ति नियच्छति ॥ ६८ ॥ राजनिघण्टौ चन्दनादिर्द्वादशो वर्ग: मुरा गन्धवती दैत्या गन्धाढ्या गन्धमादनी । सुरभिर्भूरिगन्धा च कुटी गन्धकुटी तथा ।। १२३ ॥ *क, ङ. पुस्तकयोः श्लोकविशेषोऽयं दृश्यते १०९ 'मुरा तिक्ता कटुः शीता कपाया कफवातजित् । श्वासास्रविषदाहातिश्रममूर्छातृपापहा ॥ , For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० धन्वन्तरीयनिघण्टुः- __ [चन्दनादिःगुणाः-मुरा तिक्ता कटुः शीता कषाया कफपित्तहृत् । श्वासासग्विषदाहार्तिभ्रममूर्छातृषापहा ॥ १२४॥ (२८) स्थौणेयकम् ( स्थौणेयम् ) स्थौणेयकं बर्हिचूडं शुकपुच्छं शुकच्छदम् । विकर्ण शुकवह च हरितं शीर्णरोमकम् ॥ ६९ ॥ गुणाः-स्थौणेयं कफवातघ्नं सुगन्धि कटु तिक्तकम् । पित्तप्रकोपशमनं बलपुष्टिविवर्धनम् ॥ ७० ॥ राजनिघण्टौ चन्दनादिदशो वर्ग:स्थौणेयकं बर्हिशिखं शुकच्छदं मयूरचूडं शुकपुच्छकं तथा । विकीर्णरोमापि च कीरवर्णकं विकर्णसंज्ञं हरितं नवाह्वयम् ॥ १२५ ॥ गुणाः-स्थौणेयं कफपित्तनं सुगन्धि कटुतिक्तकम् । पित्तप्रकोपशमनं वलपुष्टिविवर्धनम् ॥ १२६ ॥ (२९) चोरकः ( चोरकम् ) *चोरकः शङ्कितश्चण्डा दुष्पत्रः क्षेमको रिपुः । गणहासः कोपनकः कितवः फलचोरकः ॥ ७१ ॥ गुणाः-चोरकः शिशिरोऽत्यन्तं विपरक्तान्तकारकः । कुष्ठकण्डूव्रणान्हन्ति क्षणादोषान्प्रयोगतः ॥ ७२ ॥ चोरकश्चोग्रगन्धश्च तिक्तः कृमिसमीरजित् । राजनिघण्टौ चन्दनादिादशो वर्गः* । चपला कितवो धूर्तः पटुर्नीचो निशाचरः ॥ १२७ ॥गणहासः कोपनकश्चौरकः फलचोरकः । दुष्कुलो ग्रन्थिलश्चैव सुग्रन्थिः पर्णचोरकः॥ १२८॥ ग्रन्थिपर्णो ग्रन्थिदलो ग्रन्थिपत्रस्त्रिनेत्रधा। . गुणाः-चोरकस्तीवगन्धोष्णस्तिक्तो वातकफापहः । नासामुखरुजाजीर्णकृमिदोषविनाशनः ॥ १२९ ॥ (३०) शैलेयम् । शैलेयं पलितं वृद्धं जीर्ण कालानुसार्यकम् । स्थविरं च शिलाददुः शिलापुष्पं शिलोद्भवम् ॥ ७३ ॥ गुणाः-शैलेयकं हिमं प्रोक्तं दाहजिद्विषनाशनम् । रक्तदोपहरं चैव कण्डूनिर्मूलनं स्मृतम् ।। ७४ ॥ शैलेयं तिक्तकं शीतं सुगन्धि कफपित्तजित् । दाहतृष्णावमिश्वासवणदोषविनाशनम् ॥ ७५ ॥ राजनिघण्टौ चन्दनादिदशो वर्ग: For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३ तृतीयो वर्गः ] राजनिघण्टुसहितः । १११ शैलेयं शिलजं वृद्धं शिलापुष्पं शिलोद्भवम् । स्थविरं पलितं जीर्ण तथा कालानुसार्यकम् ।। १३० ।। शिलोत्थं च शिलाददुः शैलजं गिरिपुष्पकम् । शिलाप्रसूनं सुभगं शैलकं षोडशाह्वयम् ।। १३१ ।। गुणाः शैलेयं शिशिरं तिक्तं सुगन्धि कफपित्तजित् । दाहतृष्णावमिश्वासव्रणदोषविनाशनम् ॥ १३२ ॥ Acharya Shri Kailassagarsuri Gyanmandir ( ३१ ) एलवालुकम् । * एलावालुकमालूकं वालुकं हरिवालुकम् । एल्वालुकं कपित्थं स्यादुर्वर्ण प्रसरं दृढम् ॥ ७६ ॥ गुणाः – एलावालुः सुगन्धिः स्याच्छीतोऽत्यन्तं प्रकीर्तितः । विषविध्वंसनोऽत्युग्रः कण्डूकुष्ठत्रणान्तकृत् ॥ ७७ ॥ + राजनिघण्टौ शतादादिचतुर्थो वर्गः - " * । एल्वालुकं कपित्थं च दुर्वर्ण प्रसरं दृढम् ।। १३३ ।। एलागन्धिकमेलाई गुप्तगन्धि सुगन्धिकम् । एलाफलं च विज्ञेयं द्विसप्ताह्वयमुच्यते ।। १३४ ॥ गुणाः – एलावालुकमत्युग्रं कषायं कफवातनुत् । मूर्द्धार्तिज्वरदाहांश्च नाशयेद्रोचनं परम् ।। १३५ ॥ (३२) सरलः ( सरलम् ) सरल: पूतिकाष्ठं च चिडा पित्तद्रुमो मतः । दीपवृक्षः स्निग्धदारुः प्रोक्तो मारीचपत्रकः ॥ ७८ ॥ गुणाः – सरलः स्निग्धतिक्तोष्णः कफेमारुतनाशनः । वक्त्रस्रावस्वरभ्रंशनेत्ररोगव्रणान्तकृत् ।। ७९ ।। राजनिघण्टौ चन्दनादिर्द्वादशो वर्गः सरलस्तु पूतिकाष्ठं तुम्बी पीतगुरुत्थितोपतरुः । स स्निग्धदारुसंज्ञः स्निग्धो मारीचपत्रको नवधा ।। १३६ ।। गुणाः सरलः कटुतिक्तोष्णः कफवातविनाशनः । त्वग्दोषशोफकण्डूति - व्रणनः कोष्ठशुद्धिदः ॥ १३७ ॥ + क. ख. ग. ङ. पुस्तकेषु श्लोकविशेष: 'एलावा लुकमत्युग्रं शोधनं कफवातजित् । मूर्छा तिज्वरदाहांश्च नाशयेद्रोचनं परम् ' ॥ १ क. ख. इ. 'त्थं च दुर्वर्णप्र । २ क. ख. ङ. 'फवातविना । For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [ चन्दनादिः (३३) सप्तपर्णः। सप्तपर्णः शुक्तिपर्णश्छत्रपर्णः सुपर्णकः । सप्तच्छदो गूढपुष्पस्तथा शाल्मलिपत्रकः ॥ ८०॥ ___ गुणाः—त्रिदोषशमनो हृद्यः सुरभिर्दीपनः सरः । शूलगुल्मकृमीन्कुष्ठं हन्ति शाल्मलिपत्रकः ॥ ८१॥ राजनिघण्टौ चन्दनादिदशो वर्गःसप्तवर्णः पत्रवर्णः शुक्तिपर्णः सुपर्णकः । सप्तच्छदो गुच्छपुष्पोऽयुग्मपर्णो मुनिच्छदः ॥ १३८॥ बृहत्त्वग्वहुपर्णश्च तथा शाल्मलिपत्रकः । मदगन्धो गन्धिपर्णो विज्ञेयो वतिभूमितः ॥ १३९ ॥ गुणाः-सप्तपर्णस्तु तिक्तोष्णस्त्रिदोषघ्नश्च दीपनः । मदगन्धो निरन्धेऽयं व्रणरक्तामयकृमीन् ॥ १४०॥ (३४) लाक्षा। लाक्षा पलंकषा रक्ता दीप्तिश्च कृमिजा जतु । क्षतनी रङ्गमाता च द्रुमव्याघिरलक्तकः ॥ ८२॥ गुणाः-- लाक्षा तिक्ता कषायोष्णा स्निग्धा शोणितपित्तनुत् । कृमिश्लेष्मव्रणान्दन्ति भूतज्वरार्तिनाशिनी ॥ ८३ ॥ . राजनिघण्टौ पिप्पल्यादिः षष्टो वगे:लाक्षा खदिरका रक्ता रङ्गमाता पलंकषा। जतु च कृमिजा चैव द्रुमव्याधिरलत्तकः ॥ १४१ ॥ पलाशी मुद्रणी दीप्तिर्जन्तुका गन्धमादनी। नीला द्रवरसा चैव पिचारिमुनिभूहयः॥ १४२ ॥ गुणाः--लाक्षा तिक्तकषाया स्याच्लेष्मपित्तार्तिदोपनुत् । विपरक्तप्रशमनी विषमज्वरनाशनी ॥ १४३ ॥ (३५) तामलकी । तामलक्यजटा ताली तमालं तु तमालिनी । वितुनभूता तमकं भूधात्री बामलक्यपि ॥ ८४॥ गुणाः-भूधात्री मधुरा तिक्ता वीर्यतः शिशिरा स्मृता । पित्तं हन्ति कफासनी दृष्टिदाहविनाशिनी ॥ ८५ ॥ * * ग. पुस्तके श्लोकविशेषः___'पित्तश्लेष्महरा रुच्या विषदा सुरभिलघुः । नेत्ररोगप्रशमनी व्रणशलविनाशिनी ॥ १ क. ङ. णा:-सप्तपर्णस्त्रिदोषन्नः सु। २ ग. ज्वरचिना । For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ तृतीयो वर्गः ] राजनिघण्टुसहितः । ११३ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःभूम्यामली तमाली च ताली चैव तमालिका । उच्चटा दृढपादी च वितुम्ना च वितुन्निका ॥ १४४ ॥ भूधात्री चारुटा वृष्या विषन्नी बहुपत्रिका । बहुवीर्या हि भयदा विश्वपर्णी हिमालया॥१४५ ॥ अजटा चैव वीरा च स्यादित्येषा नवैकधा। गुणाः-भूधात्री तु कषायाम्ला पित्तमेहविनाशनी । शिशिरा मूत्ररोमातिशमनी दाहनाशिनी ॥ १४६ ॥ (३६) लामजकम् । * लामज्जकं सुनालं स्यादमृणालं लवं लघु। *इष्टकापथकं शीघ्रं दीर्घमूलं जलाश्रयम् ।। ८६ ॥ गुणाः लामज्जकं भवेत्तिक्तं हिमं चात्यन्तमिष्यते । पिचप्रशांन्तिजननं विषरक्तविनाशनम् ॥ ८७॥ राजनिघण्टौ चन्दनादिदशो वर्ग:* * ॥ १४७॥ गुणाः-लामज्जकं हिमं तिक्तं मधुरं वातपित्तजित् । तृड्दाहश्रममूर्छातिरक्तपित्तज्वरापहम् ॥ १४८ ॥ (३७) पद्मकः ( पद्मकम् ) पद्मको मलयश्चारुः पीतरक्तो मरुद्भवः । सुप्रभः शीतवीर्यश्च पाटलापुष्पवर्णकः ॥ ८८ ॥ गुणाः-पद्मकं शिशिरं स्निग्धं कषायं रक्तपित्तनुत् । गर्भस्थैर्यकरं प्रोक्तं ज्वरच्छर्दिविषापहम् ॥ ८९ ॥ * मोहदाहज्वरभ्रान्तिकुष्टविस्फोटशान्तिकृत् । राजनिघण्टौ चन्दनादिदशो वर्ग:पद्मकं पीतकं पीतं मालयं शीतलं हिमम् । शुभ्रं केदारजं रक्तं पाटलापुष्पसंनिभम् ॥ १४९ ॥ पद्मकाष्ठं पद्मवृक्षं प्रोक्तं स्यावादशाह्वयम् । गुणाः-पद्मकं शीतलं तिक्तं रक्तपित्तविनाशनम् । * ॥ १५० ॥ (३८) धातुकी (धातकी ) धातकी ताम्रपुष्पी च कुञ्जरा मद्यवासिनी । पार्वतीया सुभिक्षा च वह्निपुष्पा च शब्दिता ॥९० ॥ १ क, ग. ह. रक्तः सुरोद्भ । २ क. , मधुवा । For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ धन्वन्तरीयनिघण्टुः [चन्दनादिःगुणाः-धातकी कटुकोष्णा च मदकृद्विषनाशनी । अतिसारहरा गर्भस्थापनी कृमिरक्तनुत् ॥ ९१ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःधातकी वह्निपुष्पी च ताम्रपुष्पी च दाहनी । अग्निज्वाला सुभिक्षा च पार्वती बहुपुष्पिका ॥ १५१ ।। कुमुदा साधुपुष्पी च कुञ्जरा मद्यवासिनी । गुच्छसंघादिपुष्पान्ता ज्ञेया सा लोध्रपुष्पिणी ॥ १५२ ॥ तीव्रज्वाला वह्निशिखा मद्यपुष्पा च विंशतिः । गुणाः-धातकी कटुरुष्णा च मदकृद्विषनाशनी । प्रवाहिकातिसारनी विसर्पवणनाशनी ॥ १५३ ॥ (३९) प्रपौण्डरीकम्। प्रपौण्डरीकं चक्षुष्यं पुण्डर्यः पुण्डरीयकम् । सिंतपुष्पं सुपुष्पं स्याच्छ्रीपुष्पं सानुजानुजम् ।। ९२॥ गुणाः-प्रपौण्डरीकं मधुरं कपायं तिक्तशीतलम् । रक्तपित्तव्रणान्हन्ति ज्वरदाहतृषापहम् ॥ ९३ ॥ राजनिघण्टौ चन्दनादिदशो वर्गःप्रपौण्डरीकं चक्षुष्यं पुण्डर्य पुण्डरीयकम् । पौण्डयं च सुपुष्पं च सानुजं चामुजं स्मृतम् ॥ १५४॥ गुणाः—प्रपौण्डरीकं चक्षुष्यं मधुरं तिक्तशीतलम् । पित्तरक्तवणान्हन्ति ज्वरदाहतृषापहम् ॥ १५५ ॥ (४०) करम् । ( करः ) कर्चरो गन्धमूलश्च द्राविडः कार्य एव च । वेधमुख्यो दुर्लभश्च कस्यचिसंमतः सढी ।। ९४ ॥ गुणा:-क—रः कटुतिक्तोष्णो रुच्यो वातवलासजित् । दीपनः प्लीहगु. ल्मार्शःशमनः कुष्ठकासहा ॥ ९५ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:कचूरो द्राविडः कार्शो दुर्लभो गन्धमूलकः । वेधमुख्यो गन्धसारो जटिलश्वाष्टमामकः ॥ १५६ ॥ गुणाः-करः कटुतिक्तोष्णः कफकासविनाशनः । मुखवैशद्यजननो गलगण्डादिदोषनुत् ॥ १५७ ॥ १ झ. शीतपुष्पं । २ क. कार्ष । ३ क. घ, ङ. 'टकेशहा । For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ तृतीयो वर्गः ] राजनिघण्टुसहितः। (४१) मैंनःशिला। मनःशिला मनोगुप्ता मनोहा कुनटी शिला । मनोज्ञा नागजिह्वा च गोला नेपालिका कला ॥ ९६ ॥ गुणाः—मनःशिला कटुस्तिक्ता तथोष्णा विषनाशनी । भूतावेशभयं हन्ति प्रलेपतिलकादिभिः ॥ ९७ ॥ अन्यश्च-मनःशिला सर्वरसायनाच्या तिक्ता कटूष्णा कफवातहत्री । सत्त्वात्मिका भूतविषाग्निमान्द्यकण्डूतिकासक्षयहारिणी च ॥ ९८ ॥ अश्मरी मूत्रकृच्छं चेत्यशुद्धा कुरुते शिला । मन्दाग्निं बलद्धिं च शुद्धा सर्वरुजापहा ।। ९९ ॥ दोषाः—मनशिला मन्दबलं करोति जन्तोध्रुवं पाण्डुविपाकहीना । मालानुबन्धं खलु मूत्ररोधं सशर्करं कृच्छ्रगदं करोति ॥१००॥ ___ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गः मनःशिला स्यात्कुनटी मनोज्ञा शिला मनोहाऽपि च नागजिह्वा । नेपालिका स्यान्मनसश्च गुप्ता कल्याणिका रोगशिला दशाहा ॥ १५८ ॥ गुणाः-मनःशिला कटुः स्निग्धा लेखनी विपनाशनी । भूतावेशभयोन्मादहारिणी वश्यकारिणी ॥ १५९ ॥ (४२) सिन्दूरम् । सिन्दूरं रक्तरेणुश्च नागगर्भ च नागजम् । शृङ्गारभूषणं श्रीमद्वसन्तोत्सवमण्डनम् ॥ १०१॥ गुणाः-सिन्दूरमुष्णकटुकं विषदुष्टवणापहम् । त्वग्दोषकुष्ठवीसर्पजीर्णज्वरहरं परम् ॥ १०२॥ राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्गः-- * मनःशिलाभेदशोधनसत्त्वपातनानि___सत्राऽऽदो भेदः-मनःशिला त्रिधा प्रोक्ता श्यामाङ्गी कणवीरका । खण्डाख्या चेति तद्रूपं सर्वे तत्परिकथ्यते ॥ श्यामा रक्ता च गौरा च भाराझ्या श्यामिका मता। तेजस्विनी च निर्गौरा ताम्राभा कणवीरका ॥ चूर्णीभूताऽतिरक्ताङ्गी सभारा खण्डपूर्विका । उत्तरोक्तगुणः श्रेष्ठा भूरिसत्त्वा प्रकीर्तिता ।। शोधनम्-अगस्त्यपत्रतोयेन भाविता सप्तवासरम् । शृङ्गबेररसैर्वाऽपि विशुध्यति मनःशिला ॥ सत्त्वपातनम् जयन्तीभृङ्गराजोत्थरक्तागस्त्यरसे शिलाम् । दोलायन्त्रे पचेद्यामं याम छागोत्थमूत्रकैः॥ क्षालयेदारनालेन सर्वरोगेषु योजयेत् । अष्टमांशेन किट्टेन गुडगुग्गुलुसर्पिषा ॥ कोष्ठयां रुद्ध्वा दृढं ध्माता सत्त्वं मुश्चेन्मनः शिला। + सिन्दूरशोधनम् -दुग्धाम्लयोगतस्तस्य विशुद्धिर्गदिता बुधैः । १ ग. ङ. 'क्तवर्णश्च । २ क. इ. वभूषणम् । ३ ग. 'पंशीर्षवणह। For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११६ धन्वन्तरीयनिघण्टुः [ चन्दनादिः - सिन्दूरं नागरेणुः स्याद्रक्तं सीमन्तकं तथा । नागजं नागगर्भं च शोणं वीररजः स्मृतम् ।। १६० ।। गणेशभूषणं संध्यारागं शृङ्गारकं स्मृतम् । सौभाग्यमरुणं चैव मङ्गल्यं मनुसंमितम् ॥ १६१ ॥ Acharya Shri Kailassagarsuri Gyanmandir गुणाः – सिन्दूरं कटुकं तिक्तमुष्णं व्रणविरोपणम् । कुष्ठात्रविषकण्डूतिवीसर्पशमनं परम् ।। १६२ ॥ सिन्दूरलक्षणम् — सुरङ्गोऽग्निसहः सूक्ष्मः स्त्रिग्धः स्वच्छो गुरुर्मृदुः । सुवर्णकरजः शुद्धः सिन्दूरो मङ्गलप्रदः || १६३ ।। गिरिसिन्दूरम् ( सिन्दूरविशेषः ) ॥ १५ ॥ महागिरिषु चाल्पीयान्पापाणान्तस्थितो रसः । शुष्कः शोणः स निर्दिष्टो गिरिसिन्दूरसंज्ञकः ॥ १०३ ॥ गुणाः - त्रिदोषशमनं भेदि रसबन्धनमग्निभम् । देहलोहकरं नेत्र्यं गिरिसिन्दूरमीरितम् ॥ १०४ ॥ ( ४३ ) सौराष्ट्री । सौराष्ट्र चामृता सङ्गा काङ्क्षी काक्षी सुराष्ट्रजा । अजिता तुवरी तुल्या मृत्सा मृत्स्ना मृतालकम् ।। १०५ ।। अन्यच्च - सौराष्ट्री चामृता काङ्क्षी फटिका मृत्तिका मता । आढकी तुवरी त्वन्या मृत्स्ना मृत्सुरमृत्तिका ॥ १०६ ॥ गुणाः काङ्क्षी कटुकषाया स्यात्केश्या चैव विषापहा । कण्डूविसर्पश्वित्राणां नाशनी व्रणरोपणी ॥ १०७ ॥ ग्रन्थान्तरे - काङ्क्षी कषाया कटुकाम्लकण्ठ्या केश्या व्रणन्नी विषनाशनी च । श्वित्रापहा नेत्रहिता त्रिदोषशान्तिप्रदा पारदरञ्जनी च ॥ १०८ ॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्ग: तुवरी मृच्च सौराष्ट्री मृत्स्ना सङ्गा सुराष्ट्रजा । भूनी मृतालक कासी मृत्तिका सुरमृत्तिका ।। १६४ ।। स्तुत्या काङ्क्षी सुजाता च ज्ञेया चैव चतुर्दश । गुणाः तुवरी तिक्तकटुका कषायाऽम्ला च लेखनी । चक्षुष्या ग्रहणीछादैपित्तसंतापहारिणी ।। १६५ ।। * सौराष्ट्र्युत्पत्तिशोधने —— सौराष्ट्रख निसंभूता मृत्स्ना सा तुवरी मा | वस्त्रेषु लिप्यते याऽसौ मञ्जिष्ठारागबन्धिनी । तस्याः शोधनम् — तुवरी काञ्जिके क्षिप्ता त्रिदिनाच्छुद्धिमृच्छति । क्षारालैर्मर्दिता ध्माता सत्त्वं मुञ्चति निश्चितम् । १ क. ङ. स्यात्कर्या चै' । For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३ तृतीयो वर्गः ] www.kobatirth.org राजनिघण्टुसहितः । ( ४४ ) *गन्धकः । गन्धको गन्धपाषाणो लेलीनो गन्धमादनः । पूतिगन्धो बेलिबत्सा गन्धारमा धातुहा बली ।। १०९ ।। गुणाः- गन्धकः कटुतिक्तोष्णस्तीव्रगन्धोऽतिगन्धकृत् । विपन्नः कुष्ठकण्डुतिकच्छ्रुत्वग्दोषनाशनः ॥ ११० ॥ अन्ये च गन्धकभेदाः - सितः कुठे रसे पोतो रक्तो लोहप्रयोगके । नीलो नानाप्रयोगेषु चतुर्धा गन्धको मतः ॥ १११ ॥ विशेषगुणाः -- गन्धाश्माऽतिरसायनः सुमधुरः पाके कटूष्णान्वितः कण्डूकुष्ठ विसदोषशमनो दीप्तानलः पाचनः । आमोन्मोचनशोपणो विषहरः सूतेन्द्रवीर्यमदो गौरीपुष्पभवस्तथा कृमिहरः सत्त्वात्मकः सूतजित् ॥ ११२ ॥ दोषाः - अपाचितो गन्धक एव कुठं करोति तापं विषमं शरीरे । सौख्यं च रूपं च बलं तथौजः शुक्रं निहन्त्येष करोति चास्रम् ॥ ११३ ॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्ग: 3 Acharya Shri Kailassagarsuri Gyanmandir ११७ गन्धको गन्धपाषाणो गन्धाश्मा गन्धमादनः । पूतिगन्धोऽतिगन्धश्च वटसौगन्धिकस्तथा ।। १६६ || सुगन्धो दिव्यगन्धश्च गन्धश्च रसगन्धकः । कुष्ठारिः क्रूरगन्धश्व कीटनः शरभूमितः ।। १६७ ।। गुणाः—गन्धकः कङ्कुरुष्णञ्च तीव्रगन्धोऽतिवह्निकृत् । विषघ्नः कुष्ठकण्डूतिखत्वग्दोषनाशनः ।। १६८ ।। गन्धकभेदाः -- गन्धको वर्णतो ज्ञेयो भिन्नो भिन्नगुणाश्रयः । श्वेतः कुष्ठापहारी स्याद्रक्तो लोहप्रयोगकृत् ।। १६९ ॥ पीतो रसमयोगार्हो नीलो वर्णान्तरोचितः । *गन्धकभेदाः— चतुर्धा गन्धको ज्ञेयो वर्णैः श्वेतादिभिः खलु । श्वेतोऽत्र खटिका प्रोक्तो लेपने गन्धमारणे ॥ तथाऽऽमलकसारः स्याद्यो भवेत्पीतवर्णवान् । शुकषुच्छः स एव स्याच्छ्रेष्ठो रसरसायने ॥ रक्तश्च शुकतुण्डाख्यो धातुवादविधौ वरः । दुर्लभः कृष्णवर्णश्च स जरामृत्युनाशनः ॥ For Private and Personal Use Only गन्धकशोधनम् —गन्धको द्रावितो भृङ्गरसे क्षिप्तो विशुध्यति । तद्रसैः सप्तथा भिन्नो गन्धकः परिशुध्यति ॥ स्थाल्यां दुग्धं विनिक्षिप्य मुखे वस्त्रं निवध्य च । गन्धकं तत्र निक्षिप्य चूर्णितं सिकताकृति ॥ छादयेत्पृथुदीर्घेण खर्परेणैव गन्धकम् । ज्वालयेत्खर्परस्योर्ध्व वनच्छाणैस्तथोपलैः । दुग्धे निपतितो गन्धो गलितः परिशुध्यति । इत्थं विशुद्ध त्रिफलाज्यभृङ्गम वन्वितः शाणमितो हि लीढः । गृध्राक्षितुल्यं कुरुतेऽक्षियुग्मं करोति रोगोज्झितदीर्घमायुः || अन्यच्च शोधनम् — लोहपात्रे विनिक्षिप्य घृतमग्नौ प्रतापयेत् । तप्ते घृते तत्समानं क्षिपेन्धकजं रजः ॥ विद्रुतं गन्धकं दृष्ट्वा तनुवस्त्रे विनिक्षिपेत् । यथा वस्त्राद्विनिःसृत्य दुग्धमध्येऽखिलं पतेत् ॥ एवं स गन्धर्कः शुद्धो सर्वकर्मोचितो भवेत् । १ ङबली । २. 'लिवासा गरौं । ३ त. 'तिकृच्छ्रत्व । Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११८ धन्वन्तरीयनिघण्टुः [ चन्दनादिः - वटसौगन्धिकः (गन्धकविशेषः) ॥ १६ ॥ aritreat गन्धो गन्धको गन्धमादनः । लेलीनो गन्धपापाणो लेलीतश्च निकृन्तकः ॥ ११४ ॥ Acharya Shri Kailassagarsuri Gyanmandir गुणाः- त्वग्दोषकुष्टवीसर्पलोहसंहारिसूतहा । रसायनवरो ह्येष कटूष्णो गन्धको मतः ॥ ११५ ॥ (४५) अम्बिका ( माचिका ) माचिका प्रथिताऽम्बष्ठा तथाऽम्बाऽम्बालिकाऽम्विका । अम्बष्ठका कपाया च सा प्रोक्ता मुखवाचिका ।। ११६ ।। गुणाः - अम्बिका तु रसे तिक्ता तथेोष्णा कफनाशनी । अर्शोघ्नी श्वयथूस्थानपरिपन्थितया स्मृता ॥ ११७ ॥ अन्यच्च — माचिका तु कषाया च कण्ठ्या वातवलासजित् । पित्तप्रकोपशमनी व्रणशोधनरोपणी ॥ ११८ ॥ राजनिघण्टौ शताद्दादिश्चतुर्थो वर्गः अम्बष्ठाऽम्बालिकाऽम्बाला शठाम्बाऽम्बष्ठिकाऽम्बिका । अम्वा च माचिका चैव दृढवल्का मयूरिका ॥ १७० ॥ गन्धपत्री चित्रपुष्पी श्रेयसी मुखवाचिका । छिनपत्रा भूरिमल्ली विज्ञेया षोडशाह्वया ॥ १७१ ॥ गुणाः - अम्बष्ठा सा कषायाम्ला कफकण्ठरुजापहा । वातामयवलासन्नी चिद्दीपनी परा ।। १७२ ।। ( ४६ ) सिक्थकम् ( सिक्थकः ) सिक्थकं मधुकं सिक्थं मधूच्छिष्टं मधूत्थितम् । मधुशेषं मदनकं मधुजं माक्षिकाश्रयम् ।। ११९ ॥ गुणाः -- सिक्थकं स्निग्धमधुरं भूतघ्नं भग्नसंधिकृत् । हन्ति वीसर्पकण्वादीन्त्रणरोपणमुत्तमम् ।। १२० ।। भेदनं पिच्छलं स्वादु कुष्ठवातास्रजिन्मृदु । राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्ग: सिक्थकं मधुकं सिक्थं मधुजं मधुसंभवम् । मदनकं मधूच्छिष्टं मदनं मक्षिकामलम् ।। १७३ ।। क्षौद्रेयं पीतरागं च स्निग्धं माक्षिकजं तथा । क्षौद्रजं मधुशेषं च द्रावकं माक्षिकाश्रयम् ॥ १७४ ।। मधूपितं च संप्रोक्तं मधूत्थं चोनविंशतिः । गुणाः - सिक्थकं कपिलं स्वादु कुष्ठवातार्तिजिन्मृदु | कटु स्त्रिधं च लेपेन स्फुटिताङ्गविरोपणम् ।। १७५ ।। १ ख. पट्टसौ' । For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३ तृतीयो वर्गः ] राजनिघण्टु सहितः । ( ४७ ) राला । रालः सर्जरसः शालः क्षणः कलकलोद्भवः । ललनः शालनिर्यासो यक्षधूपोऽग्निवल्लभः ।। १२१ ॥ गुणाः- रालः स्वादुः कषायोष्णः स्तम्भनो व्रणरोपणः । विपादिभूतहन्ता च भग्नसंधानकृन्मतः ।। १२२ ।। राजनिघण्टौ चन्दनादिर्द्वादशो वर्ग: -- Acharya Shri Kailassagarsuri Gyanmandir ११९ रालः सर्जरसचैव शालः कनकलोद्भवः । ललनः शालनिर्यासो देवेष्टः शीतलस्तथा ।। १७६ || बहुरूपः शालरसः सर्जनिर्यातकस्तथा । सुरभिः सुरधूपश्च यक्षधूपोऽग्निवल्लभः ॥ १७८ ॥ कालः कललजः प्रोक्तो नाम्ना सप्तदशाङ्कितः । गुणाः —रालस्तु शिशिरः स्निग्धः कषायस्तिक्तसंग्रहः । वातपित्तहरः स्फोटकण्डूतिव्रणनाशनः ॥ १७८ ॥ (४८) कसीसम् । कासी धातुकासीस केसरं तप्तलोमशम् । गुणाः -- कासीसं तु कषायोष्णमम्लं वातवलासजित् । विपनेत्ररुजः श्वित्रं हन्ति कुष्ठव्रणानपि ॥ १२४ ॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्ग: कासीसं धातुकासीसं केसरं तप्तलोमशम् । शोधनं पांशुकं शीसं शुभ्रं सप्ताह्वयं मतम् ॥ १७९ ॥ गुणाः -- कासीसं तु कषायं स्याच्छिशिरं विषकुष्ठजित् । खर्जूकमिहरं चैव चक्षुष्यं कान्तिवर्धनम् ।। १८० ।। पुष्पकासीसम् । ( कासीसविशेषः ) ।। १७ ।। * द्वितीयं पुष्पकासीसं वत्सकं च मलीमसम् । * ह्रस्वं नेत्रौषधं योज्यं विपदं नीलमृत्तिका ॥ १२५ ॥ *कासीसभेदशोधनमारणानि - कासीसं वालुकं ह्येकं पुष्पदूर्वमथापरम् । गुर्वम्लगुरुधूमाभं सोष्णवीर्यविपापहम् ॥ वालुकं पुष्पकासीसं श्वित्रनं केशरञ्जनम् । For Private and Personal Use Only शोधनमारणे1 - सकृद्गङ्गाम्बुना क्लिन्नं कासीसं निर्मलं भवेत् । तुवरी सत्त्ववत्सत्त्वमेतस्यापि समाहरेत् । कासीसं शुद्धिमाप्नोति पुष्पैश्च रजसा स्त्रियाः । वलिना हतकासीसं कान्तं कासीसमारितम् ॥ १ ग. 'दिभनसंधान प्रज्ञोत्सादकरी मता ॥ १२२ ॥ Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्ट: [चन्दनादिःगुणाः-पुष्पादिकासीसमतिप्रशस्तं सोष्णं कषायाम्लमतीव नेत्र्यम् । विषानल श्लेष्मगदव्रणनं श्वित्रक्षयघ्नं कचरञ्जनं च ॥ १२६ ॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गः*। * ॥ १८१ ॥ गुणाः-पुष्पकासीसकं तिक्तं शीतं नेत्रामयापहम् । लेपेनात्यामकुष्ठादिनानात्वग्दोषनाशनम् ॥ १८२ ॥ (४९) गुग्गुलुः । गुग्गुलु कालनिर्यासो जटायुः कौशिकः पुरः । नक्तंचरः शिवो दुर्गो महिपाक्षः पलंकषा ॥ १२७ ॥ गुणाः-गुग्गुलुः पिच्छलः प्रोक्तः कटुस्तिक्तः कषायवान् । वर्ण्यः स्वर्यो लघुः सूक्ष्मो रूक्षो वातबलासजित् ॥ १२८ ॥ अन्यच्च-गुग्गुलुः प्रथितः स्निग्धः सरोष्णोऽथ कफानिलात् । वस्तिमेदोत्रणान्मेहशोफभूतविकारजित् ॥ १२९ ।। गुग्गुलुर्विषदस्तीक्ष्णः कषायः पिच्छलः कटुः । वर्ण्यः स्वर्यो लघुमेंदी स्निग्धो वातबलासजित् ।। १३० ॥ स नवो बृंहणो वृष्यः पुराणस्त्वतिलेखनः। राजनिघण्टौ चन्दनादिदशो वर्ग:गुग्गुलुर्यवनद्विष्टो भवाभीष्टो निशाटकः । जटालः कालनिर्यासः पुरो भूतहरः शिवः ॥ १८३ ॥ कौशिकः शांभवो दुर्गो यातुनो महिपाक्षकः । देवेष्टो मरुदेश्योऽपि रक्षोहा रूक्षगन्धकः ॥ १८४ ॥ दिव्यस्तु महिपाक्षश्च नामान्येतानि विंशतिः। गुणाः--गुग्गुलुः कटुतिक्तोष्णः कफमारुतकासजित् । कृमिवातोदरप्लीहशोफार्मोनो रसायनः ॥ १८५ ॥ राजनिघण्टौ चन्दनादिर्हादशो वर्ग: कणगुग्गुलुः । ( गुग्गुलुविशेषः ॥ १८ ॥ ___ गन्धराजः स्वर्णकणः सुवर्णः कणगुग्गुलुः । कनको वंशपीतश्च सुरसश्च पलंकृषः॥१८६ ॥ गुणाः--कणगुग्गुलुः कट्टष्णः सुरभिर्वातनाशनः । शूलगुल्मोदराध्मानकफनश्च रसायनः॥१८७ ॥ *गुग्गुलुशोधनम्-काथे हि दशमलस्य चोष्णे प्रक्षिप्य गुग्गुलुम् । आलोड्य वस्त्रपूतं तं चण्डांशुपरिशोषितम् ॥ १ ॥ घृताक्तं पिण्डितं कुर्याच्छुद्धिमायाति गुग्गुलुः । अन्यच्च-दुग्धे वा त्रिफलाक्वाथे दोलायत्रे विपाचितः । वाससा गालितो ग्राह्यः सर्वकर्मसु गुग्गुलुः ॥ २॥ For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ तृतीयो वर्गः] राजनिघण्टुसहितः। १२१ राजनिघण्टौ चन्दनादिदिशो वर्ग: भूमिजः । (गुग्गुलुविशेषः) ॥ १९ ॥ गुग्गुलुश्च तृतीयोऽन्यो भूमिजो दैत्यमेदजः । दुर्गाह्लाद इडाजात आशादिरिपुसंभवः ॥ १८८ ॥ मज्जाजो मेदजश्चैव महिषासुरसंभवः । गुणाः-गुग्गुलुर्भूमिजस्तिक्तः कटूष्णः कफवातजित् । उमाप्रियश्च भूतघ्नो मेध्यः सौरभ्यदः सदा ॥ १८९ ॥ (५०) कुन्दुरुः (कुन्दरः) कुन्दुरुः स्यात्कुन्दुरुकः शिखरी कुन्द्रगोपुरः । सुकुन्द्रस्तीक्ष्णगन्धश्च पालिन्दो भीषणो बली ॥ १३१ ॥ अन्यच्च-कुन्दरः स्याद्गोपुरकः सौराष्ट्री शिखरी मता। गुणाः—कुन्दुरुः कटुकस्तिक्तो वातश्लेष्मामयापहः । * पाने लेपे च शिशिरः प्रदरामयशान्तिकृत् ॥ १३२॥ राजनिघण्टौ चन्दनादिदशो वर्गःकुन्दुरुकः सौराष्ट्रः शिखरी कुन्दुरुककुन्दकस्तीक्ष्णः । गोपुरको बहुगन्धः पालिन्दो भीषणश्च दशसंज्ञः ॥ १९० ॥ गुणाः- कुन्दुरुर्मधुरस्तिक्तः कफपित्तातिदाहनुत् । * ॥ १९१ ॥ (५१) श्रीवेष्टकः। (श्रीवेष्टकम्, चाहः) श्रीवष्टको धूपवृक्षः क्षीरः शीर्षः खरद्रुमः । श्रीवासः पायसश्चाहः क्षीरस्रावस्तथा दधि ॥ १३३ ॥ गुणाः-श्रीवेष्टः स्वादुतिक्तस्तु कषायो व्रणरोपणः । कफपित्तास्रजान्हन्ति ग्रहन्तः शीर्षरोगनुत् ।। १३४ ॥ राजनिघण्टौ चन्दनादिदशो वर्गःश्रीवेष्टो वृक्षधूपश्च चीडा गन्धो रसाङ्गकः । श्रीवासः श्रीरसो वेष्टो लक्ष्मीवेष्टस्तु वेष्टकः ॥ १९२ ॥ वेष्टसारो रसावेष्टः क्षीरशीर्षः सुधूपकः । धूपाङ्गस्तिलपर्णश्च सरलाङ्गोऽपि षोडश ॥ १९३ ॥ ___ गुणाः—श्रीवेष्टः कटुतिक्तश्च कषायः श्लेष्मपित्तजित् । योनिदोषरुजाजीर्णवणनाध्मानदोषजित् ॥ १९४ ॥ १ क. बः फलद्रु। For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२२ धन्वन्तरीयनिघण्टुः ( ५२ ) सल्लकी । सल्लकी वल्लकी हादा सुरभिः सुस्रवा च सा । अश्वमूत्री कुन्दुरुकी गजभक्षा महेरणा || १३५ ॥ Acharya Shri Kailassagarsuri Gyanmandir गुणाः – सल्लकी स्यात्कषायाऽतिशीता वीर्ये प्रकीर्तिता । बलासं हन्ति पित्तस्य प्रकोपशमनी मता ।। १३६ ।। अन्यच्च - सल्लकी सुरभिस्तिक्ता कषाया ग्राहिणी रer | कुष्ठास्रकफवातार्शोत्रणदोषार्तिनाशनी ।। १३७ ।। राजनिघण्टावाम्रादिरेकादशो वर्गः सल्लकः सल्लकी सल्ली सुगन्धा सुरभिस्रवा । सुरभिर्गजभक्षा च सुवहा गजवल्लभा ॥ १९५ ॥ गन्धमूला मुखामोदा सुश्रीका जलविक्रमा । हेद्या कुण्टरिका चैव प्रोक्ता व्यत्रफला च सा ।। १९६ ।। छिन्नरुहा गन्धफला ज्ञेया चाष्टादशाह्वया । गुणाः – सल्लकी तिक्तमधुरा कषाया ग्राहिणी परा । कुष्ठात्रकफवातार्शोत्रणदोषार्तिनाशिनी ॥ १९७ ॥ (५३) *कम्पिल्लकः । ( कम्पिल्लम्, कपिल्लकः ) * कम्पिल्लकोऽथ रक्ताङ्गो रेची रेचनकस्तथा । * रञ्जनो लोहिताङ्गच कम्पिल्लो रक्तचूर्णकः ॥ १३८ ॥ * * ।। १९८ ॥ गुणाः - *कफकासार्तिहारी च जन्तुकुमिहरो लघुः गुणाः - *कम्पिल्लको विरेची स्यात्कटूष्णो व्रणनाशनः । गुल्मोदरविबन्धाध्मश्लेष्म कृमिविनाशनः ॥ १३९ ॥ ग्रन्थान्तरे - पित्तत्रणाध्मानविबन्धनिघ्नः श्लेष्मोदरार्तिक्रिमिगुल्मवैरी । मूलामशोफणगुल्महारी कम्पिल्लको रेच्यगदापहारी ।। १४० ।। राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्ग: * कम्पिल्लकशुद्धिः—साधारणरसानामित्र ज्ञातव्या । + राजनिघण्टौ ' रज्जकः ' इति पाठः । [ चन्दनादिः - For Private and Personal Use Only १९९ ॥ १ ख श्वपुत्री । २ ज ट ह्रस्वा । ३ ज. ट. कुअरिका । Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ तृतीयो वर्गः] राजनिघण्टुसहितः। __(५४) *ककृष्ठम् । कङ्गुष्ठं कालकुष्ठं च विरङ्ग रङ्गनायकम् । रेचकं पुलकं हास शोधनं कालपालकम् ॥ १४१॥ ___ गुणाः-कङ्गुष्ठं तिक्तकटुकं वीर्ये चोष्णं प्रकीर्तितम् । गुल्मोदावर्तशूलप्नं रसरक्षं व्रणापहम् ॥ १४२ ॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गःकङ्कुष्ठं कालकुष्ठं च विरङ्ग रङ्गदायकम् । रेचकं पुलकं चैव शोधकं कालपालकम् ॥ २००॥ कङ्कुष्ठं च द्विधा प्रोक्तं तारहेमाभ्रकं तथा । गुणाः–कटुकं कफवातघ्नं रेचकं व्रणशूलहृत् । (५५) 'भल्लातकः । ( अरुष्करम् ) भल्लातकः स्मृतोऽरुष्को दहनस्तपनोऽग्निकः । अरुष्करो वीरतरुमल्लातोऽनिमुखो धनुः ॥ १४३ ॥ गुणाः-भल्लातः कटुतिक्तोष्णो मधुरः कृमिनाशनः । गुल्मा ग्रहणीकुष्ठान्हन्ति वातकफामयान् ॥ १४४ ॥ राजनिघण्टावाम्रादिरेकादशो वर्ग:भल्लातकोऽग्निर्दहनस्तपनोऽरुष्करोऽनलः । कृमिघ्नस्तैलबीजश्च वातारिः स्फोटबीजकः ॥ २०१ ॥ पृथग्बीजो धनुर्बीजो भल्लातो बीजपादपः । वहिर्वरतरुश्चेति विज्ञेयः षोडशायः ॥ २०२॥ ___* कङ्कष्ठोत्पत्तिः-हिमवत्पादशिखरे कष्टमुपजायते । तत्रकं रक्तकालं स्यात्तदन्यदण्डकं स्मृतम् ॥ १ ॥ पीतप्रभं गुरु स्निग्धं श्रेष्ठं कष्ठमादिशेत् । श्यामं पीतं लघु त्यक्तसत्त्वं नेष्टं तथाऽण्डकम् ॥ २ ॥ अन्यच्च हिमवत्पादशिखरे कङ्कटमुपजायते । तत्रैकं नालिकाख्यं च तच्चान्यद्रेणुकं मतम् ॥ ३ ॥ पीतप्रभं गुरु स्निग्धं श्रेष्ठं कङ्कष्ठमादिमम् । श्यावं श्वेतं पीतलघु त्यक्तसत्त्वं हि रेणुकम् ॥ ४ ॥ केचिद्वदन्ति कङ्कष्ठं सद्यो जातस्य दन्तिनः । वर्चश्च श्यावपीताभं रेचनं परिकथ्यते ॥ ५ ॥ कतिचित्तेजिवाहानां नालं कङ्कष्टसहितम् । वदन्ति श्वेतपीताभं तदतीव विरेचनम् ॥ ६ ॥ कङ्कष्ठशोधनम्-कङ्कष्ठं शुद्धिमायाति त्रेधा शुण्ठ्यम्बुभावितम् । रसे रसायनं श्रेष्ठं निःसत्त्वं बहुवैकृतम्॥ ७ ॥ सत्वाकर्षोऽस्य न प्रोक्तो यस्मात्सत्त्वमयं हि तत् । अन्यच्च–जम्बीरवारिणा स्विनाः क्षालिताः कोष्णवारिणा । शुद्धिमायान्त्यमी योज्या भिषरिभर्योगसिद्धये ॥ + भल्लातकशोधनम्-भल्लातकानि पक्कानि समानीय क्षिपेजले । मजान्ति यानि तत्रैव. शुद्ध्यर्थे तानि योजयेत् ॥ १ ॥ इष्टकाचूर्णनिकीर्घर्षणानिविषं भवेत् । १ क. ख. 'दाय । २ क. 'घ्नं सरजन्तुव्र । ३ क. ग. 'तो रुक्षो द। For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४ धन्वन्तरीयनिघण्टुः [ चन्दनादिः - गुणाः - भल्लातकः कटुस्तिक्तः कपायोष्णः कृमीञ्जयेत् । कफवातोदरानाहमेहदुर्नामनाशनः ॥ २०३ ॥ अन्यच्च - भल्लातस्य फलं कषायमधुरं कोष्णं कफार्तिश्रमश्वासानाहविबन्धशूलजठराध्मानक्रिमिध्वंसनम् । तन्मज्जा च विशोपदाहशमनी पित्तापहा तर्पणीं वातारोचकहारिदीप्तिजननी पित्तापहा त्वञ्जसा ।। २०४ ॥ ( ५६ ) *तुत्थम् । तुत्थं कर्षरिकातुत्थममृतासङ्गमेव च । मयूरग्रीवकं चान्यच्छितिकण्ठं च तुत्थकम् ।। १४५ ।। द्वितीयं कर्परीतुत्थं कर्परीतुत्थकं तथा । नेत्रनैर्मल्यकारि स्यात्तत्थममृतोपमम् ।। १४६ ।। गुणाः तुत्थकं दृष्टिरोगनं शीतं श्वित्रविनाशनम् । विषवेगप्रशमनं प्रशस्तं कथ्यते बुधैः ॥ १४७ ॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्ग: तुत्थं नीलाश्मजं नीलं हरिताश्मं च तुत्थकम् । मयूरग्रीवकं चैव ताम्र गर्भामृतोद्भवम् ।। २०५ ।। मयूरतुत्थं संप्रोक्तं शिखिकण्ठं दशाह्वयम् । गुणाः तुत्यं कटुकषायोष्णं श्वित्रनेत्रामयापहम् । विषदोषेषु सर्वेषु प्रशस्तं वान्तिकारकम् ।। २०६ ।। तुत्थभेदो राजनिघण्टौ द्वितीयं खर्परीतुत्थं खर्परीरसकं तथा । चक्षुष्यममृतोत्पन्नं तुत्थं खर्परिका तु षट् ॥ २०७ ॥ गुणाः खर्परी कटुका तिक्ता चक्षुष्या च रसायनी । त्वग्दोषशमनी रुच्या दीप्य पुष्टिविवर्धनी ॥ २०८ ॥ (५७) हेममाक्षिकम् । हेममाक्षिकमावर्त तापिजं धातुमाक्षिकम् । ताप्यं च माक्षिकं धातु मधुधातु विनिर्दिशेत् ॥ १४८ ॥ * तुत्योत्पत्ति :- पीत्वा हलाहलं वान्तं पीतामृतगरुत्मता । विषेणामृतयुक्तेन गिरौ मरकताये ||१|| तद्वान्तं हि घनीभूतं संजातं सस्य खलु । मयूरकण्ठसच्छायं भाराढ्यमिति शस्यते ॥ २ ॥ श्री तुत्यशोधनं मारणं च --सस्यकं शुद्धिमाप्नोति रक्तवर्गेण भावितम् । स्नेहवर्गेण संसिद्धं सप्तवारमर्षितम् ।। ३ ।। दोलायन्त्रेण सुस्विन्नं सस्यकं प्रहरत्रयम् । गोमहिष्यजमूत्रेषु शुद्धं स्यात्पञ्चखर्परम् ॥४॥ लकुचद्रावगन्धाश्मटङ्कणेन समन्वितम् । निरुध्य मूषिकामध्ये म्रियते कौकुटैः पुटैः ॥ ५ ॥ अन्यच्च तुत्थशोधनम् — विष्टया मर्दयेत्तुत्थं मार्जारककपोतयोः । दशांशं टङ्कणं दत्त्वा पचेलघुपुटे ततः ॥ ६ ॥ पुटं दक्षा पुटं क्षौद्रेदेयं तुत्यविशुद्धये । + माक्षिकोत्पत्तिशोधनमारणानि - तत्राऽऽदावुत्पत्तिः - सुवर्णशैलप्रभवो विष्णुना काश्चनो रसः | तापकिरातचीनेषु यवनेषु विनिर्मितः ॥ ताप्यः सूर्याशुसंतप्तो माधत्रे मासि दृश्यते । मधुरः काञ्चनाभासो साम्लो रजतसंनिभः ॥ For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ तृतीयो वर्गः] राजनिघण्टुसहितः। गुणाः-माक्षिकं कटु तिक्तोष्णं रसायनमनुत्तमम् । बस्तिरोगहरं हन्या. दर्श शोफोदरक्षयान् ॥ १४९ ॥ त्रिदोषशमनं वृष्यं चक्षुष्यं च विषापहम् । मन्दानलत्वं बलहानिमुनां विष्टम्भतां नेत्ररुजं च कुष्ठम् । करोति मालां व्रणपूर्विकां च माक्षीकधातुर्गुरुरप्यपकः ॥ १५० ॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गःमाक्षिकं चैव माक्षीकं पीतकं धातुमाक्षिकम् । तापिजं ताप्यकं ताप्यमापीतं पीतमाक्षिकम् ॥ २९ ॥ आवर्त मधुधातुः स्यात्क्षौद्रधातुस्तथाऽपरः । प्रोक्तं माक्षिकधातुश्च बाणभूर्तेममाक्षिकम् ॥ २१० ॥ ___ गुणाः—माक्षिकं मधुरं तिक्तमल्पं कटु कफापहम् । भ्रमहल्लासमूर्छार्तिश्चासकासविषापहम् ॥ २११ ॥ अन्यच्च-माक्षिकं द्विविधं प्रोक्तं हेमाई तारमाक्षिकम् । भिन्नवर्णविशेषत्वाद्रसवीर्यादिकं पृथक् ॥ २१२ ॥ तारवादादिके तारमाक्षिकं च प्रशस्यते । देहे हेमादिकं शस्तं रोगहृद्धलपुष्टिदम् ॥ २१३ ॥ (५८) 'अञ्जनम् । अञ्जनं मेचकं कृष्णं सौवीरं च सुवीरजम् । कपोतं यामुनयं च स्रोतोज सारितं तथा ॥ १५१ ॥ गुणाः-सौवीरमञ्जनं प्रोक्तमत्यन्तं शिशिरं बुधैः। विपहिध्माविकारघ्नमक्षिरोगविषापहम् ।। १५२ ।। शीतं नीलाञ्जनं प्रोक्तं कटुतिक्तकपायकम् । चक्षुष्यं कफवातघ्नं विषघ्नं च रसायनम् ॥ १५३ ।। राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्गःअञ्जनं यामुनं कृष्णं नादेयं मेचकं तथा । स्रोतोजं दृक्पदं नीलं सौवीरं च सुवीरजम् ॥ २१४ ॥ तथा नीलाञ्जनं चैव चक्षुष्यं वारिसंभवम् । कपोतकं च कापोतं संप्रोक्तं शत्रुभूमितम् ॥ २१५ ॥ माक्षिको द्विविधो हेममाक्षिकस्तारमाक्षिकः । तत्राऽऽद्य माक्षिकं कान्यकुब्जोत्थं स्वर्णमाक्षिकम् ॥ तपतीतीरसंभतं पञ्चवर्ण सुवर्णवत् । शोधनम्- एरण्डतैलसंयुक्तं सिद्धं शुध्यति माक्षिकम् । सिद्धं वा कदलीकन्दतोयेन घटिकाद्वयम् ॥ तप्तं क्षिप्तं वराक्वाथे शुद्धिमायाति माक्षिकम् । मारणम्-मातुलुङ्गाम्लगन्धाभ्यां पिष्टं मोदरे स्थितम् । पञ्चकोलपुटे ध्मातं म्रियते माक्षिकं खलु ॥ विधाय गोलं लवणाख्ययन्त्रे पचेद्दिनार्ध मृदुवहिना च । स्वतः सुशीतं परिचर्य सम्यग्वल्लोन्मितं व्योषविडङ्गयुक्तम् ॥ संसेवितं क्षौद्रयुत निहन्ति जरां सरोगामपमृत्युमेव । दुःसाध्यरोगानपि सप्तवासरैनैतेन तुल्योऽस्ति सुधारसोऽपि ॥ ___ अञ्जनस्य शुद्धिः-अञ्जनानि विशुध्यन्ति भृङ्गराजनिजद्रवैः । मनोहासत्त्ववत्सत्त्वमञ्जनानां समाहरेत् ॥ For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ धन्वन्तरीयनिघण्टुः [चन्दनादिःगुणाः-शीतं नीलाञ्जनं प्रोक्तं कटुतिक्तं कषायकम् । चक्षुष्यं कफवातघ्नं विषघ्नं च रसायनम् ॥ २१६ ॥ (५९) समुद्रफेनम् । (समुद्रफेनः) (धातुफेनम् ) समुद्रफेनं फेनं च शुष्काशुष्कं पयोधिजम् । विद्यादुदधिफेनं च प्रोक्तं सागरजं मलम् ॥ १५४ ॥ गुणाः—समुद्रफेनः शिशिरः कर्णपाकनिवारणः । लेखनो नेत्ररोगाणां हिमो विषविनाशनः ॥ १५५ ॥ चक्षुष्यो रक्तपित्तघ्नो गुल्मप्लीहहरः स्मृतः ।* राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःसमुद्रफेनं फेनश्च वार्षिफेनं पयोधिजम् । सुफेनमब्धिडिण्डीरं सामुद्रं सप्तनामकम् ॥ २१७॥ गुणाः-समुद्रफेनं शिशिरं कषायं नेत्ररोगनुत् । कफकण्ठामयन्नं च रुचिकृकर्णरोगहृत् ॥ २१८ ।। (६०) चक्षुष्या। (नीलाञ्जनम् ) चक्षुष्या दृक्प्रसादा च सैव प्रोक्ता कुलत्थिका । कुलाली लोचनहिता कुम्भकारी मलापहा ॥ १५६ ॥ गुणाः-हिमा प्रोक्ता कषाया च विषं स्थावरजङ्गमम् । छिनत्ति योजिता सम्यनेत्रस्रावाननेकशः ॥ १५७॥सा च विस्फोटकण्डार्तिवणदोषनिबहिणी। राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्ग:कुलत्था दिक्प्रसादा च चक्षुष्याऽथ कुलत्थिका । कुलाली लोचनहिता कुम्भकारी मलापहा ॥ २१९ ॥ गुणाः–कुलत्थिका तु चक्षुष्या कषाया कटुका हिमा । विषविस्फोटकण्डूतिव्रणदोषनिबर्हिणी ॥ २२० ॥ रसाजनम् । (चक्षुष्याविशेषः ) ॥ २० ॥ रसाञ्जनं तायशैलं रसजातं रसोद्भवम् । रसगर्भ रसाग्रयं च दार्वीकाथसमुद्भवम् ।। १५८ ॥ गुणाः-रसाञ्जनं हिमं तिक्तं रक्तपित्तकफापहम् । हिमाश्वासहरं वयं * क. ङ. पुस्तकयोः श्लोकविशेषो दृश्यते'समुद्रफेनमुष्णं स्यात्पाचनं लघु लेखनम् । चक्षुष्यं कफवातघ्नं गुल्मप्लीहापहं मतम् ' ॥ १ क. शुक्लफेनं । २ क. ड. निहन्ति । For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૨૭ ३ तृतीयो वर्गः] राजनिघण्टुसहितः। मुखरोगविषापहम् ॥ १५९ ॥ रसाञ्जनं रसे चोष्णं चक्षुष्यं तिक्तकं कदु । रक्तपित्तविषच्छर्दिहिकानं हृत्प्रसादनम् ॥ १६० ॥ अन्यच्च-रसाञ्जनं च पीतामं विषवक्त्रगदापहम् । श्वासहिध्माहरं वर्ण्य वातपित्तास्रनाशनम्॥१६१॥ राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्गःरसाञ्जनं रसोद्भूतं रसगर्भ रसाग्रजम् । कृतकं बालभैषज्यं दावीकाथोद्भवं तथा ॥ २२१ ॥ रसजातं तायशैलं ज्ञेयं वर्याञ्जनं तथा । रसनाभं चाग्निसारं द्वादशाहं च कीर्तितम् । २२२ ॥ रीत्यां तु ध्मायमानायां तत्किटं तु रसाअनम । तदभावे तु कर्तव्यं दार्वीकाथसमुद्भवम् ॥ २२३ ॥ (६१) पुष्पाञ्जनम् । (रीती) पुष्पाञ्जनं पुष्पकेतुः कौसुम्भं कुसुमाञ्जनम् । रीतिजं रीतिकुसुमं रीतिपुष्पं च पौष्पिकम् ॥ १६२॥ गुणाः-पुष्पाञ्जनं हिमं हन्ति हिक्कामत्यन्तदुस्तराम् । अक्षिरोगचयं हन्याद्विषं निर्विषतां नयेत् ॥ १६३ ॥ ___ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गः पुष्पाञ्जनं पुष्पकेतुः कौसुम्भं कुसुमाञ्जनम् । रीतिकं रीतिकुसुमं रीतिपुष्पं च पौष्पिकम् ॥ २२४ ॥ गुणाः-पुष्पाञ्जनं हिमं प्रोक्तं पित्तहिक्कापदाहनुत् । नाशयेद्विषकासार्ति सर्वनेत्रामयापहम् ॥ २२५ ॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गः स्रोतोञ्जनम् । (पुष्पाञ्जनविशेषः ) ॥२१॥ स्रोतोञ्जनं वारिभवं तथाऽन्यत्स्रोतोद्भवं स्रोतनदीभवं च । सौवीरसारं च कपोतसारं वल्मीकशीर्ष मुनिसंमिताहम् ॥ २२६ ॥ गुणाः-स्रोतोञ्जनं शीतकटु कषायं कृमिनाशनम् । रसाञ्जनं रसे योग्य स्तनवृद्धिकरं परम् ।। २२७ ॥ स्रोतोञ्जनलक्षणम्-वल्मीकशिखराकारं भिन्ननीलाञ्जनप्रभम् । धैर्षे च गैरिकावर्ण श्रेष्ठं स्रोतोञ्जनं च तत् ॥ २२८ ॥ १ छ. नं दृक्प्रसा' । २ झ. त. जयेत् । ३ झ. धर्मे । For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ धन्वन्तरीयनिघण्टुः [चन्दनादिः*शिलाजतु । ( पुष्पाञ्जनविशेषः ) ॥ २२ ॥ शिलाजतु स्यादतिथिः शैलेयं गिरिजाश्मजस् । जत्वश्मजं चाश्मजं तु प्रोक्तं धातुजमद्रिजम् ॥ १६५॥ गुणाः-*शिलाजतु भवेत्तिक्तं कटूष्णं च रसायनम् । *मेहोन्मादाश्मरीशोफकुष्ठापस्मारनाशनम् ॥१६६॥ क्षयशोकोदराशासि हन्ति वस्तिरुजो जयेत् । राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्गःशिलाजतु स्यादश्मोत्थं शैलं गिरिजमश्मजम् । अश्मलाक्षाऽश्मजतुकं जत्वश्मकमिति स्मृतम् ॥ २२९ ॥ गुणाः-*। * ॥ २३० ॥ गैरिकम् । (पुष्पाञ्जनविशेषः ) ॥ २३ ॥ गैरिकं रक्तधातुः स्यात्ताम्रधातुर्गवेधुकम् । पाषाणगैरिकं चैव द्वितीयं स्वर्णगैरिकम् ॥ १६७ ॥ पाषाणगैरिकं प्रोक्तं कठिनं ताम्रवर्णकम् । गुणाः-विषदो गैरिकः स्निग्धः कषायो मधुरो हिमः। चक्षुष्यो रक्तपित्तन्नश्छर्दिहिथ्माविषापहः॥ १६८ ।। अन्यच्च-गैरिकं दाहपित्तास्रकफहिक्काविपापहम् । चक्षुष्यमन्यत्तद्बल्यं विशेषाज्ज्वरनाशनम् ॥ १६९ ॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गःगैरिकं रक्तधातुः स्यागिरिधातुर्गवेधुकम् । धातुः सुरङ्गधातुश्च गिरिजं गिरिमृद्भवम् ॥ २३१॥ गुणाः-*गैरिकं मधुरं शीतं कषायं व्रणरोपणम् । *विस्फोटाहॊग्निदाहन्नं वरं स्वर्णादिकं शुभम् ।। २३२ ॥ सुवर्णगैरिकम् । ( स्वर्णगैरिकम् । पुष्पाञ्जनविशेषः ) ॥ २४ ॥ सुवर्णगैरिकं चान्यत्ततो रक्तरजो विदुः । अत्यन्तशोणितं स्निग्धं ममृणं स्वर्णगैरिकम् ॥ १७० ॥ ___ *शिलाजतुशोधनम्-शिलाजतु समानीय सूक्ष्मं रण्डं विधाय च । निक्षिप्यात्युष्णपानीये यामैकं स्थापयेत्सुधीः ॥ १ ॥ मर्दयित्वा ततो नीरं गृह्णीयाद्वस्त्रगालितम् । स्थापयित्वा च मृत्पात्रे धारयेदातपे बुधः ॥ २॥ उपरिस्थं घनं यत्स्यात्तत्क्षिपदन्यपात्रके । एवं पुनः पुनीतं द्विमासाभ्यां शिलाजतु ॥ ३ ॥ भवेत्कार्यक्षम वह्नौ क्षिप्तं लिकोपमं भवेत् । निर्धमं च ततः शुद्धं सर्वकर्मसु योजयेत् ॥ ४॥ + गैरिकशुद्धिः-आम्लक्षारगवांमत्रगैरिक विमलं धर्मत् । क्रमाद्रक्तं च पतिं च सत्त्वं पतति शोधनात् ॥ १॥ अन्यच्च-साधारणरसानामिव शोधनं ज्ञेयम् । For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ तृतीयो वर्गः ] राजनिघण्टुसहितः । गुणाः स्वादु स्निग्धं हिमं नेत्र्यं कषायं रक्तपित्तजित् । हिध्मावामेविषघ्नं च रक्तघ्नं स्वर्णगैरिकम् ।। १७१ ॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्ग:-- सुवर्णगैरिकं चान्यत्स्वर्णधातुः सुरक्तकम् । संध्याभ्रं बभ्रुधातुश्च शिलाधातुः षडाह्वयम् ।। २३३ । गुणाः- * । * ।। २३४ ॥ १२९ ( ६२ ) कतकम् । कतकं छेदनीयश्च कतं कतफलं मतम् । अम्बुप्रसादनफलं श्लक्ष्णं नेत्रविकारजित् ।। १७२ ।। गुणाः -- कतकं शीतलं प्राहुस्तृष्णाविषविनाशनम् । नेत्रोत्थरोगविध्वंसि विधिनाऽञ्जनयोगतः || १७३ || कतकस्य फलं तिक्तं चक्षुष्यं पित्तलं मृदु | वारिप्रसादनं कृच्छ्रशर्करामश्मरीं जयेत् || १७४ ॥ राजनिघण्टावा म्रादिरेकादशो वर्ग: कतकोऽम्बुप्रसादश्च कतस्तिक्तफलस्तथा । रुच्यस्तु च्छेदनीयश्च ज्ञेयो गुडफलः स्मृतः ।। २३५ ।। प्रोक्तः कतफलस्तिक्तमरीचश्च नवाह्वयः ॥ २३६ ॥ गुणाः——कतकः कटुतिक्तोष्णश्चक्षुष्यः कृमिदोपनुत् । रुचिकृच्छ्रलदोषघ्नो बीजमम्बुप्रसादनः || २३७ ॥ ( ६३ ) लोध्रः । ( लोध्रम् ) लोधो रोधः शावरकस्तिल्वकस्तिलकस्तरुः । तिरीटकः काण्डहीनो भिल्ली शम्बरपादपः ।। १७५ ॥ गुणाः – लोध्रः शीतः कषायश्च हन्ति तृष्णामरोचकम् । विषविध्वंसनः प्रोक्तो रूक्षो ग्राही कफापहः ।। १७६ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग: लोधी रोधो भिल्लतरुचिल्लकः काण्डकीलकः । तिरीटो लोध्रको वृक्षः शम्बरो हस्तिरोधकः ।। २३८ ।। तिलकः काण्डहीनश्च शाबरो हेमपुष्पकः । भिल्ली शावरकश्चैव ज्ञेयः पञ्चदशाह्वयः ।। २३९ ॥ For Private and Personal Use Only क्रमुकः ( लोधविशेषः ) || २५ || *मुकः पट्टिकारोधो वल्कलः स्थूलवल्कलः । जीर्णपर्णो बृहत्पर्णः पट्टी लाक्षाप्रसादनः ॥ १७७ ॥ १७ Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः [ चन्दनादिःगुणाः-*लोध्रयुग्मं कषायं तु शीतं वातकफास्रजित् । * चक्षुष्यं विषहृत्तत्र विशिष्टो वल्करोधकः ॥ १७८ ।। राजनिघण्टौ पिप्पल्यादिः पष्ठो वर्ग:क्रमुकः पट्टिकारोध्रः कल्करोधो वृहद्दलः । जीर्णवुनो बृहदल्को जीर्णपत्रोऽक्षिभेषजः ॥ २४० ॥ शावरः श्वेतरोधश्च मार्जनो बहलत्वचः । पट्टी लाक्षाप्रसादश्च वल्कलो बाणभूह्वयः ॥ २४१ ॥ लोध्रद्वयगुणाः- *। * ॥ २४२ ॥ (६४) *शवः । शङ्खो वारिभवः कम्बुर्जलदो दीर्घनिस्वनः । सुस्वरो दीर्घनादश्च धवल: श्रीविभूषणः ॥ १७९ ॥ गुणाः-शङ्खः स्वादुः कटुः पाके वीर्ये चोष्णः प्रकीर्तितः । परिणामं जयेचठूलं चक्षुष्यो रक्तपित्तजित् ॥ १८० ॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गःशङ्खो ह्योभवः कम्बुर्जलजः पावनध्वनिः । कुटिलोऽन्तर्महानादः कम्बुपूतः सुनादकः ॥ २४३ ॥ सुस्वरो दीर्घनादश्च बहुनादो हरिप्रियः । एवं पोडशधा ज्ञेयो धवलो मङ्गलप्रदः ॥ २४४ ॥ गुणाः-शङ्खः कटुरसः शीतः पुष्टिवीर्यवलप्रदः । गुल्मशूलहरः श्वासनाशनो विषदोपनुत् ।। २४५ ॥ राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्गः क्षुल्लकः । ( शङ्खविशेपः ) ॥ २६ ॥ क्षुल्लका क्षुद्रशङ्खः स्याच्छम्बूको नखशङ्खकः । गुणाः-क्षुल्लकः कटुकस्तिक्तः शूलहारी च दीपनः ॥ २४६ ॥ राजनिघण्टौ सुवर्णादिस्खयोदशो वर्ग: कृमिशङ्खः । ( शङ्खविशेषः ) ॥ २७ ॥ कृमिशङ्खः कृमिजलजः कृमिवारिरुहश्च जन्तुकम्बुश्च । गुणाः-कथितो रसवीर्याद्यैः कृतधीभिः शङ्खसदृशोऽयम् ॥ २४७ ॥ * शङ्खस्य शुद्धिर्जम्बीरनीरेण कङ्कुष्ठवज्ज्ञेया । १ ङ. 'कलोध्र । २ क, ड, शीतः । ३ ग. 'णामोत्थशूलनश्चक्षु । For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ तृतीयो वर्गः] राजनिघण्टुसहितः। १३१ वर्गेतराणि (१) *बहुला। बहुला च बलाऽनन्ता भद्रा पातालवासिनी । मुखरागकरी सौम्या अमृता त्वमृतोद्भवा ॥१॥कामदा कामजननी जीवन्ती यावनीप्रिया ।आमोदजननी हृद्या देवानां दानवमिया ॥ २ ॥ ताम्बूलवल्ली ताम्बूली देहदा श्रमभञ्जनी नागवल्ली च नागाहा रञ्जनी तीक्ष्णमञ्जरी ॥ ३ ॥ __गुणाः–ताम्बूलं कटु तिक्तमुष्णमधुरं क्षारं कषायान्वितं वातघ्नं कफनाशनं कृमिहरं दुर्गन्धिनिर्णाशनम् । वक्त्रस्याऽऽभरणं विशुद्धिकरणं कामाग्निसंदीपनं ताम्बूलस्य सखे ! त्रयोदश गुणाः स्वर्गेऽपि ते दुर्लभाः ॥ ४॥ *कृष्णं पर्ण तिक्तमुष्णं कषायं धत्ते दाहं वक्त्रजाड्यं मलं च । * शुभ्रं पर्ण श्लेष्मवातामयन्नं पथ्यं रुच्यं दीपनं पाचनं च ॥५॥ राजनिघण्टावाम्रादिरेकादशो वर्ग:अथ भवति नागवल्ली ताम्बूली फणिलता च सप्तशिरा । पर्णलता फणिवल्ली भुजगलता भक्ष्यपत्री च ॥६॥ सा श्रीवाटाम्लादिवाटादिनानाग्रामस्तोमस्थानभेदाद्विभिन्ना । एकाऽप्येपो देशमृत्स्नाविशेषान्नानाकारं याति काये गुणे च ॥७॥ गुणाः-नागवल्ली कटुस्तीक्ष्णा तिक्ता पीनसवातजित् । कफकासहरा रुच्या दाहकृद्दीपनी परा ॥ ८॥ ___ श्रीवाटी मधुरा तीक्ष्णा वातपित्तकफापहा । रसाढ्या सरसा रुच्या विपाके शिशिरा स्मृता ॥९॥ स्यादम् वाटी कटुकाम्लतिक्ता तीक्ष्णा तथोष्णा मुखपाककी।विदाहपित्तास्रविकोपनी च विष्टम्भदा वातनिबर्हणी च॥१०॥ सतसा मधुरा तीक्ष्णा कटुरुष्णा च पाचनी । गुल्मोदराध्मानहरा रुचिकृद्दीपनी परा ॥११॥ *गुहागरे सप्तशिरा प्रसिद्धा तत्पर्णजूर्णाऽतिरसाऽतिरुच्या । सुगन्धितीक्ष्णा मधुराऽतिहृया संदीपनी पुंस्त्वकराऽतिबल्या॥१२॥ नाम्नाऽन्याऽम्लँसरा सुतीक्ष्णमधुरा रुच्या हिमा दाहनुत्पित्तोद्रेकहरा सुदीपनकरी बल्या मुखामोदिनी। स्त्रीसौभाग्यविवर्धनी मदकरी राज्ञां सदा वल्लभा गुल्माध्मानविबन्धजिच्च कथिता ___ * ( १४ ) चतुर्दशसंख्यामितपूगीफलसंबद्धत्वादत्र वर्गान्ते बहुलायाः संग्रहः । + श्रीवाटी सिरिवाडीपान इति ख्यातस्य । + अम्लवाटी अंबाडेपर्ण इति ख्यातस्य । । सतसा सातसीपर्णम् । * अडगरपामतिख्यातस्य । + अम्लसरा-अंगरापर्णमितिख्यातम् । १ ट.षा दोष। २ ज. ट. कायं । झ. ढ. कार्ये । ३ झ. ढ. गुणैश्च । ३ ८. 'न्धपित्तकफहा सा । For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३२ धन्वन्तरीयनिघण्टुः [ चन्दनादिः - - सा मालवे तु स्थिता || १३ || अन्धे * पटुलिका नाम कषायोष्णा कटुस्तथा । मलापकर्षा कण्ठस्य पित्तकृद्वातनाशनी || १४ || व्हेसणीया कटुस्तीक्ष्णा हुद्या दीर्घदला च सा । कफवातहरा रुच्या कटुर्दीपनपाचनी ॥ १५ ॥ अन्यच्च – सद्यस्त्रोटिन - भक्षितं मुखरुजाजाड्यावहं दोषकृद्दाहारोचकरक्तदायि मलकृद्विष्टम्भि वान्तिप्रदम् । यद्भूयो जलपानपोषितरसं तच्चेच्चिरात्रोटितं ताम्बुलीदलमुत्तमं च रुचिकुंद्र त्रिपातिनुत् ।। १६ ।। - * * ॥ १७ ॥ शिरापर्ण तु शैथिल्यं कुर्यात्तस्यासहृद्रसः । शीर्ण त्वग्दोषदं तस्य भक्षिते च शितं सदा || १८ || अनिवाय मुखे पर्ण पूगं खादति यो नरः । मतिभ्रंशो दरिद्री स्यादन्ते स्मरति नो हरिम् ।। १९ ।। (२) चूर्णम् । + कपर्दिकायाः शुद्धि:स्विन्ना यामार्धाच्छुद्धिमान्नुयुः । Acharya Shri Kailassagarsuri Gyanmandir गुणाः चूर्ण चार्जुनवृक्षजं कफहरं गुल्मन्नमर्काद्दयं शोफघ्नं कुटजं करञ्जजनितं वातापहं रुच्यदम् । पितघ्नं जलजं बलाग्निरुचिदं शैलाद्दयं पित्तदं स्फाटिक्यं दृढदन्तपङ्क्तिजननं शुक्त्यादिजं रूक्षदम् || २० || ताम्बूललक्षणम् - पर्णाधिक्ये दीपनी रङ्गदात्री चूर्णाधिक्ये रूक्षदा कृच्छ्रदात्री | साराधिक्ये खादिरे शोपदात्री चूर्णाधिक्ये पित्तकृत्पूतिगन्धा ॥ २१ ॥ ( ३ ) जिङ्गिणी । जिङ्गिणी झिञ्झिणी ज्ञेया मोदकी गुडमञ्जरी । पार्वतेया सुनिर्घोषा तथा मदनमञ्जरी ।। २२ ॥ गुणाः - वातघ्नी मधुरोष्णा च व्रणन्नी योनिशोधनी । जिङ्गिणी कटुका पाके तथाsतीसारनाशनी ॥ २३ ॥ ( राजनिघण्टौ जिङ्गिण्याः पर्यायशब्दा गुणाश्च न दृश्यन्ते ) ( ४ ) * कपर्दिका । * कपर्दिका वराटश्च कपर्दश्च वराटिका । चराचरश्वरो वर्षो वालक्रीडनकश्च सः ।। २४ ॥ * पटुलिका - पोटकुली पर्णमिति ख्यातम् । + व्हेसणीया = घोरसमुद्रदेशपर्णीमिति ख्यातम् । * चूर्णस्याप्यत्र संग्रहणं पूगीफलसंबद्धत्वात् । + जलजम् - मौक्तिकम् । $ काथ इति ख्याते । * कपर्दिकायाः ( ६१ ) एकषष्टिमितस्य शङ्खस्य च परस्परसंबद्धत्वेनात्र संग्रहः । --- - जम्बीरनीरेण कङ्कुष्ठवज्ज्ञेया । अन्यच्च वराटाः काञ्जिके १ ज. ट. कृद्वल्यं त्रि । For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ तृतीयो वर्गः ] राजनिघण्टुसहितः। गुणाः-*कपर्दः कटुतिक्तोष्णः कर्णशूलवणापहः । * गुल्मशूलामयनश्च नेत्रदोपनिकृन्तनः ॥२५॥ ग्रन्थान्तरे-परिणामादिशूलनी ग्रहणीक्षयनाशनी। कटूष्णा दीपनी वृष्या नेत्र्या वातकफापहा ॥२६॥ रसेन्द्रजारणे प्रोक्ता बीडद्रव्येषु शस्यते । तदन्ये तु वराटाः स्युर्गुरवः श्लेष्मपित्तलाः ॥ २७॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्ग:* । चराचरश्चरो वर्यो बालक्रीडनकश्च सः ॥ २८ ॥ गुणाः- *। * ॥ २९ ॥ (५) * * मृत्तिका ।। *मृन्मृत्तिका प्रशस्ता सा मृत्सा मृत्स्नेति चेष्यते ॥ ३० ॥ गुणाः-ग्रन्थान्तरे-मृत्तिका पावनी प्रोक्ता रससिद्धिविधायिका । दंशादिसवंशोफानां हत्री लेपेन योजिता ॥ ३१॥ राजनिघण्टौ भूम्यादिद्वितीयो वर्गः- ॥ * ॥ ३२ ॥ (६) * * पर्वतः । पर्वतः शिखरी शृङ्गी सानुमांश्च गिरिर्मतः। नगेन्द्रः श्माबलः श्रीमानश्मराशिः शिलोच्चयः ॥ ३३ ॥ ग्रन्थान्तरे गुणाः—अद्रौ हितकरो वासो यथा खलु तपस्विनाम् । यक्ष्मभाजां जनानां तु शैलवासस्तथा भवेत् ॥ ३४ ॥ राजनिघण्टौ भूम्यादितिीयो वर्गःअथ गिरिधरणीध्रगोत्रभूभृच्छिखरिशिलोचयशैलसानुमन्तः । क्षितिभृदगनगावनीधराद्रिस्थिरकुधराश्च धराधरो धरश्च ॥ ३५ ॥ अहार्यः पर्वतो ग्रावा कटकी प्रस्थवानपि । शृङ्गी च वृक्षवांश्चेति शब्दाः शैलार्थवाचकाः ॥ ३६ ॥ चन्दनादिरयं वर्गस्तृतीयः परिकीर्तितः । श्रीमतां भोगिनामर्हः प्रायो गन्धगुणाश्रयः ॥ इति रसवीर्यविपाकसहिते राजनिघण्टुयुतधन्वन्तरीयनिघण्टौ तृतीयो वर्गः ॥३॥ * * मृत्तिकायाः पर्वतस्यचाप्यत्र संग्रहः कङ्कुष्टसंबद्धत्वेन For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [करवीरादि: धन्वन्तरीयनिघण्टुःअथ करवीरादिश्चतुर्थो वर्गः (१) करवीरः। (उपविषम् ) करवीरोऽश्वहाऽश्वनो हयमारोऽश्वमारकः । श्वेतकुन्दः श्वेतपुष्पः प्रतिहासोऽश्वमोहकः ॥ १॥ द्वितीयो रक्तपुष्पश्च चण्डको लेगुडस्तथा । चण्डातको गुल्मकश्च प्रचण्डः करवीरकः ॥२॥ गुणाः—करवीरः कटुस्तिक्तो वीर्ये चोष्णो ज्वरापहः । चक्षुष्यः कुष्ठकण्डूनः प्रलेपाद्विपमन्यथा ॥ ३ ॥ करवीरद्वयं तिक्तं सविपं कुष्टजित्कटु । राजनिघण्टौ करवीरादिर्दशमो वर्ग:-- करवीरो महावीरो हयमारोऽश्वमारकः । हयन्नः प्रतिहासश्च शतकुन्दोsश्वरोधकः॥१॥ हयारिीरकः कन्दुः शकुन्दः श्वेतपुष्पकः। अश्वान्तकस्तथाऽश्वघ्नो नखराहोऽश्वनाशकः ॥२॥ स्थूलादिकुमदः प्रोक्तो दिव्यपुष्पो हेरप्रियः । गौरीपुष्पः सिद्धपुष्पत्रिकराहः प्रकीर्तितः ॥३॥ ___ गुणाः-करवीरः कटुस्तीक्ष्णः कुष्टकण्डूतिनाशनः । व्रणार्तिविषविस्फोटशमनोऽश्वमृतिप्रदः ॥ ४ ॥ रक्तकरवीरकोऽन्यो रक्तप्रसवो गणेशकुसुमश्च । चण्डीकुसुमः क्रूरो भूतद्रावी रविपियो मुनिभिः ॥५॥ गुणाः-रक्तस्तु करवीरः स्यात्कटुस्तीक्ष्णो विशोधकः। त्वग्दोषव्रणकण्डूतिकुष्ठहारी विषापहः ॥ ६॥ पीतकरवीरकोऽन्यः पीतप्रसवः सुगन्धिकुसुमश्च । कृष्णस्तु कृष्णकुसुमश्चतुर्विधोऽयं गुणे तुल्यः ॥ ७॥ (२) चक्रमर्दः। (चक्रमर्दकः) चक्रमर्दस्त्वेडगजो मेषाक्षिकुसुमस्तथा । प्रपुन्नाटस्तरवटश्चक्राहश्चक्रिका तथा ॥४॥ अन्यच्च-चक्रमर्दस्त्वेडगजो मेषाक्षोऽण्डगजस्तथा। प्रपुन्नाटः प्रपुन्नाडश्चक्री व्यावर्तकस्तथा ॥५॥ गुणाः-चक्रमर्दः कटूष्णः स्यात्प्रोक्तो वातकफापहः। दगुकण्डूहरः कान्तिसौकुमार्यकरो मतः ॥६॥ ___*करवीरशोधनम्हयारिविषवच्छोध्यो गोदुग्धे दोलकेन तु । करवीरद्वयं नेत्ररोगकुष्टव्रणापहम् ॥ १॥ लघूष्णं कृमिकण्डुघ्नं भक्षितं विषवन्मतम्।। १ क. ग. घ. ङ. शतकुन्दः । २ क. ङ. लकुड । ३ क. ङ. गुणक । ४ ग. येणोष्णो । ५ ज. हरिप्रियः। For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३५ ४ चतुर्थो वर्गः] राजनिघण्टुसहितः। राजनिघण्टौ शताहादिश्चतुर्थों वर्गःस्याचक्रमर्दोऽण्डगजो गजाख्यो मेषाद्वयश्चैडगजोऽण्डहस्ती।व्यावर्तकश्चक्रगजश्च चक्री पुन्नाडपुन्नाटविमर्दकाश्च ॥ ८॥ दद्रुघ्नश्चक्रमर्दः स्याचक्राहः शुकनाशनः । दृढबीजः प्रपुन्नाटः खजूनश्चोनविंशतिः ॥९॥ गुणाः-चक्रमर्दः कटुस्तीत्रमेदोवातकफापहः । व्रणकण्डूतिकुष्ठार्तिदद्रुपामादिदोपनुत् ॥ १० ॥ (३) धत्तूरः । (धस्तुरः, उपविषम्, कृत्तिका) धत्तूरः कनको धूर्ती देवता कितवः शठः । उन्मत्तको मदनकः कालिश्च हरवल्लभः ॥७॥ गुणाः-धत्तूरः कटुरुष्णश्च कान्तिकारी व्रणार्तिनुत् । कुष्ठानि हन्ति लेपेन प्रभावेण ज्वरं जयेत् ॥ ८॥ त्वग्दोषकृच्छकण्डूतिज्वरहारी भ्रमावहः । राजनिघण्टौ करवीरादिर्दशमो वर्ग:धत्तूरः कितवो धूर्त उन्मत्तः कनकाहयः । शठो मातुलकः श्यामो मदनः शिवशेखरः॥ ११॥ खर्जुनः कालपुष्पश्च खलः कण्टफलस्तथा । मोहनः कलभोन्मत्तः शैवश्चाष्टादशाहयः ॥ १२ ॥ गुणाः-धत्तूरः कटुरुष्णश्च कान्तिकारी व्रणार्तिनुत् । त्वग्दोषखर्जुकण्डूतिज्वरहारी भ्रमप्रदः॥ १३ ॥ कृष्णधत्तूरकः सिद्धः कनकः सचिवः शिवः । कृष्णपुष्पो विपारातिः क्रूरधूर्तश्च कीर्तितः ॥ १४ ॥ राजधत्तूरकश्चान्यो राजधूर्तो महाशठः । निस्वैणिपुष्पको भ्रान्तो राजस्वर्णः षडायः॥ १५ ॥ सितनीलकृष्णलोहितपीतपसवाश्च सन्ति धत्तूराः। सामान्यगुणोपेतास्तेषु गुणान्यस्तु कृष्णकुसुमः स्यात् ॥ १६ ॥ (४) 'कलिकारी ( कलिकारिका ) ( उपविषम् ) *कलिकारी तु हलिनी विशल्या गर्भपातिनी । लाङ्गल्याऽग्निमुखी सीरी दीप्ता नक्तेन्दुपुष्पिका ॥ ९॥ ___ *धत्तूरशोधनम्-धत्तूरबीजं गोमूत्रे चतुर्यामोषितं पुन: । कण्डितं निस्तुषं कृत्वा योगेषु विनियोजयेत् ॥ १॥ + कलिकारीशोधनम्-लागली शुद्धिमायाति दिनं गोमूत्रसंस्थिता । ४ गुणाः-कलिकारी सरा कुष्ठशोफार्शीव्रणशलनुत् । तीक्ष्णोष्णकृमिनुल्लध्वी पित्तला गर्भपातिनी। १ क. ख. ग. दकरः काल'। For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६ धन्वन्तरीयनिघण्टुः [ करवीरादिःगुणाः-लागली कटुरुष्णा च कफवातविनाशनी । तिक्ता सारा च श्वयथुगर्भशल्यव्रणापहा ॥ १० ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गःकलिकारी लागलिनी हलिनी गर्भपातिनी । दीप्ता विशल्याऽग्निमुखी हली नक्तेन्दुपुष्पिका ॥ १७ ॥ विद्युज्ज्वालाऽमिजिह्वा च व्रणहृत्पुष्पसौरभा । स्वर्णपुष्पा वह्निशिखा स्यादेषा षोडशाह्वया ॥ १८ ॥ _गुणाः—कलिकारी कटूष्णा च कफवातनिकृन्तनी । गर्भान्तःशल्यनिष्कासकारिणी सारिणी परा ॥ १९ ॥ (५) भृङ्गराजः । भृङ्गराजो भृङ्गरजो मार्कवो भृङ्ग एव च । भृङ्गारको भृङ्गरेणुभृङ्गारः केशरअनः ॥ ११ ॥ गुणाः-भृङ्गराजः समाख्यातस्तिक्तोष्णो रूक्ष एव च । कफशोफामपाण्डूत्वग्घृद्रोगविषनाशनः ॥ १२॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्ग:__ मार्कवो भृङ्गराजश्च भृङ्गाह्वः केशरञ्जनः। पितृपियो रङ्गकश्च केश्यः कुन्तलवर्धनः ॥ २० ॥ पीतोऽन्यः स्वर्णभृङ्गारो हरिवासो हरिप्रियः । देवप्रियो वन्दनीयः पावनश्च पडाह्वयः ॥२१॥ नीलस्तु भृङ्गराजोऽन्यो महानीलस्तु नीलकः । महाभृङ्गो नीलपुष्पः श्यामलश्च पडाह्वयः ॥ २२ ॥ गुणाः-भृङ्गराजास्तु चक्षुष्यास्तिक्तोष्णाः केशरञ्जनाः । कफशोफविषनाश्च तत्र नीलो रसायनः ॥ २३ ॥ (६) अर्कः । ( उपविषम् ) अर्कः सूर्याह्वयः पुष्पी विक्षीरोऽथ विकीरणः। जम्भलः क्षीरपर्णी रयादास्फोटो भास्करो रविः ॥ १३ ॥ गुणाः--अर्कस्तिक्तो भवेदुष्णः शोधनः परमः स्मृतः। कण्डूत्रणहरो हन्ति जन्तुसंततिमुद्धताम् ॥ १४ ॥ अर्कस्तु कदुरुष्णश्च वातहृद्दीपनः सरः। शोफव्रणहरः कण्डूकुष्ठप्लीहकमीञ्जयेत् ॥ १५ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्गः * अर्कक्षीरशोधनम्-पञ्चगव्येषु शुद्धं तु देयमर्कद्वयं तथा । अर्कद्वयं सरं वातकुष्टकण्डूविषापहम् । विहन्ति प्लीहगुल्माशेयकृच्छ्लेष्मोदरकृमीन् । १ झ वृत्लेशवयसां हितः । For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४ चतुर्थी वर्गः ] राजनिघण्टुसहितः । १३७ . अर्क : क्षीरदलः पुष्पी प्रतापः क्षीरकाण्डकः । विक्षीरो भास्करः क्षीरी खर्जुनः शिवपुष्पकः || २४ || भञ्जनः क्षीरपर्णी स्यात्सविता च विकीरणः । सूर्या सदापुष्पो रविरास्फोटकस्तथा || २५ || तूलफलः शुकफलो विंशत्येकसमाह्वयः । Acharya Shri Kailassagarsuri Gyanmandir गुणाः - अर्कस्तु कटुरुष्णश्च वातजिद्दीपनीयकः || २६ || शोफणहरः कण्डूकुष्ठकृमिविनाशनः । राजार्कः । ( अर्कविशेषः ) ॥ १ ॥ राजार्कों वसुकोऽत्यक मन्दारो गणरूपकः । एकाष्ठीलः सदापुष्पी स चालकः : प्रतापनः ।। १६ ।। राजार्कः कटुतिक्तोष्णो वीर्यमेदोविषापहः । चातकुष्ठव्रणान्हन्ति शोफकण्डूविसर्पनुत् || १८ || राजनिघण्टौ करवीरादिर्दशमो वर्गः- राजार्को वसुकोson मन्दारो गणरूपकः । काष्ठीलश्च सदापुष्पो ज्ञेयोऽत्र वसुसंमितः ॥ २७ ॥ गुणाः - राजार्कः कटुतिक्तोष्णः कफमेदोविषापहः । वातकुष्टव्रणान्हन्ति शोफकण्डूविसर्पनुत् ॥ २८ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्गः शुक्लार्कः । ( अर्कविशेषः ) ॥ २ ॥ शुक्लार्कस्तपनः श्वेतः प्रतापश्च सितार्ककः । सुपुष्पः शङ्करादिः स्यादत्यर्को मल्लिका || २९ ॥ गुणाः -- श्वेतार्कः कटुतिक्तोष्णो मलशोधनकारकः । मूत्रकृच्छत्रशोफात्रिणदोषविनाशनः ॥ ३० ॥ राजनिघण्टौ करवीरादिर्दशमो वर्ग: 96 श्वेतमन्दारः । ( अर्कविशेषः ) ॥ ३ ॥ श्वेतमन्दारकस्त्वन्यः पृथ्वी कुरवकः स्मृतः । दीर्घपुष्पः सितालको दीर्घात्यर्कः शराह्वयः ।। ३१ ।। गुणाः श्वेतमन्दारकोऽत्युष्णस्तिक्को मलविशोधनः । मूत्रकृच्छ्रवणान्हन्ति कुमीनत्यन्तदारुणान् ॥ ३२ ॥ १ झ. 'कोऽध्यकों । For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ धन्वन्तरीयनिघण्टुः [ करवीरादि:(७) बुकः। ( बकः) बुको वसुक इत्युक्तः शिवाह्वः शिवशेखरः। महापाशुपतश्चैव सुव्रतः शिवमल्लिका ॥ १९॥ गुणाः-वसुकः कटुतिक्तोष्णः श्लेष्मोद्भूतंकफापहः । व्रणान्समस्तान्हरति प्रलेपादिप्रयोजितः ॥ २० ॥ __ राजनिघण्टौ करवीरादिर्दशमो वर्गः बकः पाशुपतः शैवः शिवपिण्डश्च सुव्रतः । वसुकश्च शिवाङ्कश्च शिवेष्टः क्रमपूरकः ॥ ३३ ॥ शिवमल्ली शिवाहलादः शाम्भवो रविसंमितः। गुणाः-पित्तदाहकफश्वासश्रमहारी च दीपनः ॥ ३४ ॥ (८) काकमाची। काकमाची ध्वाङ्क्षमाची काकाहा चैव वायसी । कवी कटुफला चैव रसायनवरा स्मृता ॥ २१॥ गुणाः-काकमाची त्रिदोषघ्नी रसा स्वर्या सतिक्तका । हन्ति दोपत्रयं कुष्ठं वृष्या सोष्णा रसायनी ॥ २२॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गःकाकमाची ध्वाङ्क्षमाची वायसाह्वा च वायसी । सर्वतिक्ता बहुफला कदफला च रसायनी ॥ ३५ ॥ गुच्छफला काकमाता स्वादुपाका च सुन्दरी । वरा विद्रावणी चैव मत्स्याक्षी कुष्ठनाशनी ॥ ३६ ॥ तिक्तिका बहुतिक्ता च नाम्नामष्टादश स्मृताः। गुणाः--काकमाची कटुस्तिक्ता रसोष्णा कफनाशनी । शूलार्श शोफदोपन्नी कुष्ठकण्डूतिहारिणी ॥ ३७ ।। काकजङ्घा ( काकमाचीविशेषः)॥४॥ काकजङ्घा ध्वाङ्क्षजङ्घा काकपादा तु लोमशा । पारावतपदी दासी नदीकान्ता प्रचीबला ॥ २३ ॥ गुणाः-काकजया च तिक्तोष्णा रक्तपित्तज्वरापहा । कृमिदोषहरी वा विपदोषहरा मता ॥ २४ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्ग:---- १. छ. तव्यथाप । २ झ, ढ. चन्द्राविणी । For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुर्थो वर्गः] राजनिघण्टुसहितः। काकजङ्घा ध्वाङ्क्षजङ्घा काकाढा साऽथ वायसी । पारावतपदी दासी नदीकान्ता तु लोमशा ॥ ३८ ॥ गुणाः-काकजङ्घा तु तिक्तोष्णा कृमित्रणकफापहा । बाधिर्याजीर्णजिजीर्णविषमज्वरहारिणी ॥ ३९ ॥ काकनासा ( काकनासिका) (काकमाचीविशेषः ) ॥५॥ काकनासा ध्वाङ्क्षनासा काकतुण्डफला च सा । सुरङ्गी तस्करस्नायुवाङ्गतुण्डफला मता ॥ २५ ॥ गुणाः-काकतुण्डी भवेत्तिक्ता कटूष्णा व्रणशोधनी । अतिविद्धं शोधयन्ती तैलपाके हितावहा ॥ २६ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गःकाकनासा ध्वासनासा काकतुण्डा च वायसी । सुरङ्गी तस्करस्नायुर्खाझतुण्डा सुनासिका ॥ ४० ॥ वायसाह्वा ध्वाङ्क्षवल्ली काकाक्षी ध्वाङ्क्षनासिका । काकमाणा च विज्ञेया स्यादित्येषा त्रयोदश ॥४१॥ ___ गुणाः-काकनासा तु मधुरा शिशिरा पित्तहारिणी । रसायनी दाळकरी विशेषात्पलितापहा ॥ ४२ ॥ *काकादनी ( उपविषम् ) ( काकमाचीविशेषः)॥६॥ काकादनी काकपीलुः कोकणन्ती च रक्तिका । वक्त्रशल्या ध्वाङ्क्षनखी दुर्मोहा काकणन्तिका ॥ २७ ॥ गुणाः-काकणन्तिश्च तिक्तोष्णा वातश्लेष्महरा मता । ग्रहदोषहरा केश्या वृष्या चोवंगदापहा ॥ २८ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गःकाकादनी काकपीलुः काकशिम्बी च रक्तला । ध्वाङ्क्षादनी वक्त्रशल्या दुर्मोहा वायसादनी ॥ ४३ ॥ काकतुण्डी ध्वाङ्क्षनखी वायसी काकदन्तिका। ध्वाङ्क्षदन्तीति विज्ञेयास्तिस्रश्च दशधाऽभिधाः ॥४४॥ गुणाः-काकादनी कट्टष्णा च तिक्ता दिव्यरसायनी । वातदोषहरा रुच्या पलितस्तम्भिनी परा ॥ ४५ ॥ __ *काकादनीशोधनम् – गुजा काञ्जिकसंस्विना प्रहराच्छुध्यात ध्रुवम् । गुञ्जा लघुर्हिमा रूक्षा भेदिनी श्वासकासजित् ॥ १ ॥ कृष्णाकृष्णकुष्ठकण्डश्लेष्मपित्तव्रणापहा । १ ङ. छ. काकशिम्बी । For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः [ करवीरादिःचूडामणिः। (काकमाची विशेषः)।। ७ ॥ चूडामणिः शीतपाकी शिखण्डी कृष्णला मता । उच्चटा ताम्रिका गुञ्जा चटकी काकसाह्वया ॥ २९ ॥ गुणाः--गुञ्जा रूक्षा तथा तिक्ता वीर्योष्णा च प्रकीर्तिता । विषवैषम्यजन्तुनी रोगग्रामभयापहा ॥ ३०॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग:-- गुञ्जा चूडामणिः सौम्या शिखण्डी कृष्णलाऽरुणा । ताम्रिका शीतपाकी स्यादुच्चटा कृष्णचूडिका ॥ ४६ ॥ रक्ता च रक्तिका चैव काम्भोजी भिल्लभूषणी । वन्याऽश्ममलचूडा च विज्ञेया षोडशाह्वया ॥ ४७ ।। श्वेतकाम्भोजी । ( काकमाचीविशेषः ) ॥ ८॥ अपरा श्वेतकाम्भोजी श्वेतगुञ्जा भिरीटिका । काकादनी काकपीलुर्वक्त्रशल्या सितोचटा ॥ ३१॥ ___ गुञ्जाद्वयगुणाः-गुञ्जाद्वयं च शीतोष्णं बीजवान्तिकरं शिफा । शूलनी विषहृत्पत्रं वश्य श्वेता प्रशस्यते ॥ ३२॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः-- द्वितीया श्वेतकाम्भोजी श्वेतगुञ्जा भिराटिका । काकादनी काकपीलुर्वक्त्रशल्या षडाह्वया ॥४८॥ गुञ्जाद्वयगुणाः-गुञ्जाद्वयं तु तिक्तोष्णं वीजं वान्तिकरी शिफा । शूलप्नं विषहृत्पत्रं वश्ये श्वेता च शस्यते ॥ ४९ ॥ (९) मूलकम् । मूलकं हरिपर्ण च मृत्तिकाक्षारमेव च । नीलकन्दं महाकन्दं रुचिष्यं हस्तिदन्तकम् ॥ ३३ ॥ गुणाः ---मूलकं गुरु विष्टम्भि तीक्ष्णमामत्रिदोषनुत् । तदेव स्विन्नं स्निग्धं च कटुष्णं कफवातनुत् ॥ ३४ ॥ त्रिदोषशमनं शुष्कं विषदोषहरं लघु । राजनिघण्टौ मूलकादिः सप्तमो वर्गःमूलकं नीलकण्ठं च मूलाई दीर्घमूलकम् । भूक्षारं कन्दमूलं स्याद्धस्तिदन्तं सितं तथा ॥ ५० ॥ शङ्खमूलं हरित्पर्ण रुचिरं दीर्घकन्दकम् । कुञ्जरक्षारमूलं च मूलस्यैते त्रयोदश ॥ ५१॥ १ क. र्वक्रश' । २ त. 'न्तिहरा शिौं । ३ क. ङ. 'करी शि। ४ झ. 'रं हि तत् । श् । ५ ट. शूलनी । ६ ण. रोचिष्यं । For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassa ४ चतुर्थो वर्गः] राजनिघण्टुसहितः। १४१ गुणाः-मूलकं तीक्ष्णमुष्णं च कटूष्णं ग्राहि दीपनम् । दुर्नामगुल्महृद्रोगवातघ्नं रुचिदं गुरु ॥ ५२॥ चाणाख्यमूलकम् (मूलकविशेषः ) ॥९॥ चाणाख्यमूलकं चान्यच्छालेयं मरुसंभवम् । शालामर्कटकं मिश्रं विष्णुगुप्तं मैतं तथा ॥ ३५॥ गुणाः-चाणाख्यं मूलकं तिक्तं कटूष्णं रुच्यदीपनम् । कफवातकृमीन्गुल्मं नाशयेगाहकं परम् ॥ ३६ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गः-- चाणाख्यमूलकं चान्यच्छालेयं विष्णुगुप्तकम् । स्थूलमूलं महाकन्दं कौटिल्यं मरुसंभवम् ॥ ५३ ॥ शालामर्कटकं मिश्रं ज्ञेयं चैव नवाभिधम् । गुणाः-चाणाख्यमूलकं सोष्णं कटुकं रुच्यदीपनम् । कफवातकमीन्गुल्म नाशयेगाहर्क गुरु ॥ ५४॥ ___ “गृञ्जनम् । ( आटवीमूलकम् ) (मूलकविशेषः) ॥१०॥ तृतीयं मूलकं चान्यनिर्दिष्टं तच्च गृञ्जनम् । पीतकं मधुरं स्वादु तच्च नारदकन्दकम् ।। ३७॥ गुणाः-आटवीमूलकं तिक्तं विपाके कटुकं तथा । पित्ताविरोधी कफहा गुरुः स्याद्वातनाशनम् ॥ ३८ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गःगृञ्जनं शिखिमूलं च यवनेष्टं च वर्तुलम् । ग्रन्थिमूलं शिखाकन्दं कन्द डिण्डीरमोदकम् ॥ ५५ ॥ गुणाः-गृञ्जनं कटुकोष्णं च कफवातरुजापहम् । रुच्यं च दीपनं हृद्यं दुर्गन्धं गुल्मनाशनम् ॥ ५६॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग: पिण्डमूलम् । (मूलकविशेषः ) ॥ ११ ॥ पिण्डमूलं गजाण्डं च पिण्डकं पिण्डमूलकम् । गुणाः-पिण्डमूलं कटूष्णं च गुल्मवातादिदोषनुत् ॥ ५७ ॥ मूलकविशेषगुणाः--सोष्णं तीक्ष्णं च तिक्तं मधुरकटुरसं मूत्रदोषापहारि श्वासार्शःकासगुल्मक्षयनयनरुजानाभिशूलामयनम् । कण्ट्यं बल्यं च रुच्यं मल* क्वचित्पुस्तके 'गृञ्जग्म्' इति पाठो दृश्यते । तथा च 'गर्जरम्' इत्यपि पाठो दृश्यते। ५ छ, 'गुप्तं मलं त । ग. गुप्तसमं त । २ छ. मलं । For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ धन्वन्तरीयनिघण्टुः [ करवीरादि : विकृतिहरं मूलकं बालकं स्यादुष्णं जीर्ण च शोफप्रदमुदितमिदं दाहपित्तास्रदाय ||५८ || आमं संग्राहि रुच्यं कफपवनहरं पक्कमेतत्कद्रूष्णं भुक्तेः प्राग्भक्षितं चेत्सपदि वितनुते पित्तदाहास्रकोपम् । भुक्त्या सार्धं तु जग्धं हितकरबलकृद्वेसवारेण तच्चेत्पकं हृद्रोगशूलप्रशमनमुदितं शूलरुग्घारि मूलम् ॥ ५९ ॥ (१०) शिग्रुः । शिनुर्हरितशाकश्च शिग्रुको लघुपत्रकः । अवदंशक्षमो दंशः प्रोक्तो मूलकपर्ण्यपि ।। ३९ ।। सौभाञ्जनस्तीक्ष्णगन्धो मुखभङ्गोऽथ शिशुकः । श्वेतकः श्वेतमरिचो रक्तको मधुशिकः ॥ ४० ॥ गुणाः -- 'शित्रुस्तिक्तः कटुचोष्णः कफशोफसमीरजित् । कृम्यामविषमेदोनो विद्रधिगुल्मनुत् ॥ ४१ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग: शिग्रुर्हरितशाकश्च शाकपत्रः सुपत्रकः । उपदंशक्षमो दंशो ज्ञेयः कोमलपकः ॥ ६० ॥ बहुमूलो दशमूलस्तीक्ष्णमूलो दशाह्वयः । गुणाः- शिशुच कटुतिक्तोष्णस्तीक्ष्णो वातकफापहः । मुखजाड्यहरो रुच्यो दीपनो व्रणदोषनुत् || ६१ ॥ शोभाजनो नीलशिस्तीक्ष्णगन्धो जनप्रियः । मुखामोदः कृष्णशिशुश्चक्षुष्यो रुचिरञ्जनः ।। ६२ ॥ गुणाः - शोभाञ्जनस्तीक्ष्णकटुः स्वादृष्णः पिच्छिलस्तथा । जन्तुवातार्तिशूलघ्नचक्षुष्यो रोचनः परः ।। ६३ ।। श्वेतशिग्रुः सुतीक्ष्णः स्यान्मुखभङ्गः सिताह्वयः । सुमूलः श्वेतमरिचो रोचनो मधुशिशुकः ॥ ६४ ॥ गुणाः श्वेतशिशुः कटुस्तीक्ष्णः शोफानलनिकृन्तनः । अङ्गव्यथाहरो रुच्यो दीपनो मुखजाड्यत् ॥ ६५ ॥ रक्तको रक्तशिग्रुः स्यान्मधुरो बहुलच्छदः । सुगन्धकेसरः सिंहो मृगारिव प्रकीर्तितः ।। ६६ ॥ गुणाः -- रक्त शिशुर्महावीर्यो मधुरश्च रसायनः । शोफाध्मानसमीरार्तिपित्तश्लेमापसारकः || ६७ ॥ ( ११ ) सर्षपः । सर्षपः शुभ्र गौरस्तु सिद्धार्थो भूतनाशनः । कटुस्नेहो ग्रहन्नस्तु कटुको राजि काफलः || ४२ ॥ + ख. पुस्तकेऽयं पाठो दृश्यते 'सौभाञ्जनद्वयं तीक्ष्णं कटु स्वादुष्णपिच्छलम्। सक्षारं वातशोफनं दृष्टिमान्यहरं सरम् ॥ २ झ. ‘खभृङ्गोऽ ं । घ. 'खसंशोधकः शुकः । १ झ. दीर्घको । For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४३ ४ चतुर्थो वर्गः] राजनिघण्टुसहितः। गुणाः-गौरसर्षपकोऽत्युष्णो रक्षोघ्नः कफवातजित् । कृम्यामकण्डुकुष्ठन्नः श्रुतिशीर्षानिलार्तिजित् ॥४२॥ तद्वद्रक्तस्तु सिद्धार्थस्तिक्तः स्निग्धोष्णकः कटुः। ___ राजनिघण्टौ शाल्यादिः षोडशो वर्ग:-- तीक्ष्णकश्च दुराधर्षो रक्षोनः कुष्ठनाशनः । सिद्धप्रयोजनः सिद्धसाधनः सितसर्पपः ॥ ६८॥ गुणाः-सिद्धार्थः कटुतिक्तोष्णो वातरक्तग्रहापहः । त्वग्दोपशमनो रुच्यो विषभूतग्रणापहः ॥ ६९ ॥ राजक्षवकः। ( सर्षपविशेषः ) ॥ १२ ॥ राजक्षवक इत्युक्ता राजिका कृष्णसर्पपा । क्षुधाभिजनकश्चैव सा चोक्ता राजसर्षपः ॥ ४३ ॥ गुणाः-राजिका कटुतिक्तोष्णा कृमिश्लेष्महरा परा । रुचिष्या पित्तला मोक्ता दृष्टिबस्तिप्रदूषणी ॥४४॥ अन्यच्च-राजिका तु कफवातहारिणी रोचिकाऽनिजननी च कथ्यते । कण्ठरुकृमिविनाशिनी तथा उष्णवीर्यमुपहन्ति शूलिनाम् ॥४५॥ विशेषगुणाः-कृमिः स्निग्धोष्णकुष्ठन्नः कटुको रसपाकतंः । तद्गुणा राजिका रुच्या तद्गुणोऽन्योऽपि सर्षपः॥ ४६ ॥ राजनिघण्टौ शाल्यादिः षोडशो वर्गःराजक्षवकः कृष्णस्तीक्ष्णफला राजराजिका राज्ञी । सा कृष्णसर्पपाख्या विज्ञेया राजसर्पपाख्या च ॥ ७० ॥ गुणाः-राजसर्षपकस्तिक्तः कटूष्णो वातशूलनुत् । पित्तदाहप्रदो गुल्मकण्डूकुष्ठवणापहः ॥ ७१॥ (१२) भूतृणः (भूतिः) भूतृणो रोहिपो भूति तिकोऽथ कुटुम्बकः । मालातृणः प्रलम्बश्च च्छत्रोऽतिच्छत्रकस्तथा ॥ ४७ ॥ __ गुणाः-भूतृणो लघुरुष्णश्च रूक्षः श्लेष्मामयापहः । अस्य प्रयोगः सहसा हन्ति जन्तून्समुद्धतान् ॥४८॥ अन्यच्च-भूतृणः कटुतिक्तश्च वातसंताननाशनः । हन्ति भूतग्रहावेशान्विषदोषांश्च दारुणान् ॥ ४९ ॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्गःभूतृणो रोहिषो भूतिभूतिकोऽथ कुटुम्बकः । मालातृणः सुयाली च For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४४ धन्वन्तरीयनिघण्टुः [ करवीरादिः - च्छत्रोऽतिच्छत्रकस्तथा ॥ ७२ ॥ गुह्यवीजः सुगन्धश्च गुलालः पुंस्त्वविग्रहः । बधिरश्वातिगन्धश्च शृङ्गरोहः शरेन्दुकः ।। ७३ ।। गुणाः- भूतृणं कदु तिक्तं च वातसंतापनाशनम् । हन्ति भूतग्रहावेशान्विषदोषांश्च दारुणान् ॥ ७४ ॥| सुगन्धभूतृणश्चान्यः सुरसः सुरभिस्तथा । गन्धतृणः सुगन्धश्च मुखवासः षडाह्वयः ।। ७५ ॥ गुणाः- गन्धतृणं सुगन्धि स्यादीपत्तितं रसायनम् । स्निग्धं मधुरशीतं च कफपित्तश्रमापहम् ॥ ७५ ॥ Acharya Shri Kailassagarsuri Gyanmandir (१३) सुरसा (सुरसः) सुरसा तुलसी ग्राम्या सुरभी बहुमञ्जरी । अपेतराक्षसी गौरी भूतघ्नी देवदुन्दुभिः ।। ५० ।। गुणाः—तुलसी लघुरुष्णा च रूक्षा कफविनाशनी । कृमिदोषं निहन्त्येषा रुचिद्वह्निदीपनी ॥ ५१ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्गः तुलसी सुभगा तीत्रा पावनी विष्णुवल्लभा । सुरेज्या सुरसा ज्ञेया कायस्था सुरदुन्दुभी ।। ७७ ।। सुरभिर्बहुपत्री च मञ्जरी सा हरिप्रिया । अपेतराक्षसी श्यामा गौरी त्रिदशमञ्जरी ।। ७८ ।। भूतघ्नी पूतपत्री च ज्ञेया चैकोनविंशतिः । गुणा:- तुलसी कटुतिक्तोष्णा तुलसी श्लेष्मवातजित् । जन्तुभूतकृमिहरा रुचिकृद्वातशान्तिकृत् ॥ ७९ ॥ कृष्णा तु कृष्णतुलसी श्वेता लक्ष्मीः सिता ह्वया । (१४) जम्बीरः । जम्बीरः खरपत्रश्च फणी चोक्तः फणिज्जकः । मरुत्तको मरुबको मरुर्मरुबकस्तथा ॥ ५२ ॥ गुणाः - फणिज्जको हिमस्तिको रूक्षः कफविनाशनः । रक्तहारी तथा हन्ति सुघोरं कृत्रिमं विषम् ।। ५३ ।। मरुवकः कफहरो रुच्यो मुखसुगन्धकृत् । राजनिघण्टौ करवीरादिर्दशमो वर्ग: मरुवः खरपत्रस्तु गन्धपत्रः फणिज्जकः । बहुवीर्यः शीतलकः सुराद्दश्च समीरणः ।। ८० ।। जम्बीर: प्रस्थकुसुमो ज्ञेयो मरुवकस्तथा । आजन्मसुरभिपत्र मरीचश्च त्रयोदश ॥। ८१ ।। द्विधा मरुवकः प्रोक्तो श्वेतश्चैव सितेतरः । श्वेतो भेषजकार्ये स्यादपरः शिवपूजने ॥ ८२ ॥ १ ट. गुच्छालः । ज. गुच्छवूशूरवि । For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुर्थो वर्गः] राजनिघण्टुसहितः। १४५ गुणाः—मरुवः कटुतिक्तोष्णः कृमिकुष्ठविनाशनः । विड्वन्धाध्मानशूलनो मान्यत्वग्दोषनाशनः ॥ ८३ ॥ (१५) कुठेरकः । ( कुठेरः) कुठेरकस्त वैकुण्ठः क्षुद्रपर्णोऽर्जकस्तथा । वटपत्रः कुठेरोऽन्यः पर्णासो बिल्वगन्धकः ॥ ५४॥ गुणाः-*अर्जकः शीतलस्तिक्तः श्लेष्मामयविनाशनः । द्विविधं च विषं हन्याङ्कुष्टरक्तविनाशनः ॥ ५५ ॥ । राजनिघण्टौ करवीरादिर्दशमो वर्गःअर्जकः क्षुद्रतुलसी क्षुद्रपर्णो मुखार्जकः। उग्रगन्धश्च जम्बीरः कुठेरश्च कठिञ्जरः॥ ८४ ॥ सितार्जकस्तुवैकुण्ठो वटपत्रः कुठेरकः । जम्बीरो गन्धबहुलः सुमुखः कटुपत्रकः ॥ ८५ ॥ शालुकः । ( कुठेरकविशेषः ) ॥ १३ ॥ कुठेरकस्तृतीयोऽन्यः शालुकः कृष्णशालुकः । कृष्णार्जकः कालमाल: करालः कृष्णमल्लिका ॥५६॥ गुणाः-*त्रयोऽर्जकाः कटूष्णाः स्युः कफवातामयापहाः। * नेत्रामयहरा रुच्याः सुखप्रसवकारकाः ॥ ५७ ॥ कृत्रिमं च विषं हन्यू रक्तदोपविनाशनाः। राजनिघण्टौ करवीरादिर्दशमो वर्गःकृष्णार्जकः कालमालो मालूकः कृष्णमालुकः । स्यात्कृष्णमल्लिका प्रोक्ता गरनो वनवर्वरः ॥ ८६ ॥ गुणाः -*। * ॥ ८७॥ (१६) सुमुखः। सुमुखः सुप्रैशस्तश्च गरनः कटुपत्रकः । दोषोत्क्लेशी सुवक्त्रश्च स्वास्यः सुवदनो मतः ॥ ५८॥ * ख. पुस्तकेऽयं श्लोको दृश्यते 'कुठेरकाः सुगन्धाः स्युः कटुपाकरसाः स्मृताः । पित्तना लघुरूक्षाश्च तीक्ष्णोष्णाः पित्तवर्धनाः' ॥ १ क. गन्धबिल्वकः । २ क. प्रसनश्च । ख. प्रसिद्धश्च । For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४६ धन्वन्तरीयनिघण्टुः [ करवीरादिः - गुणाः - पित्तकृत्पार्श्वशूलघ्नः सुमुखः समुदाहृतः । कफानिलविषश्वासकासदौर्गन्ध्यनाशनः ।। ५९ ।। राजनिघण्टौ करवीरादिर्दशमो वर्ग: वनवर्वरिकाऽन्या तु सुगन्धिः सुप्रसन्नकः । दोषोत्क्लेशी विषघ्नश्च सुमुखः सूक्ष्मपत्रकः ।। ८८ ।। निद्रालुः शोफहारी च सुवक्त्रश्च दशाह्वयः । गुणाः – वनवर्वरिका चोष्णा सुगन्धो कटुका च सा । पिशाचवान्तिभूतनी घ्राणसंतर्पणी परा ॥ ८९ ॥ (१७) आसुरी । आसुरी राजिका राजी कृष्णका रक्तसर्षपः । तीक्ष्णगन्धा चातितीक्ष्णा क्षुवकः क्षवकः क्षवः ॥ ६० ॥ गुणाः- राजिका कटुतिक्तोष्णा कुष्ठघ्नी कफगुल्मजित् । निद्राकरी शोफहरी ग्रहकारी च सा स्मृता ॥ ६१ ॥ राजनिघण्टौ शाल्यादिः पोडशो वर्ग: आसुरी राजिका राजी रक्तिका रक्तसर्षपः । तीक्ष्णगन्धा मधुरिका क्षवकः क्षुवकः क्षवः ॥ ९० ॥ गुणाः- आसुरी कटुतिक्तोष्णा वातप्लीहार्तिशूलनुत् । दाहपित्तप्रदा हन्ति कफगुल्मकमित्रणान् ॥ ९० ॥ ॥ ९३ ॥ ( १८ ) काण्डीरः । ( काण्डरी ) * काण्डीरः काण्डकटुको नासासंवेदनः पटुः । उग्रकाण्डस्तोयवल्ली कारवल्ली सुकाण्डकः ॥ ६२ ॥ गुणाः काण्डीरः कटुतिक्तोष्णः सरो दुष्टव्रणार्तिजित् । लूतागुल्मोदरश्रीहशूलमन्दाग्निनाशनः ॥ ६३ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग: गुणाः * * ॥ ९२ ॥ Acharya Shri Kailassagarsuri Gyanmandir *. ङ. पुस्तकयोविशेषपाठः - 'निद्राकरः शोफहरो रुचिकारी स च स्मृतः । सुमुखारुचिकृच्छ्रनो वातश्लेष्मविषापहः ॥ १. ग, स्तोम | For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुर्थो वर्गः ] राजनिघण्टुसहितः। १४७ (१९) जलपिप्पली । (जलभूः ) जलपिप्पल्यभिहिता शारदी तोयपिप्पली । मत्स्यादनी मत्स्यगन्धा लागली शकुलादनी ॥ ६४॥ __ गुणाः-जलपिप्पलिका तिक्ता कषाया कफपित्तनित् । श्वासासविषदाहार्तिभ्रममूर्छातृपापहा ॥६५॥ ( राजनिघण्टौ जलपिप्पल्याः पर्यायशब्दा गुणाश्च न दृश्यन्ते ) (२०) रसोनः । रसोनो लशुनोऽरिष्टो म्लेच्छकन्दो महौषधम् । महाकन्दो रसोनोऽन्यो गृञ्जनो दीर्घपत्रकः ॥६६॥ गुणाः-रसोन उष्णः कटुपिच्छिलश्च स्निग्धो गुरुः स्वादुरसोऽतिबल्यः । वृष्यश्च मेधास्वरवर्णचक्षुर्भग्नास्थिसंधानकरः सुतीक्ष्णः॥ ६७ ॥ तथाच-हद्रोगजीर्णज्वरकुक्षिशूलविवन्धगुल्मारुचिकृच्छ्रशोफान् । दुर्नामकुष्ठानिलसादजन्तुकफामयान्हन्ति महारसोनः ॥ ६८॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गःरसोनो लशुनोऽरिष्टो म्लेच्छकन्दो महौषधम् । भूतनश्चोग्रगन्धश्च लशुनः शीतमर्दकः ॥ ९४ ॥ गुणाः-रसोनोऽम्लरसोनः स्याद्गुरूष्णः कफवातनुत् । अरुचिकृमिहद्रोगशोफघ्नश्च रसायनः ॥ ९५ ॥ रसोनोऽन्यो महाकन्दो गृञ्जनो दीर्घपत्रकः। पृथुपत्रः स्थूलकन्दो यवनेष्टो बले हितः ॥ ९६ ॥ गुणाः-गृञ्जनस्य मधुरं कटु कन्दं नालमप्युपदिशन्ति कषायम् । पत्रसंचयमुशन्ति च तिक्तं सूरयो लवणमस्थि वदन्ति ॥ ९७ ॥ (२१ ) गृञ्जरम् । ( गर्जरम् ) गर्जरं पिङ्गलं मूलं पीतकं मूळकं तथा । स्वादुमूलं सुपीतं च नागरं पीतमूलकम् ॥ ६९ ॥ गुणाः--गर्जरं मधुरं रुच्यं किंचित्कटु कफापहम् । आध्मानकृमिशूलघ्नं दाहपित्तज्वरापहम् ॥ ७० ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग:गर्जरं पिङ्गमूलं च पीतकं च सुमूलकम् । स्वादुमूलं सुपीतं च नारङ्गं पीतमूलकम् ॥ ९८ ॥ १ ङ, छ. फवातजि । २ ज. शीतपूर्वकः । झ. ढ. शितपूर्वकः । For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४८ धन्वन्तरीयनिघण्टुः [ करवीरादिः - गुणाः - गर्जरं मधुरं रुच्यं किंचित्कटु कफापहम् । आध्मानकृमिशूलघ्नं दाहपित्ततृषापहम् ।। ९९ ॥ ( २२ ) पलाण्डुः । (ऊलि:, कन्दर्पः) पलाण्डुर्यवनेष्ट सुकन्दो मुखदूर्षणः । हरितोऽन्यः पलाण्डुश्च लताक दुर्द्रुमः स्मृतः ।। ७१ ।। गुणाः - पलाण्डुस्तगुणो नान्यो विपाके मधुरस्तु सः । कफं करोतिनो पित्तं केवलोऽनिलनाशनः ।। ७२ ।। ऊँलिः पञ्चरसाऽपि स्यागुरूष्णा चाम्लवर्जिता । वायुशोफारुचिश्लेष्मकृमिहद्रोगनाशनी ॥ ७३ ॥ पलाण्डुः कटुको बल्यो गुरुवतास्रपित्तजित् । अन्यः क्षीरपलाण्डुश्च दृष्यो मधुरपि च्छलः ।। ७४ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग: पलाण्डुस्तीक्ष्णकन्दवल्ली च मुखदूषणः । शूद्रप्रियः कृमिघ्नश्च दीपनो मुखगन्धकः ।। १०० ।। बहुपत्रो विश्वगन्धो रोचनो रुद्रसंज्ञकः । श्वेतकन्दश्च तत्रैको हारिद्रोऽन्य इति द्विधा ॥ १०१ ॥ गुणाः - पलाण्डुः कटुको बल्यः कफपित्तहरो गुरुः । वृप्यश्च रोचनः स्निग्धो वान्तिदोषविनाशनः ।। १०२ ।। अन्यो राजपलाण्डुः स्याद्यवनेष्टो नृपाह्वयः । राजप्रियो महाकन्दो दीर्घपत्रच रोचकः ॥ १०३ ॥ नृपेष्टो नृपकन्दश्च महाकन्दो नृपप्रियः । रक्तकन्दश्च राजेष्टो नामान्यत्र त्रयादेश ।। १०४ ।। गुणाः- पलाण्डुर्नृपपूर्वः स्याच्छिशिरः पित्तनाशनः । कफहद्दीपनचैव बहुनिद्राकरस्तथा ॥ १०५ ॥ ( २३ ) कदली । कदली सुकुमारा च रम्भा स्वादुफला मता । दीर्घपत्रा च निःसारा मोचा हस्तिविषाणिका ।। ७५ ।। गुणाः - कदली मधुरा शीता रम्या पित्तहरा मृदुः । कदल्यास्तु फलं स्वादु कपायं नातिशीतलम् । रक्तपित्तहरं वृष्यं रुच्यं कफकरं गुरु || ७६ ॥ कन्दस्तु वातलो रूक्षः शीतोऽसृकृमिकुष्ठनुत् । राजनिघण्टावाम्रादिरेकादशो वर्ग:-- कदली सुफला रम्भा सुकुमारा सकृत्फला । मोचा गुच्छफला हस्ति १ ग. घ. ंषकः । हौं । २ ग. द्रुमो मतः । ३ त उलिः । ४ ८. उष्णी । ५क. ख. ग. ङ, भानुफला । For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुर्थो वर्गः ] राजनिघण्टुसहितः। १४९ विपाणी गुच्छदन्तिका ॥ १०६ ॥ काष्ठीरसा च निःसारा राजेष्टा बालकमिया । उरुस्तम्भा भानुफला वनलक्ष्मीश्च षोडश ॥ १०७॥ गुणाः-वालं फलं मधुरमल्पतया कषायं पित्तापहं शिशिररुच्यमथापि नालम् । पुष्पं तदप्यनुगुणं कृमिहारि कन्दं पर्ण च शूलशमकं कदलीभवं स्यात् ॥ १०८ ॥ अपि च-रम्भापकफलं कषायमधुरं बल्यं च शीतं तथा पित्तं चास्त्रविमर्दनं गुरुतरं पथ्यं च मन्दानले । सद्यः शुक्रविवृद्धिदं क्लमहरं तृष्णापहं कान्तिदं दीप्ताग्नौ सुखदं कफामयकरं संतर्पणं दुर्जरम् ॥ १०९ ॥ काष्ठकदली ( कदलीविशेषः ) ॥ १४ ॥ द्वितीया काष्ठकदली श्वेता रानकदल्यपि । विषनी कदली चापि पाषाणकदली तथा ॥ ७० ॥ पाठान्तरे-द्वितीया काष्ठकदली श्वेता वनकदल्यपि । विपन्नी स्वादुकदली पाषाणकदली तथा ॥ ७९ ॥ गुणाः-*स्यात्काष्ठकदली रुच्या रक्तपित्तहरा हिमा । * गुरुर्मन्दाग्निजननी दुर्जरा मधुरा परा ॥८॥ राजनिघण्टावाम्रादिरेकादशो वर्गःकाष्ठकदली सुकाष्ठा वनकदली काष्ठिका शिलारम्भा । दारुकदली फलाढ्या वनमोचा चाश्मकदली च ॥ ११० ॥ गुणाः-* * ॥ १११॥ राजनिघण्टावाम्रादिरेकादशो वर्गः गिरिकदली ( कदलीविशेषः ) ॥ १५ ॥ गिरिकदली गिरिरम्भा पर्वतमोचाऽप्यरण्यकदली च । बहुवीजा वनरम्भा गिरिजा गजवल्लभाऽभिहिता ॥ ११२॥ ___ गुणाः-गिरिकदली मधुरहिमा वलवीर्यविवृद्धिदायिनी रुस्या । तृपित्तदाहशोपप्रशमनकी च दुर्जरा च गुरुः ॥ ११३ ॥ राजनिघण्टावाम्रादिरेकादशो वर्गः सुवर्णकदली ( कदलीविशेषः ) ॥ १६ ॥ अन्या सुवर्णकदली सुवर्णरम्भा च कनकरम्भा च । पीता सुवर्णमोचा चम्पकरम्भा सुरम्भिका सुभगा ॥ ११४ ॥ हेमफला स्वर्णफला कनकस्तम्भा च पीतरम्भा च । गौरा च गौररम्भा काञ्चनकदली सुरप्रिया षड्भूः।।११५॥ १ झ. काष्ठिरसा। For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० धन्वन्तरीयनिघण्दुः- [ करवीरादि:गुणाः-सुवर्णमोचा मधुरा हिमा च स्वल्पाशने दीपनकारिणी च । तृष्णापहा दाहविमोचनी च कफावहा वृष्यकरी गुरुश्च ॥ ११६ ॥ (२४) सिन्दुवारः। *सिन्दुवारः श्वेतपुष्पः सिन्दुकः सिन्दुवारकः । नीलपुष्पः शीतसहो निर्गुण्डी नीलसिन्दुका ॥ ८१ ॥ गुणाः-निर्गुण्डी कतिक्तोष्णा कृमिकुष्ठरुजापहा । वातश्लेष्मप्रशमनी प्लीहगुल्मारुचीर्जयेत् ॥ ८२॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गः*स्थिरसाधनको नेता सिद्धकश्वार्थसिद्धकः ॥ ११७ ॥ गुणाः-सिन्दुवारः कटुस्तिक्तः कफवातक्षयापहः । कुष्ठकण्डूतिशमनः शूलहृत्काससिद्धिदः ॥ ११८ ॥ (२५) शेफालिका । (शेफाली) शेफालिकाऽन्या निर्गुण्डी वनजा नीलमञ्जरी । शुक्लाऽन्या श्वेतसुरसा भूतकेशी च कथ्यते ॥ ८३ ॥ गुणाः—कृष्णसंज्ञो विषघ्नश्च पवित्रो गिरिसिन्दुकः । राजनिघण्टौ शताहादिश्चतुर्थो वर्ग:सुगन्धाऽन्या शीतसहा निर्गुण्डी नीलसिन्दुकः । सिन्दुकच्छपिका भूतकेशीन्द्राणी च नीलिका ॥ ११९ ॥ गुणाः-कटूष्णा नीलनिर्गुण्डी तिक्ता रूक्षा च कासजित् । श्लेष्मशोफसमीरातिप्रदराध्मानहारिणी ॥ १२० ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गः शुक्लाङ्गी। (शेफालिकाविशेषः) ॥ १७ ॥ शेफालिका तु सुवहा शुक्लाङ्गी शीतमञ्जरी प्रोक्ता । अपराजिता च विजया वातारिभूतकेशी च ॥ १२१ ॥ गुणाः-शेफालिः कटुतिक्तोष्णा रूक्षा वातक्षयापहा । स्यादङ्गसंधिवातघ्नी गुदवातादिदोषनुत् ॥ १२२ ॥ १ ट. फापहा । २ क. ग. सिन्धुकः सिन्धुवा' । ३ डः सीतसिन्धुका । ४ झ. ढ. कश्रपि । For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४ चतुर्थो वर्गः ] www.kobatirth.org राजनिघण्टुसहितः । ( २६ ) अश्वक्षुरकः । (अश्वक्षुरा । अश्वक्षुरिका । ) erage: aayout वेता च गिरिकर्णिका । कभी वेतनामा च श्वेतस्प न्दाऽपराजिता ॥ ८४ ॥ नीलपुष्पा महाश्वेता गिरिकर्णी गर्वोदनी । वल्ली चात्युग्रगन्धा च नीलस्पन्दा प्रकीर्तिता ॥ ८५ ॥ Acharya Shri Kailassagarsuri Gyanmandir १५१ गुणाः - गिरिकणद्वयं तिक्तं पित्तोपद्रवनाशनम् । चक्षुष्यं विषदोषघ्नं त्रिदोषशमनं च तत् ।। ८६ ।। गिरिकर्णी हिमा तिक्ता पित्तोपद्रवनाशिनी । विषनेत्रविकारांश्च हन्ति कुष्ठरुजापहा ॥ ८७ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः - अश्वक्षुराऽद्रिकर्णी च कटभी दधिपुष्पिका । गर्दभी सितपुष्पी च श्वेतपन्दाsपराजिता ।। १२३ ॥ गुणाः- गिरिकर्णी हिमा तिक्ता पित्तोपद्रवनाशिनी । चक्षुष्या विषदोषघ्नी त्रिदोषशमनी च सा ।। १२४ ।। नीलपुष्पी महानीला स्यान्नीला गिरिकर्णिका । गवादनी व्यक्तगन्धा नीलस्पन्दा पडाह्वया ।। १२५ ॥ गुणाः- नीलाद्रिकर्णी शिशिरा सतिक्ता रक्तातिसारज्वरदाहहन्त्री । विच्छदिकोन्मादमदभ्रमार्तिश्वासातिकासामयहारिणी च ॥ १२६ ॥ (२७) जन्तुकारी ( जन्तुकारा ) जन्तुकारी जन्तुकृष्णा जतुका रञ्जनी स्मृता । जननी चैव संहर्षा जन्तुका चक्रवर्तिनी ॥ ८८ ॥ गुणाः - जन्तुका शिशिरा तिक्ता रक्तदोषनिवर्हणी । पित्तोपशमनी हन्ति विपयोगं प्रयोगतः ॥ ८९ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग: जन्तुका जन्तुकारी च जननी चक्रवर्तिनी । तिर्यक्फला निशान्धा च बहुपत्रा सुपत्रिका ।। १२७ ।। राजकृष्णा जनेष्टा च कपिकच्छूफलोपमा । रञ्जनी सूक्ष्मवल्ली च भ्रमरी कृष्णवल्लिका || १२८ ।। विज्जुल्लिका वृक्षरुहा ग्रन्थिपर्णी सुवल्लिका । तरुवल्ली दीर्घफला एकविंशतिसंज्ञका ।। १२९ ॥ गुणाः - जन्तुका शिशिरा तिक्ता रक्तपित्तकफापहा । दाहतृष्णावमिघ्नी च रुचिद्दीपनी परा ।। १३० ।। For Private and Personal Use Only १ क. ख. ग. श्वखुरः । २ क. डः 'दभिः वे' । ३ क. ख. प. उ. पुष्पी म ४ क. ख. गड. वादिनी । ५ क. ङ. रक्तपित्तकफापहा । ख. ग. रक्तपित्तविषापहा । ६ ट राजवृक्षा | Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [करवीरादि: (२८) पद्मचारिणी ( पद्मचारटी ) पद्मचारिण्यतिचरा पद्मा पद्मवतीति च । चारटी गन्धमूला च लक्ष्मीः श्रेष्ठा सुपुष्करा ॥९॥ गुणाः-पद्मा सुगन्धा तिक्ता च मोहापस्मारनाशनी । __ राजनिघण्टौ पर्पटादिः पञ्चमो वर्ग: पद्मिनी सा तु पद्माहा चारटी पद्मचारिणी। मुगन्धमूलाऽम्बुरुहा लक्ष्मी श्रेष्ठा सुपुष्करा ॥ १३१ ॥ रम्या पद्मवती चातिचरा स्थूलरुहा स्मृता । ज्ञेया पुष्करिणी चैव पुष्कराया च पर्णिका ॥ १३२ ॥ पुष्करादियुता नाडी प्रोक्ता पञ्चदशाहया। ___ गुणाः-स्थलादिपद्मिनी गौल्या तिक्ता शीता च वोन्तिनुत् । रक्तपित्तहरा मेहभूसातीसारनाशनी ॥ १३३ ॥ (२९) गृष्टिः ( वाराही ) गृष्टिविष्वक्सेनकान्ता वाराही गृष्टिका च सा । माधवी सौकरी कान्तिः कान्ता च वनमालिनी ॥ ९२॥ गुणाः—कान्ता सौकरिका तिक्ता कुष्ठकृमिगरातिजित् । वाराह्याः कफहा कन्दः कटुको रसपाकतैः । हिमकुष्ठकृमिहरो हृयो वल्यो रसायनः ॥ ९३ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गःस्याद्वाराही सूकरी क्रोडकन्या गृष्टिविष्वक्सेनकान्ता वराही । कौमारी स्याब्रह्मपत्री त्रिनेत्रा क्रौडी कन्या गृष्टिका माधवेष्टा ॥ १३४ ॥ सूकरकन्दः क्रोडो वनवासी कुष्ठनाशनो वन्यः । अमृतश्च महावीर्यो महौषधिः शबरकन्दश्च ॥१३५॥ वराहकन्दो वीरश्च ब्राह्मकन्दः सुकन्दकः । वृद्धिदो व्याधिहन्ता च वसुनेत्रमिताह्वयाः ॥ १३६ ॥ __गुणाः—चराही तिक्तकदुका विषपित्तकफापहा । कुष्ठमेहकृमिहरा वृष्या बल्या रसायनी ॥ १३७॥ (३०) मांसरोहिणी । ( मांसरोहिका ) * मांसरोहिण्यतिरुहा वृत्ता चर्मकँसा च सा । विकसा मांसरोहा च रुहा रक्ता प्रकीर्तिता ॥ ९४ ॥ १ झ. ढ. स्थलपी तु । २ टे. वातनु । ३ क. ख. ग. आ.तः । कुष्टमेदकृमिहरो वृप्यो ब" । ४ ग. कषा च। त. 'कशा च । For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुर्थो वर्गः ] राजनिघण्टुसहितः। १५३ गुणाः-विकसा कटुका तिक्ता तथोष्णा स्वरसादनुत् । रसायनप्रयोगाच सर्वरोगहरा मता ॥ ९५ ॥ कषाया ग्राहिणी वा रक्तपित्तप्रसादनी । सामान्यगुणाः-*रोहिणीयुगुलं शीतं कषायं कृमिनाशनम् । *कण्ठशुद्धिकरं रुच्यं वातदोषनिषूदनम् ॥ ९६ ॥ राजनिघण्टौ चन्दनादिादशो वर्ग:* । विकसा मांसरोही च ज्ञेया मांसरुहा मुनिः ॥ १३८ ॥ अन्या मांसी सदामांसी मांसरोहा रसायनी । सुलोमा लोमकरणी रोहिणी मांसरो. हिका ॥ १३९ ॥ गुणाः-*। * ॥ १४०॥ (३१) वन्दका। वन्दका स्यादृक्षरुहा शेखरी कामरूपका । वृक्षादनी तरुरुहा कामिनी पद्मरूपिणी ॥ ९७ ॥ गुणाः-चन्दकः शीतलः पाके ग्राही स्याव्रणरोपणः। राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःवन्दाकः पादपरुहा शिखरी तरुरोहिणी । वृक्षादनी वृक्षरुहा कामवृक्षश्च शेखरी ॥ १४१ ॥ केशरूपा तरुरुहा तरुस्था गन्धमोहिनी । कामिनी तरुभुश्यामा द्रुपदी पोडशाह्वया ॥ १४२ ॥ गुणाः–चन्दाकस्तिक्तशिशिरः कफपित्तश्रमापहः । वश्यादिसिद्धिदो वृष्यः कषायश्च रसायनः ॥ १४३ ॥ (३२) सुवर्चला । ( आदित्यभक्ता) सुवर्चलाऽऽदित्यकान्ता सूर्यभक्ता सुखोद्भवा । मण्डूकपर्णी मण्डूकी वरदाऽऽदित्यवल्यपि ॥ ९८ ॥ गुणाः--आदित्यभक्ता कटुका तथोष्णा स्फोटकापहा । सरस्वती सरा स्वर्या रसायनविधौ हिता ॥ ९९ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गःआदित्यभक्ता वरादाभक्ता सुवर्चला सूर्यलताकान्ता । मण्डूकपर्णी सुरसंभवा च सौरिः सुतेजोऽहिता रवीष्टा ॥ १४४ ।। मण्डकी सत्यनानी स्यादेपा मार्तण्डवल्लभा । विक्रान्ता भास्करेष्टा च भवेदष्टादशाह्वया ॥ १४५॥ १ झ. ह. रुरुक्श्या । २ क. इ. 'त्यपर्ण्यपि । For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५४ धन्वन्तरीयनिघण्टुः- [ करवीरादिः - गुणाः- आदित्यभक्ता शिशिरा सतिक्ता कटुस्तथोग्रा कफहारिणी च । त्वग्दोष कण्डूणकुभूतग्रहोग्रशीतज्वरनाशिनी च ॥ १४६ ॥ Acharya Shri Kailassagarsuri Gyanmandir ब्राह्मी (सुवर्चलाविशेषः) ॥ १८ ॥ ब्राह्मी सोमा विनिर्दिष्टा दिव्यतेजा महौषधी । कपोतवेगा त्वष्टा च सैव ब्रह्मसुवर्चला ।। १०० ।। गुणाः ब्राह्मी सोमा रसे तिक्ता शोफपाण्डुज्वरापहा । दीपनी कुष्ठhorar sardarसजित् ॥ १०१ ॥ अन्यच्च - ब्राह्म्यायुष्या हिमा मेध्या कषाया तिक्तका लघुः । स्वर्या स्मृतिपदा कुष्ठपाण्डुमेहास्रकासजित् ।। १०२ ।। राजनिघण्टौ पर्पटादिः पञ्चमो वर्ग: ब्राह्मी सरस्वती सौम्या सुरश्रेष्ठा सुवर्चला । कपोतवेगा वैधात्री दिव्यतेजा महौषधी ।। १४७ || स्वायंभुवी सोमलता सुरेज्या ब्रह्मकन्या । मण्डुकमाता मत्स्याक्षी मण्डूकी सुरसा तथा ॥ १४८ ॥ मध्या वीरा भारती च वरा च परमेष्ठिनी । दिव्या च शारदी चेति ज्ञेयाऽर्णवकराया ।। १४९ ॥ गुणाः - ब्राह्मी हिमा कपाया च तिक्ता वातावपित्तजित् । बुद्धिं प्रज्ञां च मेधां च कुर्यादायुष्यवर्धनी ॥ १५० ॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः क्षुद्रपत्रा (सुवर्चलाविशेषः ) ।। १९ ।। ब्राह्मी तु क्षुद्रपत्राsन्या लघुब्राह्मी जलोद्भवा । गुणाः - ब्राह्मी तिक्तरसोष्णा च सरा वातामशोफजित् ।। १५१ ।। ( ३३ ) नाकुली । नाकुली सर्पगन्धा च सुगन्धा भोगिगन्धिका । सैव सर्पसुगन्धा च तथ विरिजपत्रिका ।। १०३ ॥ गुणाः - नाकुली कटुरुष्णा स्यात्तिक्ताऽपि परिकीर्तिता । मूषकस्य विषं हन्ति कृमिदोषविनाशिनी ॥ १०४ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग : १ क. ङ. गन्धीति त । चिरिजपत्रिका | नाकुली सर्पगन्धा च सुगन्धा रक्तपत्रिका । ईश्वरी नागगन्धा चाप्यहिभुक्स्वरसा तथा ।। १५२ ।। सर्पादनी व्यालगन्धा ज्ञेया चेति दशाह्वया । २ क. ङ. था च रितिप । छ. ण था चिरितिप । For Private and Personal Use Only ३ त. Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुर्थो वर्गः ] राजनिघण्टुसहितः। १५५ (३४) महासुगन्धा। *अन्या महासुगन्धा च सुवहा गन्धनाकुली । सर्पाक्षी नकुलेष्टा च च्छत्राकी विषमर्दिनी ॥ १०५ ॥ गुणाः-सर्पाक्षी कटुका तिक्ता तथा च कृमिरोगजित् । वृश्चिकोद्भवसर्पादिविषनी व्रणरोपणी ॥ १०६ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गः___*। साक्षी फणिहत्री च नकुलान्याऽहिभुक्क सा ॥ १५३ ॥ विपमर्दनिका चाहिमर्दिनी विषमर्दिनी । महाहिगन्धाऽहिलता ज्ञेया सा द्वादशाद्वया ।। १५४ ॥ ___ गुणाः-नाकुलीयुगुलं तिक्तं कट्रष्णं च त्रिदोषजित् । अनेकविषविध्वंसि किंचिच्छ्रेष्ठं द्वितीयकम् ॥ १५५ ॥ (३५) वृद्धदारुकः। *वृद्धदारुक आवेगी जुङ्गको दीर्घवालुकः । वृद्धः कोटरपुप्पी स्यादजात्री छागलाव्यपि ॥ १०७॥ गुणाः-वृद्धदारुः कटुस्तिक्तस्तथोष्णः कफवातजित् । श्वयथुकृमिमेहास्रवातोदरहरः परः ॥ १०८ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः* । वृद्धः कोटरपुष्पी स्यादजात्री छागलात्रिका ॥ १५६ ॥ जीर्णदारुद्वितीया स्याजीर्णा फञ्जी सुपुष्पिका । अजरा सूक्ष्मपत्रा च विज्ञेया च पडावया ॥ १५७॥ गुणाः-वृद्धदारुद्वयं गौल्यं पिच्छिलं कफवातहत् । बल्यं कासामदोपत्रं द्वितीयं स्वल्पवीर्यदम् ॥ १५८ ॥ (३६) रक्तपादी। रक्तपादी शमीपत्रा समङ्गाऽञ्जलिकारिका । नमस्कारी गन्धकारी स्पर्शसंकोचपर्णिका ॥ १०९ ॥ गुणाः-*रक्तपादी कटुः शीता पित्तातीसारनाशनी । *शोफदाहश्रमश्वासव्रणकुष्टकफास्रनुत् ॥ ११० ॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्ग:रक्तपादी शमीपत्रा स्पृक्का खदिरपत्रिका | संकोचनी समगा च नमस्कारी १ ह. छ. झ. च्छत्राक्षी । २ क. ड. लध्वी । ३ ण. त. जीर्णवालुकः । For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ धन्वन्तरीयनिघण्टुः- [करवीरादि:प्रसारिणी ॥ १५९ ॥ लज्जालुः सप्तपर्णी स्यात् खदिरी गण्डमालिका । लज्जा च लज्जिका चैव स्पर्शलज्जाऽस्ररोधिनी ॥ १६० ।। रक्तमूला ताम्रमूला स्वगुप्ताऽञ्जलिकारिका । नाम्नां विंशतिरित्युक्ता लजायास्तु भिषग्वरैः ॥ १६१ ॥ गुणाः-*। * ॥ १६२ ॥ लजालुवैपरीत्याऽन्या अल्पापवृहद्दला । वैपरीत्यादिलजालुद्यभिधाने प्रयोजयेत् ॥ १६३ ॥ गुणाः-लज्जालुर्वैपरीत्याहा कदुरुष्णा कफामनुत् । रसे नियामिका चैव नानाविज्ञानकारिका ॥ १६४॥ (३७) विश्वग्रन्थिः । रक्तपाद्यपरा प्रोक्ता विश्वग्रन्थिस्त्रिपाद्यपि । हंसपादी हंसपदी घृतमण्डलिका च सा ॥ १११॥ गुणाः–रक्तप्रसादनी शीता दाहवीसर्पनाशिनी । वर्णप्रारोपणी हंसपदिका हंसपादिका ॥ ११२ ॥ ___राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः रक्तपाद्यपरा प्रोक्ता त्रिपदा हंसपादिका । घृतमण्डलिका ज्ञेया विश्वग्रथिस्त्रिपादिका ॥ १६५ ॥ विपादी कीटमारी च हेमपादी मधुस्रवा । कर्णाटी ताम्रपात्री च विक्रान्ता सुवहा तथा ॥ १६६ ॥ ब्रह्मादनी पदाङ्गी च शीताङ्गी सुतपादुका । संचारिणी च पदिका प्रह्लादी कीलपादिका ॥ १६७ ॥ गोपापदी च हंसाज्रिर्धार्तराष्ट्रपदी तथा । हंसपादी च विज्ञेया नाना चैषा शराविधा ॥ १६८ ॥ गुणाः-हंसपादी कटूष्णा स्याद्विषभूतविनाशिनी । भ्रान्त्यपस्मारदोषघ्नी विज्ञेया च रसायनी ॥ १६९ ॥ (३८) शङ्खपुष्पी । शङ्खपुष्पी कम्बुपुष्पी शङ्खावा कम्बुमालिनी । तिलकी शङ्खकुसुमा मेध्या क्नविलासिनी ॥ ११३ ॥ गुणाः-शङ्खिनी कटुतिक्तोष्णा कासपित्तबलासजित् । विषापस्मारभूतादीन्हन्ति मेध्या रसायनी ॥ ११४ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः १ क. ङ. शङ्खमालिनी । २ क. ख. ङ. तिरीटी। For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुर्थो वर्गः ] राजनिघण्टुसहितः। १५७ शङ्खपुष्पी सुपुष्पी च शङ्खाता कम्बुमालिनी। सितपुष्पी कम्बुपुष्पी मेध्या वनविलासिनी ॥ १७० ॥ चिरिण्टी शङ्खकुसुमा भूलग्ना शङ्खमालिनी । इत्येषा शङ्खपुष्पी स्यादुक्ता द्वादशनामभिः ॥ १७१ ॥ गुणाः-शङ्खपुष्पी हिमा तिक्ता मेधाकृत्स्वरकारिणी । ग्रहभूतादिदोषघ्नी वशीकरणसिद्धिदा ॥ १७२॥ विष्णुकान्ता । (शङ्खपुष्पीविशेषः) ॥ २० ॥ विष्णुकान्ता नीलपुष्पी सतीना छर्दिका तथा । शुक्लपुष्पा भूमिलग्ना हस्वा सा शङ्खपुष्पिका ॥ ११५ ॥ सूक्ष्मपत्रान्तरा ज्ञेया साक्षी रक्तपुष्पिका । गुणाः-*विष्णुक्रान्ता कटुस्तिक्ता कफवातामयापहा । राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःविष्णुक्रान्ता हरिक्रान्ता नीलपुष्पाऽपराजिता । नीलकान्ता सतीना च विक्रान्ता छर्दिका च सा ॥ १७३ ॥ गुणाः-* ॥ (३९) तन्दुलीयकः । (तन्दुली) तण्डुलीयक उद्दिष्टस्तण्डुलस्तण्डुलीयकः । भण्डीरस्तण्डुलीवीजो मेघनादो घनस्वनः ॥ ११६ ॥ गुणाः-तण्डुलीयो विषघ्नश्च रूक्षः शीततरुः शुचिः । मधुरो रसपाकाभ्यां रफपित्तापघातकः ॥ ११७ ॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्ग:___ तण्डुलीयस्तु भण्डीरस्तण्डुली तण्डुलीयकः । ग्रन्थिलो बहुवीर्यश्च मेघनादो घनस्वनः ॥ १७४ ॥ सुशाकः पथ्यशाकश्च स्फूर्जथुः स्वनिताह्वयः । वीरस्तण्डुलनामा च पर्यायाश्च चतुर्दश ॥ १७५ ॥ गुणाः तण्डुलीयस्तु शिशिरो मधुरो विषनाशनः । रुचिकृद्दीपनः पथ्यः पित्तदाहभ्रमापहः ॥ १७६ ॥ (४०) कासमर्दः। कासमोऽरिमर्दश्च कासारिः कर्कशस्तथा । कालः कनक इत्युक्तः स च स्यात्कासमर्दकः ॥ ११८ ॥ गुणाः---कासमर्दः सुतिक्तः स्यान्मधुरः कफवातजित् । विशेषतः पित्तहरः पाचनः कण्ठशोधनः ॥ ११९ ॥ १ ङ. छ. 'पित्तप्रदाहकः । २ त. कालकण्टकः । For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५८ धन्वन्तरीयनिघण्टुः राजनिघण्टौ शताह्वादिचतुर्थी वर्गःकासमर्दोऽरिमर्दश्च कासारिः कासमर्दकः । कालः कनक इत्युक्तो जारणो दीपक सः || १७७ ॥ गुणाः - कासमर्दः सतिक्तोष्णो मधुरः कफवातजित् । अजीर्णकासपित्तघ्नः पाचनः कण्ठशोधनः ॥ १७८ ॥ Acharya Shri Kailassagarsuri Gyanmandir [ करवीरादिः - ( ४१ ) इक्षुः । इक्षुः कर्कोटको वंशः कान्तारो वेणुनिस्वनः । इक्षुरन्यः पौण्ड्रकस्तु रसाल: सुकुमारकः ।। १२० ॥ गुणाः -- ईक्षुः सरो गुरुः स्निग्धो बृंहणः कफमूत्रजित् । हृष्यः शीतः पवनजिक् वातप्रकोपनः ॥ १२१ ॥ अन्यः करकशाली स्यादिक्षुयोनीक्षुवालिका । तथाऽन्यश्चेक्षुगन्धः स्यादिक्षुरः कोकिलाक्षकः ।। १२२ ।। गुणाः अतीव मधुरो मूले मध्ये मधुर एव च । अग्रे त्वचि च विज्ञेय इक्षणां लवणो रसः।।१२३॥ इक्षुयुग्मं रसे स्वादु पित्तघ्नं वृष्यशीतलम् । ग्रन्थान्तरे - गुरु श्लेष्ममदं वातरक्तपित्तविनाशनम् । शर्करासमवीर्यस्तु दन्तनिप्पीडितो रसः ॥ १२४ ॥ गुरुर्विदाही विष्टम्भी यन्त्रकस्तु प्रकीर्तितः । पक्को गुरू रसः स्निग्धः सुतीक्ष्णः कफवातनुत् ।। १२५ ।। इक्षुविशेषगुणाः – वृप्यः शीतोष्णपित्तं शमयति मधुरो बृंहणं श्लेष्मकारी स्निग्धो द्योऽथ बल्योऽप्यतिशमनपरी मूत्रशुद्धिं करोति । मेदोवृद्धिं विधत्ते शमयति च मलं तर्पणं चेन्द्रियाणां दन्तैनिष्पीड्य साक्षादमृतमयरसं भक्षयेदिक्षुदण्डम् ॥ १२६ || भक्षयदिक्षुकं काले भोजनस्याग्रतो नरः । स्वभावान्मधुरो ह्येष भुक्ते वातप्रकोपनः ।। १२७ । For Private and Personal Use Only राजनिघण्टी पानीयादिश्चतुर्दशो वर्ग: इक्षवः पञ्चधा प्रोक्ता नानावर्णगुणान्विताः । सितः पुण्ड्रः करक्षुः कृष्णो रक्तश्च ते क्रमात् ।। १७९ ॥ इक्षुः कर्कटको वंशः कान्तारः सुकुमारकः । असिपत्रो मधुतृणो वृष्यो गुतृणो नव ॥ १८० ॥ श्वेतेक्षुस्तु सितेक्षुः स्यात्काष्ठेक्षुर्वशपत्रकः । सुवंशः पाण्डुरेक्षुश्च काण्डेनुर्धवलेक्षुकः || १८१ ॥ गुणाः सितेक्षुः कठिनो रुच्यो गुरुश्च कफसूत्रकृत् । दीपनः पित्तदानो विपाके कोष्णदः स्मृतः || १८२ ।। पुण्ड्रकस्तु रसालः स्याद्रसेक्षुः सुकुमारकः । कर्बुरो मिश्रवर्णश्च नेपालेक्षुश्च सप्तधा ।। १८३ ।। गुणाः पुण्ड्रोऽतिमधुरः शीतः कफकृत्पित्तनाशनः । दाहश्रमहरो रुच्यो १ त. इक्षुरसो गुं । २८. ष्यो । Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुर्थो वर्गः ] राजनिघण्टुसहितः । १५९ रसे संतर्पणः परः ।। १८४ ॥ अन्यः करङ्कशालिः स्यादिक्षुवाटी वाटिका । यावनी चेक्षुयोनिश्व रसाली रसदालिका ।। १८५ ॥ गुणाः करङ्कशालिर्मधुरः शीतलो रुचिकृन्मृदुः । पित्तदाहहरो दृष्यस्तेजोबलविवर्धनः || १८६ ।। कृष्णेक्षुरिक्षुरः प्रोक्तः श्यामेक्षुः कोकिलाक्षकः । श्यामवंशः श्यामलेक्षुः कोकिलेक्षुश्च कथ्यते ।। १८७ ॥ गुणाः कृष्णेक्षुरुक्तो मधुरश्च पाके स्वादुः सुहृयः कटुको रसाढ्यः । त्रिदोषहारी शमवtर्यदच सुबल्यदायी बहुवीर्यदायी ॥ १८८ ॥ रक्तेक्षुः सूक्ष्मपत्रश्च शोणो लोहित उत्कटः । मधुरो ह्रस्वमूलश्च लोहितेक्षुश्च कीर्तितः ।। १८९ । गुणाः – लोहितेक्षुश्च मधुरः पाके स्याच्छीतलो मृदुः । पित्तदाहहरो वृष्यस्तेजोबलविवर्धनः ॥ १९० ॥ इक्षुमूलं त्विक्षुनेत्रं तच मोरटकं तथा । वंशनेत्रं वंशमूलं मोरटं वंशपूरकम् ॥। १९२ ॥ गुणाः - मूलादूर्ध्वं तु मधुरा मध्येऽतिमधुरास्तथा । इक्षवस्तेऽग्रभागेषु क्रमालवणनीरसाः ।। १९२ ॥ इक्षुत्रयगुणाः - अभुक्ते पित्तहाते भुक्ते वातप्रकोपनाः । भुक्तमध्ये गुरुतराइतीक्षूणां गुणास्त्रयः || १९३ ।। वृष्यो रक्तास्रपित्तश्रमशमनपटुः शीतलः श्लेष्मrse: fast हृद्यश्व रुच्यो रचयति च मुदं मूत्रशुद्धिं विधत्ते । कान्ति देहस्य दत्ते वलमति कुरुते बृंहणं तृप्तिदायी दन्तैर्निष्पीड्य काण्डं मृदुयतिरसितो मोहनश्वक्षुदण्डः ॥ १९४ अन्यच्च - पीयूषोपमितं त्रिदोषशमनं स्यादन्तनिष्पीडितं तद्वचेद्गृहयत्रजं तदपरं श्लेष्मानिलघ्नं कियत् । एतद्वातहरं तु वातजननं जाड्यप्रतिश्यायदं प्रोक्तं पर्युषितं कफानिलकरं पानीयमिक्षूद्भवम् ।। १९५ ॥ मधुरं लवणक्षारं स्निग्धं सोष्णं रुचिप्रदम् । वृष्यं वातकफनं च यावनाले जं जलम् ॥ १९६ ॥ पक्के रसः स्निग्धः स्यात्कफवातनाशनोऽतिगुरुः । अतिपाकेन विदाहं तनुते पित्तास्रदोपशोषांश्च ।। १९७ । गुडः ॥२१॥ * गुडः स्यादिक्षुसारच मधुरो रसपाकजः । गुणाः – गुडः समधुरः क्षारो गुरूष्णः कफवातनुत् । अहितः पित्तरक्तं च जीर्णश्चैव रसायनः ।। १२८ || गुडो ऽभिष्यन्दिमधुरो बृंहणः कफकारकः । गुरुः शुक्रकरचैव पित्तलच विशेषतः ॥ १२९ ॥ १ झ . द. समवीर्यथ । For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६० धन्वन्तरीयनिघण्टुः- [करवीरादिःराजनिघण्टौ पानीयादिश्चतुर्दशो वर्गः* । शिशुभियः सितादिः स्यादरुणो रसजः स्मृतः ॥ १९८ ॥ गुणाः-पित्तनः पवनार्तिजिद्रुचिकरो हृद्यस्त्रिदोषापहः संयोगेन विशेषतो ज्वरहरः संतापशान्तिपदः। विण्मूत्रामयशोधनोऽग्निजननः पाण्डुप्रमेहान्तक: स्निग्धः स्वादुतरो लघुः श्रमहरः पथ्यः पुराणो गुडः ॥ १९९ ॥ (४२) काशः (कासः) काशः काण्डेक्षुरुद्दिष्टः काकेक्षुर्वायसेक्षुकः । इक्ष्वारिकाकाण्डश्च स चैवेक्षुरकः स्मृतः॥ १३० ॥ श्वेतचामरपुष्पश्च तथेक्षुकुसुमश्च सः। गुणाः-काशः स्वादू रसे तिक्तो विपाके वीर्यतो हिमः । तर्पणो बलकदृष्यः श्रमशोषभयापहः । काशद्वयं च पित्तास्रकृच्छ्रजिन्मधुरं हिमम्॥ १३१ ॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग:काशः काण्डेझुरिक्ष्वारिः काकेक्षुर्वायसेक्षुकः । इक्षुरश्चेक्षुकाण्डश्च शारदः सितपुष्पकः ॥ २०० ॥ नादेयो दर्भपत्रश्च लेखनी काण्डकाण्डकः । कण्ठालङ्कारकश्चैव ज्ञेयः पञ्चदशाहयः ॥ २०१॥ गुणाः-काशश्च शिशिरो गौल्यो रुचिकृत्पित्तदाहनुत् । तर्पणो वलकुदृष्य आमशोषक्षयापहः ।। २०२॥ अन्योऽशिरी मिशिगुण्डा अश्वालो नीरजः शरः। गुणाः-मिशिर्मधुरशीतः स्यात्पित्तदाहक्षयापहः ॥ २०३ ॥ (४३) मुनः (मुञ्जकः) मुञ्जः क्षुरः स्थूलदर्भो बाणाह्वो ब्रह्ममेखलः। गुणाः—मुञ्जोऽनुष्णो विसर्पास्रमूत्रबस्त्यक्षिरोगनुत् । वाणाह्वो मधुरः शीतः पित्तदाहतृषापहः ॥ १३२ ॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग:मुञ्जो मौञ्जीतृणाख्यः स्याब्रह्मण्यस्तेजनाह्वयः । वानीरजो मुञ्जनकः शारी दर्भाह्वयश्च सः॥२०४॥ दूरमूलो दृढतृणां दृढमूलो बहुप्रजः। रञ्जनः शत्रुभङ्गश्च स्याच्चतुर्दशसंज्ञकः ॥ २०५॥ गुणाः-मुञ्जस्तु मधुरः शीतः कफपित्तजदोषजित् । ग्रहरक्षामु दीक्षासु वनो भूतनाशनः ॥ २०६॥ १ क. 'यदो हि । २ झ. ढ. दर्पणो । ३ ढ. 'न्योऽशीरी । ४ झ. ट. अश्वालो। ५ क. ग. 'गजित्। For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६१ ४ चतुर्थो वर्गः] राजनिघण्टुसहितः। (४४) मृदुदर्भः। मृदुदर्भः कुशो बर्हिः शुचिचीरः सुवृत्तकः । खरोऽन्यः पृथुलः शीरी गुन्द्रा च नीरजः स्मृतः ॥ १३३ ॥ गुणाः-दर्भयुग्मं पवित्रं स्यान्सूत्रकृच्छ्नशीतलम् । रक्तपित्तप्रशमनं केवलं पित्तनाशनम् ॥ १३४ ॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्गःसितदर्भो हस्वकुम्भः पूतो यज्ञियपत्रकः । वज्रो ब्रह्मपवित्रश्च तीक्ष्णो यज्ञस्य भूषणः ॥ २०७ ॥ सूचीमुखः पुण्यतृणो वह्निपूतस्तृणो द्विषट् । गुणाः-यज्ञमूलं हिमं रुच्यं मधुरं पित्तनाशनम् । रक्तज्वरतृषाश्वासकामलादोषशोषकृत् ॥ २०८ ॥ कुशोऽल्पः शरपत्रश्च हरिदर्भः पृथुच्छदः । शारी च रूक्षदर्भश्च दीर्घपत्रः पवित्रकः ॥ २०९ ॥ गुणाः-दी द्वौ च गुणे तुल्यौ तथाऽपि च सितोऽधिकः । यदि श्वेतकुशाभावस्त्वपरं योजयेद्भिषक् ॥ २१० ॥ (४५) शरः। *शरो बाण इपुः काण्ड उत्कटः सायकः क्षुरः । स्थूलोऽन्य इक्षुकः प्रोक्त इक्षुरश्चापि नामतः ॥ १३५ ॥ गुणाः-*शरद्वयं स्यान्मधुरं सतिक्तं कोष्णं कफभ्रान्तिमदापहारि । *बलं च वीर्य च करोति नित्यं निषेवितं वातकरं च किंचित् ॥ १३६ ॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग:__ * । इक्षुरः झुरिकापत्रो विशिखश्च दशाभिधः ॥ २११॥ स्थूलोऽन्यः स्थूलशरो महाशरः स्थूलसायकमुखाख्यः । इक्षुरकः क्षुरपत्रो बहुमूलो दीर्घमूलको मुनिभिः ॥ २१२ ॥ गुणाः-*। * ॥ २१३ ॥ (४६) वंशः ( पुनर्वसू ) वंशो वेणुर्यवफलः कार्मुकस्तृणकेतुकः । त्वक्सारः शतपर्वा च मस्करः कीचकस्तथा ॥ १३७ ॥ गुणाः-वंशस्त्वाम्लः कपायश्च कटुतिक्तश्च शीतलः । मूत्रकृच्छ्रप्रमेहार्श:पित्तदाहास्रनाशनः ॥ १३८ ॥ वंशो व्रणास्रसंहारो भेदनः सकपायकः । वंशश्च शूलकफद्विष्टम्भी श्लेष्मवातलः ॥ १३९ ॥ १ क. स्न. ड. चिवारोऽथ । २ 'ड. छ. स चान्यः पृ । वर्ग: For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६२ धन्वन्तरीयनिघण्टुः राजनिघण्टौ मूलकादिः सप्तमो वर्ग: वंशो यवफलो वेणुः कर्मारस्तृणकेतुकः । मस्करः शतपर्वा च कण्टालुः कण्टकी तथा ।। २१४ || महाबलो दृढग्रन्थिर्हपत्रो धनुद्रुमः । धनुष्यो दृढaruser विज्ञेयो बाणभूमितः ।। २१५ ।। अन्यस्तु रन्ध्रवंशः स्यात्त्वक्सारः कीचकाह्वयः । मस्करो वादनीयश्च सुषिराख्यः षडाह्वयः ।। २१६ ।। गुणाः - वंशौ त्वम्लौ कपायौ च किंचित्तिक्तौ च शीतलौ । मूत्रकृच्छ्रममेहार्शः पित्तदाहास्रनाशनौ ।। २१७ ।। विशेषो रन्ध्रवंशस्तु दीपनोऽजीर्णनाशनः । रुचिकृत्पाचनो हृद्यः शूलघ्नो गुल्मनाशनः ॥ २१८ ॥ वंशाग्रम् | ( वंशाङ्करः) ॥ २२ ॥ Acharya Shri Kailassagarsuri Gyanmandir [ करवीरादिः - वंशाग्रं तु करीरः स्याद्वंशाङ्करपरुः स्मृतः । गुणाः पित्तास्रदाहकृच्छ्रनं रुचिकृत्पर्व निर्गुणम् ॥ १४० ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गः वंशाग्रं तु करीरो वंशाङ्करश्च यवफलाङ्करः । तस्य ग्रन्थिस्तु परुः पर्व तथा काण्डसंधिश्व ।। २१९ ॥ गुणाः -- करीरं कटु तिक्काल्मं कपायं लघु शीतलम् । पित्तास्रदाहकृच्छ्रनं रुचित्पर्व निर्गुणम् ॥ २२० ॥ ( ४७ ) नलः । ast नटो नलश्चैव स च पोटगलः स्मृतः । धमनो नर्तको रन्धी शून्यमध्यो विभीषणः ॥ १४१ ॥ गुणाः- - नलः शीतः कपायश्च पित्तमूत्रविनाशनः । राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग: नलो नडो नलचैव कुक्षिरन्धोऽथ कीचकः । वंशान्तरश्च धमनः शून्यमध्यो विभीषणः || २२१ || छिद्रान्तो मृदुपत्रश्च रन्ध्रपत्रो मृदुच्छदः । नालवंशः पोटगल इत्यस्याssa त्रिपञ्चधा ।। २२२ ।। गुणाः: - नलः शीतकषायश्च मधुरो रुचिकारकः । रक्तपित्तप्रशमनो दीपनो वीर्यवृद्धिदः ।। २२३ || For Private and Personal Use Only महानलः ( नलविशेषः ) ॥ २३ ॥ *अन्यो महानलो वन्यो देवनालोत्तमो नलः । स्थूलनालः स्थूलदण्डः सुरनाल: सुरद्रुमः || १४२ ।। Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४ चतुर्थी वर्गः ] राजनिघण्टु सहितः । गुणाः - नलः स्यादधिको वीर्ये शस्यते रसकर्मणि । राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग: Acharya Shri Kailassagarsuri Gyanmandir * । * ।। २२४ ॥ गुणाः - देवनालोऽतिमधुरो वृष्य ईषत्कषायकः । नलः स्यादधिको वीर्य शस्यते रसकर्मणि ॥ २२५ ॥ १६३ (४८) दूर्वा । नीलदर्वा स्मृता शष्पं शाद्वलं हरितं तथा । शतपर्वा शीतवीर्या शतवैल्यपि शीतला || १४३ || श्वेतदूर्वा तु गोलोमी श्वेतदण्डा सिता लता । सहस्रवीर्या - नन्ता च दुर्मरा भार्गवी रुहा ॥ १४४ ॥ 5 गण्डदूर्वा च गण्डाली तीत्रा मत्स्याक्षिकाऽपि च । बैही नाडी कलापश्च वारुणी शकुलाक्षिका ।। १४५ ।। दूर्वाश्रयगुणाः दूर्वा शीता कपाया च रक्तपित्तकफापहा । अनुपत्रा कपाया च शीतला श्लेष्मवातला || १४६ ॥ अन्यच्च - दर्भः शरो नलश्चैव तथा दुर्वात्रयं समम् । स्वादुतिक्तकषायाणि पित्तश्लेष्महराणि च ।। १४७ ॥ दाहतृष्णास्रवीसर्परक्तपित्तापहानि च ॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग: स्यान्नी दूर्वा हरितं च शांभवी श्यामा च शान्ता शतपर्विकाऽमृता । पूता शतग्रन्थिर णवल्लिका शिवा शिवेष्टाऽपि च मङ्गला जया || २२६ ।। सुभगा भूतही शतमूला महौषधी । अमृता विजया गौरी शान्ता स्यादेकविं - शतिः ।। २२७ ।। गुणाः -- नीलदूर्वा तु मधुरा तिक्ता शिशिररोचनी । रक्तपित्तातिसारघ्नी कफवातज्वरापहा ।। २२८ ।। स्याद्गोलोमी श्वेतदूर्वा सिताख्या चण्डा भद्रा भार्गवी दुर्मरा च । गौरी विघ्नेशानकान्ताऽप्यनन्ता श्वेता दिव्या श्वेतकाण्डा प्रचण्डा ।। २२९ ।। सहस्रवीर्या च सहस्रकाण्डा सहस्रपर्वा सुरवल्लभा च । शुभा सुपर्वा च सितच्छदा च स्वच्छा च कच्छान्तरुहाऽब्धिहस्ताः ।। २३० ।। गुणाः- श्वेतदूर्वाऽतिशिशिरा मधुरा वान्तिपित्तजित् । आमातीसारकासनी रुच्या दाहतृषापहा ।। २३९ ।। मालादूर्वा वल्लिदूर्वा ऽलिदूर्वा मालाग्रन्थिग्रन्थिला ग्रन्थिदूर्वा । मूलग्रन्धिर्वल्लरी ग्रन्थिमूला रोहत्पर्वा पर्ववल्ली सिताख्या || २३२ || * 'गण्डदूर्वा' हरयाळी, गांडीहरेळी इति ख्याता | For Private and Personal Use Only १ क. ग. घ, ङ, छ. ण. त. शाड्वलं । २क. 'वल्ली च शी' । ३ क. ख. ग. ह. शिता । ४. बाहुली । Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [करवीरादिःगुणाः-वल्लिदूर्वा सुमधुरा तिक्ता च शिशिरा च सा । पित्तदोपप्रशमनी कफवान्तितृषापहा ॥ २३३ ॥ गण्डाली स्याद्गण्डदूर्वाऽतितीवा मत्स्याक्षी स्याद्वारुणी मीननेत्रा । श्यामग्रन्थिम्रन्थिला ग्रन्थिपर्णी सूचीपत्रा श्यामकाण्डा जलस्था ॥ २३४ ॥ शकुलाक्षी कलाया च चित्रा पञ्चदशाह्वया । गुणाः-गण्डदूर्वा तु मधुरा वातपित्तज्वरापहा । शिशिरा द्वंद्वदोषघ्नी भ्रमतृष्णाश्रमापहा ॥ २३५॥ दुर्वासाधारणगुणाः—दुर्वाः कषाया मधुराश्च शीताः पित्ततृषारोचकवान्तिहन्त्र्यः । सदाहमूर्छाग्रहभूतशान्तिश्लेष्मंश्रमध्वंसनतृप्तिदाश्च ।। २३६ ॥ (४९) पुण्डरीकम् । पुण्डरीकं श्वेतपद्मं सिताजं श्वेतवारिजम् । *हरिनेत्रं शरत्पमं शारदं शंभु वल्लभम् ॥ १४८ ॥ गुणाः-*पुण्डरीकं हिमं तिक्तं मधुरं पित्तनाशनम् । दाहन्नमस्रशोपघ्नं पिपासाभ्रमनाशनम् ॥ १४९ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्गःपुण्डरीकं श्वेतपत्रं सिताब्जं श्वेतवारिजम् । * ॥ २३७ ॥ गुणाः-*दाहास्रश्रमदोपघ्नं पिपासादोपनाशनम् ॥ २३८ ।। (५०) सौगन्धिकम् । सौगन्धिकं नीलपनं भद्रं कुवलयं कुजम् । इन्दीवरं तामरसं कुवलं कुमलं मतम् ॥ १५०॥ गुणाः-*नीलाब्जं शीतलं स्वादु सुगन्धि पित्तनाशनम् । *रुच्यं रसायने श्रेष्ठं देहदाय॑ च कैश्यदम् ॥ १५१॥ राजनिघण्टौ करवीरादिर्दशमो वर्ग:उत्पलं नीलकमलं नीलाब्जं नीलपङ्कजम् । नीलपद्मं च वाणादं नीलादि कमलाभिधम् ॥ २३९ ॥ गुणाः-*। * ॥ २४०॥ (५१) रक्तपद्मम् । रक्तपमं तु नलिनं पुष्करं कमलं नलम् । राजीवं स्यात्कोकनदं शतपत्रं सरोरुहम् ॥ १५२॥ १ज, मभ्रम।२क, ग, ङ. कुहम् । For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुर्थो वर्गः ] राजनिघण्टुसहितः । १६५ गुणाः - पाके रक्तोत्पलं शीतं तिक्तं च मधुरं रसे । भिनत्ति पित्तसंतापौ ध्वंसयत्यस्रजां रुजम् ।। १५३ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्गः कोकनदमरुणकमलं रक्ताम्भोजं च शोणपद्मं च । रक्तोत्पलमरविन्दं रविप्रियं रक्तवारिजं वसवः ॥ २४१ ॥ गुणाः -- कोकनदं कटुतिक्तं मधुरं शिशिरं च रक्तदोषहरम् । पित्तकफवात - शमनं संतर्पणकारणं वृष्यम् ॥ २४२ ॥ कमलानि – पाथोजं कमलं नर्भ घ नलिनाम्भोजाम्बुजन्माम्बुजं श्रीपद्माम्बुरुहाब्जपद्मजलजान्यम्भोरुहं सारसं । पङ्कजं सरसीरुहं च कुटपं पाथोरुहं पुष्करं वार्ज तामरसं कुशेशयकजे कञ्जारविन्दे तथा ।। २४३ ।। शतपत्रं विसकुसुमं सहस्रपत्रं महोत्पलं वारिरुहम् । सरसिजसलिलजपङ्केरुहरा जीवानि वेदवह्निमितानि ॥ २४४ ॥ गुणाः -- कमलं शीतलं स्वादु रक्तपित्तश्रमार्तिनुत् । सुगन्धि भ्रान्तिसंताप - शान्तिदं तर्पणं परम् ।। २४५ ।। कुमुदम् । ( पुण्डरीकविशेषः ) ॥ २४ ॥ कुमुदं श्वेतजलजमब्जमम्भोजमम्बुजम् । पङ्कजं चारविन्दं च कहारं च कुशेशयम् ।। १५४ ।। 1 गुणाः - *कुमुदं शीतलं स्वादु पाके तिक्तं कफापहम् । रक्तदोषहरं दाहश्रमपित्तमशान्तिकृत् ।। १५५ ।। राजनिघण्टौ करवीरादिर्दशमो वर्ग: धवलोत्पलं तु कुमुदं कहारं कैरवं च शीतलकम् । शशिकान्तमिन्दुकमलं चन्द्राब्जं चन्द्रिकाम्बुजं च नव ॥ २४६ ॥ गुणाः - *। * ॥ २४७ ॥ नीलोत्पलमुत्पलकं कुवलयमिन्दीवरं च कन्दोत्थम् । सौगन्धिकं सुगन्धं कुड्मलकं चासितोत्पलं नवधा ।। २४८ ॥ गुणाः – नीलोत्पलमतिस्वादु शीतं सुरभि सौख्यकृत् । पाके तु तिक्तमत्यन्तं रक्तपित्तापहारकम् ॥ २४९ ॥ उत्पलिनी कैरविणी कुमुद्वती कुमुदिनी च चन्द्रेष्टा । कुवलयिनीन्दीवरिणी नीलोत्पलिनी च विज्ञेया ॥ २५० ॥ गुणाः - उत्पलिनी हिमतिक्ता रक्तामयहारिणी च पीत्तघ्नी । तापकफकासतृष्णाश्रमवमिशमनी च विज्ञेया ।। २५१ ।। For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [करवीरादिःक्षुद्रमुत्पलम् । (पुण्डरीकविशेषः ) ॥२५॥ ईषच्छीतं विदुः पद्ममीपनीलमथोत्पलम् । ईषद्रक्तं तु नलिनं क्षुद्रं तच्चोत्पलत्रयम् ॥ १५६ ॥ गुणाः-उत्पलस्य त्रयं स्वादु कषायं पित्तजिद्धिमम् । राजनिघण्टौ करवीरादिर्दशमो वर्ग:ईषच्छेतं पद्मं नलिनं च तदुक्तमीषदारक्तम् । उत्पलमीपनीलं त्रिविधमितीदं भवेत्कमलम् ॥ २५२ ॥ गुणाः-उत्पलादिरयं दाहरक्तपित्तप्रसादनः । पिपासादाहहृद्रोगच्छर्दिपूहिरो गणः ॥ २५३ ॥ (५२) पद्मिनी। पद्मिनी स्यात्कुटपिनी नलिनी च कुमुद्रती । पलाशिनी पद्मवती वनखण्डा सरोरुहा ॥ १५७॥ गुणाः-पद्मिनी शिशिरा रूक्षा कफपित्तहरा स्मृता । राजनिघण्टौ करवीरादिर्दशमो वर्गःपद्मिनी नलिनी प्रोक्ता कुटपिन्यब्जिनी तथा । इत्थं तत्पद्मपर्यायनानी ज्ञेया प्रयोगतः ॥ २५४ ॥ गुणाः-पद्मिनी मधुरा तिक्ता कपाया शिशिरा परा। पित्तकृमिशोषवान्तिभ्रान्तिसंतापशान्तिकृत् ॥ २५५ ॥ (५३) पद्मबीजम्। पद्मवीनं तु पद्माक्षं गालोड्यं पद्मकर्कटी । भेडा क्रौञ्चादनी क्रौञ्चो नापाकश्चैष कन्दली ॥ १५९ ॥ गुणाः-स्वादु तिक्तं पद्मवीजं गर्भस्थापनमुत्तमम् । रक्तपित्तप्रशमनं किंचि. न्मारुतकृद्भवेत् ॥ १६० ॥ राजनिघण्टौ करवीरादिर्दशमो वर्गःपद्मवीज तु पद्माक्षं गालोड्यं कन्दली च सा । भेडा क्रौश्चादनी क्रौञ्चा श्यामा स्यात्पद्मकर्कटी ॥ २५६ ॥ गुणाः—पद्मवीजं कटु स्वादु पित्तच्छर्दिहरं परम् । दाहास्रदोषशमनं पाचनं रुचिकारकम् ॥ २५७ ॥ १ ग. नामतश्चैव पद्मकम् । छ. नायक। ण. ताप्यक । For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६७ ४ चतुर्थो वर्गः] राजनिघण्टुसहितः। (५४) बिसम् (मृणालम् ) विसं मृणालं बिसिनी मृणाली स्यान्मृणालिका । मृणालकं पद्मनालं तण्डुलं नलिनीरुहम् ॥ १६१ ॥ गुणाः-अविदाहि विसं प्रोक्तं रक्तपित्तप्रसादनम् । विष्टम्भि मधुरं रूक्षं दुर्जरं वातकोपनम् ॥ १६२॥ राजनिघण्टौ करवीरादिर्दशमो वर्ग:मृणालं पद्मनालं च मृणाली च मृणालिनी । बिसं च पद्मतन्तुश्च बिसिनी नलिनीरुहम् ॥ २५८ ॥ गुणाः-मृणालं शिशिरं तिक्तं कषायं पित्तदाहजित् । मूत्रकृच्छ्रविकारघ्नं रक्तवान्तिहरं परम् ॥ २५९ ॥ (५५) पद्ममूलम् (मूलम् ) पद्ममूलं तु शालूकं सकलं करहाटकम् । शालिनं पद्मकन्दं च जलालूकं निगद्यते ॥ १६३ ॥ गुणाः-पद्मकन्दः कपायः स्यात्स्वादे तिक्तो विपाकतः। शीतवीर्योऽसपितोत्थरोगभङ्गाय कल्पते ॥ १६४ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्ग:पद्मकन्दस्तु शालूकं पद्ममूलं कटाह्वयम् । शालीनं च जलालूकं स्यादित्येवं पडाह्वयम् ॥ २६०॥ गुणाः—शालूकं कटु विष्टम्भि रूक्षं रुच्यं कफापहम् । कषायं कासपित्तघ्नं तृष्णादाहनिवारणम् ॥ २६१॥ (५६) पद्मकेसरम् ( केसरम् ) पद्मकेसरमापीतं किञ्जल्कं किञ्जमेव च । मकरन्दं तथा तुझं गौरं काञ्चनकं च तत् ॥ १६५॥ गुणाः-तृपानं शीतलं रूक्षं पित्तरक्तक्षयापहम् । पद्मकेसरमेवोक्तं पित्तनं सकपायकम् ॥ १६६ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्ग:किञ्जल्लं मकरन्दं च केसरं पद्मकेसरम् । किञ्ज पीतं परागं च तुझं चाम्पेयकं नव ॥ २६२ ॥ गुणाः—किजल्लं मधुरं रूक्षं कटु चास्य व्रणापहम् । शिशिरं रुच्यपित्तनं तृष्णादाहनिवारणम् ॥ २६३ ॥ For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६८ धन्वन्तरीयनिघण्दुः [करवीरादि:वर्गेतराणि (१) बलामोटा। बलामोटा सूक्ष्ममूला हरिता च जया स्मृता । विजया च जयन्ती च तथा चैवापराजिता ॥१॥ गुणाः-विषघ्नी तिक्तकटुका कफपित्तसमीरजित् । अपराजिता केशरुहा तथा चैव नियोजिता ॥२॥ विजया नागदमनी निःशेषविषनाशनी । विषमोहप्रशमनी महायोगेश्वरीति च ॥ ३ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गःजयन्ती तु बलामोटा हरिता घ जया तथा । विजया मूक्ष्ममूला च विक्रान्ता चापराजिता ॥१॥ गुणाः-ज्ञेया जयन्ती गलगण्डहारी तिक्ता कटूष्णाऽनिलनाशनी च । भूतापहा कण्ठविशोधनी च कृष्णा तु सा तत्र रसायनी स्यात् ॥ २॥ (२)सोमवल्ली। सोमवल्ली यज्ञनेत्री सोमक्षीरी द्विजमिया। गुणाः—सोमवल्ली त्रिदोषघ्नी कदुस्तिक्ता रसायनी ॥ ४ ॥ __ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग: सोमवल्ली महागुल्मा यज्ञश्रेष्ठा धनुर्लता । सोमारे गुल्मवल्ली च यज्ञवल्ली द्विजामिया ॥ ३ ॥ सोमक्षीरा च सोमा च यज्ञाङ्गा रुद्रसंख्यया। गुणाः—सोमवल्ली कटुः शीता मधुरा पित्तदाहनुत् । तृष्णाविशोषशमनी पावनी यज्ञसाधनी ॥ (३) पोतकी । पोतकी पोतका प्रोक्ता मत्स्या काली सुरङ्गिका । गुणाः—पोतकी शीतला स्निग्धा श्लेष्मला वातपित्तजित् ॥ ५ ॥ (४) अर्शीघ्नः। अर्शोघ्नः सूरणः कन्दः कन्दाहः कन्दवर्धनः । दुर्नामारिः सुवृत्तिश्च वातारिः कन्दसूरणः ॥६॥ * *अर्शोघ्नस्यास्य, अस्मिन्नेव वर्गे पूर्व गते कोनविंशन्मितेन( २९) गृष्टिना सह संवद्वत्वेनात्र संग्रहः कृतः। १ज मदगन्धयुक्ता। For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५ पञ्चमो वर्गः] राजनिघण्टुसहितः। गुणाः-सूरणः कटुको रुच्यो दीपनः पाचनस्तथा । कृमिदोषहरो वातशूलगुल्मास्त्रदोषनुत् ॥ ७॥ श्वासं कासं च च्छर्दैि च निवारयति सेवितः । राजनिघण्टौ मूलकादिः सप्तमो वर्ग:कण्डूलः सूरणः कन्दी सुकन्दी स्थूलकन्दकः। दुर्नामारिः सुवृत्तश्च वातारिः कन्दसूरणः ॥५॥ अर्शोघ्नस्तीवकन्दश्च कन्दाहः कन्दवर्धनः । बहुकन्दो रुच्यकन्दः सूरकन्दस्तु षोडश ॥६॥ ___ गुणा—सूरणः कटुकरुच्यदीपनः पाचनः कृमिकफानिलापहः। श्वासकासवमनार्शसां हरः शूलगुल्मशमनोऽस्रदोषनुत् ॥ ७॥*सितसूरणस्तु वन्यो वनकन्दोऽरण्यसूरणो वनजः। स श्वेतसूरणाख्यो वनकन्दः कण्डुलश्च सप्ताख्यः॥८॥ गुणाः-श्वेतसूरणको रुच्यः कटूष्णः कृमिनाशनः । गुल्मशूलादिदोषघ्नः स चारोचकहारकः ॥ ९॥ करवीरादिको वर्गश्चतुर्थः समुदाहृतः । नानाव्याधिप्रशमनो नानाद्रव्यसमाश्रयः ॥ ४ ॥ इति रसवीर्यविपाकसहिते राजनिघण्टुयुतधन्वन्तरीयनिघण्टौ करवीरादिश्चतुर्थो वर्गः ॥४॥ अथाऽऽम्रादिः पञ्चमो वर्गः (१) 'आम्रः। (पूर्वाभाद्रपदा) आम्रचूतो रसालश्च कीरेष्टो मदिरासैखः । कामाङ्गः सहकारश्च परपुष्टो मंदोद्भवः ॥ १॥ अन्यच्च-आम्रो रसालो माकन्दः कामाङ्गः पिकवान्धवः । वनपुष्पोत्सवचूतः परपुष्टो मदोद्भवः ॥ २ ॥ मधुश्चूतो मधुफलः सुफलो मदिरासखः । वसन्तपादपोऽसौ तु सहकारोऽतिसौरभः ॥३॥ गुणाः—बालं कपायं कदम्लं रूक्षं वातास्रपित्तकृत् । संपूर्णमाम्रमम्लं च रक्तपित्तकफप्रदम् ।। ४ ॥ हृद्यं वर्णकरं रुच्यं रक्तमांसवलप्रदम् । कपायानु *'सितसूरणः' पांढरासुरण इति ख्याते । + क्वचित्पुस्तके ग्रन्थान्तरम्'अपुष्पफलवानाम्रः पुष्पितश्चत उच्यते । पुष्पैः फलैश्च संयुक्तः सहकारः स उच्यते' इति । १८. पकृत् । २ झ. कन्दोऽलल । ३ क. स. ङ. 'सखा । का। ४ क. ख. घ. ङ. महोत्सवः । ग. मदोत्सवः । २२ For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७० धन्वन्तरीयनिघण्टुः- [ आम्रादि:रसं स्वादु वातघ्नं बृंहणं गुरु ॥५॥ पित्तावरोधिसंपकमानं शुक्रविवर्धनम् । मधुरं बृंहणं वल्यं गुरु विष्टम्भ्यजीर्णकृत् ॥ ६॥ सहकाररसो हृद्यः सुरभिः स्निग्धरोचनः । त्वङमूलपल्लवं ग्राहि कषायं कफपित्तजित् ॥ ७॥ पकानं सकपायाम्लं भेदनं कफवातजित् । हृद्यं वर्णकरं रुच्यं रक्तमांसबलप्रदम्॥८॥ राजनिघण्टावाम्रादिरेकादशो वर्गःआम्रः कामशरश्चूतो रसालः कामवल्लभः । कामाङ्गः सहकारश्च कीरेष्टो माधवद्रुमः ॥ १॥ भृङ्गाभीष्टः सीधुरसो मधूली कोकिलोत्सवः । वसन्तदूतोऽम्लफलो मदाव्यो मन्मथालयः॥२॥ मध्वावासः सुमदनः पिकरागो नृपप्रियः । प्रियाम्बुः कोकिलावासः स प्रोक्तस्त्रिकराह्वयः ॥ ३ ॥ ___ गुणाः-आम्रः कषायाम्लरसः सुगन्धिः कण्ठामयन्नोऽग्निकरश्च बालः। पित्तप्रकोपानिलरक्तदोपप्रदः पटुत्वादिरुचिप्रदश्च ॥ ४ ॥ ___ अपि च-वालं पित्तानिलकफकरं तच्च बद्धास्थि तादृक्पकं दोषत्रितयशमनं स्वादु पुष्टिं गुरुं च । दत्ते धातुप्रचयमधिकं तर्पण कान्तिकारि ख्यातं तृष्णाश्रमशमकृतौ चूतजातं फलं स्यात् ॥ ५॥ क्षुद्राम्रः। ( आम्रविशेषः ) ॥२॥ क्षुद्राम्रः स्यात्कृमितरुाक्षावृक्षो जतुद्रुमः । सुकोशको घनस्कन्धः कोशाम्रश्च सुरक्तकः ॥९॥ ___ गुणाः-कोशाम्रोऽम्लः कटुः पाके वीर्योष्णोऽथानिलापहः । कफपित्तकरो रुच्यः कुष्ठनो रक्तशोधनः ॥ १० ॥ राजनिघण्टावाम्रादिरेकादशो वर्ग:कोशाम्रश्च घनस्कन्धो वनाम्रो जतुपादपः । क्षुद्राम्रश्चेति रक्ताम्रो लाक्षावृक्षः सुरक्तकः ॥६॥ गुणाः-कोशाम्रमम्लमनिलापहरं कफातिपित्तप्रदं गुरु विदाहविशोफकारि । पकं भवेन्मधुरमीपदपारमम्लं पट्वादियुक्तरुचिदीपनपुष्टिवल्यम् ॥ ७॥ राजाम्रः ( आम्रविशेपः ) ॥२॥ राजाम्र उक्त आम्रान्तो मन्मथोद्भवनस्तथा । टङ्को नीलकपित्थोऽन्यो राजपुत्रो नृपात्मजः ॥ ११ ॥ १ ख. नुत् । २ क. ङ. 'चकः ।। ३ ख. ङ. क्षुद्राम्र उक्तः कोशाम्रो लाक्षावृक्षः सरक्तकः । जन्तुक्षा धनस्कन्धः कृमिवृक्षः सुकोशकः । सु। छ. क्षुद्रोऽन्य उक्तः कोशाम्रो लाक्षावृक्षः सुरक्तकः । सु। ग For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ पञ्चमो वर्गः] राजनिघण्टुसहितः। गुणाः-राजाम्रयुगुलं चाम्लमुष्णवीर्य च पित्तलम् । राजनिघण्टावाम्रादिरेकादशो वर्ग:राजाम्रोऽन्यो राजफलः स्मराम्रः कोकिलोत्सवः । मधुरः कोकिलानन्दः कामेष्टो नृपवल्लभः ॥ ८ ॥ अन्यो महाराजचूतो महाराजाम्रकस्तथा । स्थूलाम्रो मन्मथावासष्टको नीलकपित्थकः ॥९॥ कामायुधः कामफलो राजपुत्रो नृपात्मनः । महाराजफलः कामो महाचूतस्त्रयोदश ॥ १० ॥ तस्यापि श्रेष्ठतोऽन्याम्रो रसालो वद्धपूर्वकः । ज्ञेयश्चक्रलताम्रश्च मध्वाम्रः शितजाम्रकः ॥ ११ ॥ वैनेज्यो मन्मथानन्दो मदनेच्छाफलो मुनिः। गुणाः-राजाम्राः कोमलाः सर्वे कवम्लाः पित्तदाहदाः । सुपकाः स्वादुमाधुर्याः पुष्टिवीर्यवलप्रदाः ॥ १२॥ राजामेषु त्रिपु प्रोक्तं साम्यमेव रसाधिकम् । गुणाधिकं तु विज्ञेयं पर्यायादुत्तरोत्तरम् ॥ १३ ॥ __ अपि च वालं राजफलं कफास्रपवनश्वासातिपित्तप्रदं मध्यं तादृशमेव दोपबहुलं भूयः कषायाम्लकम् । पकं चेन्मधुरं त्रिदोषशमनं तृष्णाविदाहश्रमश्वासारोचकमोचकं गुरु हिमं वृष्यातिचूताह्वयम् ॥ १४ ॥ आम्रत्वचा कषाया च मूलं सौगन्धितादृशम् । रुच्यं संग्राहि शिशिरं पुष्पं तु रुचिदीपनम् ॥ १५॥ (२) आम्रातकः । ( आम्रातः) आम्रातकः पीतनकः कपिचूतोऽम्लवॉटकः । *शृङ्गी कपी रसाठ्यश्च तनुक्षीरः कपिप्रियः ॥१२॥ गुणाः-आम्रातकफलं वृष्यं पित्तास्रकफवह्निकृत् । शीतं कषायं मधुरं किंचिन्मारुतकृद्गुरु ॥ १३ ॥ राजनिघण्टावाम्रादिरेकादशो वर्गःआम्रातकः पीतनकः कपिचतोऽम्लवाटकः। * ॥ १६ ॥ गुणाः-आम्रातकं कपायाम्लमाम हत्कण्ठहर्षणम् । पकं तु मधुराम्लाख्यं स्निग्धं पित्तकफापहम् ॥ १७ ॥ (३) जम्बीरः । ( जम्बीरम् ) जम्बीरो जम्भलो जम्भः प्रोक्तो दन्तशठस्तथा । गम्भीरो वक्त्रशोधी च रोचनो दन्तहर्षणः ॥ १४ ॥ गुणाः-तृष्णाशूलकफोक्लेशच्छर्दिवासनिवारणः । वातश्लेष्मविबन्धनं जम्बीरं गुरु पित्तलम् ॥ १५ ॥ १ ज. ट. 'श्वकालुता । २ च. ट. 'ध्वानोऽशि । ३ ट. वनेष्टो । ४ इ. छ. वातकः । For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७२ धन्वन्तरीयनिघण्टुः [ आम्रादिः - अन्यच्च - जम्बीरं गुरु नात्यम्लं वातश्लेष्मविवन्धहृत् ।। १६ ।। कटुकमधुरमम्लं सुप्रतीतं रसे स्यादुचिकरमुदरास्तर्पणं चातिसारि । हरति कफसमीरौ पित्तमाहन्ति वीर्यकरणमपि न हृद्यं रक्तपित्तं तनोति ॥ १७ ॥ राजनिघण्टावानादिरेकादशो वर्ग: जम्बीरो दन्तशठो जम्भो जम्भीरजम्भलौ चैव । रोचनको मुखशोधी जाड्यारिर्जन्तु जिन्नवधा ॥ १८ ॥ गुणाः - जम्बीरस्य फलं रसेऽम्लमधुरं वातापहं पित्तकृत्पथ्यं पाचनरोचनं वलकरं विवृद्धिप्रदम् । पकं चेन्मधुरं कफार्तिशमनं पित्तास्रदोषापनद्वर्ण्य वविवर्धनं च रुचिकृत्पुष्टिप्रदं तर्पणम् ।। १९ ॥ मधुजम्बीरः ( जम्बीरविशेषः ) ॥ ३ ॥ अन्यो मधुजम्बीरो मधुजम्वीरफलश्चान्यः । शङ्खद्रावी शर्करकः पित्तद्रावी च पदसंज्ञः ॥ १८ ॥ गुणाः -*मधुरो मधुजम्बीरो शिशिरः कफपित्तजित् । *शोषघ्नस्तर्पणो वृष्यः श्रमन्नः पुष्टिकारकः ।। १९ ।। राजनिघण्टावाम्रादिरेकादशो वर्ग: अन्यो मधुजम्वीरो मधुजम्भो मधुरजम्भलचैव । * ॥ २० ॥ गुणाः । * ॥ २१ ॥ राजनिघण्टावा म्रादिरेकादशो वर्गः निम्बूकः ( जम्बीरविशेषः ) ॥ ४ ॥ निम्बुकः स्यादम्लजम्बीरकाख्यो वह्निर्दीप्यो वह्निबीजोऽम्लसारः । दन्ताघातः शोधनो जन्तुमारी निम्बूकः स्याद्रोचनो रुद्रसंज्ञः ।। २२ ।। गुणाः - निम्बूफलं प्रथितमम्लरसं कदुष्णं गुल्मामवातहर मग्निविवृद्धिकारि । चक्षुष्यमेतदथ कासकफार्तिकण्ठविच्छर्दिहारि परिपकमतीव रुच्यम् ॥ २३ ॥ ( ४ ) नारङ्गः ( नारङ्गम् ) नारङ्गस्त्वक्सुगन्धश्च नागरङ्गो मुखभियः । स चैरावतिकः प्रोक्तो योगी वक्त्राधिवासनः ॥ २० ॥ गुणाः- आम्लं समधुरं हृद्यं विपदं भक्तरोचनम् । वातनं दुर्जरं प्रोक्तं नारङ्गस्य फलं गुरु ।। २१ ॥ १ झ. भुक्तरेचनम् । २ क. ख. ङ. म् । दुर्जरं वातशमनं ना । For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५ पञ्चमो वर्गः ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजनिघण्टुसहितः । राजनिघण्टा वा म्रादिरेकादशो वर्ग: नारङ्गः स्यान्नागरङ्गः सुरङ्गस्त्वग्गन्धश्चैरावतो वक्त्रवासः । योगी रङ्गो योगरङ्गः सुरङ्गो गन्धाढ्योऽयं गन्धपद्मो वीष्टः || २४ ॥ गुणाः- नारङ्गं मधुरं चाम्लं गुरूष्णं चैव रोचनम् । वातामकृमिशूलघ्नं श्रमहृद्भलरुच्यकम् ।। २५ ॥ (५) बीजपूर्णः ( बीजपूरकम् ) वीजपूर्णो बीजपूर : केसरी फैलपूरकः । वीजकः केसराम्लश्च मातुलुङ्गः सुपू रकः ।। २२ ।। वराम्लो बीजको लुङ्गो रुचको मध्यकेसरः । कृमिघ्नो गन्धकुसुमः केसरी सिन्धुपादपः ॥ २३ ॥ १७३ गुणाः श्वासकासारुचिहरं तृष्णानं कण्ठशोधनम् । लघुष्णं दीपनं हेयं मातुलिङ्गमुदाहृतम् ।। २४ ।। त्वक्तिक्ता दुर्जरा तस्य वातकृमिकफापहा । स्वादु शीतं गुरु स्निग्धं मांसमारुतपित्तजित् ॥ २५ ॥ मेध्यं शूलाविच्छर्दिनं कफारोचकनाशनम् । दीपनं लघु संग्राहि गुल्मार्शोघ्नं तु केसरम् ।। २६ ।। पित्तमारुतक्रुद्वल्यं पित्तलं बद्धकेसरम् । हृद्यं वर्णकरं रुच्यं रक्तमांसवलप्रदम् ॥ २७ ॥ शूलाजीर्णविवन्धेषु मन्दात्रौ कफमारुते । अँपची श्वासकासेषु रसस्तस्योपयुज्यते ॥ २८ ॥ रसोऽतिमधुरो हृद्यो वीर्यपित्तानिलापहः । कफकुडुर्जरा पाके मातुलिङ्गजटा कटुः || २९ ।। मूलं चैव कृमीन्हन्ति पुष्पवीजं च गुल्मजित् । अन्यच्च — चेतोहारी रसेन प्रथयति कटुतामम्लतां चापि धत्ते हृद्रोगोदानगुल्मश्वसनकफहरः प्लीहेकोपापहन्ता । वीर्यादर्शासि कासग्रहणिमपहरत्यग्निकृत्पाचनोऽयं संधत्ते रक्तपित्तं परिणतिसमये केसरो मातुलिङ्गयाः ॥ ३० ॥ - राजनिघण्टावा म्रादिरेकादशो वर्ग: वीजपुरो वीजपूर्णः पूर्णवीजस्त केसरः । बीजकः केसरोऽम्लश्च मातुलिङ्गः सुपूरकः ।। २६ ।। रुचको वीजफलको जन्तुघ्नो दन्तुरत्वचः । पूरको रोचनफलो द्विदेवनिसंमितः ॥ २७ ॥ गुणाः — वीजपूर फलमम्लकदृष्णं श्वासकासशमनं पचनं च । कण्ठशोधनपरं लघु हृद्यं दीपनं च रुचिकृत्पवनं च ।। २८ ।। तथा च - बालं पित्तमरुत्कफास्रकरणं मध्यं च तादृग्विधं पक्कं वर्णकरं च हृद्यमथ तत्पुष्णाति पुष्टिं बलम् । शूलाजीर्णविबन्धमारुतकफश्वासार्तिमन्दाग्निजित्कासारोचकशोफशान्तिदमिदं For Private and Personal Use Only १ ज. वरिष्ठः । २ ङ. छ. वीजपूरकः । ३ क. ङ. 'ष्णाहृत्कण्ठ' । ४ क. ङ. लघुप्रदी । ५ क. ङ. रुच्यं । ६ क. ख. 'त्तनुत् । ७ क. अरुचिश्वा । ८ ख. द्यो विषपि ।९ ण. 'हकाले यह । Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७४ धन्वन्तरीयनिघण्टुः [ आम्रादिःस्यान्मातुलिङ्गं सदा ॥२९॥ अन्यच्च-त्वक्तिक्ता दुर्जरा स्यात्कृमिकफपवनध्वंसिनी स्निग्धमुष्णं मध्यं शूलातिपित्तप्रशमनमखिलारोचकनं च गौल्यम् । वातातिघ्नं कटूष्णं जठरगदहरं केसरं दीप्यमम्लं बीजं तिक्तं कफार्शःश्वयथुशमकरं बीजपूरस्य पथ्यम् ॥ ३० ॥ ___ मधुकर्कटी । (बीजपूर्णविशेषः ) ॥५॥ बीजपूर्णोऽपरः प्रोक्तो मधुरो मधुकर्कटी । मधुवल्ली च विज्ञेया वर्धमाना महाफला ॥ ३१॥ गुणाः-मधुकर्कटिका स्वादुः शीता पित्तास्रजिद्गुरुः । एषा त्रिदोषजिदृष्या रुचिकृच्चैव दुर्जरा ॥ ३२॥ राजनिघण्टावाम्रादिरेकादशो वर्गःअथ मधुरवीजपूरो मधुपर्णी मधुरकर्कटी मधुवल्ली । मधुकर्कटी मधुरफला महाफला वर्धमाना च ॥ ३१ ॥ गुणाः-मधुकर्कटी मधुरा शिशिरा दाहनाशिनी । त्रिदोपशमनी रुच्या वृष्या च गुरुदुर्जरा ॥ ३२॥ राजनिघण्टावाम्रादिरेकादशो वर्गः वनबीजपूरकः । ( वीजपूर्णविशेषः ) ॥६॥ वनवीजपूरकोऽन्यो वनजो वनपूरकश्च वनबीजः । अत्यम्ला गन्धाढ्या वनोद्भवा देवदूती च ॥ ३३ ॥ पीता च देवदासी देवेष्टा मातुलिङ्गिका चैव । पवनी महाफला च स्यादियमिति वेदभूमिमिता ॥ ३४ ॥ गुणाः—अम्लः कटूष्णो वनबीजपूरो रुचिप्रदो वातविनाशनश्च । स्यादम्लदोषः कृमिनाशकारी कफापहः श्वासनिषूदनश्च ॥ ३५ ॥ (६) आम्लिका । अम्लिका चुक्रिका चुक्रा साम्ला शुक्ताऽथ शुक्तिका । अम्लिका चिञ्चिका चिञ्चा तित्तिडीका सुतित्तिडी ॥ ३३ ॥ गुणाः-अम्लिकायाः फलं चाम्लमैत्यन्तं पित्तकृल्लघु । रक्तकद्वातशमनं बस्तिशुद्धिकरं परम् ॥ ३४ ॥ पकं तु मधुराम्लं च भेदि विष्टम्भि वातजित् । त्वग्भस्म स्यात्कषायोष्णं कफघ्नं त्वनिलापहम् ॥ ३५ ॥ राजनिघण्टावाम्रादिरेकादशो वर्गः १ ट. 'मुक्तं म । २ ज. स्यादामदो । ३ क. ' मत्युष्णं पि। For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ पञ्चमो वर्गः] राजनिघण्टुसहितः। १७५ चिश्चा तु चुक्रिका चुक्रा साम्लिका शाकचुक्रिका । अम्ली सुतित्तिडी चाम्ला चुक्रिका च नवाभिधा ॥ ३६॥ गुणाः-चिञ्चाऽत्यम्ला भवेदामा पका तु मधुराम्लिका । वातघ्नी पित्तदाहास्रकफदोषप्रकोपनी ॥ ३७॥ ___तथाच-अम्लिकायाः फलं त्वाममत्यम्लं लघु पित्तकृत् । पकं तु मधुराम्लं स्या दि विष्टम्भवातजित् ॥ ३८ ॥ पकचिश्चाफलरसो मधुराम्लो रुचिप्रदः। शोफपाककरो लेपाव्रणदोपविनाशनः ॥ ३९ ॥ चिञ्चापत्रं च शोफनं रक्तदोषव्यथापहम् । तस्य शुष्कत्वचाक्षारं शूलमन्दाग्निनाशनम् ॥ ४० ॥ अम्लसारम्-अम्लसारस्तु शाकाम्लं चुक्राम्लं चाम्लचुक्रिका । चिञ्चाम्लमम्लचूडश्च चिञ्चासारोऽपि सप्तधा ॥४१॥ गुणाः-अम्लसारस्त्वतीवाम्लो वातघ्नः कफदाहकृत् । साम्येन शर्करामिश्रो दाहपित्तकफार्तिनुत् ॥ ४२ ॥ क्षुद्राम्लिका ( अम्लिकाविशेषः ) ॥ ७ ॥ क्षुद्राम्लिका तु चाङ्गेरी लोणिका चाम्ललोणिका । लोला लोणा चतुप्पी सेव दन्तशठा मता ॥ ३६॥ गुणाः-चाङ्गेरी कफवातनी ग्राहिण्युष्णा च पित्तकृत् । अम्ला क्षुद्राम्लिका प्रोक्ता स्वादूप्णा सकपायका ॥ ३७ ॥ ग्रहण्यर्थीविकारघ्नी आमवातकफे हिता। ___ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः क्षुद्राम्लिका तु चाङ्गेरी चुक्राहा चुक्रिका च सा । लोणाम्लिका चतुष्पर्णी लोणा लोडाम्लपत्रिका ॥ ४३ ॥ अम्बष्ठाऽम्लवती चैव अम्ला दन्तशठा मता । शस्त्रागा चाम्लपत्री च ज्ञेया पश्चदशाह्वया ॥४४॥ गुणाः-क्षुद्राम्ली च रसे साम्ला सोष्णा सा वह्निवर्धनी । रुचिकृद्रहणीदोपदुर्नामन्त्री कफापहा ॥ ४५ ॥ (७) आरुकम् । ( आरुकः ) *आरुकं वीरसेनं तु वीरं वीरानकं तथा । विद्याज्जातिविशेषेण तच्चतुर्विधमारकम् ॥ ३८॥ गुणाः-~-आरुकाणि च हृयानि मेहार्शीनाशनानि च । १ क. ड, लोटिका. । २ क. ङ. 'लोटिका । झ. त. 'लोडिका । ३ क, 'नि महाझे । ख. 'नि मोहाशों। For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १७६ www.kobatirth.org धन्वन्तरीयनिघण्टुः राजनिघण्टावाम्रादिरेकादशो वर्ग: * । तच्च विद्याच्चतुर्जेति पत्रपुष्पादिभेदतः ।। ४६ ।। गुणा:- अरुकाणि च सर्वाणि मधुराणि हिमानि च । अर्शप्रमेहगुल्मास्रदोपविध्वंसनानि च ॥ ४७ ॥ (८) भवम् । *भैवं भव्यं भविष्यं च भावनं वक्त्रशोधनम् । तथा पिच्छलवीजं च तच्च रोमफलं मतम् ।। ३९ ।। गुणाः —- * भव्यमम्लं च वातघ्नं पिच्छलं वक्त्रशोधनम् । राजनिघण्टावा म्रादिरेकादशो वर्ग: * । तथा पिच्छलवीजं च तच्च रोमफलं मतम् ॥ ४८ ॥ गुणाः - भव्यमम्लं कटूष्णं च बालं वातकफापहम् । पकं तु मधुराम्लं च रुचिकृत्समशूलहृत् ॥ ४७ ॥ ( ९ ) तिन्दुकः । * ग. पुस्तकेऽयं गुणपाठाविशेषेः *तिन्दुको नीलसार कालस्कन्धोऽतिमुक्तकः । स्फूर्जकः स्फूर्जनस्तुष्टः स्यन्दनो रामणो वः ॥ ४० ॥ द्वितीयतिन्दुकः + काकतिन्दुर्मर्कटतिन्दुकः । काकेन्दुक विख्यातः केपीलुः काकतिन्दुकः ॥ ४१ ॥ गुणाः - आमं कपायं संग्राहि तिन्दुकं वातकोपनम् । विपाके गुरु संपर्क मधुरं कफपित्तजित् ॥ ४२ ॥ राजनिघण्टावाम्रादिरेकादशो वर्ग: * । स्फूर्जको रामणश्चैव स्फूर्जनः स्यन्दनाह्वयः ॥ ५० ॥ गुणाः - तिन्दुकस्तु कषायः स्यात्संग्राही वातकृत्परः । पकस्तु मधुरः स्निग्धो दुर्जरः श्लेष्मलो गुरुः ॥ ५१ ॥ तिन्दुकोऽन्यः काकपीलुः काकाण्डः काकतिन्दुकः । काकस्फूर्जश्च काकाण्डः कलाः काकवीजकः ॥ ५२ ॥ ( 'हृद्यं स्वादु कषायाम्लं भव्यमास्यविशोधनम् ' । Acharya Shri Kailassagarsuri Gyanmandir 'पित्तश्लेष्महरं ग्राहि गुरु विष्टम्भ शीलितम् ' इति । [ आम्रादिः - x' कांटेंटेंबुरु' इति ख्याते । + क. ख. ङ. पुस्तकेष्वयं पाठः तिन्दुकद्वयमामं च कषायं ग्राहि वातकृत् । सुपकं गुरु पाके तु मधुरं कफवातजित्' इति । For Private and Personal Use Only १ ज झ तत्र । २ ज. झ. 'जातीः प' । ३ ग. भव्यं भाव्यं भवि । ४ क. ङ. कुपिलुः । ग. पीलूकः । घ. कुपिलः । Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५ पञ्चमो वर्गः ] राजनिघण्टुसहितः । १७७ गुणाः- तिन्दुकश्च कपायोऽम्लो गुरुर्वातविकारकृत् । पक्कस्तु मधुरः किंचि - त्कफकृत्पित्तवान्तिहृत् ॥ ५३ ॥ (१०) विकङ्कतः । ( विकङ्कतम्, विशाखा ) विकङ्कतो मृदुफलो ग्रन्थिलः स्वादुकण्टकः । गोपघोटः काकपादो व्याघ्रपादोऽथ किङ्किणी ॥ ४३ ॥ Acharya Shri Kailassagarsuri Gyanmandir गुणाः -- गोपघोटा रसे तिक्ता शीतला शोफनाशनी । हन्ति श्लेष्माणमत्युमुद्रक्तं हन्ति योगतः ॥ ४४ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गः ―― विकङ्कतो व्याघ्रपादो ग्रन्थिलः स्वादुकण्टकः । कण्टपादो बहुफलो गोपघोटा स्रुमः || ५४ ।। मृदुफलो दन्तकाष्टो यज्ञियो ब्रह्मपादपः । पिण्डरोहिणकः पूतः किङ्किणी च त्रिपञ्चधा ॥ ५५ ॥ गुणाः - विकङ्कतोऽम्लो मधुरः पाकेऽतिमधुरो लघुः । दीपनः कामलासनः पाचनः पित्तनाशनः ॥ ५६ ॥ (११) मधुकः । ( मधुकम्, रेवती ) मधुको मधुक्षस्तु मधुष्ठीलो मधुस्रवः । गुडपुप्पो लोधपुष्पो वानप्रस्थोऽथ माधवः ।। ४५ ॥ गुणाः:-* * ॥ ५८ ॥ गुणाः --*मधुकं मधुरं शीतं पित्तदाश्रमापहम् । वातलं न तु दोषघ्नं वीर्यपुष्टिविवर्धनम् ॥ ४६ ॥ बृंहणीयमहृद्यं च मधूककुसुमं गुरु । वातपित्तोपशमनं फलं तस्योपदिश्यते ॥ ४७ ॥ राजनिघण्टावाम्रादिरेकादशो वर्ग: मधुको मधुक्षः स्यान्मधुष्टीलो मधुस्रवः । गुडपुष्पो लोधपुष्पो वानप्रस्थथ माधवः ।। ५७ ।। जलदः । ( मधुकविशेषः ) ॥ ८ ॥ मधुकोऽन्यो द्वितीयस्तु जलदो दीर्घपत्रकः । ह्रस्वपुष्प: फलस्वादु : गौडिकोऽथ मधूलिका ॥ ४८ ॥ अन्यो जलमधूकस्तु मधुपुष्पो जलाख्यकः । रसपुष्पो दीर्घपत्र गोरको मधुपुष्पिकः ॥ ४९ ॥ गुणाः - ज्ञेयो जलमधूकस्तु मधुरो वणनाशनः । वृष्यो वान्तिहरः शीतो बलकारी रसायनः ॥ ५० ॥ १ ङ. छ. गोपकण्टः । २ क ङ. वृक्षः स्यान्मधु । ३ गो गौरिकाल्यो मधुलिका । 1 २३ For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १७८ www.kobatirth.org धन्वन्तरीयनिघण्टुः Acharya Shri Kailassagarsuri Gyanmandir [ आम्रादिः - राजनिघण्टावा म्रादिरेकादशो वर्ग: अन्यो जलमधूको मङ्गल्यो दीर्घपत्रको मधुपुष्पः । क्षौद्रप्रियः पतङ्गः कीरेष्टो गैरिकाक्षश्च ।। ५९ ।। गुणाः मधूकपुष्पं मधुरं च वृष्यं हृद्यं हिमं पित्तविदाहहारि । फलं च वातामयपित्तनाशि ज्ञेयं मधूकद्वयमेवमेतत् ।। ६० ।। (१२) पीलुः ( पीलुक: ) पीलः शीतः सहस्रांशी धानी गुडफलोऽपि च । विरेचनफलः शाखी श्यामः करभवल्लभः ॥ ५१ ॥ गुणाः – रक्तपित्तहरः पीलुः फलं कटु विपाकि च । अर्शोघ्नं वस्तिशमनं सस्नेहं कफवातजित् ।। ५२ ।। पीलुजं च रसं स्वादु गुल्मार्शोघ्नं तु तीक्ष्णकम् । राजनिघण्टावाम्रादिरेकादशो वर्ग: पीलुः शीतः सहस्रांशी धानी गुडफलस्तथा । विरेचनफलः शाखी श्यामः करभवल्लभः ।। ६१ ॥ गुणाः – अङ्काह्नः कटुकः पीलुः कषायो मधुराम्लकः । सरः स्वादुश्च गुल्मार्शः शमनो दीपनः परः ॥ ६२ ॥ अन्यश्चैव बृहत्पीलुर्महापीलुर्महाफलः । राजपीलुर्महावृक्षो मधुपीलुः षडाहयः ।। ६३ ।। गुणाः - मधुरस्तु महापीलुर्वृष्यो विषविनाशनः । पित्तप्रशमनो रुच्य आमनो दीपनीयः ॥ ६४ ॥ (१३ ) खर्जूरी | (खर्जूरम् ) खर्जूरी तु खरस्कन्धा कषाया मधुराग्रजा । दुष्प्रधर्षा दुरारोहा निःश्रेणी स्वादुमस्तका ॥ ५३ ॥ गुणाः---क्षतक्षयापहं हृद्यं शीतलं तर्पणं गुरु । रसे पाके च मधुरं खर्जूरं रक्तपित्तजित् ।। ५४ ।। राजनिघण्टावाम्रादिरेकादशो वर्गः -- For Private and Personal Use Only खर्जूरी तु खरस्कन्धा दुष्प्रधर्षा दुरारुहा । निःश्रेणी च कषाया च यवनेष्टा हरिप्रिया ।। ६३ ।। गुणाः - खर्जूरी तु कषाया च पक्का गौल्यकषायका । पित्तघ्नी कफदा चैव कृमिकृदृष्यबृंहणी || ६६ ॥ १ क. ङ. रा रा । दु । Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ पञ्चमो वर्गः] राजनिघण्टुसहितः। १७९ दीप्या ( पिण्डखजूरिका ) ( खजूरीविशेषः ) ॥९॥ * दीप्या च पिण्डखजूरी स्थलपिण्डा मधुस्रवा । *फलपुष्पा स्वादुपिण्डा हयभक्षा रसाभिधा ॥ ५५॥ राजनिघण्टावाम्रादिरेकादशो वर्ग:* * ॥ ६७ ॥ तथाऽन्या राजखजूरी राजपिण्डा नृपप्रिया । मुनिखजूरिका वन्या राजेष्टा रिपुसंमिता ॥ ६८॥ गुणाः-पिण्डखजूरिकायुग्मं गौल्यं स्वादे हिमं गुरु । पित्तदाहार्तिश्वासघ्नं श्रमहद्वीर्यवृद्धिदम् ॥ ६९ ॥ अन्यच्च-दाहन्नी मधुराऽस्रपित्तशमनी तृष्णातिदोषापहा शीता श्वासकफश्रमोदयहरा संतर्पणी पुष्टिदा । वह्नर्मान्धकरी गुरुर्विषहरा हृद्या च दत्ते वलं स्निग्धा वीर्यविवर्धनी च कथिता पिण्डाख्यखजूरिका ॥ ७० ॥ मधुखर्जूरी त्वन्या मधुकर्कटिका च कोककर्कटिका । कण्टकिनी मधुफलिका माध्वी मधुरा च मधुरखर्जूरी ॥ ७१ ॥ गुणाः—मधुखर्जूरी मधुरा वृष्या संतापपित्तशान्तिकरी । शिशिरा च जन्तुकरी बहुवीर्यविवर्धनं तनुते ॥ ७२ ॥ भूखजूरी भुक्ता वसुधाखजूरिका च भूमिखजूरी ॥ गुणाः-भूखजूरी मधुरा शिशिरा च विदाहपित्तहरा ॥ ७३ ॥ (१४) द्राक्षा। *द्राक्षा चारुफला कृष्णा प्रियाला तापसप्रिया । काश्मीरिका विनिर्दिष्टा रसाला करमर्दिका ॥ ५६ ॥ गुणाः—द्राक्षा हृद्यरसा स्वर्या मधुरा स्निग्धशीतला । रक्तपित्तज्वरश्वासतृष्णादाहक्षयापहा ॥ ५७॥ राजनिघण्टावाम्रादिरेकादशो वर्गः* । गुच्छफला रसाला च ज्ञेयाऽमृतफला च सा ॥ ७४ ॥ गुणाः-द्राक्षातिमधुराऽम्ला च शीता पित्तार्तिदाहजित् । मूत्रदोपहरा रुच्या वृष्या संतर्पणी परा ॥ ७५ ॥ उत्तरापथिका( द्राक्षाविशेषः ) ॥ १० ॥ उत्तरापथिका प्रोक्ता कपिला सा फलोत्तमा । स्वादुपाका मधुरसा मृद्वीका गोस्तनी स्मृता ॥ ५८ ॥ १ क. ङ. व. हश्रमाप' । २ क. हारहरा। For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८० धन्वन्तरीयनिघण्टुः [ आम्रादिः - गुणाः - मृद्वीका मधुरा स्निग्धा सिता वृष्या तु लोमनी । रक्तानिलश्वासकास भ्रमतृष्णाज्वरापहा ।। ५९ ।। राजनिघण्टावा म्रादिरेकादशो वर्ग: अन्या कपिलद्राक्षा मृद्वीका गोस्तनी च कपिलफला । अमृतरसा दीर्घफला मधुवल्ली मधुफला मधूली च ।। ७६ ।। हरिता च हारहूरा सुफला मृद्वी हिमोत्तरापथिका । हैमवती शतवीर्या काश्मीरी गजराजमहिगणिता ॥ ७७ ॥ गुणाः - गोस्तनी मधुरा शीता हृद्या च मदहर्षणी । दाहमूर्छाज्वरश्वास तृपाहृल्लासनाशिनी ॥ ७८ ॥ अन्या सा काकलीद्राक्षा जम्बुका च फलोत्तमा । लघुद्राक्षा च निर्बीजा सुवृत्ता रुचिकारिणी ॥ ७९ ॥ गुणाः शिशिरा श्वासहवासनाशिनी जनवल्लभा । द्राक्षाविशेषगुणाः द्राक्षाबालफलं कष्णविषदं पित्तास्रदोषमदं मध्यं चाम्लरसं रसान्तरगते रुच्यातिवह्निप्रदम् । पक्कं चेन्मधुरं तथाऽम्लसहितं तृष्णास्त्रपित्तापहं पक्कं शुष्कतमं श्रमार्तिशमनं संतर्पणं पुष्टिदम् ॥ ८० ॥ अपरं च - शीता पित्तास्रदोषं दमयति मधुरा स्निग्धपाकाऽतिरुच्या चक्षुष्या श्वासकासश्रमवमिशमनी शोफ तृष्णाज्वरघ्नी । दाहाध्मानभ्रमादीनपनयति परा तर्पणी पक्कशुष्का द्राक्षा सुक्षीणवीर्यानपि मदनकलाकेलिदक्षान्विधत्ते ॥ ८१ ॥ परूपकं परु प्रोक्तं Acharya Shri Kailassagarsuri Gyanmandir (१५) आक्षोडः । ( अक्षोड : ) आक्षोडः पार्वतीयश्च फलस्नेहो गुडाश्रयः । कीरेष्टः कर्परालश्च स्वादुमज्जा पृथुच्छदः ॥ ६० ॥ गुणाः- आक्षोडकः स्वादुरसो मधुरः पुष्टिकारकः । पित्तश्लेष्महरो रूक्षः स्निग्धोष्णो गुरुवृंहणः ॥ ६१ ॥ राजनिघण्टावाम्रादिरेकादशो वर्ग: अक्षोटः पार्वतीयश्च फलस्नेहो गुडाशयः । कीरेष्टः कन्दरालश्च मधुमज्जा बृहच्छदः ।। ८२ ।। गुणाः - अक्षोटो मधुरो वल्यः स्निग्धोष्णो वातपित्तजित् । रक्तदोषमशमनः शीतलः कफकोपनः ॥ ८२ ॥ (१६) परूषकम् । नीलवर्ण परावरम् । परिमण्डलमैध्यास्थि परूषं चापि नामतः ।। ६१ । + 'खिसमिस' 'विनदाना' 'बेदाणा' इति ख्याता । १ छ. ण. नीलपणे । २ ङ. छ झ. ण परापरम् । ३ मल्पास्थि । For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ पञ्चमो वर्गः] राजनिघण्टुसहितः। १८१ गुणाः--परूषकफलं चाम्लं वातनं पित्तकृद्गुरु । तदेव पकं मधुरं वातपित्तनिबर्हणम् ॥ ६३॥ राजनिघण्टावाम्रादिरेकादशो वर्गःपरूपकं नीलपर्ण गिरिपीलु परावरम् । नीलमण्डलमल्पास्थि परुषं च 'परुस्तथा ॥ ८४ ॥ गुणाः-परूपमम्लं कटुकं कफातिजिद्वातापहं तत्फलमेव पित्तदम् । सोष्णं च पकं मधुरं रुचिप्रदं पित्तापहं शोफहरं च पीतम् ॥ ८५ ॥ (१७) तूलम् । तूलं तूदं च यूपं च क्रमुकं ब्रह्मकाष्टकम् । ब्रह्मदारु ब्राह्मणेष्टं ब्रह्मण्यं ब्रह्मचारिणम् ॥ ६४॥ गुणाः—तूलस्य च फलं स्वादु बलवर्णाग्निदृद्धिकृत् । तूलं तु मधुराम्लं स्याद्वातपित्तहरं परम् ॥ ६५ ॥ दाहपशमनं वृष्यं कषायं कफनाशनम् । राजनिघण्टौ प्रभद्रादिर्नवमो वर्ग:तूलं तूदं ब्रह्मकाष्ठं ब्राह्मणेष्टं च यूपकम् । ब्रह्मदारु सुपुष्पं च सुरूपं नीलवृन्तकम् ॥ ८६ ॥ क्रमुकं विप्रकाष्ठं च मृदुसारं द्विभूमितम् । गुणाः-तूलं तु मधुराम्लं स्याद्वातपित्तहरं सरम् । * ॥ ८७॥ (१८) पालेवतम्। पालेवतं रैवतकं ज्ञेयमारेवतं तथा । महापालेवतं चोक्तं रक्तपालेवतं तथा ॥ ६६ ॥ पालेवतं सितं पुष्पैस्तिन्दुकाभफलं मतम् । अन्यन्माणवकं ज्ञेयं महापालेवतं तथा ॥ ६७ ॥ गुणाः—पालेवतं तु मधुरं स्निग्धं हृद्यं समीरजित् । राजनिघण्टावाम्रादिरेकादशो वर्गःपारेवतं तु रैवतमारेवतकं च किंच रैवतकम् । मधुफलममृतफलाख्यं पारेवतकं च सप्ताहम् ॥ ८८॥ गुणाः—पारवतं तु मधुरं कृमिवातहारि वृष्यं तृपावरविदाहहरं च हृद्यम् । मूर्छाभ्रमश्रमविशोपविनाशकारि स्निग्धं च रुच्यमुदितं बहुवीर्यदायि ॥ ८९ ॥ महापारेवतं चान्यत्स्वर्णपारेवतं तथा । साम्राणिजं खारिकं च रक्तरैवतकं च तत् ॥ ९० ॥ बृहत्पारवतं प्रोक्तं द्वीपजं द्वीपखर्जुरी। १ क ङ. ‘त्तलं गुरु । २ क. ङ. दैवतकं । ३ ज. सम्राडनी । For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८२ धन्वन्तरीयनिघण्टुः- [आम्रादिःगुणाः-महापारेवतं गौल्यं बलकृत्पुष्टिवर्धनम् । वृष्यं मूर्जाज्वरघ्नं च पूर्वोक्तादधिकं गुणैः ॥ ९१॥ (१९) तालः । (तालम्, ताडः) तालो ध्वजद्रुमः प्रांशुर्दीर्घस्कन्धो दुरारुहः। तृणराजो दीर्घतरुर्लेख्यपत्रो द्रुमेश्वरः ॥ ६८ ॥ गुणाः-फलं स्वादुरसं पाके तालजं गुरु पित्तजित् । तद्धीजं स्वादु पाके तु मूलं स्याद्रक्तपित्तजित् ॥ ६९ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःतालस्तालद्रुमः पत्री दीर्घस्कन्धो ध्वजद्रुमः । तृणराजो मधुरसो मदाढ्यो दीर्घपादपः ॥ ९२ ॥ चिरायुस्तरुराजश्च गजभक्षो दृढच्छदः । दीर्घपत्रो गुच्छपत्रोऽप्यासवद्रुश्च पोडश ॥ ९३ ॥ गुणाः---तालच मधुरः शीतपित्तदाहश्रमापहः। सरश्च कफपित्तनो मदकृद्दाहशोपनुत् ॥ ९६ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गः श्रीतालः । ( तालविशेषः ) ॥ ११ ॥ श्रीतालो मधुतालश्च लक्ष्मीतालो मृदुच्छदः । विशालपत्रो लेखा: मपीलेख्यदलस्तथा ॥ ९५ ॥ शिरालपत्रकश्चैव याम्योद्भूतो नवाह्वयः । गुणाः-श्रीतालो मधुरोऽत्यन्तमीपञ्चैव कषायकः । पित्तजित्कफकारी च वातमीपत्रकोपयेत् ॥ ९४ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गः हिन्तालः । ( तालविशेषः ) ॥ १२ ॥ हिन्तालः स्थूलतालश्च वल्कपत्रो बृहद्दलः । गर्भस्रावी लतातालो भीषणो बहुकण्टकः ॥९७ ॥ स्थिरपत्रो द्विधालेख्यः शिरापत्रः स्थिराधिपः । अम्लसारो बृहत्ताल: स्याच्चतुर्दशधाभिधः ॥ ९८॥ मुगुणाः-हिन्तालो मधुराम्लश्च कफकृत्पित्तदाहनुत् । श्रमतृष्णापहारी च शिशिरो वातदोषनुत् ।। ९९ ।। माडः ( तालविशेषः ) ॥ १३ ॥ _* माडो माडगुमो दीर्घो ध्वजवृक्षो वितानकः । मद्यद्रुमो मोहकारी मददुर्ऋजुरङ्कथा ॥ ७० ॥ १ क. ङ. 'त् । बीजं तु स्वादुपाके स्यान्मूलं तु रक्त । For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ पञ्चमो वर्गः] राजनिघण्टुसहितः। १८३ गुणाः-माडस्तु शिशिरो रुच्यः कपायः पित्तदाहकृत् । तृष्णापहो मरुकारी श्रमहच्छ्लेष्मकारकः ॥ ७० ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गः*। * ॥ १० ॥ गुणाः-*। * ॥ १०१ ॥ (२०) प्रियालः (प्रियालम्, प्रियालकः ) प्रियालोऽथ खरस्कन्धश्वारो बहुलवल्कलः । स्नेहवीजश्चापवटो ललनस्तापसप्रियः॥७२॥ गुणाः-वातपित्तहरं वृष्यं प्रियालं गुरु शीतलम् । चारस्य च फलं पकं स्वाद्वम्लं दुर्जरप्रियम् ॥ ७३ ॥ चारमज्जा समधुरा वृष्या पित्तानिलापहा । राजनिघण्टावाम्रादिरेकादशो वर्गःचारः खद्रुः खरस्कन्धो ललनश्वारकस्तथा । बहुवल्कः प्रियालश्च नवगुस्तापसप्रियः ॥ १०२ ॥ स्नेहवीजवापवटो भक्षबीजः करेन्दुधा ।। गुणाः-चारस्य च फलं पकं वृष्यं गौल्याम्लकं गुरु । तद्बीजं मधुरं वृष्यं पित्तदाहार्तिनाशनम् ॥ १०३ ॥ (२१) नारिकेलः ( नाडिकेलः, नालिकेरकम् ) नारिकेलो रसफलः सुंतुङ्गः कूर्चशेखरः । तालवृक्षो दृढफलो लागली दाक्षिणात्यकः ॥ ७४ ।। गुणाः-नारिकेलं गुरु स्निग्धं पित्तलं स्वादु शीतलम् । बलमांसप्रदं दृष्यं बृंहणं वस्तिशोधनम् ॥ ७४ ॥ राजनिघण्टावाम्रादिरेकादशो वर्गःनारिकेलो रसफलः सुतुङ्गः कूर्चशेखरः । दृढनीलो नीलतरुमङ्गल्योचतरुस्तथा ॥ १०४ ॥ तृणराजः स्कन्धतरुर्दाक्षिणात्यो दुरारुहः । लागली त्र्यम्बकफलस्तथा दृढफलस्थितिः ॥ १०५॥ गुणाः–नारिकेलो गुरुः स्निग्धः शीतः पित्तविनाशनः । अर्धपक्कस्तृषाशोपशमनो दुर्जरः परः ॥ १०६ ॥ नालिकेरसलिलं लघु बल्यं शीतलं च मधुरं गुरु पाके । पित्तपीनसतृषाश्रमदाहशान्ति शोषशमनं सुखदायि ॥ १०७ ॥ पकमेतदपि किंचिदिहोक्तं पित्तकारि रुचिदं मधुरं च ।दीपनं बलकरं गुरु वृष्यं वीर्यवर्धनमिदं तु वदन्ति ॥ १०८॥ १ क. ख. ङ. रो हि बहुव । २ क. ङ. सुगन्धः । For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८४ धन्वन्तरीयनिघण्टुः [ आम्रादिः - वरं नालिकेरस्य स्निग्धं गुरु च दुर्जरम् । दाहविष्टम्भदं रुच्यं बलवीर्यविवर्धनम् ।। १०९ ।। x मधुनारिकेर कोsन्यो माध्वीकफलश्च मधुफलोऽशितजफल: । माक्षिकफलो मृदुफलो वहुकूच हस्वफलश्च वसुगणिताः ॥ ११० ॥ गुणाः - मधुरं मधुनालिकेरमुक्तं शिशिरं दाहतृपार्तिपित्तहारि । बलपुष्टिकरं च कान्तिमयां कुरुते वीर्यविवर्धनं च रुच्यम् ॥ १११ ॥ अपि चमाध्वीकं नारिकेरीफलमतिमधुरं दुर्जरं जन्तुकारि स्निग्धं वातातिसारश्रमशमनमथ ध्वंसनं वह्निदीप्तेः । आमश्लेष्ममकोपं जनयति कुरुते चारुकान्ति बलं च स्थैर्य देहस्य धत्ते घनमदनकलावर्धनं पित्तनाशम् ।। ११२ ।। Acharya Shri Kailassagarsuri Gyanmandir (२२) वटः (मघा ) वटो रक्तफलः शृङ्गी न्यग्रोधः स्कन्धजो ध्रुवः । क्षीरी वैश्रवणावासो बहुपादो वनस्पतिः ॥ ७६ ॥ गुणाः- - वटः शीतः कषायश्च स्तम्भनी रूक्षणात्मकः । तथा तृष्णाछर्दिमूर्छारक्तपित्तविनाशनः ॥ ७७ ॥ राजनिघण्टावाम्रादिरेकादशो वर्ग: स्यादथ वो जटालो न्यग्रोधो रोहिणोऽवरोही च । विटपी रक्तफलच स्कन्धरुहो मण्डली महाछायः ।। ११३ ।। शृङ्गी यक्षावासो यक्षतरुः पादरोहिणो नीलः । क्षीरी शिफारुहः स्याद्वहुपादः स तु वनस्पतिर्नवभूः ||११४|| गुणाः -- वटः कपायो मधुरः शिशिरः कफपित्तजित् । ज्वरदाहतृषामोहव्रणशोफापहारकः ॥ ११५ ॥ नदीवो यज्ञवृक्षः सिद्धार्थो वटको वटी । अमरा सङ्गिनी चैव क्षीरकाष्ठा च कीर्तिता ॥ ११६ ॥ गुणाः वटी कपायमधुरा शिशिरा पित्तहारिणी । दाहतृष्णा श्रमश्वासविच्छर्दिशमनी परा ॥ ११७ ॥ - ( २३ ) पिप्पलः । ( अश्वत्थः ) (पुष्यम्) पिप्पलः केशवावासञ्चलपत्रः पवित्रकः । मङ्गल्यः श्यामलोऽश्वत्थो वोधि * 'खुबरम् ' खोबरें इति ख्यातम् । + मधुनारिकेरक : ' मोहाचा नारळ इति ख्याते । + ' नदीवट: ' नदीवड इति ख्याते । १ ज. खर्जरं । ८. खर्जूरं । २ ज ८. लोऽक्षित' । ३ ग. द्रुमः । ४ क ङ. 'नो रुक्षणो गुरुः । त । For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ पञ्चमो वर्गः] राजनिघण्टुसहितः। १८५ वृक्षो गजाशनः ॥ ७८ ॥ श्रीमान्क्षीरद्रुमो विप्रः शुभदः श्यामलच्छदः । पिप्पलो गुह्यपत्रस्तु सेव्यः सत्यः शुचिद्रुमः ॥७९॥ चैत्यद्रुमो बन्यवृक्षश्चन्द्रकरमिताद्वयः। गुणाः-अश्वत्थोऽपि स्मृतस्तद्वद्रक्तपित्तकफापहः ॥ ८०॥ राजनिघण्टावाम्रादिरेकादशो वर्गःअश्वत्थश्चाच्युतावासश्चलपत्रः पवित्रकः । शुभदो बोधिवृक्षश्च याज्ञिको गजभक्षकः ॥११८ ॥ श्रीमान्क्षीरद्रुमो विप्रो मङ्गल्यः श्यामलश्च सः। पिप्पलो गुह्यपत्रश्च सेव्यः सत्यः शुचिद्रुमः । चैत्यद्रुमो धर्मवृक्षश्चन्द्रकरमिताद्वयः॥ ११९॥ गुणाः-पिप्पलः सुमधुरस्तु कषायः शीतलश्च कफपित्तविनाशी । रक्तदाहशमनः स हि सद्यो योनिदोपहरणः किल पक्कः ॥१२०॥ अन्यच्च-अश्वत्थवृक्षस्य फलानि पक्कान्यतीव हृद्यानि च शीतलानि। कुर्वन्ति पित्तास्रविषार्तिदाह विच्छर्दिशोपारुचिदोषनाशम् ॥ १२१ ॥ अश्वत्थी लघुपत्री स्यात्पवित्रा हस्वपत्रिका । पिप्पलिका वनस्था च क्षुद्रा चाश्वत्थसंनिभा ॥ १२२ ॥ गुणाः-अश्वत्थिका तु मधुरा कषाया चालपित्तजित् । विपदाहप्रशमनी गुर्विण्या हितकारिणी ॥ १२३ ॥ (२४) प्लक्षः । (उत्तरा) प्लक्षः कपीतनः शृङ्गी सुपार्श्वश्वारुदर्शनः । प्लवको गर्दभाण्डश्च कमण्डलुवटप्लवः ॥ ८१ ॥ गुणाः --प्लक्षः कटुकषायश्च शीतलो रक्तपित्तजित् । मूर्छाश्रमप्रलापांश्च हरेत्प्लक्षो विशेषतः ।। ८२॥ राजनिघण्टावाम्रादिरेकादशो वर्गःप्लक्षः कपीतनः क्षीरी सुपार्थोऽथ कमण्डलुः । शृङ्गी वरोहशाखी च गर्दभाण्डः कपीतकः ॥ १२४ ॥ दृढप्ररोहः प्लवकः प्लवङ्गश्च महाबलः । प्लक्षश्चैवापरो इस्वः सुशीतः शीतवीर्यकः ॥ १२५ ॥ पुण्ड्रो महावरोहश्च इस्वपर्णस्तु पिम्परिः । भिदुरो मङ्गलच्छायो ज्ञेयो नेत्रकराभिधः ॥ १२६ ॥ गुणाः-प्लक्षः कटुकषायश्च शिशिरो रक्तदोषजित् । मूmभ्रमप्रलापनो हस्वपक्षो विशोषकः ॥ १२७ ॥ (२५) जम्बः ( रोहिणी ) जम्बूः सुरभिपत्रा च राजजम्बूमहाफलः । सुरभी स्यान्महाजम्बूमहा १ ज. दाहवि' । २ ङ. छ. 'छाभ्रम । For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- आम्रादिःस्कन्धा प्रकीर्तिता ॥ ८३ ॥ वेतसी काकजम्बूश्च नादेयी शीतवल्लभा । भ्रमरेटा नीलवर्णा द्वितीया जम्बुरुच्यते ॥ ८४ ॥ जम्बूद्वयगुणाः-जाम्बवं वातलं ग्राहि स्वाद्वम्लं कर्फवातजित् । हृत्कण्ठघर्षणं चान्यत्कषायं क्षुद्रजाम्बवम् ॥ ८५ ॥ राजनिघण्टावाम्रादिरेकादशो वर्गःजम्बूस्तु सुरभिपत्रा नीलफला श्यामला महास्कन्धा । राजार्दा राजफला शुकप्रिया मेघमोदिनी नवाहा ॥ १२८ ॥ गुणाः-जम्बूः कषायमधुरा श्रमपित्तदाहकण्ठार्तिशोपशमनी कृमिदोषहत्री । श्वासातिसारकफकासविनाशनी च विष्टम्भिनी भवति रोचनपाचनी च ॥ १२९ ॥ महाजम्बू राजजम्बूः स्वर्णमाता महाफला । शुकप्रिया कोकिलेष्टा महानीला बृहत्फला ॥ १३० ॥ गुणाः-महाजम्बूरुष्णा समधुरकषाया श्रमहरा निरस्यत्यास्यस्थं झटिति जडिमानं स्वरकरी । विधत्ते विष्टम्भं शमयति च शोपं वितनुते श्रमातीसाराति श्वसितकफकासप्रशमनम् ॥ १३१ ॥ काकमम्बूः काकफला नादेयी काकवल्लभा । भृङ्गेष्टा काकनीला च ध्वांक्षजम्बूर्घनप्रिया ॥ १३२ ॥ गुणाः-काकजम्बूः कषायाम्ला पाके तु मधुरा गुरुः । दाहश्रमातिसारनी वीर्यपुष्टिबलप्रदा ॥ १३३ ॥ अन्या च भूमिजम्बूर्हस्वफला भृङ्गवल्लभा ह्रस्वा । भूजम्बूर्भमरेष्टा पिकभक्षा काष्ठजम्बूश्च ॥ १३४ ॥ गुणाः-भूमिजम्बूः कषाया च मधुरा श्लेष्मपित्तनुत् । हृया संग्राहिहत्कण्ठदोषनी वीर्यपुष्टिदा ॥ १३५ ॥ (२६) उदुम्बरः (कृत्तिका) *उदुम्बरः क्षीरवृक्षो हेमदुग्धः सदाफलः । अपुष्पपलसंबन्धो यज्ञाङ्गः शीतवल्कलः ॥ ८६ ॥ गुणाः-*उदुम्बरं कषायं स्यात्पकं तु मधुरं हिमम् । *कृमिकृत्पित्तरक्तघ्नं मूछोदाहतृषापहम् ॥ ८७॥ राजनिघण्टावाम्रादिरेकादशो वर्ग:*कालस्कन्धो यज्ञयोग्यो यज्ञियः सुप्रतिष्ठितः॥१३६।। शीतवल्को जन्तुफलः पुष्पशून्यः पवित्रकः । सौम्यः शीतफलश्चेति मधुसंज्ञः समीरितः॥१३७॥ x काकजम्बू: 'नदीतीरजांबू' इति ख्याते । ** भूमिजम्बूः 'क्षुद्रजंबू' इति ख्याते। १क. . फपित्तजि । For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५ पञ्चमो वर्गः ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजनिघण्टुसहितः । गुणाः- -* * ॥ १३८ ॥ अपि च — औदुम्बरं फलमतीव हिमं सुपकं पित्तापहं च मधुरं श्रमशोफहारि । आमं कषायमतिदीपनरोचनं च मांसस्य वृद्धिकरमस्त्रविकारकारि ।। १३९ ॥ नद्युदुम्बरिका चान्या लघुपत्रफला तथा । लघुहेमदुघा प्रोक्ता लघुपूर्वसदाफला ।। १४० || लघ्वाद्युदुम्बराद्वा स्याद्वाणाह्वा च प्रकीर्तिता । गुणाः -- रसवीर्यविपाकेषु किंचिन्यूना च पूर्वतः ॥ १४१ ॥ (२७) काकोदुम्बरिका | १८७ काकोदुम्बरिका फल्गू राजिफल्गुः शिवाटिका | फल्गुनी फलेसंभारी मलयूश्चित्रभेषजा ॥ ८८ ॥ गुणाः काकोदुम्बरिका ग्राहिकण्डुकुष्ठत्रणापहा । रक्तपित्तहरा शोफपाण्डुश्लेष्महरा च सा ॥ ८९ ॥ अन्यच्च - काकोदुम्बरिका शीता पाके गौल्याऽल्मिका कटुः । त्वग्दोषरक्तपित्तघ्नी तत्फलं चातिसारहृत् ॥ ९० ॥ राजनिघण्टावाम्रादिरेकादशो वर्ग: कृष्णोदुम्बरिका चान्या खरपत्री च राजिका । उदुम्बरी च कठिना कुठली फल्गुवाटिका ॥ १४२ ॥ अजाक्षी फल्गुनी चैव मलयूश्चित्रभेषजा । काकोदुम्बरिका चैव ध्वाङ्क्षनास्त्री त्रयोदश ।। १४३ ।। गुणा: --- काकोदुम्बरिका शीता पक्का गौल्याऽल्मिका कटुः । त्वग्दोषपित्तरनी तद्वल्कं चातिसारजित् ।। १४४ ।। उदुम्बरत्वचा शीता कपाया व्रणनाशिनी । गुर्विणी गर्भसंरक्षे हिता स्तन्यप्रदायिनी ।। १४५ ॥ (२८) क्षीरी (क्षीरिका, क्षीरिणी) क्षीरी चोक्तस्तु राजन्यः स क्षीरशुक्लको नृपः । राजादनो दृढस्कन्धः कपीष्टः प्रियदर्शनः ॥ ९१ ॥ गुणाः- राजादनो रसे स्वादुः पाकेऽम्लः शीतलस्तथा । रुचिकारी भवेद्वातनाशनश्च प्रकीर्तितः ॥ ९२ ॥ राजादनी तु मधुरा पित्तहरुतर्पणी । * वृष्या स्थौल्यकरी हुया सुस्निग्धा मेहनाशकृत् ॥ ९३ ॥ राजनिघण्टावाम्रादिरेकादशो वर्गः For Private and Personal Use Only राजादनो राजफलः क्षीरवृक्षो नृपद्रुमः । निम्बबीजो मधुफलः कपीष्टो माधवोद्भवः ।। १४६ ।। क्षीरी गुच्छफलः प्रोक्तः गुकेष्टो राजवल्लभः । श्रीफलोऽथ दृढस्कन्धः क्षीरशुक्लस्त्रिपञ्चधा ।। १४७ ॥ १ ग. लकान्तारी । Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १८८ www.kobatirth.org धन्वन्तरीयनिघण्टुः गुणाः - *। * ।। १४८ ।। Acharya Shri Kailassagarsuri Gyanmandir (२९) श्लेष्मातकः । श्लेष्मातकः कर्बुदारः पिच्छलो लेखसार्टकः । शेलुः शैलैर्बाहुवीर : शापितो द्विजकुत्सितः ॥ ९४ ॥ गुणाः- श्लेष्मातको हिमः स्वादुः स्याद्रूक्षः पिच्छलः शुचिः । राजनिघण्टावाम्रादिरेकादशो वर्ग:-- [ आम्रादिः - श्लेष्मातको वाहुवीरः पिच्छलो द्विजकुत्सितः । शेलुः शीतफलः शीतः शाकटः कर्बुदारकः ।। १४८ ।। भूतडुमो गन्धपुष्पः ख्यात एकादशाह्वयः । गुणाः- श्लेष्मातकः कटुहिमो मधुरः कषायः स्वादुश्च पाचनकरः कृमिशूलहारी । आमात्रदोषफलरोधबहुवणार्तिविस्फोटशान्तिकरणः कफकारकश्च ।। १४९ ।। राजनिघण्टावाम्रादिरेकादशो वर्गः - भूकर्बुदारः ( श्लेष्मातकविशेषः ) ॥ १४ ॥ भूकर्बुदारकञ्चान्यः क्षुल्ल श्लेष्मातकस्तथा । भूशेलुलघुशेलु पिच्छलो लघुप्र्वकः ।। १५० ।। लघुशीतः सूक्ष्मफलो लघुभूतद्रुमव सः । गुणाः – भूकर्बुदारो मधुरः कृमिदोषविनाशनः । वातप्रकोपनः किंचित्सशीतः स्वर्णमात्रकः ।। १५१ ॥ (३०) शमी (धनिष्ठा ) शमी शङ्कुफला तुङ्गा केशही शिवाफला । ईशानी शंकरी लक्ष्मीर्मङ्गल्या पापनाशिनी ॥ ९५ ॥ ――― गुणाः - शमीफलं गुरु स्वादु रूक्षोष्णं केशनाशनम् । राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग: शमी शान्ता तुङ्गा कचरिपुफला केशमथनी शिवेशा नौर्लक्ष्मीस्तपनतनुनष्टा शुभकरी । हविर्गन्धा मेध्या दुरितशमनी शङ्कुफलिका सुभद्रा मङ्गल्या सुरभिरथ शापापशमनी ।। १५२ || भद्राऽथ शंकरी ज्ञेया केशहत्री शिवाफला । सुपत्रा सुखदा चैव ज्ञेया पञ्चदशाह्वया || १५३ ॥ गुणाः -- शमी रूक्षा कषाया च रक्तपित्तातिसारजित् । तत्फलं तु गुरु स्वादु तिक्तोष्णं केशनाशनम् ॥ १५४ ॥ द्वितीया तु शमी शान्ता शुभा भद्राऽपराजिता । जया च विजया चैव पूर्वोक्त गुणसंयुता ॥ १५५ ॥ १ ख. 'टकम् | शे ं । २ ख. लुर्बहिर्वारुः शा । For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ पञ्चमो वर्गः] राजनिघण्टुसहितः। १८९ (३१) बदरम् (कोलम् ) बदरं कोलकं कोलं सौवीरं फेनिलं कुहम् । कर्कन्धुकं गुडफलं बालेष्टं फलशैशिरः ॥ ९६ ॥ ___ गुणाः-कर्कन्धुकोलवदरमम्लं वातकफापहम् । पकं पित्तानिलहरं स्निग्धं च मधुरं रसे ॥९७॥ पुरातनं तुदशमनमामघ्नं दीपनं लघु । सौवीरवदरं स्निग्धं मधुरं वातपित्तजित् ॥ ९८॥ राजनिघण्टावाम्रादिरेकादशो वर्गःबदरो बदरी कोलः कर्कन्धः फेनिलः स्मृतः। सौवीरको गुडफलो बालेष्टः फलशैशिरः ॥ १५६ ॥ दृढबीजो वृत्तफलः कण्टकी वक्रकण्टकः । सुबीजः सुफलः स्वच्छः स प्रोक्तः स्मृतिसंमितः ॥ १५७ ॥ गुणाः-बदरं मधुरं कषायमम्लं परिपकं मधुराम्लमुष्णमेतत् । कफकृत्पचनातिसाररक्तश्रमशोषातिविनाशनं च रुच्यम् ॥ १५८ ॥ बदरस्य पत्रलेपो ज्वरदाहविनाशनः । त्वचा विस्फोटशमनी बीजं नेत्रामयापहम् ॥ १५९ ॥ राजबदरो नृपेष्टो नृपवदरो राजवल्लभश्चैव । पृथुफलस्तनुवीजो मधुरफलो राजकोलश्च ॥ १६०॥ ___ गुणाः-राजबदरः समधुरः शिशिरो दाहात्तिपित्तवातहरः । वृष्यश्च वीर्यद्धिं कुरुते शोषश्रमं हरते ॥ १६१ ॥ भूबदरी क्षितिबदरी वल्लीबदरी च बदरिवल्ली च । बहुफलिका लघुबदरी बदरफली सूक्ष्मबदरी च ॥ १६२ ॥ गुणाः-भूबदरी मधुराऽम्ला कफवातविकारहारिणी पथ्या । दीपनपाचनकी किंचित्पित्तास्रकारिणी रुच्या ॥ १६३ ॥ सूक्ष्मफलो वद्रोऽन्यो बहुकण्टः सूक्ष्मपत्रको दुस्पर्शः । मधुरः शबराहारः शिखिप्रियश्चैव निर्दिष्टः ॥ १६४ ॥ गुणाः-लघुबदरं मधुराम्लं पकं कफवातनाशनं रुच्यम् । स्निग्धं तु जन्तुकारकमीपत्पित्तातिदाहशोषघ्नम् ॥ १६५ ॥ (३२) करीरः (करीरम् ) करीरो गूढपत्रश्च शाकपुष्पो मृदुफलः । ग्रन्थिलस्तीक्ष्णसारश्च चक्रकस्तीक्ष्णकण्टकः ॥ ९९॥ गुणाः-वातश्लेष्महरं रुच्यं कटूष्णं गुदकीलजित् । करीरमाध्मानकरं रुचि १ ख. सरम् । २ क. ङ, गुच्छपत्रश्च । For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९० धन्वन्तरीयनिघण्टुः [ आम्रादिःकृत्स्वादुतिक्तकम् ॥१०० ॥ अन्यच्च-करीराक्षकपीलूनि त्रीणि स्तन्यफलानि च । स्वादुतिक्तकटूष्णानि कफवातहराणि च ॥ १०१॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्गःनिष्पत्रकः करीरश्च करीरग्रन्थिलस्तथा । ककरो गूढपत्रश्च करकस्तीक्ष्णकण्टकः ॥ १६६ ॥ गुणाः-करीरमाध्मानकर कषायं कटूष्णमेतत्कफकारि भूरि । श्वासानिलारोचकसर्वशूलविच्छदिखजूव्रणदोषहारि ॥ १६७ ॥ (३३) करमर्दकम् । करमर्दकमाविग्नं सुषेणं पाणिमर्दकम् । कराम्लं करमदं च कृष्णपाकफलं मतम् ॥ १०२॥ गुणाः-अम्लं तृष्णापहं रुच्यं पित्तकृत्करमर्दकम् । पकं च मधुरं शीतं रक्तपित्तहरं मतम् ।। १०३ ॥ राजनिघण्टावाम्रादिरेकादशो वर्ग:करमर्दः सुषेणश्च कराम्लः करमर्दकः । आविग्नः पाणिमर्दश्च कृष्णपाकफलो मुनिः ॥ १६८॥ गुणाः—करमर्दः सतिक्ताम्लो बालो दीपनदाहकः । पक्कस्त्रिदोषशमनोsरुचिनो विषनाशनः ॥ १६९ ॥ (३४) कदम्बः । (नीपकः ) ( शततारका ) कदम्बो वृत्तपुष्पश्च नीपस्तु ललनाप्रियः । कादम्बयङ्कवृक्षोऽन्यः सुवास: कर्णपूरकः ॥.१०४ ॥ धाराकदम्बः प्रावृष्यः कादम्बर्यो हरिप्रियः। नीपो धूलिकदम्बोऽन्यः सुवासो वृत्तपुष्पकः ॥ १०५ ॥ गुणाः—कदम्बस्तु कषायः स्याद्रसे शीतो गुणेऽपि च । व्रणरोहणश्चापि कासदाहविषापहः ॥ १०६ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःकदम्बो वृत्तपुष्पश्च सुरभिर्ललनाप्रियः । कादम्बर्यः सिन्धुपुष्पो मदान्यः कर्णपूरकः ॥ १७० ॥ गुणाः-कदम्बस्तिक्तकटुकः कपायो वातनाशनः । शीतलः कफपित्तातिनाशनः शुक्रवर्धनः ॥१७१॥ धाराकदम्बः प्रावृष्यः पुलकी भृङ्गवल्लभः । मेघागमपियो नीपः पाटषेण्यः कदम्बकः ॥ १७२ ॥ धूलीकदम्बः क्रमुकासून: १ ङ. छ. 'म्बर्यः सिन्धुपुष्पो मदाढ्यः क । २ ढ. `त्तानां ना' । For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ पञ्चमा वर्गः ] राजनिघण्टुसहितः । १९१ परागपुष्पी बलभद्रसंज्ञकः । वसन्तपुष्पो मकरन्दवासी भृङ्गप्रियो रेणुकदम्बकोऽष्टौ || १७३ || भूमिकदम्बो भूनिम्बो भूमिजो भृङ्गवल्लभः । लघुपुष्पो वृत्तपुष्पो विषघ्नो व्रणहारकः || १७४ ॥ कदम्बत्रयगुणाः—त्रिकदम्बाः कटुवर्ण्य विषशोफहरा हिमाः । कषायास्तिक्तपित्तघ्ना वीर्यवृद्धिकराः पराः ।। १७५ ।। (३५) करञ्जः । करञ्जो नक्तमालश्च पूतिकश्चिरिबिल्वकः । घृतपर्णः करञ्जोऽन्यः प्रकीर्यो गौर एव च ॥ १०७ ॥ गुणाः - करञ्जश्रोष्णतिक्तः स्यात्कफपित्तास्रदोषजित् । व्रणप्लीहकुमीन्हन्ति भूतो योनिरोगहा ॥ १०८ ॥ चिरबिल्वः करञ्जव तीव्रो वातकफापहः । राजनिघण्टौ भद्रादिर्नवम वर्ग: करञ्जो नक्तमालश्च पूतिकश्विरविल्वकः । पूतिपर्णो वृद्धफलो रोचनश्च प्रकीर्यकः ।। १७६ ।। गुणाः – करञ्जः कटुरुष्णश्च चक्षुष्यो वातनाशनः । तस्य स्नेहोऽतिस्निग्धश्व वातघ्नः स्थिरदीप्तिदः ।। १७७ || अन्यो वृतकरञ्जः स्यात्प्रकीर्यो घृतपर्णकः । taraपत्रस्तपस्वी च विषारिश्व विरोचनः ।। १७८ ॥ गुणाः -- घृतकरञ्जः कटूष्णो वातहृद्वणनाशनः । सर्वत्वग्दोषशमनो विषस्पर्शविनाशनः ।। १७९ ॥ उदकीर्यः । ( करञ्जविशेषः ) ॥ १५ ॥ उदीर्यस्तृतीयोऽन्यः पग्रन्थो हस्तिचारिणी । मदहस्तिनिका रोही हस्तिरोहणकः प्रियः || १०९ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्ग: प्रकीर्यो रजनीपुष्पः सुमनाः पृतिकर्णिकः । पूतिकरञ्जः कैडर्यः कलिमालव सप्तधा ।। ९८० ॥ अङ्गारवल्लिका ( करञ्जविशेषः ) ।। १६ ।। अङ्गारवेल्लकाऽम्बष्ठा काकी काकमाण्डिका । वायव्या काल्मिकाभेदा वाक्यवल्यपि चोच्यते ॥ ११० ॥ गुणाः - *महाकरञ्जस्तिक्तोष्णः कटुको विषनाशनः । कण्डूविचर्चिकाकुछ्रुत्वग्दोषत्रणनाशनः ।। १११ ॥ १. पृतिपत्रकः । २ क. ङ. वल्ली शाम्बंग, वल्ली शार्ङ्गष्टा काक' । ३ क. ख. ङ. करभाण्डिका । For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९२ धन्वन्तरीयनिघण्टुः [ आम्रादि:राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःज्ञेयो महाकरजोऽन्यः षड्ग्रन्थो हस्तिचारिणी । उदकीर्यो विषनी च काकनी मदहस्तिनी ॥ १८१ ॥ अङ्गारवल्ली शाङेष्टा मधुसत्ता वमायिनी(?)। हस्तिरोहणकश्चैव ज्ञेयो हस्तिकरञ्जकः॥ १८२ ॥ सुमनाः काकभाण्डी च मदमत्तश्च षोडश । गुणाः-*1* ॥ १८३ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्ग: गुच्छकरञ्जः (करञ्जविशेषः ) ॥ १७ ॥ अन्यो गुच्छकरञ्जः स्निग्धदलो गुच्छपुच्छको नन्दी । गुच्छी च मातृनन्दी सानन्दो दन्तधावनो वसवः ॥ १८४ ॥ गुणाः—करञ्जः कतिक्तोष्णो विषवातातिनाशनः । कण्डूविचिकाकुष्ठस्पर्शत्वग्दोपनाशनः ॥ १८५ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गः रीठाकरञ्जः ( करञ्जविशेषः ) ॥ १८ ॥ रीठाकरञ्जकस्त्वन्यो गुच्छलो गुच्छपुष्पकः । रीटा गुच्छफलोरिष्टो मङ्गल्यः कुम्भवीजकः ॥ १८६ ॥ प्रकीर्यः सोमवल्कश्च फेनिलो रुद्रसंज्ञकः । गुणाः—रीठाकरञ्जस्तिक्तोष्णः कटुस्निग्धश्च वातजित् । कफन्नः कुष्ठकण्डू. तिविषविस्फोटनाशनः ॥ १८७ ॥ (३६) शिरीषः।। शिरीषो मृदुपुष्पश्च भण्डिकः शङ्खिनीफलः । कपीतनः शुकतरुः श्यामवर्णः शुकप्रियः ॥ ११२॥ गुणाः-तिक्तोष्णो विषहा वर्ण्यत्रिदोषशमनो लघुः। शिरीपः कुष्ठकण्डूघ्रस्त्वग्दोषश्वासकासहा ॥ ११३ ॥ राजनिघण्टौ प्रभद्रादिनवमो वर्गःशिरीषः शीतपुष्पश्च भण्डिको मृदुपुष्पकः । शुकेष्टो बर्हिपुष्पश्च विपहन्ता सुपुष्पकः ॥ १८८ ॥ उद्दानकः शुकतरु यो लोमशपुष्पकः । कपीतनः कलिङ्गश्च श्यामलः शङ्खिनीफलः ॥१८९ ॥ मधुपुष्पस्तथा वृत्तपुष्पः सप्तदशाह्वयः॥ गुणाः शिरीषः कटुकः शीतो विषवातहरः परः । पामामृकुष्ठकण्डूतित्वग्दोषस्य विनाशनः ॥ १९० ॥ १ क. ड. भण्डकः । २ ज. मार्शःकुष्ट । For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५ पञ्चमो वर्गः ] राजनिघण्टु सहितः । ( ३७ ) अर्जुनः (स्वाती ) अर्जुनः ककुभः पार्थचित्रयोधी धनंजयः । वीरान्तकः किरीटी च नदीसर्वोऽपि पाण्डवः ।। ११४॥ गुणाः -- *ककुभस्तु कपायोष्णः कफघ्नो व्रणनाशनः । पित्तश्रमतृषार्तिनो मारुतामयकोपनः ।। ११५ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गः Acharya Shri Kailassagarsuri Gyanmandir १९३ अर्जुनः शम्बरः पार्थश्चित्रयोधी धनंजयः । वैरान्तकः किरीटी च गाण्डीवी शिवमल्लकः ॥ १९९ ॥ सव्यसाची नदीसर्जः कर्णारिः कुरुवीरकः । कौन्तेय इन्द्रसूनुश्च वीरदुः कृष्णसारथिः ।। १९२ ।। पृथाजः फाल्गुनो धन्वी ककुभचैकविंशतिः ॥ गुणाः * * ॥ १९३ ॥ (३८) वेतसः (पूर्वाषाढा ) *वेतसो निचुलः प्रोक्तो वो दीपत्रकः । *केलनो मञ्जरीनम्रः सुषेणो गन्धपुष्पकः ॥ ११६ ॥ नादेयी मेघपुष्पोऽन्यो लामो निकुअकः । जलौकः संवृतश्चैव विदुलो जलवेतसः ।। ११७ ॥ गुणाः – वेतसस्य द्वयं शीतं रक्षोघ्नं व्रणशोधनम् । रक्तपित्तहरं तिक्तं सकपायं कफापहम् ।। ११८ । राजनिघण्टौ भद्रादिर्नवमो वर्गः - * | * ॥। १९४ ॥ गुणाः - वेतसः कटुकः स्वादुः शीतो भूतविनाशनः । पित्तप्रकोपनो रुच्यो विज्ञेयो दीपनः परः ॥ १९५ ॥ ( ३९ ) वरुणः । *वरुणः श्वेतपुष्पश्च तिक्तशाकः कुमारकः । श्वेतमो गन्धवृक्षस्तमालो मारुतापहः ।। ११९ ॥ गुणाः -- वरुणः शीतवातन्नस्तिक्तो विद्रधिजन्तुजित् । तथा च कदुरुष्णश्च रक्तदोषहरः परः ।। १२० ॥ राजनिघण्टौ भद्रादिर्नवमो वर्ग: * । श्वेतद्रुमः साधुवृक्षस्तमालो मारुतापहः ।। १९६ ॥ For Private and Personal Use Only १ क. ङ. पार्थः क्षत्रयो । २ क. ङ. कलओ । ३ क. ङ. वञ्जुलो । ४ क. ख. झ. फावह। २५ Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९४ धन्वन्तरीयनिघण्टुः [ आम्रादिःगुणाः-वरुणः कदुरुष्णश्च रक्तदोषहरः परः । शीर्षवातहरः स्निग्धो दीप्यो विद्रधिवातजित् ॥ १९७ ॥ (४०) शिंशपा। शिंशपा तु महाश्यामा कृष्णसारा स्मृता गुरुः । कुशिंशपाऽन्या कपिला भस्मगी वसादनी ॥ १२१॥ गुणाः--कट्रष्णं कण्डुदोषघ्नं बस्तिरोगविनाशनम् । शिंशपायुगुलं वयं हिकाशोफो विसर्जयेत् ॥ १२२ ॥ पित्तदाहप्रशमनं बल्यं रुचिकरं परम् ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःशिंशपा तु महाश्यामा कृष्णसारा च धूम्रिका । तीक्ष्णसारा च धीरा च कपिला कृष्णशिंशपा ॥ १९८ ॥ गुणाः-श्यामादिशिंशपा तिक्ता कटूष्णा कफवातनुत् । नष्टाजीर्णहरा दीप्या शोफातीसारहारिणी ॥ १९९ ॥ शिंशपाऽन्या श्वेतपत्रा सिताहादिश्च शिंशपा । श्वेतादिशिंशपा तिक्ता शिशिरा पित्तदाहनुत् ॥ २०० ॥ कपिला शिंशपा चान्या पीता कपिलशिंशपा । सारिणी कपिलादी च भस्मगर्भा कुशिंशपा ॥ २०१॥ गुणाः--कपिला शिंशपा तिक्ता शीतवीर्या श्रमापहा । वातपित्तज्वरनी च च्छर्दिहिकाविनाशिनी ॥ २०२ ॥ साधारणशिंशपात्रयगुणाः-शिंशपात्रितयं वर्ण्य हिमशोफविसर्पजित् । पित्तदाहप्रशमनं बल्यं रुचिकरं परम् ॥ २०३ ॥ (४१) सर्जकः ( सर्जः) सर्जको वस्तकर्णश्च कपायश्चिरपत्रकः । सस्यसंवरकः शूरः सर्नोऽन्यः शाल उच्यते ॥ १२३ ॥ गुणाः-कुष्ठकण्डूकृमिश्लेप्मवातपित्तरुजा जयेत् । स युग्मं कषायं स्याद्वये रूक्षं कफापहम् ॥ १२४ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःसर्जः सर्जरसः शालः कालकूटो रजोद्भवः । वल्लीवृक्षश्चीरपर्णो रालः कार्योऽजकर्णकः ॥ २०४ ॥ बस्तकर्णः कषायी च ललनो गन्धवृक्षकः । वंशश्च शालनिर्यासो दिव्यसारः सुरेष्टकः ॥ २०५ ॥ शूरोऽग्निवल्लभश्चैव यक्षधूपः सुसिद्धकः। १ ग. र्भा च सा । २ ख. 'षायो वीर। ३ ट. 'पः ससि । For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ पञ्चमो वर्गः] राजनिघण्टुसहितः। १९५ गुणाः-सर्जस्तु कटुतिक्तोष्णो हिमः स्निग्धोऽतिसारजित् । पित्तास्रदोषकुष्ठनः कण्डूविस्फोटवातजित् ॥ २०६ ॥ अशनः (सर्जकविशेषः ) ॥ १९ ॥ अशनस्तु महासर्जः सौरिबन्धूकपुष्पकः । प्रियको बीजकः श्यामः सुनीलः प्रियशालकः ॥ १२५ ॥ गुणाः-बीजकः सकषायश्च कफपित्तास्रनाशनः । राजनिघण्टौ प्रभद्रादिर्नवमो वर्ग:असनस्तु महासर्जः सौरिबन्धूकपुष्पकः । प्रियको बीजक्षश्च नीलकः प्रियशालकः ॥ २०७॥ गुणा:-असनः कटुरुष्णश्च तिक्तो वातातिदोषनुत् । नारको गलदोषघ्नो रक्तमण्डलनाशनः ॥ २०८ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गः नीलबीजः (सर्जकविशेषः ) ॥ २० ॥ द्वितीयो नीलबीजः स्यान्नीलपत्रः सुनीलकः । नीलद्रुमो नीलसारो नीलनिर्यासको रसैः ॥ २०९ ॥ ___गुणाः-बीजवृक्षौ कटू शीतौ कषायो कुष्टनाशनौ । सारको कण्डदद्रुघ्नौ श्रेष्ठस्तत्रासितस्तयोः ॥ २१० ॥ (४२) शाल्मली (शाल्मलः, ज्येष्ठा) शाल्मली वेष्टकः पिच्छा निर्यासः स च शाल्मलः । मोचत्रावो मोचरसो मोचनिर्यासकस्तथा ॥ १२६ ॥ शाल्मली रक्तपुष्पा तु कुक्कुटी चिरजीविका । पिच्छिला चूलिनी मोचा कण्टकाढ्या सुपूरणी ॥ १२७ ॥ ___ गुणाः-शाल्मली शीतला स्निग्धा शुक्र श्लेष्मविवर्धनी । तद्रसस्तद्गुणो ग्राही स च मोचरसः स्मृतः ॥ १२६ ॥ शाल्मली पिच्छला वृष्या बल्या मधुरसा तथा । कषायस्तद्रसो ग्राही पुष्पं तद्वत्तथा फलम् ॥ १२९ ॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्गः-- शाल्मलिचिरजीवी स्यापिच्छलो रक्तपुष्पकः । कुक्कुटी तूलवृक्षश्च मोचाख्यः कण्टकद्रुमः ॥२११ ॥ रक्तफलो रम्यपुष्पो बहुवीर्यो यमद्रुमः । दीर्घद्रुमः स्थलफलो दीर्घायुस्तिथिभिर्मितः ॥ २१२॥ गुणाः--शाल्मलिः पिच्छिलो वृष्यो बल्यो मधुरशीतलः । कषायश्च लघुः For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९६ धन्वन्तरीयनिघण्टुः [आम्रादि:स्निग्धः शुक्रश्लेष्मविवर्धनः ॥ २१३ ॥ तद्रसस्तद्गुणो ग्राही कषायः कफनाशनः । पुष्पं तद्वच्च निर्दिष्टं फलं तस्य तथाविधम् ॥ २१४ ॥ मोचरसो मोचस्तु मोचस्रावश्च मोचनिर्यासः। पिच्छलसारः सुरसः शाल्मलिवेष्टश्च मोचसारश्च ॥ २१५ ॥ ___ गुणाः—मोचरसस्तु कपायः कफवातहरो रसायनो योगात् । बलपुष्टिवर्णवीर्यप्रज्ञायुर्देहसिद्धिदो ग्राही ॥ २१६ ॥ रोहितकः (रोहितः ) ( शाल्मलीविशेषः ) ॥ २१ ॥ रोहीतको रोहितको रोही दाडिमपुष्पकः । कुशाल्मलिः शाल्मलिको रोचनः कूटशाल्मलिः ॥ १३०॥ गुणाः-रोहीतको यकृत्प्लीहगुल्मोदरहरः सरः । शुष्को रोहितकश्चैव कटूष्णमुभयं स्मृतम् ॥ १३१ ॥ कर्णरोगहरं चैव विषवेगविनाशनम् । राजनिघण्टौ शाल्मल्यादिरष्टमो वर्गःरोहीतको रोहितकश्च रोहितः कुशाल्मलिर्दाडिमपुप्पसंज्ञकः। सदापसूनः स च कुटशाल्मलिविरोचनः शाल्मलिको नवाह्वयः ॥ २१७ ॥ सप्ताहः श्वेतरोहितः सितपुष्पः सिताद्वयः । सिताङ्गः शुक्लरोहितो लक्ष्मीवाञ्जनवल्लभः ॥ २१८॥ ___ गुणाः-रोहितको कटुस्निग्धौ कषायौ च सुशीतलौ । कृमिदोषत्रणप्लीहरक्तनेत्रामयापहौ ॥ २१९ ॥ (४३) मुष्ककः ( मुष्कः ) मुष्कको मोक्षको मुष्टिHषको मुञ्चकस्तथा । क्षारश्रेष्ठो गोलकश्च द्विविधः श्वेतकृष्णकः ॥ १३२ ।। गुणाः-वातश्लेष्महरः क्षारश्रेष्ठो ग्राही च गुल्मनुत् । राजनिघण्टावाम्रादिरेकादशो वर्गःमुष्कको मोचको मुष्को मोक्षको मुश्चकस्तथा । गोलीढो मेहनश्चैव क्षारवृक्षश्च पाटलिः ॥ २२० ॥ विपापहो जटालश्च वनवासी सुतीक्ष्णकः । श्वेतः कृष्णश्च स द्वेधा स्यात्रयोदशसंज्ञकः ॥ २२१ ॥ ___ गुणाः-मष्ककः कटुकोऽम्लश्च रोचनः पाचनः परः। प्लीहगल्मोदरार्तिघ्नो द्विधा तुल्यगुणान्वितः ॥ २२२ ॥ १ झ. ढ. 'ष्टिव्रणवी। For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५ पञ्चमो वर्गः ] www.kobatirth.org राजनिघण्टुसहितः । (४४ ) इरिमेदः । इरिमेदोऽरिमेदश्च गोधास्कन्धोऽरिमेदकः । अहिमेदोऽहिमार प्रतिमे दोsहिमारकः ॥ १३३ ॥ गुणाः - मुखरोगहरः शीतो रक्तामस्तम्भकारकः । राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग: इरिमेदोऽरिमेदश्च गोधास्कन्धोऽरिमेदकः । अहिमेदोऽहिमारश्च पूतिमेदोऽहिमेदकः || २२३ ॥ गुणाः - अहिमेदः कषायोष्णस्तिक्तो भूतविनाशकः । शोफातिसारका - सो विषवीसर्पनाशनः ॥ २२४ ॥ Acharya Shri Kailassagarsuri Gyanmandir १९७ ( ४५ ) मल्लिका | मल्लिका शीतभीरुश्च मदयन्ती प्रमोदिनी । मदनीया गवाक्षी च भूपद्यष्टपदी तथा ।। १३४ ॥ गुणाः – मल्लिकोष्णा कटुः स्वादे दारयत्यास्यजान्गदान् । संत्रासयति नेत्रोत्थरुजः पित्तसमीरजित् ॥ १३५ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्ग: मल्लिका भद्रवल्ली तु गौरी च वनचन्द्रिका । शीतभीरुः प्रिया सौम्या नारीष्टा गिरिजा सिता || २२५ || मल्ली च दमयन्ती च चन्द्रिका मोदिनी मनुः । गुणाः— मल्लिका कटुतिक्ता स्याच्चक्षुष्या मुखपाकनुत् । कुष्ठविस्फोटकण्डूतिविषव्रणहरा परा ।। २२६ ॥ मल्लिका *मोदिनी चान्या वटपत्रा कुमारिका । सुगन्धाढ्या वृत्तपुष्पा मुक्ताभा वृत्तमल्लिका ॥ २२७ ॥ गुणाः - - नेत्ररोगापहत्री स्यात्कटूष्णा वृत्तमल्लिका | व्रणन्नी गन्धबहला दारयत्यास्यजान्गदान् ।। २२८ ।। (४६) वार्षिकी । वार्षिकी त्रिपुटा त्र्यस्रा सुरूपा सुभगा प्रिया । श्रीमती पट्पदानन्दा सुवर्षा मुक्तबन्धना ।। १३६ ।। गुणाः- श्रीमती षट्पदानन्दा सुगन्धा पित्तनाशिनी । * 'मोदिनी' वटमोगरा इति ख्याते । For Private and Personal Use Only १ क. ङ. 'दोऽरिमा ं । २ झ. त. व मेदः प्रत्यरिमेदकः । ३ छ. झ. भूतपर्ण्यप । ४. ख. 'दे हरत्यर्शादिका व्यथाः । सं । Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः [ आम्रादिःराजनिघण्टौ करवीरादिर्दशमो वर्गःवार्षिकी त्रिपुटा व्यस्रा सुरूपा सुलभा प्रिया । श्रीवल्ली पट्पदानन्दा मुक्तबन्धा नकाभिधा ॥ २२९ ॥ गुणाः-वार्षिकी शिशिरा हृद्या सुगन्धिः पित्तनाशनी । कफवातविषस्फोटकृमिदोषामनाशनी ॥ २३० ॥ (४७) जाती ( हस्तः) जाती मनोज्ञा सुमना राजपुत्री प्रियंवदा । मालती हृद्यगन्धा च चेतिका तैलभाविनी ॥ १३७॥ गुणाः-मालती कफपित्तास्यरुक्पाकत्रणकुष्ठजित् । चक्षुष्यो मुकुलस्तस्यास्तत्पुष्पं कर्फवातजित् ॥ १३८ ॥ सुगन्धि च मनोगं च सर्वश्रेष्ठतमं मतम् । राजनिघण्टौ करवीरादिर्दशमो वर्गःजाती सुरभिगन्धा स्यात्सुमना तु सुरप्रिया । केतकी सुकुमारा तु संध्यापुष्पा मनोहरा ॥ २३१॥राजपुत्री मनोज्ञा च मालती तैलभाविनी। जनेष्टा हृद्यगन्धा च नामान्यस्याश्चतुर्दश ॥ २३२॥ गुणाः—मालती शीततिक्ता स्यात्कफनी मुखपाकनुत् । कुड्मलं नेत्ररो. गन्नं व्रणविस्फोटकुष्टनुत् ॥ २३३ ॥ (४८) वासन्ती । वासन्ती प्रहसन्ती च सुवसन्ता वसन्तजा । शोभना शीतसंवासा सेव्या भ्रमरबान्धवा ॥ १३९ ॥ गुणाः---वासन्ती शीतला हृया सुगन्धा स्वेदनाशनी । राजनिघण्टौ करवीरादिदेशमो वर्ग:वासन्ती प्रहसन्ती वसन्तजा माधवी महाजातिः। शीतसहा मधुबहला वसन्तदूती च नवनाम्नी ॥ २३४॥ गुणाः—वासन्ती शिशिरा हृद्या सुरभिः श्रमहारिणी । धम्मिल्लामोदिनी मन्दमदनोन्माददायिनी ॥ २३५ ॥ (४९) ग्रैष्मी। ग्रैप्मी तु सुरभिः कान्ता सुगन्धा वनमालिनी । सुकुमारा शिखरिणी नेपाली वनमालिका* ॥ १४० ॥ * क. ख. पुस्तकयोरधिकमिदं श्लोकाध दृश्यते-- 'वनमाली सुगन्धा च सुकुमारा च मोदिनी' इति । १ झ. तिलभाविनी । २ क. ख. ङ. फपित्तजि । ३ ख. नेवाली। For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ पञ्चमो वर्गः ] राजनिघण्टुसहितः। गुणाः-नेपालिका रसे तिक्ता वीर्ये चोष्णा प्रकीर्तिता । वातपित्तरुजां नेत्ररोगाणां नाशनी मता ॥ १४१ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्गःवनमल्लिकाऽतिमोदा ग्रैष्मी ग्रीष्मोद्भवा च सा । सप्तला सुकुमारा च सुरभी सूचिमल्लिका ॥ २३६ ॥ सुगन्धा शिखरिणी स्यानेवाली चेन्दुभूवया । गुणाः–वनमल्लिकाऽतिशैत्या सुरभिः सर्वरोगहृत् ॥ २३७ ॥ (५०) चम्पकः ( आश्लेषा ) चम्पकः सुकुमारश्च सुरभिः शीतलश्च सः। चाम्पेयो हेमपुष्पश्च काश्चनः षट्पदातिथिः ॥ १४२॥ गुणाः-चम्पकः कथितः शीतो वीर्येऽतिकटुको रसे । हृद्यः सुगन्धिविषहा कफपित्तविनाशनः ॥ १४३ ॥ चम्पकविशेषगुणाः-चम्पकप्रसवमिष्टसुगन्धं भूसुरामरमहीपतियोग्यम् । वातपित्तशमनं च सुगन्धि स्वर्णवर्णमपि षट्पदधाति ॥ १४४ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्गःचम्पकः स्वर्णपुष्पश्च चाम्पेयः शीतलच्छदः। सुभगो भृङ्गमोही च शीतलो भ्रमरातिथिः ॥ २३८ ॥ सुरभिर्दिव्यपुष्पश्च स्थिरगन्धोऽतिगन्धकः । स्थिरपुष्पो हेमपुष्पः पीतपुष्पस्तथाऽपरः ॥ २३९ ॥ हेमाह्वः सुकुमारस्तु वनदीपोऽटभूतयः । तत्कलिका गन्धफली बहुगन्धा गन्धमोदिनी त्रेधा ।।२४०॥ गुणाः-चम्पकः कटुकस्तिक्तः शिशिरो दाहनाशनः । कुष्ठकण्डूव्रणहरो गुणान्यो राजचम्पकः ॥२४१ ॥ क्षुद्रादिचम्पकस्त्वन्यः संज्ञेयो नागचम्पकः । फणिचम्पकनागाह्वश्चम्पको वनजः शराः ॥ २४२॥ गुणाः-वनचम्पकः कटूष्णो वातकफध्वंसनो वर्ण्यः । चक्षुष्यो व्रणरोपी वह्निस्तम्भं करोति योगगुणात् ।। २४३ ॥ (५१) तरणी ( तरुणी) तरणी रामतरणी कणिका चारुकेसरा । सहा कुमारी गन्धाब्या द्विरेफगणसंमता ॥ १४५ ॥ गुणाः-तरणी श्लेष्मपित्तनी ग्राहिणी शीतलाऽग्निजित् । + क. ख. ड. पुस्तकेष्वयं पाठो दृश्यते-- ___“ चम्पकः कटुकः शीतः कफपित्तविषापहः । हृत्सुगन्धिश्च पित्तना विशेषाद्राजचम्पकः " इति । १ क. स. घ. ड. लच्छदः । चा' । २ श. 'पदं दधाति । ३ क. मवातघ्नी । ४ ङ, छ. निकृत् । For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०० धन्वन्तरीयनिघण्टुः [ आम्रादि:राजनिघण्टौ करवीरादिर्दशमो वर्गःतरणी सहा कुमारी गन्धाढ्या चारुकेसरा भृङ्गेष्टा । रामतरणी तु सुदला बहुपत्रा भृङ्गवल्लभा च दशाहा ॥ २४४ ॥ गुणाः–तरणी शिशिरा स्निग्धा पित्तदाहज्वरापहा । मधुरा मुखपाकन्नी तृष्णाविच्छर्दिवारिणी ॥ २४५ ॥ महती तु राजतरणी महासहा वर्ण्यपुष्पकोऽम्लानः। अमिलातकः सुपुष्पः सुवर्णपुष्पश्च सप्ताहः ॥ २४६॥ गुणाः-विज्ञेया राजतरणी कषाया कफकारिणी । चक्षुष्या हर्षदा हया सुरभिः सुरवल्लभा ॥ २४७ ॥ (५२) कुब्जकः। कुजको भद्रतरणी बृहत्पुष्पाऽतिकेसरा । महासहा कण्टकाढ्या नीलालिकुलसंकुला ॥ १४६ ॥ गुणाः- कुब्जकः सुरभिः स्वादुः कषायस्तु रसायनः । त्रिदोपशमनो वृष्यः शीतः संग्रहणोऽपरः॥१४७ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्ग:कुजको भद्रतरणी वृत्तपुष्पोऽतिकेसरः । महासहः कण्टकान्यः खोऽलिकुलसंकुलः ॥ २४८ ॥ गुणाः-कुञ्जकः सुरभिः शीतो रक्तपित्तकफापहः । पुष्पं तु शीतलं वर्ण्य दाहघ्नं वातपित्तजित् ॥ २४९ ॥ (५३) यूथिका। यूथिका बालपुष्पा तु पुष्पगन्धा गुणोज्ज्वला । गणिका चारुमोदा च शिखण्डी स्तूंर्णयूथिका ॥ १४८ ॥ *सुवर्णयूथा हरिणी पीतिका पीतयूथिका । प्रोक्ताऽन्या शङ्खधवला नामतः शङ्खयूथिका ॥ १४९ ॥ गुणाः-यूथिकायुगुलं स्वादु शर्करानं सुगन्धि च । राजनिघण्टौ करवीरादिर्दशमो वर्ग:यूथिका गणिकाऽम्बष्ठा मागधी बालपुष्पिका । मोदनी बहुगन्धा च भृङ्गानन्दा गजाह्वया ॥२५० ॥ अन्या यूथी सुवर्णाह्वा सुगन्धा हेमयूथिका । युवतीष्टा व्यक्तगन्धा शिखण्डी नागपुष्पिका ॥ २५१॥ हरिणी पीतयूथी च पीतिका कनकप्रभा । मनोहरा च गन्धाढ्या प्रोक्ता सा मनुसंमिता ॥ २५२॥ * ' सुवर्णयूथा ' सोनजुवी, पिवळीजुवी, इति ख्याते। १ क. ख, घ. 'को देवत' । २ क. पुष्पोऽति । ३ क. ड. कणिका । ४ ड. स्वर्णपुष्पिका । For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ पञ्चमो वर्गः ] राजनिघण्टु सहितः । गुणाः यूथिकायुगुलं स्वादु शिशिरं शर्करातिनुत् । पित्तदाहतृषाहारी नानात्वग्दोषनाशनम् ।। २५३ ।। सितपीतनीलमेचकनाम्न्यः कुसुमेन यूथिकाः कथिताः । गुणाः - तिक्त हिमपित्तकफामयज्वरघ्न्यो व्रणादिदोषहराः || २५४ ॥ सर्वासां यूथिकानां तु रसवीर्यादिसाम्यता । सुरूपं तु सुगन्धाढ्यं स्वर्णयूथ्या विशेषतः ।। २५५ ।। २०१ (५४) कुन्दः । ( कुन्दा ) कुन्दः सुमकरन्दश्च सदापुष्पो मनोहरः । अट्टहासो भृङ्गसहच्छुकः शाल्योदनोपमः । १५० ।। गुणाः कुन्दस्य कुसुमं हृद्यं स्वल्पगन्धि मनोहरम् । राजनिघण्टी करवीरादिर्दशमो वर्ग: कुन्दस्तु मकरन्दश्च महामोदो मनोहरः । मुक्तापुष्पः सदापुष्पस्तारपुष्पोs - ट्टहासकः ।। २५६ ।। दमनो वनहासश्च मनोज्ञो रुद्रसंमितः । गुणाः - कुन्दोऽतिमधुरः शीतः कषायः कैश्यभावनः । कफपित्तहरश्चैव सरो दीपनपाचनः || २५७ ॥ ( ५५ ) शतपत्री । (शतपत्रा ) * शतपत्री तु सुमना सुशीता शिववल्लभा । * सौम्यगन्धा शतदला सुवृत्ता शतपत्रिका || १५१ ॥ गुणाः - शतपत्राहिमा तिक्ता कषाया कुष्ठनाशनी । मुखस्फोटहरा रुच्या सुरभिः पित्तदाहनुत् ।। १५२ ।। राजनिघण्टौ करवीरादिर्दशमो वर्ग: * । * ।। २५८ ।। * । * ।। २५९ ॥ ( ५६ ) अतिमुक्तः । ( अतिमुक्तकः ) अतिमुक्तः कार्मुकश्च मण्डनो भ्रमरोत्सवः । अविमुक्तो माधवी च सुवसन्तः पराश्रयः ।। १५३ ॥ गुणाः - अतिमुक्तं सुगन्धि स्यायमुक्तं सुमण्डनम् । For Private and Personal Use Only राजनिघण्टौ करवीरादिर्दशमो वर्ग: सैवातिमुक्तकाख्या पुण्ड्रकनाम्नी च काचिदुक्ताऽन्या । मदनी भ्रमरानन्दा कामकान्ता च पञ्चाख्या ।। २६० ।। २६ Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०२ धन्वन्तरीयनिघण्टुः [ आम्रादिः - गुणाः - अतिमुक्तः कषायः स्याच्छिशिरः श्रमनाशनः । पित्तदाहज्वरो - न्मादहिक्काच्छर्दिनिवारणः ।। २६१ ।। ( ५७ ) बकुलः । बकुलः सीधुगन्धश्च मद्यगन्धो विशारदः । मधुगन्धो गूढपुष्पैः शीर्षकेसरकस्तथा ।। १५४ ॥ गुणाः- वकुलोद्भवपुष्पं च सुपकं च सुगन्धि च । मधुरं च कषायं च स्निग्धं संग्राहि बाकुलम् || १५५ ॥ स्थिरीकरं च दन्तानां विशदं तत्फलं गुरु । राजनिघण्टौ करवीरादिर्दशमो वर्ग: वकुलस्तु सीधुगन्धः स्त्रीमुखमधुदोहलच मधुपुष्पः । सुरभिर्भ्रमरानन्दः स्थिरकुसुमः केसरश्च शारदिक: ।। २६२ || करकः सिद्धासंज्ञो विशारदो गूढपुष्पको धन्वी । मदनो मद्यामोदचिरपुष्पश्चेति सप्तदशसंज्ञः ।। २६३ ।। गुणाः - बकुलः शतिलो हृद्यो विषदोषविनाशनः । मधुरश्र कषायश्च मदाढ्यो हर्षदायकः || २६४ ॥ तथा च - बकुलकुसुमं च रुच्यं क्षीराढ्यं सुरभि शीतलं मधुरम् । स्निग्धकपायं कथितं मलसंग्राहकं चैव ।। २६५ ।। ( ५८ ) किङ्कितः ( सुरङ्गी ) (विशाखा ) किङ्किरातः किङ्किराटः पीतकः पीतभद्रकः । हेमगौरो विप्रलम्भी षट्पदानन्दवर्धनः ।। १५६ ।। गुणाः सुरङ्गी च भवेदुष्णा तिक्ता कफविनाशनी । अर्शसां निचयं हन्ति शोफसंघातनाशनी ।। १५७ ।। किङ्किरातोद्भवं पुष्पं सुगन्धि हर्षपुष्टिदम् । ( ५९ ) तिलकः । तिलकः पूर्णकः श्रीमान्क्षुरकश्छत्र पुष्पकः । मुखमण्डनको रेची पुण्ड्रश्चित्रो विशेषकः ।। १५६ ।। गुणाः -- तिलकत्वकषायोष्णा पुंस्त्वन्नी दन्तरोगजित् । राजनिघण्टौ करवीरादिर्दशमो वर्ग: तिलको विशेषकः स्यान्मुखमण्डनकश्च पुण्ड्रकः पुण्ड्रः । स्थिरपुष्परिछन्नरुहो rani rana मृतजीवी ।। २६६ || तरुणीकटाक्षकामो वासन्तः सुन्दरोऽभीष्टः । भालविभूषणसंज्ञो विज्ञेयः पञ्चदशनामा || २६७ ।। १ ख. ंलः शीतगौं ं । २ ख. ग. रूपः सिंहके । ३ क. घ. विषदं फलमुच्यते । ४ झ. ड. मित्रा तु सं । ५ क. ह. पुष्पकः । For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ पञ्चमो वर्गः] राजनिघण्दुसहितः। २०३ गुणाः-तिलको मधुरः स्निग्धो वातपित्तकफापहः । वलपुष्टिकरो हृयो लघुर्मेदोविवर्धनः ॥ २६८ ॥ तिलकत्वकषायोष्णा पुंस्त्वनी दन्तदोषनुत् । कृमिशोफत्रणान्हन्ति रक्तदोपविनाशनी ॥ २६९ ॥ (६०) अशोकः। अशोकः शोकनाशश्च विचित्रः कर्णपूरकः । विशोको रक्तको रागी चित्रः पदपदमञ्जरी ॥ १५९ ॥ गुणाः-अशोकः शीतलचाशःकृमीन्हन्ति प्रयोजितः । अपची नाशयत्येव सर्वत्रणविनाशनः ॥ १५८ ॥ अशोको मधुरो हृद्यः संधानीयः सुगन्धिकः । राजनिघण्टौ करवीरादिर्दशमो वर्गःअशोकः शोकनाशः स्याद्विशोको वक्षुलद्रुमः । मधुपुष्पोऽपशोकश्च कङ्केलिः कलिकस्तथा ॥ २७० ॥ रक्तपल्लवकश्चित्रो विचित्रः कर्णपूरकः । सुभगः स्मराधिवासो दोषहारी प्रपल्लवः ॥२७१॥ रागी तरुहेमपुष्पो रामावामाज्रिघातकः । पिण्डीपुष्पो नटश्चैव पल्लवद्रु(िवा)विंशतिः ॥ २७२ ॥ गुणाः-अशोकः शिशिरो हृयः पित्तदाहश्रमापहः । गुल्म'लोदराध्माननाशनः कृमिकारकः ॥ २७३ ॥ (६१) किंशुकः ( पूर्वा) किंशुको वातपोथश्च रक्तपुष्पोऽथ याज्ञिकः । त्रिपर्णो रक्तपुष्पश्च पूतद्रुर्ब्रह्मवृक्षकः ॥ १६१ ॥ क्षारश्रेष्ठः पलाशश्च वीजस्नेहः समिद्वरः। गुणाः-क्षारश्रेष्ठः कृमिघ्नश्च संग्राही दीपनः सरः ॥ १६२ ।। प्लीहगुल्मग्रहण्यशेवातश्लेष्मविनाशनः । किंशुकस्यापि कुसुमं सुगन्धि मधुरं च यत् । वीजं तु कटुकं स्निग्धमुष्णं कृमिबलासजित् ॥ १६३ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्गः. पलाशः किशुकः पर्णो वातपोथोऽथ याज्ञिकः । त्रिपर्णो वक्रपुष्पश्च पूतद्रुब्रह्मवृक्षकः ॥ २७४ ॥ ब्रह्मोपनेता काष्ठदुः पर्यायाश्च दश स्मृताः। गुणाः-पलाशस्तु कषायोष्णः कृमिदोषविनाशनः । तद्बीजं पामकण्डूतिदद्रुत्वग्दोषनाशकृत ॥२७५|| तस्य पुष्पं च सोष्णं च कण्डूकुष्ठातिनाशनम् । रक्तः पीतः सितो नीलः कुसुमैस्तु विभज्यते ॥ २७६ ॥ किंशुकैर्गुणसाम्येऽपि सितो विज्ञानदः स्मृतः। १ झ. चित्रस्तु बकम। For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०४ धन्वन्तरीयनिघण्टुः - [ आम्रादिः ५ पञ्चमो वर्गः ] वर्गेतराणि(१) केतकीयम् । केतकी सूचिकापुप्पो जम्बूकः क्रकचच्छदः । सुवर्णकेतकी चान्या लघुपुष्पा सुगन्धिनी ॥ १ ॥ गुणाः केतकी कटुका पाके लघुतिक्ता कफापहा । राजनिघण्टौ करवीरादिर्दशमो वर्ग: केतकी तीक्ष्णपुष्पा च विफला धूलिपुष्पिका । मेध्या कण्टदला चैव शिवद्विष्टा नृपप्रिया ॥ १ ॥ क्रकचा दीर्घपत्रा च स्थिरगन्धा तु पांसुला । गन्धपुष्पेन्दुकलिका दलपुष्पा त्रिपञ्चधा ॥ २ ॥ स्वर्णादिकेतकी त्वन्या ज्ञेया सा हैमकेतकी | कनकप्रसवा पुष्पी हैमी छिन्नरुहा तथा ॥ ३ ॥ विष्टरुहा स्वर्णपुष्पी कामखड़दला च सा । Acharya Shri Kailassagarsuri Gyanmandir गुणाः - केतकीकुसुमं वर्ण्य केशदौर्गन्ध्यनाशनम् ॥ ४ ॥ हेमाभं मदनोन्मादवर्धनं सौख्यकारि च । तस्य स्तनोऽतिशिशिरः कटुः पित्तकफापहः || ५ ॥ रसायनकरो बल्यो देहदाकरः परः । (२) गणेरुका ( गणेरुकः ) गणेरुका कर्णिकारः कर्णिश्च गणकारिका । गुणाः -- गणेरुः शोधनी शोफ श्लेष्मास्रवणकुष्ठजित् ॥ २ ॥ ( ३ ) सागः ( शाकः ) सागः करच्छदो भूमिसहो दीर्घच्छदो मतः । गुणाः -- सागः श्लेष्मानिलास्रघ्नो गर्भसंधानदो हिमः ॥ ३ ॥ राजनिघण्टौ भद्रादिर्नवमी वर्ग:-- शाकः क्रकचपत्रः स्यात्खरपत्रोऽतिपत्रकः । महीसहः श्रेष्ठकाष्ठः स्थिरसा च गृहद्रुमः ।। ६ ।। गुणाः-शाकस्तु सारसः मोक्तः पित्तदाह श्रमापहः । कफघ्नं मधुरं रुच्यं कषायं शाकवल्कलम् ॥ ७ ॥ (४) धवः । वो नन्दितरुगौरी शकटाक्षो धुरन्धरी । गुणाः -- धवः शीतः प्रमेहाः पाण्डुपित्तकफापहः ॥ ४ ॥ राजनिघण्टौ प्रभद्रादिर्नमो वर्ग: For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः ] राजनिघण्टुसहितः । २०९ कपिलोहं सुवर्णकम् ।। १८ ।। आरं सैंहलकश्चैव निष्ठुरो दारुकण्टकः । *राजरीतिः स्मृता राज्ञी राजपुत्री महेश्वरी ॥ १९ ॥ ब्रह्माणी ब्रह्मरीतिश्च कपिला पिङ्गलाऽपि च ॥ पित्तलद्वयगुणाः रीतिद्वयं पाण्डुसमीरणनं रूक्षं सरं कृमिहरं लवणं विपन्नम् । वृष्यं वलीपलितनाशनमुग्रमायुर्बुद्धिं करोति सहसा च रसायनाइयम् ।। २० ।। राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्ग: रीतिः क्षुद्रसुवर्ण सिंहलकं पिङ्गलं च पित्तलकम् । लौहितकमारकुटं पिङ्गललोहं च पीतकं नवधा ।। १७ ।। राजरीतिः काकतुण्डी राजपुत्री महेश्वरी । ब्राह्मणी ब्रह्मरीतिश्च कपिला पिङ्गलाऽपि च ॥ गुणाः -- रीतिकायुगुलं तिक्तं शीतलं लवणं रसे । शोधनं पाण्डुवातघ्नं कृमिप्लीहार्तिपित्तजित् ॥ १८ ॥ शुद्धा स्निग्धा मृदुः शीता सुरङ्गा सूत्रपत्रिणी । मोपमा शुभा स्वच्छा जन्या रीतिः प्रकीर्तिता ॥ १९ ॥ (६) सीसकम् । सीसकं नागमुरगं कृष्णोरगभुजङ्गमाः । यवनेष्टं विशिष्टं च योगीष्टं चीनपिष्टकम् ॥ २१ ॥ गुणाः - नागो हि नागसममेव बलं ददाति व्याधीन्विनाशयति चाऽऽयुरलं करोति । प्रधानधातोरपि वर्धनश्च भुजङ्गराजो हरते च मृत्युम् || २२ || राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्गः सीसकं तु जडं सीसं यवनेष्टं भुजङ्गमम् । योगीष्टं नागपुरगं कुव परि तत्राऽऽदावनयोः शोधनं तु ताम्रवज्ज्ञेयम् । मारणं— निम्बूरसशिलागन्धवेष्टिता पुटिताऽष्टधा रीतिरायाति भस्मत्वं ततो योज्या यथाक्रमम् । ताम्रवन्मारणं चास्याः कृत्वा सर्वत्र योजयेत् । * राजरीतिः - 'सोनपितळ' इति ख्याते । + सीसकभेदशुद्धि मारणानि — सीसकभेद: दुतद्रवं महाभारं छेदे कृष्णं समुज्ज्वलम् । पूतिगन्धं बहिः कृष्णं शुद्धं सीसमतोऽन्यथा । अस्य शुद्धिः सुवर्णवज्ज्ञेया । मारणम् ————मनःशिलागन्धयुताटरूपतोयप्लुतं नागदलं विमृष्टम् । त्रिभिः पुटेः कुम्भमितैः प्रयाति भस्मत्वमेतत्प्रवदन्ति तज्ज्ञाः ॥ १ ङ. छ राजपत्नी । झ. राजपत्री । २ क ङ. °ष्टं च निपीतकम् । ३ ख चीरपिष्टकम् । ग. वीरपिष्टकः । २७ For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [सुवर्णादिःपिष्टकम् ॥ २० ॥ मृदु कृष्णायसं पद्म तारशुद्धिकरं स्मृतम् । सिरावृत्तं च वङ्गं स्याचीनपिष्टं च पोडश ॥ २१ ॥ __गुणाः-सीसं तु वङ्गतुल्यं स्याद्रसवीर्यविपाकतः । उष्णं च कफवातघ्नमशोघ्नं गुरु लेखनम् ॥ २२ ॥ स्वर्णे नीलं मृदु स्निग्धं निर्मलं च सुगौरवम् । रौप्यसंशोधनं क्षिप्रं सीसकं च तदुत्तमम् ॥ २३ ॥ (७) *कांस्यम्। कांस्यं लोहं निजं घोषं प्रकाशं कांस्यकं बलम् । घोषपुष्पं च पठितं शद्धैः पर्यायवाचकैः ॥ २३ ॥ गुणाः—कांस्यं तिक्तोष्णरूक्षं च लघुलेखि प्रकीर्तितम् । अञ्जनादिप्रयुक्तं च दिव्यदृष्टिप्रदायकम् ॥ २४ ॥ अन्यच्च-निःसंशयं हन्ति समस्तरोगान्धोपं नृणां स्यादृढदेहकर्तृ । कामस्य वृद्धिं कुरुते वलासं यकृन्निहन्त्याशु बलं करोति ॥ २५ ॥ राजनिघण्टौ सुवर्णादिस्त्रयोदशोवर्ग:--- कांस्यं सौराष्ट्रिकं घोपं कंसीयं वह्निलोहकम् । दीप्तं लोहं घोरपुष्पं दीप्तकं सुमनाह्वयम् ॥ २४ ॥ गुणा:-कांस्यं तु तिक्तमुष्णं चक्षुष्यं वातकफविकारघ्नम् । रूक्षं कपायरुच्यं लघु दीपनपाचनं पथ्यम् ॥ २५ ॥ श्वेतं दीप्तं मृदु ज्योतिः शब्दाव्यं स्निग्धनिर्मलम् । घनाग्निसहसूत्राङ्गं कांस्यमुत्तममीरितम् ॥ २६ ॥ (८)* *लोहम् । लोहं शस्त्रं घनं पिण्डं तीक्ष्णं पारशवं शिवम् । अयः कृष्णायसं वीरं भ्रमरं कृष्णलोहकम् ॥ २७ ॥ मुण्डं तीक्ष्णं च कान्तं च त्रिप्रकारमयः स्मृतम् । ____ *कांस्यशोधनमारणे-तप्तकांस्यं गव्यमत्रे वापितं परिशुध्यति । म्रियते गन्धतालाभ्यां निरुद्धं पञ्चभिः पुटैः ॥ *लोहशोधनमारणे-लोहशोधनं तु सुवर्णवज्ज्ञेयम् । सूक्ष्मांशानि कृतानि चूर्णमयसः पिष्टा वलिहिंङ्गलादाई सप्त पुटानि तस्य दहने विन्यस्य मषोदरे । पश्चात्रीफलकोजलेन पुटितस्यास्येव शृङ्गाम्बुना भस्मीभावमुपैति वारितरणं त्रिःसप्तधा पावके । भस्मगुणाः-एतत्स्यादपुनर्भवं हि भसितं लोहस्य दिव्यामृतं सम्यक्सिद्धरसायनं त्रिकटुकं वल्लाज्यमध्वन्वितम् । हन्यान्निष्फमिदं जरामरणजं व्याधि च सद्योभवां दिष्टं श्रीगिरिशेन कालयवने भूत्यै पुरा तत्पितुः॥ १ झ. ढ. "पिष्टिक। For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ पष्ठो वर्गः] राजनिघण्टुसहितः। मृदु कण्टं कडारं च त्रिविधं मुण्डमुच्यते ॥ २७ ॥ खरसारं च हर्तालं तालं वल्लं च वज्जरम् । काललोहाभिधानं च षड्विधं तीक्ष्णमुच्यते ॥ २८॥ भ्रामरं चुम्बकं चैव रञ्जकालोचके तथा । एवं चतुर्विधं कान्तं रोमकान्तं च पञ्चमम् ॥ २९ ॥ ___ गुणाः-कपायं शोफशूलार्श:कुष्ठपाण्डुप्रमेहजित् । लोहं तिक्तोष्णरूक्षं स्यापाण्डुरोगहरं परम् ॥ ३० ॥ कफपित्तापहं पुंसां रसायनमनुत्तमम् ॥३०॥ अन्यच्च-आयुः प्रदाता बलवीर्यकर्ता रोगापहर्ता मदनस्य कर्ता । अयःसमानो न हि कश्चिदन्यो रसायनं श्रेष्ठतमं वदन्ति ॥ ३१ ॥ दोषाः-दोषकारि गदकारि चाऽऽयसं चेदशुद्धमतिसंस्कृतं ध्रुवम् । पाटवं न तनुते शरीरके दारुणां हृदि रुजं करोति च ॥ ३२ ॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गः*अयस्कान्तं कान्तलोहं कान्तं स्याल्लोहकान्तिकम् । कान्तायसं कृष्णलोहं महालोहं च सप्तधा ॥ २७ ॥ अपि च–स्याद्धामकं तदनु चुम्बकरोमकाख्यं स्याच्छेदकाख्यमिति तच्च चतुर्विधं स्यात् । कान्ताश्मलोहगुणवृद्धि यथाक्रमेण दार्लाङ्गकान्तिकचकायॆविरोगदायि ॥ २८ ।। मुण्डं मुण्डायसं लोहं दृषत्सारं शिलात्मजम् । अश्मजं कृमिलोहं च आरं कृष्णायसं नव ॥ २९ ॥ तीक्ष्णं शस्त्रायसं शस्त्रं पिण्डं पिण्डायसं शठम् । आयसं निशितं तीनं लोहखङ्गं च मुण्डजम् ॥ ३० ॥ अयश्चित्रायसं प्रोक्तं चीनजं च त्रिपञ्चधा। गुणाः-लोहं रूक्षोणतिक्तं स्याद्वातपित्तकफापहम् । प्रमेहपाण्डुशूलघ्नं तीक्ष्णं मुण्डाधिकं स्मृतम् ॥ ३१॥ अयस्कान्तगुणाः-अयस्कान्तविशेषाः स्युर्धामकाथुम्वकादयः । रसायनकराः सर्वे देहसिद्धिकराः पराः ॥ ३२॥ न सतेन विना कान्तं न कान्तेन विना रसः । सूतकान्तसमायोगादसायनमुदीरितम् ।। ३३ ।। वर्तलोहम् ( लोहविशेषः ) ॥ १॥ वर्तलोह वट्टलोहं वर्तकं लोहमेव च । वर्तुलोहं च विख्यातं पञ्चलोहं च नीलिका ॥ ३३ ॥ *अयस्कान्तम् ‘लोहचुंबक' इति ख्याते । *वर्तलोहशोधनमारणे-द्वतमश्वजले क्षिप्तं वर्तलोहं विशुध्यति । म्रियते गन्धतालाभ्यां पुटितं वर्तलोहकम् ॥ For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१२ धन्वन्तरीयनिघण्टुः- [सुवर्णादि:गुणाः-वर्तलोहं हिमं विद्यादम्लं कटुकमेव च । रूक्षं कफविकारनं हन्यापित्तोद्भवा रुजः ॥ ३४॥ राजनिघण्टौ सुवर्णादिखयोदशो वर्गःवर्तलोहं वर्ततीक्ष्णं वर्तकं लोहसंकरम् । नीलिका नीललोहं च लोहजं वट्टलोहकम् ॥ ३४॥ गुणाः-इदं लोहं कटूष्णं च तिक्तं च शिशिरं तथा। कफहत्पित्तशमनं मधुरं दाहमेहनुत् ॥ ३५॥ लोहोच्छिष्टम् । ( लोहविशेषः) ॥२॥ लोहोच्छिष्टं च मण्डूरं किमु चैव मलोद्भवम् । लोहोत्थं लोहनिर्यासमयःशिष्टं च कीर्तितम् ॥ ३५॥ गुणाः--आमवातहरणं च शोभनं पाण्डुमेहगदनाशनाग्रजम् । दुष्टकुष्ठपवना. स्रवातजित्स्याजरामितवलीविनाशनम् ॥ ३६॥ राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्गःलोहकिटं तु किट्ट स्याल्लोहचूर्णमयोमलम् । लोहजं कृष्णचूर्ण च कार्ये लोहमलं तथा ॥ ३६॥ गुणाः-लोहकिटं तु मधुरं कटुष्णं कृमिवातनुत् । पक्तिशूलं मरुच्छूलं मेहगुल्मातिशोफनुत् ॥ ३७॥ समस्ताशोधितधातुदोषाः-स्वर्ण सम्यगशोधितं श्रमकरं खेदावहं दुःसहं रौप्यं जाठरजाड्यमान्यजननं तानं वमिभ्रान्तिदम् । नागं च त्रषु चाङ्गदोषदमयो गुल्मादिदोषप्रदं तीक्ष्णं शूलकरं च कान्तमुदितं कामयस्फोटदम् ॥ ३८ ॥ विशुद्धिहीनौ यदि मुण्डतीक्ष्णौ क्षुधापही गौरवगुल्मदायको । कांस्यायसं क्लेदकतापकारकं रीत्यौ च संमोहनशोषदायके ॥ ३९ ॥ *मण्डूरकरणम्-अक्षागारैर्धमेत्किटं लोहजं तद्गवां जलैः । सेचयेत्तप्ततप्तं तत्सप्तवारं पुनः पुनः ॥ चूर्णयित्वा ततः क्वाथैर्द्विगुणस्त्रिफलाभवैः । आलोड्य भर्जयेद्वहौ मण्डूरं जायते वरम् ।। + - आयुर्वेद विज्ञाने ' मायमानस्य लो हस्य मलं मण्ड्रमुच्यते । १ झ. मयोच्छिष्टं । २ ज. ट. कार्याम । For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः] राजनिघण्टुसहितः। (९) पारदः ( रसः ) पारदो रुद्ररेतश्च रिसलोहं महारसम् । रसेन्द्रं चपलं भूतं पारदीयं रसोत्तमम् ॥ ३७॥ पारदभेदशोधनमारणानि--- तत्राऽऽदौ-रसो रसेन्द्रः सूतश्च पारदो मिश्रकस्तथा । तदाप्रभृति कृपस्थं तद्रेतः पञ्चधाऽभवत् ॥ मूतोऽशुद्धतया गुणं न कुरुते कुष्ठाग्निमान्द्यक्रिमीश्छारोचकजाड्यदाहमरणं धत्ते नृणां सेवनात् । शुद्धः स्यात्सकलामयैकशमनो यो योगवाहो मृतो युक्त्या षड्गुणगन्धयुग्गदहरो वेगेन धात्वादिभुक् ।। मूर्खतो गदहृत्तदैव खगतिं धत्ते विबद्धोऽर्थदः स्याद्भस्माऽऽमयवार्धकादिहरणं दृक्पुष्टिकान्तिप्रदम् । वृष्यं मृत्युविनाशनं बलकरं कान्ताजनानन्दनं शार्दूलातुलसत्त्वकृक्रमभुजां योगानुसारि स्फुटम् ॥ मूर्छित्वा हरति रुजं बन्धनमनुभूय मुक्तिदो भवति । अमरी करोति मृतः कोऽन्यः करुणाकरः सूतात् ॥ पारदकञ्चकशोधनम्-मलेन मुर्छा दहनेन दाहं विषेण मृत्युं वितनोति सूतः । मलादिदोषत्रयमेतदत्र नैसर्गिक शुद्धिमतोऽभिधास्ये ॥ नागो वङ्गो मलो वह्रिश्वाञ्चल्यं च गिरिविषम् । पारदे कत्रुकाः सप्त सन्ति नैसर्गिका इमे ॥रक्तेष्टिकानिशाधूमसारोर्णाभस्मचूर्णकम्। जम्बीरद्रवसंयुक्तं नागदोषापनुत्तये ॥ विशालाकोलमलस्य चूर्ण तु सह कन्यया । शनैः शनैः स्वहस्तेन वङ्गदोषीवमुतये ॥ राजवृक्षस्य मूलं च चूर्णेन सह कन्यया । मलदोषापनुत्त्यर्थ चित्रको वद्विदूषणम् ॥ चाञ्चल्यं कृष्णधत्तुरो गिरि हन्ति कटुवयम् । त्रिफला विषनाशाय कन्यकासप्तकचुकान् ॥ *पारदशोधनम् - दुग्धोर्णाग्रहधूमसाररजनीरक्तेष्टिकाकामिकैः पिष्टा व्योषकुमारिकानलवरानिम्बूवासरम् ॥ व्योषाद्यम्बुनि दोलया रचितया स्विनं सुताम्राज्रियुक्पिष्टं भाण्डतले जलाश्रयगतं सतं समभ्युद्धरेत् ॥ लवणसलिलदोलायन्त्रमध्ये दिनैकं भुजगनयनचिश्चाभृङ्गवन्ध्याद्रवेण । क्वथितदहनतोये कालिके स्वेदितः स्यात्पुटमरिचसशा(शशी)रक्षारसुत्थारनाले ॥ पारदभस्मसेवनम्-रसेन्द्रं सेवयेन्नित्यं चतुर्गुञ्जाप्रमाणतः । आज्येन मरिचैः सार्ध सेवयेच रसेश्वरम् ॥ दशभिः पिप्पलीभिर्वा मधुना सह सेवयेत् । यथा जलगतं तैलं तत्क्षणादेव सर्पति ॥ एवमौषधमङ्गेषु विसर्पत्यनुपानतः । पित्ते शर्करया मले च पयसा वाते च कृष्णासमं दद्याच्छ्लेष्मणि शृङ्गबेरसलिलैर्जम्बीरनारवरे । रक्तोत्थे मधुना प्रवाहरुधिरे स्यान्मेघनादोदकैर्दना चाथ कृतातिसारविकृतौ रोगारिसंज्ञं रसम् ॥ गव्यं सुदुग्धं सलिलार्धकेन शृतं कृतं पानजलं मुशीतलम् । खण्डेन वा शर्करया समेतं रसेन्द्रभोक्ता प्रपिवेत्सदैव ॥ गुडेन सतं मरिचाज्ययुक्तं स्निग्धोष्णभोजी दधिभुक्सदैव । नवप्रतिश्यायहरं च सूतकं विशेषतो दुष्टकफस्य पाचनम् ॥ चूर्णीकृतां माषविदारियष्टिका सशर्करां सतनपेण युक्ताम् । प्रमथ्य दुग्धेन पिवेनिरन्तरं स्त्रीणां शतं कामयते स कामी ॥ मुस्तामृताचन्दनधान्यवीरणं शुण्ठीकषायं मधुशर्करान्वितम् । लिहन्प्रभाते विनिहन्ति नित्यं श्वासं च कासं कफरक्तपित्तम् ॥ प्रातर्निपीतो मधुना रसेन्द्रः स वारितः स्थौल्यहरोऽचिरेण । भक्तस्य मण्डं पिवतः ससूतं कोष्ठं हरेत्स्थौल्यहरोऽचिरेण । सठी तिक्ता व्याघ्री सुरभिमगधा पर्पटवरी दुरालम्भा पथ्या तदनु वरणं रोहिणि वचा । गुडुची त्रायन्ती वरशतगुरु गितगरं सठीत्याद्यो वर्गः सकलगदहृत्सूतसहितः । भाीगुडव्योषरसेन्द्रहिङ्गयुक्तः कषायस्तिलकृष्णजातः । शूलानिहन्यादृढरक्तगुल्मानष्टं च पुष्पं करुतेऽङ्गनानाम् ॥ + आयर्वेदविज्ञाने-रसायनार्थिभिलेोकः पारदो रस्यते यतः । अतो रस इति प्रोक्त: स च धातुरपि स्मृतः ॥ For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [ सुवर्णादिःगुणाः-पारदः कृमिकुष्ठन्न आयुष्यो दृष्टिदः परः । सुवल्यः सकपायश्च मूर्छितोऽसौ गदापहः ॥ ३८ ।। दोपाः-संस्कारहीनं खलु सूतराजं सेवेत यस्तस्य करोति बाधाम् । देहस्य नाशं विदधाति नूनं कुष्ठादिदोपाञ्जनयेनराणाम् ॥ ४० ॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गःपारदो रसराजश्च रसनाथो महारसः । रसश्चैव महातेजा रसलोहो रसोतमः ॥ ३९ ॥ सूतरादचपलो जैत्रः शिवबीजं शिवस्तथा । अमृतं च रसेन्द्रः स्याल्लोकेशो धूतरः प्रभुः ॥ ४१ ॥ रुद्रजो हरतजश्च रसधातुरचिन्त्यजः । खेचरश्वामरः प्रोक्तो देहदो मृत्युनाशनः ॥ ४२ ॥ स्कन्धः स्कन्धांशकः सूतो देवो दिव्यरसस्तथा । प्रोक्तो रसायनश्रेष्ठो यशोदस्त्रित्रिधाह्वयः॥ ४३ ॥ ___ गुणाः—पारदः सकलरोगनाशनः षड्रसो निखिलयोगवाहकः । पञ्चभूतमय एप कीर्तितो देहलोहपरसिद्धिदायकः ॥४४॥ मूर्छितो हरते व्याधीन्बद्धः खेचरसिद्धिदः । सर्वसिद्धिकरो लीनो निरुद्धो देहसिद्धिदः॥ ४५ ।। विविधव्याधिभयोदयमरणजरासंकटेऽपि मर्त्यानाम् । पारं ददाति यस्मात्तस्मादयमेव पारदः कथितः ।। ४६ ॥ *हिङ्गलम् । (हिङ्गलः) (पारदचूर्णविशेषः) ॥३॥ हिङ्गलं दरदं म्लेच्छं हिङ्गुलं चूर्णपारदम् । मणिरागरं चान्यन्नाम्ना चर्मानुरञ्जनम् ॥ ४० ॥ गुणाः-हिङ्गुल कटुकं पाके वीर्ये चोष्णं प्रकीर्तितम् । विपकुष्टविसर्पादित्वग्दोपदलनं स्मृतम् ॥४१॥ हिङ्गुलं मधुरं तिक्तमुष्णवातकफापहम् । ___ * हिपॅलवर्णनं शुद्धिश्च–हिट् गुल: शुकतुण्डाख्यो हंसपादस्तथाऽपरः । प्रथमोऽल्पगुणस्तत्र चारः स निगद्यते। श्वेतरेषः प्रवालाभो हंसपादः स ईरितः । हिगुल: सर्वदोषन्नो दीपनोऽतिरसायनः । सर्वरोगहरो दृष्यो जारणायाति शस्यते । एतस्मादाहृतः सतो जीर्णगन्धसमो गणैः । सप्तकृत्वाऽऽर्द्रकद्रावैर्लकुचस्याम्बुनाऽपि वा । शोषितो भावयित्वा च निर्दोषो जायते खलु । किमत्र चित्रं दरदः सुभावितः क्षीरेण मेष्या बहुशोऽम्लवगैः । एवं सुवर्ण बहुधर्मतापितं करोति साक्षाद्वरकुङ्कुमप्रभम् ॥ दरदः पातनायत्रे पातितश्च जलाशये । तत्तत्त्वं सृतसंकाशं पातयेन्नात्र संशयः ॥ हिगुलशोधनम्--अन्यच्च-मेषीक्षीरेण दरदमम्लवगैश्च भावितम् । सप्तवारान्प्रयत्नेन शुद्धिमायाति निश्चितम् ॥ हिङ्गलादसाकर्षणविधिः-निम्बरसैनिम्बपत्ररसैर्वा याममात्रकम् । घृष्टा दरदमूर्ध्व तु पातयेत्सतयुक्तिवत् । तत्रोलपिठरीलग्नं गृह्णीयाद्रसमुत्तमम् । शुद्धमेव हितं सतं सर्वकर्मसु योजयेत् ॥ १ ट. 'हरससि । २ झ. नीलो । For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१५ ६ पठो वर्गः] राजनिघण्टुसहितः। त्रिदोपद्वंद्वदोषोत्थं ज्वरं हरति सेवितम् ॥ ४२ ॥ ग्रन्थान्तरे-हिङ्गुलः सर्वदोपनो दीपनोऽतिरसायनः । सर्वरोगहरो वृष्यो जारणे लोहमारणे ॥४३॥ __राजनिघण्टौ सुवर्णादित्रयोदशो वर्गः हिङ्गलं बर्वरं रक्तं सुरङ्ग सगरं स्मृतम् । रञ्जनं दरदं म्लेच्छं चित्राङ्गं चूर्णपारदम् ॥ ४७ ॥ अन्यच्च मारकं चैव मणिरागं रसोद्भवम् । रज्जकं रसगर्भ च वाणभूसंख्यसंमतम् ॥ ४८ ॥ गुणाः-हिङ्गुलं मधुरं तिक्तमुष्णवातकफापहम् । त्रिदोपद्वंद्वदोषोत्थं ज्वरं हरति सेवितम् ॥ ४९ ॥ (१०) 'वैक्रान्तम् । वैक्रान्तं कान्तसंज्ञं स्यादत्रो भूमिरजस्तथा । गोनसं क्षुद्रकुलिशं जीर्णवत्रं तु वज्रकम् ॥ ४४ ॥ तत्तु सप्तविधं प्रोक्तमनेककर्मकारकम् । षट्कोणं तीक्ष्णधारं च स्वच्छमिन्द्रधनुश्छवि ॥ ४५ ॥ तदुत्तमं तु वैक्रान्तं हितं प्रोक्तं रसायने । गुणाः-मेहखाण्ड्यांशधिक्यक्षयग्रहणिकासजित् । वृष्यो रसायनो बल्यो वैक्रान्तो वह्निदीपनः ॥ ४६ ॥ आयुष्पदश्च बलवर्णकरोऽतिवृष्यः प्रज्ञाप्रदः सकलदोपगणापहारी । दीप्ताग्निकृत्पविसमानगुणस्तरस्वी वैक्रान्तकः खलु वपुबललोहकारी ॥४७॥ दोषाः-अशुद्धवजं कुरुपाण्डुतापहृत्पार्श्वपीडारुचिकुष्टकारि । शुद्धं मृतं सौख्यवलप्रदं च वैक्रान्तभस्मापि रसायनं च ॥ १८ ॥ ___ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गः-- वैक्रान्तं चैव विक्रान्तं नीचवज्रं कुवज्रकम् । गोनासः क्षुद्रकुलिशं चूर्णवज्रं च गोनसः ॥५०॥ ___ + वैक्रान्तभेदशोधनमारणानि-अष्टास्रश्चाष्टफलकः षट्कोणो ममृणो गुरुः। शुद्धो मिश्रितवगैश्च युक्तो वैक्रान्त उच्यते ॥ श्वेताः पीता रक्तनीलाम्ते स्युः पारावतप्रभाः। केकिकण्ठप्रभाश्चैव तथा मरकतप्रभाः ॥ श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि सः । __ अस्य शोधनम्-वक्रान्तकाः स्युस्त्रिदिनं विशुद्धाः संस्वेदिताः क्षारपटूनि दत्त्वा । आम्लेषु मूत्रेषु कुलित्थरम्भानीरेऽथवा कोद्रववारिपक्वाः ॥ वक्रान्तमारणम्--कुलित्थक्वाथसंस्विन्नो वैक्रान्तः परिशुष्यति । म्रियतेऽष्टपुटैर्गन्धनिम्बुकोद्रवसंयुतः ॥ वैकान्तेषु च सर्वेषु हयमत्रं विनिक्षिपेत् । यो नैपुण्येन वा कुर्याद्र्वं दत्त्वा पुटं लघु । भस्मीभूतं तु वैकान्तं वज्रस्थाने नियोजयेत् ॥ भस्मत्वं समुपागतो विकृतको हेना मृतेनान्वितः पादांशेन कणाज्यवल्लसहितो गुञ्जोन्मितः सेवितः । यक्ष्माणं जरणं च पाण्डुगुदजं श्वासं च कासामयं दुष्टां च ग्रहणीमुरःक्षतमुखानोगाञ्जयेद्देहकृत् ॥ १८. 'मुष्णं वा । For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१६ धन्वन्तरीयनिघण्टुः [ सुवर्णादिःगुणाः--वज्राभावे च वैक्रान्तं रसवीर्यादिके समम् । क्षयकुष्ठविपन्नं च पुष्टिदं सुरसायनम् ॥ ५१ ॥ वज्राकारतयैव प्रसह्य हरणाय सर्वरोगाणाम् । यद्विक्रान्ति धत्ते तदैक्रान्तं बुधैरिदं कथितम् ।। ५२ ॥ (११) गारुत्मतम् । *गारुत्मतं मरकतं रौहिणेयं हरिन्मणिः । *सौपर्ण गरुडोद्गीर्ण वुधरत्नाश्मगर्भजम् ॥ ४९ ॥ *गरलारिवोयवालं गारुडं रुद्रसंमितम् । गुणाः-रौहिणेयं विषघ्नं च शीतलं मधुरं रसे । आम्लपित्तहरं वृष्यं पुष्टिद भूतनाशनम् ॥५०॥ ग्रन्थान्तरे-ज्वरच्छदिविषश्वासकासशूलाग्निमान्यजित् । दुर्नामशोफपाण्डुघ्नं तायमोजोविवर्धनम् ॥ ५१ ॥ श्वेतोऽरुणः पीतसुनीलवर्णी द्विजादयः सिद्धिकरो हि विपक्षोणीपतिर्मृत्युहरोऽर्थकारी वैश्यश्च शूद्रो गदराजिभङ्गी ॥५२॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गः* * ॥ ५३ ॥ * गुणाः—मरकतं विपन्नं च शीतलं मधुरं रसे । आमपित्तहरं रुच्यं पुष्टिदं भूतनाशनम् ।। ५४ ॥ मरकतलक्षणम्-स्वच्छं गुरु सुच्छायं स्निग्धं गात्रे च मार्दवसमेतम् । अव्यङ्गं बहुरङ्गं शृङ्गारि मरकतं शुभं विभृयात् ॥ ५५ ॥ मरकतपरीक्षा-शर्करिलकलिलरूक्षं मलिनं लघु हीनकान्ति कल्माषम् । त्रासयुतं विकृताङ्गं मरकतममरोऽपि नोपभुञ्जीत ॥ ५६ ॥ यच्छैवालशिखण्डिशावलहरित्काचैश्च चापच्छदैः खद्योतेन च बालकीरवपुषा शैरीपपुष्पेण च । छायाभिः समतां दधाति तदिदं निर्दिष्टमष्टात्मकं जात्यं यत्तपनातपैश्च परितो गारुत्मतं रञ्जयेत् ॥ ५७॥ (१२) हीरकम् । हीरकं भिदुरं वज्रं सद्रत्नमशनिः पविः । सूचिवक्त्रं वराहं च कुलिशं *वज्रभेदशोधनमारणानि तत्राऽऽदा भेदः-वज्रं च त्रिविधं प्रोक्तं नरो नारी नपुंसकम् । व्यत्यासानैव फलदं पुंवज्रेग विना क्वचित् ॥ शोधनम्- कुलित्थकोद्रवक्वाथे दोलायन्त्रे विपाचयेत् । व्याघ्रीकन्दगतं वज्रं त्रिदिनं तद्विशुध्यति। मारणम्-वज्र मत्कुणरक्तेन चतुर्वारं विभावितम् । सुगन्धिमूषिकामांसैवर्तितैः परिमर्य च ॥ पुटेत्पुटैर्वराहात्यस्त्रिंशद्वारं ततः परम् । ध्मात्वा ध्मात्वा शतं वारान्कुलित्थक्वाथके क्षिपेत् ॥ अन्यैरुक्तः शतं वारान्कर्तव्योऽयं विधिक्रमः । कुलित्थक्काथसंयुक्तलकुचद्रवपिष्टया ॥ शिलया लिप्तमूषायां For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः] राजनिघण्टुसहितः। २१७ भार्गवं स्मृतम् ॥ ५५ ॥ अभेद्यमशिरं रत्नं दृढं भार्गवकं स्मृतम् । षट्कोणं वहुधारं च शतकोट्यब्धिभूमिजम् ॥ ५६ ॥ गुणाः—रुजां समूह हरते नराणां बलं सुरूपं विदधाति युक्त्या । देहस्य सौख्यं च सदा करोति चिरं तथाऽऽयुः पलितं च हन्ति ॥ ५७ ॥ आयुष्पदं झटिति सद्गुणदं च वृष्यं दोषत्रयप्रशमनं सकलामयनम् । सूतेन्द्रबन्धवधसद्गुणकृत्प्रदीपं मृत्युंजयं तदमृतोपममेव वज्रम् ॥ ५८ ॥ दोषाः—पीडां विधत्ते विविधां नराणां कुष्ठं क्षयं पाण्डुगदं च दुष्टम् । हृत्पार्श्वपीडां कुरुतेऽतिदुःसहामशुद्धवजं गुरुतापदं भवेत् ॥ ५९ ॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गःवज्रमिन्द्रायुधं हीरं भिदुरं कुलिशं पविः । अभेद्यमशिरं रत्नं दृढं भार्गवर्क स्मृतम् ॥ ५८ ॥ षट्कोणं वहधारं च शतकोट्यब्धिभूमितम् ॥ गुणाः-वज्रं च षडूसोपेतं सर्वरोगापहारकम् । सर्वाघशमनं सौख्यं देहदाढ्य रसायनम् ॥ ५९॥ कुवज्रलक्षणम्-भस्मानं काकपादं च रेखाक्रान्तं तु वर्तुलम् । अधारं मलिनं विन्दुसंत्रासं स्फुटितं तथा ॥ ६० ॥ नीलामं चिपिटं रूक्षं तद्वजं दोषदं त्यजेत् । वज्रस्य चतुर्वर्णलक्षणम्-श्वेतालोहितपीतमेचकतया छायाश्चतस्रः क्रमाद्विप्रादित्वमिहास्य यत्सुमनसः शंसन्ति सत्यं ततः । स्फीतां कीर्तिमनुत्तमां श्रियमिदं धत्ते यथास्वं धृतं मानामयथायथं तु कुलिशं पथ्यं हि नान्यत्ततः ॥ ६१ ॥ ___ वज्रपरीक्षा—यत्पाषाणतले निकापनिकरे नोघृष्यते निष्ठुरैर्यचोलूखललोहमुद्गरघनै लेखां न यात्याहतम् । यचान्यनिजलीलयैव दलयेद्वन्त्रेण वा भिद्यते तज्जात्यं कुलिशं वदन्ति कुशलाः श्लाध्यं महाघ च तत् ॥ ६२ ॥ चतुर्वर्णवज्रगुणलक्षणम्-विप्रः सोऽपि रसायनेषु बलवानष्टाङ्गसिद्धिप्रदो राजन्यस्तु नृणां वलीपलीतजिन्मृत्युं जयेदजसा । द्रव्याकर्षणसिद्धिदस्तु सुतरां वैश्योऽथ शूद्रो भवेत्सर्वव्याधिहरस्तदेष कथितो वज्रस्य वयर्यो गुणः ॥ ६३ ॥ राजावर्तः ( हीरकविशेषः ) ॥४॥ राजावर्तश्च राजा च नीलाश्मा तु नृपोपलः । सुवर्णधातू राजाद्री राजप्रस्तर एव च ॥६०॥ वज्रं क्षिप्त्वा निरुध्य च । अष्टवारं पुटेत्सम्यग्विशुष्कैश्च वनोत्पलैः ॥ शतवार ततो ध्मात्वा निक्षिप्त शुद्धपारदे । निश्चितं म्रियते वज्रं भस्म वारिता भवेत् । सत्यवाक्सोमसेनानीरेतद्वज्रस्य मारणम् । दृष्टप्रत्ययसंयुक्तमुक्तवान्नसकौतुकी ॥ विलिप्तं मत्कुणस्यास्त्रैः सप्तवारं विशोषितम् । कासमदरसापूणे लोहपात्रे निवेशितम् । सप्तवारं परिमातं वज्रभस्म भवेत्खल । ब्रह्मज्योतिर्मुनीन्द्रेण क्रमोऽयं परिकीर्तितः ॥ नीलज्योतिर्लताकन्दे घृष्टं धर्म विशोषितम् । वज्रं भस्मत्वमायाति कर्मवज्ज्ञानवहिना ॥ For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१८ धन्वन्तरीयनिघण्टुः- [सुवर्णादिःगुणाः-*राजावर्तः कटुः स्निग्धः शिशिरः पित्तनाशनः । *सौभाग्यं कुरुते नृणां भूषणेषु प्रयोजितः ॥ ६१॥ राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्गःराजावर्ता नृपावर्तो राजन्यावर्तकस्तथा । आवर्तमणिरावर्तः स्यादित्येष शरावयः ॥ ६४॥ गणाः -- *। * ॥६५॥ .. (१३) मौक्तिकम् । (मुक्ता) मौक्तिकं शुक्तिजं स्फोटशुक्तिजं शुक्तिसंभवम् । भूषणाहतमं श्रेष्ठं तौतिकं शौक्ति तथा ॥ ६२ ॥ गुणाः-मौक्तिकं मधुरं शीतं सरं दृष्टिभवं गदम् । उन्मूलयति पित्तं च हारालिङ्गेन दाहहृत् ॥ ६३ ॥ राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्ग:मुक्ता सौम्या मौक्तिकं मौक्तिकेयं तारं तारा भौतिक तारका च । अम्भ:सारं शीतलं नीरजं च नक्षत्रं स्यादिन्दुरत्नं वलक्षम् ॥ ६६ ॥ मुक्ताफलं बिन्दुफलं च मुक्तिका शौक्तेयकं शुक्लमणिः शशिप्रियम् । स्वच्छं हिमं हैमवतं सुधांशुभं सुधांशुरत्नं शरनेत्रसंमितम् ॥ ६७ ॥ ___ गुणाः—मौक्तिकं च मधुरं सुशीतलं दृष्टिरोगशमनं विषापहम् । राजयक्ष्म मुखरोगनाशनं क्षीणवीर्यबलपुष्टिवर्धनम् ॥ ६८ ॥ मौक्तिकलक्षणम्-नक्षत्राभं वृत्तमत्यन्तमुक्तं स्निग्धं स्थूलं निर्मलं निर्बणं च । न्यस्तं धत्ते गौरवं यत्तुलायां तन्निर्मूल्यं मौक्तिकं सौख्यदायि ॥ ६९ ॥ यद्विच्छायं मौक्तिकं व्यङ्गकायं शुक्तिस्पर्श रक्ततां चापि धत्ते । मत्स्याक्ष्याभं रूक्षमुत्ताननिम्नं नैतद्धार्य धीमता दोषदायि ।। ७० ॥ अष्टविधा मौक्तिकोत्पत्तिः—मातङ्गोरगमीनपोत्रिशिरसस्त्वक्सारशङ्खाम्बुभृच्छुक्तीनामुदराच्च मौक्तिकमणिः स्पष्टं भवत्यष्टधा । छायाः पाटलनीलपीतधवलास्तत्रापि सामान्यतः सप्तानां बहुशो न लब्धिरितरच्छौतेयकं तूल्बणम् ।। ७१ ॥ मौक्तिकपरीक्षा-लवणक्षारक्षोदिनि पात्रे गोमूत्रपूरिते क्षिप्तम् । मर्दितमपि शालितुपैयदविकृतं तत्तु मौक्तिकं जात्यम् ॥ ७२ ॥ (१४) प्रवालम् । (प्रवालकम् ) प्रवालं विद्रुमं रक्तं भूपणार्ह सुबल्लिजम् । सामुद्रजं महारक्तं वल्लीपाषाणसंभवम् ॥ ६४ ॥ पकविम्बीफलच्छायं वृत्तायनमवक्रकम् । स्निग्धमत्रणकं स्थूलं १८. परिकोपना। For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः] राजनिघण्टुसहितः। २१९ प्रवालं सप्तधा शुभम् ॥६५॥ पाण्डुरं धूसरं रूक्षं सत्रणं कण्डरान्वितम् । निर्भार शुभ्रवर्ण च नेष्यते सप्तधा त्विदम् ॥ ६६ ॥ गुणाः-प्रवालकं सरं शीतं वातपित्तत्रिदोषनुत् । दृष्टिदोपविघाताय विषनाशाय चेष्यते ॥ ६७ ॥ क्षयपित्तास्रकासन्नं दीपनं पाचनं लघु । विषभूतादिशमनं विद्रुमं नेत्ररोगनुत् ॥ ६८॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गःप्रवालोऽङ्गारकमणिविद्रुमोऽम्भोधिपल्लवः । भौमरत्नं च रक्ताङ्गो रक्ताङ्करो लतामणिः ।। ७३ ॥ प्रवालो मधुरोऽम्लश्च कफपित्तादिदोषनुत् । वीर्यकान्तिकरः स्त्रीणां धृतो मङ्गलदायकः ॥ ७४ ॥ प्रवाललक्षणम्-शुद्धं दृढयनं वृत्तं स्निग्धगात्रं सुरङ्गकम् । समं गुरु शिराहीनं प्रवालं धारयेच्छुभम् ॥ ७५ ॥ कुप्रवाललक्षणम्-गौररङ्ग जलाक्रान्तं वक्रं सूक्ष्मं सकोटरम् । रूक्षं कृष्णं लघु श्वेतं प्रवालमशुभं त्यजेत् ॥ ७६ ॥ प्रवालपरीक्षा–बालार्ककिरणरक्ता सागरसलिलोद्भवा प्रवाललता । या न त्यजति निजरुचिं निकषे घृष्टाऽपि सा स्मृता जात्या ।। ७७ ॥ (१५) 'शालिः। रक्तशालिमहाशालिः सुगन्धप्रसवस्तथा । वृन्दारको मुष्टिकश्च शालीनां प्रवरस्तथा ।। ६९ ॥ शाबरः कृष्णशालिश्च हासो वृन्तक एव च । कृष्णशालिश्च गौरश्च व्रीहयो विविधाः स्मृताः ॥ ७० ॥ श्वेतशालिमहाशालिः स चोक्तो वर्णपूरकः । खरशूकश्च काकश्च स च सूकरवालकः ।। ७१॥ अरण्यधान्यनामा च जलजः सप्रसादकः। (१६) *व्रीहिः। पष्टिकस्तु महाव्रीहिः कृष्णव्रीहिस्ततोऽनु च । यवकश्चैव पाकश्च रक्तसार+ वाचस्पतौ—'कण्डनेन विना शुक्ला हेमन्ताः शालयः स्मृताः'। *वाचस्पतौ-'वार्षिकाः कण्डिताः शुक्ला व्रीयश्विरपाकिन:'। ग्रन्थान्तरे-शालिधान्यं व्रीहिधान्यं शूकधान्यं तृतीयकम् । शिम्बीधान्यं क्षुद्रधान्यमित्युक्तं धान्यपञ्चकम् । शालयो रक्तशाल्याद्या व्रीहयः षष्टिकादयः। यवादिकं शुकधान्यं मुद्गाद्यं शिम्बिधान्यकम् ॥ कवादिकं क्षुद्रधान्यं तृणधान्यं च तत्स्मृतम् । अन्यच्च-शालयो रक्तशाल्याद्या ब्रीहयः षष्टिकादयः । मुगादि वैदलं शैम्ब्यं कटग्वादि तृणधान्यकम् ॥ तुषारोदक उत्पन्नं धान्यं श्लेष्मरुजापहम् । स्वादुशुभ्रोदके जातं धान्यं पक्वं रुजापहम् ॥ १ क. ङ. शाम्बरः। घ. सौवीरः। २ ङ. छ. 'श्च ह्रस्वो हतक' । ३ क. इ. 'ष्णव्री. हिच गौरश्च शालयो वि' । ४ ङ. 'लिहेमशा । ५ घ. धान्यारण्यकनामा च नीवारस्तु प्रकीर्तितः । For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२० धन्वन्तरीयनिघण्टुः- [ सुवर्णादिःमुखस्तथा ॥ ७२ ॥ शालिव्रीहिगुणाः-शीतो गुरुस्त्रिदोषघ्नो मधुरो गौरषष्टिकः । किंचिद्धितो गुरुस्तस्मादपरो रसपाकतः ।। ७३ ।। महाशालिः परो वृष्यः कलमः श्लेष्मपित्तहा । मधुरश्चाम्लपाकश्च व्रीहिः पित्तकरो गुरुः ॥७॥ अत्युष्णो बहुनिष्यन्दी पाटलस्तु त्रिदोषकृत् । बहूष्मा बहुविष्मूत्रो व्रीहिराशु त्रिदोषलः ॥ ७५ ॥ ग्रन्थान्तरे-शालयो मधुराः स्निग्धा बल्या बद्धाल्पवर्चसः । पित्तनाल्पा वृष्यकफामूत्रला लघवो हिमाः ॥ ७६ ॥ रक्तशालिस्त्रिदोपन्नश्चक्षुष्यो लघुमूत्रलः । तृष्णाप्नो बलकृत्स्वर्यो हृदस्तिशमनः परः॥ ७७ ॥ राजनिघण्टौ शाल्यादिः षोडशो वर्गःशालयः कलमा रुच्या वीहिश्रेष्ठा नृपप्रियाः । धान्योत्तमाश्च विज्ञेयाः कैदाराः सुकुमारकाः ॥ ७८ ॥ राजान्नषष्टिकसितेतररक्तमुण्डस्थलाणुगन्धनिरपादिकशालिसंज्ञाः । बीहिस्तथेति दशधा भुवि शालयस्तु तेषां क्रमेण गुणनामगणं ब्रवाणि ।। ७९ ॥ राजान्नं दीर्घशकः खरिपुदिवस पष्टिको वर्णतो द्वौ निःशको मुण्डशालिः स्वगुणविशदितः स्वाभिधानास्त्रयोऽन्ये । मासैर्योऽन्यस्त्रिभिः स्यात्स भवति निरपो योऽपि वृष्ट्यम्बुसंभूरेष स्याहीहिसंज्ञस्तदिति दशविधाः शालयस्तु प्रसिद्धाः ॥ ८० ॥ शालिनृपानं राजान्नं राजाई दीर्घशककम् । धान्यश्रेष्ठं राजधान्यं राजेष्टं दीर्घकूरकम् ॥ ८१॥ गुणाः-राजानं तु त्रिदोषघ्नं सुस्निग्धं मधुरं लघु । दीपनं बलकृत्पथ्यं कान्तिदं वीर्यवर्धनम् ॥ ८२ ॥ राजान्नं त्रिविधं स्वशूकभिदया ज्ञेयं सितं लोहितं कृष्णं चेति रसाधिकं च तदिदं स्यादौत्तरोत्तर्यतः । त्रैविध्यादिह तण्डुलाश्च हरिताः श्वेतास्तथा लोहिताः सामान्येन भवन्ति तेऽप्यथ गुणैः स्युः पूर्वपूर्वोत्तराः ॥ ८३ ॥ ___षष्टिकः षष्टिशालिः स्यात्पष्टिजः स्निग्धतण्डुलः । षष्टिवासरजः सोऽयं ज्ञेयो मासयोद्भवः ॥ ८४ ।। गुणाः---गौरो नीलः षष्टिकोऽयं द्विधा स्यादाद्यो रुच्यः शीतलो दोषहारी। वल्यः पथ्यो दीपनो वीर्यवृद्धिं दत्ते चास्मात्किचिदूनो द्वितीयः ॥ ८५ ॥ कृष्णशालिः कालशालिः श्यामशालिः सितेतरः। बलपुष्टिप्रभावप्नं चाऽऽशुकं मृत्तिकोद्भवम् । सुस्निग्धमृत्तिकोद्भूतं धान्यमोजोवलापहम् ॥ शूकधान्यं शिम्बिधान्यं परिसंवत्सरोपितम् । लघु पथ्यतमं प्रोक्तं गुर्वपथ्यतमं मतम् ॥ यवगोधूममाषाश्च तिलाश्चापि नवा हिताः । पुराणा विरसा रूक्षा न तथा गुणकारिणः ॥ धान्यं सर्व नवं स्वादु गुरु श्लेष्मकरं स्मृतम् । तत्तु वर्षोषितं पथ्यं यतो लघुतरं हितम् । १ झ. द.ताः पीता। For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः] राजनिघण्टुसहितः। गुणाः-कृष्णशालिस्त्रिदोषघ्नो मधुरः पुष्टिवर्धनः ॥ ८६ ॥ वर्णकान्ति-- करो बल्यो दाहजिवीर्यवृद्धिकृत् । ___ रक्तशालिस्त्वाम्रशालिः शोणशालिश्च लोहितः ॥ ८७ ॥ गुणाः-रक्तशालिः सुमधुरो लघुः स्निग्धो बलावहः । रुचिकृद्दीपनः पथ्यो मुखजाड्यरुजापहः ॥ ८८ ॥ सर्वामयहरो रुच्यो पित्तदाहानिलाल जित् । मुण्डशालिर्मुण्डनको निःशूको यवशूकजः । गुणाः-मुण्डशालिस्त्रिदोषघ्नो मधुराम्लो बलप्रदः ॥ ८९ ॥ स्थूलशालिमहाशालिः स्थूलाङ्गः स्थूलतण्डुलः । एवंगुणाढ्यशालेश्च नामान्यूह्यानि सूरिभिः॥ ९०॥ गुणाः—महाशालिः स्वादुमधुरशिशिरः पित्तशमनो ज्वरं जीर्ण दाहं जठररुजमदाय शमयेत् । शिशूनां यूनां वा यदपि जरतां वा हितकरः सदा सेव्यः सर्वैरनलबलवीर्याणि कुरुते ॥ ९१॥ सूक्ष्मशालिः सूचिशालिः पोतशालिश्च सूचकः । गुणाः—सूक्ष्मशालिः सुमधुरो लघुः पित्तास्रदाहनुत् ॥ ९२॥ दीपनः पाचनश्चैव किंचिद्वातविकारजित् । गन्धशालिस्तु कल्माषो गन्धालुः कलमोत्तमः । सुगन्धिर्गन्धवहलः सुरभिर्गन्धतण्डुलः ॥ ९३ ॥ गुणाः-सुगन्धशालिर्मधुरोऽतिवृष्यदः पित्तश्रमास्रारुचिदाहशान्तिदः । स्तन्यस्तु गर्भस्थिरताल्पवातदः पुष्टिप्रदश्वाल्पकफश्च बल्यदः ॥ ९४ ॥ निरपो मधुरः स्निग्धः शीतलो दाहपित्तजित् । त्रिदोपशमनो रुच्यः पथ्यः सर्वामयापनुत् ॥ ९५ ॥ व्रीहिौरो मधुरशिशिरः पित्तहारी कषायः स्निग्धो वृष्यः कृमिकफहरस्तापरक्तापहश्च । पुष्टिं दत्ते श्रमशमनीयवृद्धिं विधत्ते रुच्योऽत्यन्तं जनयति मुदं वातकृन्मेचकोऽन्यः ॥ ९६ ॥ अथपृथक्शालिनामानि--( *मण्डकः स्थूलशालिश्च स्याद्विम्बशालिकस्तथा । निजातिशाणहुल्याश्च बिम्बी कौसेन्दुकस्तथा ॥ ९७ ॥ प्रसाधिका जीरकाख्या सश्यामा मधुरा मता । राजानां मौलिकस्यापि शालिः स्यादुर्बरी यथा ॥९८॥ सूक्ष्मशालिः कुदितिका सुशालिगुरुशालयः । वनशालिगुण्डरूकी क्षीरिका पतयः पृथक् ॥ ९९ ॥ अशोचा पाटला व्रीहि-हिको व्रीहिधान्यकः । व्रीहिसंधान्यमुद्दिष्टः अर्धधान्यस्तु व्रीहिकः ॥ १०० ॥ गर्भपाकणिकः षष्टिः षष्टिको * एतदारभ्य ‘वल्या मूत्रविवर्धनाः' इत्यन्तो धनुराकारचिह्नस्थो ग्रन्थो ज. ट. पुस्तकयोर्नास्ति । For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२२ धन्वन्तरीयनिघण्टुः [सुवर्णादिःबलसंभवः । सुधान्यं पथ्यकारी च मुपविप्रज्ञविप्रियः ॥ १०१॥ शालिस्तु कलमाद्यस्तु कलमो नाकलायकः । कदम्बपुष्पगन्धश्च कलजातः कलोद्भवः ॥१०२॥ गुणाः—पित्तश्लेष्मकरो वृष्यः कलमो मधुरस्तथा । लोहितो रक्तशालिः स्यात्काष्ठलोहितशालयः ॥ १०३ ॥ रुणाली रुणशालिस्तु रक्तशाल्यः सुशाल्यकः । गुणाः--तृष्णानो मलकृच्छ्रनो हृयस्तु मतिताः परे ॥ १०४ ॥ महाशालिः सुगन्धा स्यात्सुगन्धा गन्धसंभवा । गन्धाढ्या गन्धमाल्या च गन्धानी गन्धमालिनी ॥ १०५ ॥ गुणाः-सुगन्धा मधुरा हृया कफपित्तज्वरात्रजित् । जलोद्भवा जलरुहा जलजाता सुजातका ॥ १०६ ॥ रक्ताङ्गुलं सुकारं च कुङ्कुमं समवर्णजा । गुणाः-कुङ्कुमा मधुरा शीता रक्तपित्तातिसारजित् ॥ १०७ ॥ तिलजा नीलनामा स्यादीर्घकृष्णा सूपूजका । मधुरा च सुगन्धा च तिलवासी निगद्यते ॥१०८ ॥ राजादनी राजप्रिया राजभावा मुनिप्रिया । तिलनी तिलपर्णी च आमगन्धा प्रवासिनी ॥ १०९ ॥ गुणाः-कफपित्तहराः स्निग्धाः कासवासहराः पराः । शीघ्रपाककरा हृद्या लघवः शुक्रवर्धनाः ॥ ११० ॥ कोमलाहारसंभूतास्तिलवासीमहागुणाः । पाण्डुरोगेषु शूलेषु चाऽऽमवाते प्रशस्यते ॥ १११ ॥ वक्तको वक्तशालिः स्यादीर्घस्तु आशुकोपितः । राजप्रिया पथ्यकरा मध्यदेशसमुद्भवा ॥ ११२॥ गुणाः-वक्तिका लघवः प्रोक्ता मुखपाककरास्तथा । कलाटकः कलुर्वा स्याद्गुरुसो गरुडः स्मृतः ॥ ११३ ॥ गुरुवको गुरडकः सुखभोजी सुभोजकः। गुणाः--कविलो गन्धकारी च लघुपाककरोऽपि च ॥११४।। कफपित्तहरः स्वादुः शूलवासनिवारणः । ग्रहणीगुल्मकुष्ठनं विकलं भोजने शुभम् ॥११५॥ कूष्माण्डिका कुम्भडिका रक्ता सुमधुरा गुरुः । सुगन्धा दुर्जरा पीता स्थूलतण्डुलकोमला ॥ ११६ ॥ कम्भिका मधुरा स्निन्धा वातपित्तनिवर्हिणी । सौरभं शुण्डिकः शुण्डी कौसुम्भी कठिनोऽफलः। गुणाः-कौसुम्भी लघुपाका च वातपित्तनिवर्हिणी ॥ ११७ ॥ For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः ] राजनिघण्दुसहितः। २२३ उम्पास उम्पिकाशालिर्मधुरा गुरुतण्डुला । बहुशूका मुगन्धाढ्या तारुण्यजनवल्लभा ॥११८॥ गुणाः-उम्पिका मधुरा स्निग्धा सुगन्धा च कषायका । पित्तश्लेष्महरा रूक्षा शम्पिकाऽनिलनाशनी ॥ ११९ ॥ पक्षिकः पक्षिनावल्यः पक्षिराजो मुनिप्रियः । स्थूलतण्डुलसंभूता गन्धो बहलगन्धकृत् ॥ १२०॥ शालिविशेषाः-दग्धायामवनौ जाताः शालिनो लघुपाकिनः । किंचित्सतिक्ता मधुराः पाचना बलवर्धनाः ॥ १२१ ॥ केदारा मधुरा वृष्या बल्याः पित्तविवर्धनाः । ईषत्कषायाल्पमला गुरवः कफनाशनाः ॥ १२२ ॥ शालयो ये छिन्नरुहा रूक्षास्ते बद्धवर्चसः । रोप्यानिरोप्या लघवः शीघ्रपाका गुणोत्तराः ॥ १२३ ॥ विदाहिनो दोषहरा बल्या मूत्रविवर्धनाः)॥ (१७) अक्षता ( यवः ) अक्षतास्तीक्ष्णशकाश्च यवाश्चैव तु नामतः । गुणाः-रुक्षः शीतो गुरुः स्वादुः सरो विवातकृयवः ॥ ७८॥ वृष्यः स्थैर्यकरो मूत्रमेदःपित्तकफाञ्जयेत् । पीनसश्वासकासोरुस्तम्भकण्ठत्वगामयान् ॥ ७९ ॥ राजनिघण्टौ शाल्यादिः षोडशो वर्गःयवस्तु मेध्यः सितशूकसंज्ञो दिव्योऽक्षतः कञ्चकिधान्यराजौ । स्यात्तीक्ष्णशूकस्तुरगप्रियश्च सक्तुहयेष्टश्च पवित्रधान्यम् ॥ १२४ ॥ गुणाः—यवः कषायो मधुरः सुशीतलः प्रमेहजित्तिक्तकफापहारकः। अशूकमण्डस्तु यवो बलप्रदो वृष्यश्च नृणां बहुवीर्यपुष्टिदः ॥ १२५ ॥ राजनिघण्टौ शाल्यादिः षोडशो वर्ग: वेणजः ( अक्षताविशेषः ) ॥५॥ वेणुजो वेणुबीजश्च वंशजो वंशतण्डुलः । वंशधान्यं च वंशाहो वेणुवंशद्विधायवः ॥ १२६ ॥ गुणाः- शीतः कषायो मधुरस्तु रूक्षो मेहक्रिमिश्लेष्मविषापहश्च । पुष्टिं च वीर्य च बलं च दत्ते पित्तापहो वेणुयवः प्रशस्तः ॥ १२७ ॥ (१८) वासन्ताः ( मुगाः ) वासन्ताः कृष्णमुद्गाश्च शारदा हरितास्तथा । मुद्गानां नामतश्चोक्ताः सूपश्रेष्ठा रसोत्तमाः ।। ८०॥ १ ज. ट. °णुर्वशद्विजाजवाः । For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२४ धन्वन्तरीयनिघण्टुः- [सुवर्णादिःगुणाः-मुद्गः किलाटो माङ्गल्यो हरितः शारदोऽपि च । पित्तप्रसेको वसुको माधवः प्रवरोऽसितः ॥ ८१ ॥ मुद्रो रूक्षो लघुाही कफपित्तहरो हिमः । स्वादुरल्पानिलो नेत्र्यो वन्योऽप्येतद्गुणः स्मृतः ॥ ८२ ॥ हरितः प्रवरस्तेषां तच्छाकं तिक्तमुत्तमम् । कृष्णमुद्गस्तु वरको राजमुद्स्तु खण्डकः ॥८॥ राजनिघण्टौ शाल्यादिः षोडशो वर्ग:मुद्गस्तु सूपश्रेष्ठः स्याद्वर्णार्हश्च रसोत्तमः । भुक्तिप्रदो हयानन्दो भूबलो वाजिभोजनः ॥ १२८ ॥ कृष्णमुद्गस्तु वासन्तो माधवश्च सुराष्ट्रजः। गुणाः–कृष्णमुद्गस्त्रिदोषनो मधुरो वातनाशनः ॥ १२९ ॥ लघुश्च दीपनः पथ्यो बलवीर्याङ्गपुष्टिदः । शारदस्तु हरिन्मुद्गो धूसरोऽन्यश्च शारदः ॥१३०॥ गुणाः-हरिन्मुद्गः कषायश्च मधुरः कफपित्तहृत् । रक्तमूत्रामयनश्च शीतलो लघुदीपनः ॥ १३१ ॥ तद्वच्च धूसरो मुद्गो रसवीर्यादिषु स्मृतः। गुणाः-कषायो मधुरो रुच्यः पित्तवातविबन्धकृत् ॥ १३२ ॥ मुद्गयूपगुणाः—पित्तस्वरार्तिशमनं लघु मुद्यूपं संतापहारि तदरोचकनाशनं च । रक्तप्रसादनमिदं यदि सैन्धवेन युक्तं तदा भवति सर्वरुजापहारि॥१३३॥ (१९) माषः (राजमाषः) मापो बीजवरो घारीश्चवलो राजमापकः। *राजमाषो नीलमाषो नृपमाषो नृपोचितः॥ ८४॥ गुणाः-*कफपित्तहरो रुच्यो वातकृद्धलदायकः। राजमापः सरो वृष्यः कफपित्तास्रशुक्रनुत् ॥ ८५ ॥ सुस्वादुः शीतलो रूक्षः कषायो विषदो गुरुः । राजनिघण्टौ शाल्यादिः षोड शो वर्गः*। गुणाः-* ॥ १३४॥ *क्षुवः क्षुधाभिजननश्चपलो दीर्घशिम्बिकः । सुकुमारो वृत्तबीजो मधुरः क्षवकश्च सः॥१३५॥ गुणाः-भुवः कषायमधुरः शीतलः कफपित्तजित् । वृष्यः श्रमहरो रुच्यः पवनाध्मानकारकः ॥ १३६ ॥ (२०) कोद्रवः । कोद्रवः कोरदूषः स्यादुद्दालो वनकोद्रवः । गुणाः-कोद्रवः शीतलो ग्राही विषपित्तकफाञ्जयेत् ॥ ८६ ॥ __राजनिघण्टौ शाल्यादिः षोडशो वर्गः * क्षुवः ‘लघुचवळी ' इति ख्याते। For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६ षष्ठो वर्गः ] राजनिघण्टु सहितः । २२५ कोद्रवः कोरदूषश्च कुद्दालो मदनाग्रजः । स च देशविशेषेण नानाभेदः प्रकीर्तितः १३७ ।। गुणाः - कोद्रवो मधुरस्तितो वणिनां पथ्यकारकः । कफपित्तहरो रूक्षो मोहद्वातलो गुरुः ॥ १३८ ॥ ( २१ ) नीवारः । नीवारस्तापसश्चैव मुनिभक्तप्रसदितः । अरण्यधान्यनामा च रसिकश्च प्रकीर्तितः ॥ ८७ ॥ गुणाः - नीवारो मधुरः स्निग्धः पवित्रः पथ्यदो लघुः । राजनिघण्टौ शाल्यादिः पोडशो वर्ग: Acharya Shri Kailassagarsuri Gyanmandir नीवारोऽरण्यधान्यं स्यान्मुनिधान्यं तृणोद्भवम् । गुणाः -- नीवारो मधुरः स्निग्धः पवित्रः पथ्यदो लघुः ॥ १३९ ॥ (२२) श्यामाकः ( श्यामकः ) श्यामाकस्तृणवीजञ्च मुनिभक्ष्यो गवां प्रियः । तृणवीजोत्तमश्च सः ॥ ८८ ॥ गुणाः—*श्यामाको मधुरः स्त्रिग्धः कषायो लघुशीतलः । वातकुत्कफपित्तन्नः संग्राही विषदोषत् ।। ८९ ।। राजनिघण्टौ शाल्यादिः षोडशी वर्गः: श्यामाकः श्यामकः श्यामस्त्रिवीजः स्यादविप्रियः ॥ ॥ १४० ॥ गुणाः । * ॥ १४१ ॥ सुकुमारो राजधान्यं ( २३ ) प्रियङ्गुः ( कङ्गुः ) प्रियङ्गुः कगुकश्चैव चीनकः पीततण्डुलः । अस्थिसंवन्धनचैव कङ्कनी पटु (?) कथ्यते ।। ९० । २९ गुणाः : -- * प्रियङ्गुर्मधुरो रुच्यः कषायः स्वादुशीतलः । वातकृत्पित्तदानो रूक्षो भग्नास्थिवन्धकृत ।। ९९ ।। राजनिघण्टौ शाल्यादिः पोडशो वर्ग: ----- कङ्गुणी कडुनी प्रोक्ता चीनकः पीततण्डुलः । वातलः सुकुमारच स च नानाविधाभिधः || १४२ ।। १ ङ. छ. सादकः । अ । For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२६ धन्वन्तरीयनिघण्टु: [सुवर्णादि:गुणाः- *। * ॥ १४३ ॥ वरकः स्थूलकङ्गुश्च रूक्षः स्थूलप्रियङ्गुकः। गुणाः-वरको मधुरो रूक्षः कषायो वात्तपित्तकृत् ॥ १४४॥ (२४) मकुष्ठका (वनमुद्गः ) मकुष्ठका निरूढा च वनमुद्गः कृमीलकः । गुणाः-मकुष्ठो वातलो ग्राही कफपित्तहरो लघुः ॥ ९२ ॥ राजनिघण्टौ शाल्यादिः षोडशो वर्गःमुकुष्ठको मयष्टश्च वनमुद्गः कृमीलकः । अमृतोऽरण्यमुद्गश्च वल्लीमुद्गश्च कीर्तितः॥ १४५ ॥ गुणाः—मुकुष्ठकः कषायः स्यान्मधुरो रक्तपित्तजित् । ज्वरदाहहरः पथ्यो रुचिकृत्सर्वदोपहृत् ॥ १४६ ॥ (२५) आढकी। * आढकी तुवरी तुल्या करवीरभुजा तथा । * वृत्तवीजा पीतपुष्पा श्वेता रक्ताऽसिता त्रिधा ॥ ९३ ॥ __ गुणाः-आढकी कफपित्तन्नी किंचिन्मारुतकोपनी। कपाया स्वादुसंग्राहिकदुपाका हिमा लघुः ॥ ९४ ॥ मेदः श्लेष्मास्रपित्तेषु हिता लेपोपसेकयोः । राजनिघण्टौ शाल्यादिः षोडशो वर्गः*। * ॥ १४७ ॥ गुणाः-आढकी तु कषाया च मधुरा कफपित्तजित् । ईपद्वातकरा रुच्या विदुला गुरुग्राहिका ॥ १४८ ॥ (२६) ममूरिका। मसूरामधुरासूप्यापृथवः पित्तभेषजम् । हरेणवः सतीनाश्च चणकाश्चाकरालकाः ॥ ९५ ॥ गुणाः-* मसुरो मधुरः शीतः संग्राही कफपित्तहा । ॐ वातामयकरश्चैव मूत्रकृच्छ्रहरो लघुः ॥ ९६ ॥ राजनिघण्टौ शाल्यादिः षोडशो वर्गःमसुरो रागदालिस्तु मङ्गल्यः पृथुबीजकः । शूरः कल्याणबीजश्च गुरुबीजो मसूरकः॥ १४९ ॥ गुणाः-*। * ॥ १५०॥ For Private and Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः] राजनिघण्टुसहितः। २२७ (२७) गोधूमः। गोधुमो यवकश्चैव हुडम्बो म्लेच्छभोजनः । गिरिजा सैतिनामा च रसिकश्च प्रकीर्तितः ॥ ९७ ॥ गुणाः वृष्यः शीतो गुरुः स्निग्धो जीवनो वातपित्तहा । संधानो बृंहणो बल्यो गोधूमः स्थैर्यकृत्सरः ॥ ९८ ॥ ___ राजनिघण्टौ शाल्यादिः पोडशो वर्गः गोधूमो बहुदुग्धः स्यादपूपो म्लेच्छभोजनः । यद॑नो निस्तुषः भीरी रसालः सुमनश्च सः॥ १५१ ॥ गुणाः-गोधूमः स्निग्धमधुरो वातघ्नः पित्तदाहकृत् । गुरुः श्लेष्मामदो बल्यो रुचिरो वीर्यवर्धनः ॥ १५२ ॥ स्निग्धोऽन्यो लघुगोधूमो गुरुर्दृष्यः कफापहः । आमदोषकरो बल्यो मधुरो वीर्यपुष्टिदः ॥ १५३ ॥ (२८) धान्यमाषः (मापः) धान्यमापस्तु विज्ञेयः कुरुविन्दो वृषाकरः । मांसलश्च वलाढ्यश्च पित्र्यश्च पितृजोत्तमः ॥ ९९ ॥ गुणाः-स्निग्धोष्णो मधुरो वृष्यो मेदोमांसवलपदः । वातानुबृंहणो बल्यो मापो बहुबलो गुरुः ॥ १०० ॥ राजनिघण्टौ शाल्यादिः षोडशो वर्ग:माषस्तु कुरुविन्दः स्याद्धान्यवीरो वृषाकरः । मांसलश्च बलाढ्यश्च पित्र्यश्च पितृजोत्तमः ।। १५४ ॥ गुणाः-माषः स्निग्धो बहुमलकरः शोषणः श्लेष्मकारी वीर्येणोष्णो झटिति कुरुते रक्तपित्तप्रकोपम् । हन्याद्वातं गुरुवलकरो रोचनो भक्ष्यमाणः स्वादुनित्यं श्रमसुखवतां सेवनीयो नराणाम् ॥ १५५ ॥ (२९) हरिमन्थः (चणकः) हरिमन्थाः सुगन्धाश्च चणकाः कृष्णकञ्चकाः। गुणाः-कफास्रपित्तपुंस्त्वघ्नाचणका वातला हिमाः ॥ १०१॥ लघवो भृष्टचणका आमक्लमहराः पराः। छर्दिना रोचनाः शुष्कास्तेजोवीर्यबलप्रदाः ॥ १०२॥ राजनिघण्टौ शाल्यादिः षोडशो वर्ग: १ ङ. व दद्रुवाम्ले। छ. व द्रुदुर्वाम्ले । त. व हुद्रवाम्ले । २ ङ. 'नः । धृष्टः समीतना । छ. 'नः । घृष्टसमीतना। ३ ण. सभ्यनामा । ४ ट. 'वमान्निस्तु । For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२८ धन्वन्तरीयनिघण्टुः- [सुवर्णादिःचणस्तु हरिमन्थः स्यात्सुगन्धः कृष्णकञ्चकः।बालभोज्यो वाजिभक्षश्चणकः कञ्चकी च सः ॥ १५६ ॥ गुणाः-चणको मधुरो रूक्षो मेहजिद्वातपित्तकृत् । दीप्तिवर्णकरो बल्यो रुच्यश्चाऽऽध्मानकारकः ॥ १५७ ॥ हरिमन्थविशेषगुणाः-आमश्चणः शीतलरुच्यकारी संतर्पणो दाहतृषापहारी। गौल्योऽश्मरीशोषविनाशकारी कषाय ईषत्कटुवीर्यकारी ॥ १५८ ॥ कृष्णस्तु चणकः शीतो मधुरः कासपित्तजित् । पित्तातिसारकासनो बल्यश्चैव रसायनः ॥ १५९ ॥ चणो गौरस्तु मधुरो बलकृद्रोचनः परः । श्वेतो वातकरो रुच्यः पित्तघ्नः शिशिरो गुरुः ॥ १६० ॥ सुभृष्टचणको रुच्यो वातघ्नो रक्तदोषकृत् । वीर्येणोष्णो लघुश्चैव कफशैत्यापहारकः ॥ १६१ ॥ चणस्य यूपं मधुरं कषायं कफापहं वातविकारहेतुः । श्वासोकासक्लमपीनसानां करोति नाशं बलदीपनत्वम् ॥१६२॥ चणोदकं चन्द्रमरीचिशीतं पीतं प्रगे पित्तरुजापहारि । पुष्टिप्रदं नजगुणं च पाके संतर्पणं मञ्जुलमाधुरीकम् ॥ १६३ ॥ कलायः (हरिमन्थविशेषः ) ॥६॥ *कलायो मुण्डचणको हरेणुश्च सतीनकः । त्रासनो नलकः कण्ठी हरेणुर्वतुलः स्मृतः ॥ १०३ ॥ गुणाः--वर्तुलः शीतलो ग्राही कफपित्तहरो लघुः। विपाके मधुरो रूक्षो वातलो भक्षणप्रियः ॥ १०४॥ राजनिघण्टौ शाल्यादिः पोडशो वर्गः* । बांसनो नालकः कण्ठी सतीनश्च हरेणुकः ॥ १६४ ॥ गुणाः-कलायः कुरुते वातं पित्तदाहकफापहः । रुचिपुष्टिप्रदः शीतः कपायथाऽऽमदोषकृत् ॥ १६५॥ (३०) कुलित्थः। कुलित्थास्ताम्रवर्णाश्च कलावृत्तानिलापहाः । कर्षणाः पीतमुद्गाश्च अलिस्कन्धाः सुराष्ट्रकाः ॥ १०५ ॥ गुणाः-ऊष्णः कुलित्थो रसतः कपायः कटुर्विपाके कफमारुतघ्नः। शुक्राश्मरीगुल्मनिषूदनश्च संग्राहकः पीनसकासहन्ता ॥ १०६ ॥ आनाहमेदोरुचिकीलहिकाश्वासापहः शोणितपित्तकृच्च । बलासहन्ता नयनामयनो विशेपतो वन्यकुलित्थ उक्तः ॥ १०७ ॥ १ ज. शमनो। For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६ षष्ठो वर्गः:.] www.kobatirth.org राजनिघण्टुसहितः । राजनिघण्टौ शाल्यादिः षोडशो वर्गः - कुलित्थस्ताम्रवीजच श्वेतबीजः सितेतरः । गुणाः - कुलित्थस्तु कषायोष्णो रूक्षो वातकफापहः || १६६ ।। जूर्णा ( धान्यविशेषः ) ॥ ७ ॥ Acharya Shri Kailassagarsuri Gyanmandir जूर्णाहा योनलाः प्रोक्ता यावनाला युगंधराः । गुणाः – कफपित्तहरा दृष्या मृदवो गुरवो हिमाः । रूक्षा विष्टम्भिनश्चैव न पथ्या गुदरोगिणाम् || १०८ ॥ राजनिघण्टौ शाल्यादिः षोडशो वर्ग: करटः ( धान्यविशेषः ) ॥ ८ ॥ यावनालो यवनालः शिखरी वृत्ततण्डुलः । दीर्घनालो दीर्घशरः क्षेत्रेक्षुपत्रकः ॥ १६७ ॥ धवलो यावनालस्तु पाण्डुरस्तारतण्डुलः । नक्षत्राकृतिविस्तारो वृत्तो मौक्तिकतण्डुलः || १६७ ।। जूर्णाह्वयो देवधान्यं जूर्णलो वीजपुष्पकः । जूनलः पुष्पगन्धश्च सुगन्धः सेगुरुन्दकः ॥। १६८ ।। गुणाः - धवलो यावनालस्तु गौल्यो बल्यस्त्रिदोषजित् । वृष्यो रुचिप्रदोऽशनः पथ्यो गुल्मत्रणापहः ।। १७० || अथ तुवरयावनालस्तुवरश्च कषाययावनालश्च । स रक्तयावनालो हितलो हितस्तुवरधान्यश्च ॥ १७१ ॥ गुणाः — तुवरो यावनालस्तु कषायोष्णो विशोषकृत् । संग्राही वातशमनो विदाही शोषकारकः ।। १७२ ।। शारदो यावनालस्तु श्लेष्मदः पिच्छलो गुरुः । शिशिरो मधुरो दृष्यो दोषघ्नो बलपुष्टिः || १७३ ॥ २२९ करटा करालाच त्रिपुंटा रूक्षणात्मकाः । गुणाः—करालः कफपित्तघ्नो ग्राही शीतोऽपि वातलः ।। ११९ ।। त्रिपु - टोsपि गुणैरेवं तच्छाकं कफपित्तजित् । राजनिघण्टौ शाल्यादिः पोडशो वर्ग:-- लङ्का कराला त्रिपुटा काण्डिका रूक्षणात्मिका । गुणाः -- लङ्का रुच्या हिमा गौल्या पित्तजिद्वातद्गुरुः || १७४ ॥ निष्पावः ( धान्यविशेषः ) ॥ ९ ॥ निष्पावाः श्वेतशिम्वाश्च पालकाख्या मुखमियाः । १८. रः क्षुद्रे । २ ङ. छ. पुटाः खण्डिका मताः । गुरौं । For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३० धन्वन्तरीयनिघण्टु: [सुवर्णादिः___गुणाः-निष्पावोऽनिलपित्तासमूत्रस्तन्यकरः सरः। विदाहृष्णो गुरुः शोषशोफकृच्छुक्रनाशनः ॥ ११० ।। राजनिघण्टौ शाल्यादिः षोडशो वर्गःमधुरः श्वेतनिष्पावो माध्वीका मधुशर्करा। पलंकषा स्थूलशिम्बी वृत्ता मधुसिता सिता ॥ १७५ ॥ गुणाः—मधुशर्करा सुरुच्या मधुराल्पकषायका । शिशिरा वातुला बल्याsप्याध्मानगुरुपुष्टिदा ॥ १७६ ॥ सोऽन्यश्च कटुनिष्पावः खर्घरो नदीजस्तथा । गुणाः-नदीनिष्पावकस्तिक्तः कटुकोऽस्रपदो गुरुः । वातलः कफदो रूक्षः कषायो विषदोषनुत् ।। १७७ ॥ राजनिघण्टौ शाल्यादिः षोडशो वर्गः रागी (धान्यविशेषः) ॥ १० ॥ रागी तु लाञ्छनः स्याद्वहुदलकणिशश्च गुच्छकणिशश्च । गुणाः-तिक्तो मधुरकषायः शीतः पित्तास्रनाशनो बलदः ॥ १७८ ॥ राजनिघण्टौ शाल्यादिः षोडशो वर्ग: कुरी (धान्यविशेषः ) ॥ ११ ॥ कुरी तु तृणधान्यं स्यान्मधुरं तरलपदम् । हरितं वार्धकं पक्कं वाजिनां पुष्टिदायकम् ॥ १७८ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गः-- गोजिह्वा (धान्यविशेषः ) ॥१२॥ गोजिह्वा खरपत्री स्यात्प्रतनादाविके तथा। अधोमुखा धेनुजिह्वा चाधःपुष्पी च सप्तथा ॥ १८० ॥ अन्यच्च-गवेधुका च गोजिह्वा कर्षणीया सिता तथा । गुणाः—गोजिहा कटुका तीव्रा शीतला पित्तनाशनी । व्रणरोपणी चैव सर्वदन्तविषार्तिजित् ॥ १८१ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गः राजादिः (धान्यविशेषः ) ॥ १३ ॥ राजाभिधानपूर्वा तु नगाबाद्यपरेण तु । राजाद्रिः स्याद्राजगिरिजर्जातव्या राजशाकिनी ॥ १८२ ॥ १ज, कुतुरी तृ२ ज. स्याद्भुतोन्मादातहा तथा । ट. स्याद्भूतोन्मादातिका तथा । For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः ] राजनिघण्टुसहितः। २३१ गुणाः-राजशाकिनिका रुच्या पित्तनी शीतला च सा । सैवातिशीतला रुच्या विज्ञेया स्थूलशाकिनी ॥ १८३ ॥ मेथिका (धान्यविशेषः ) ॥ १४ ॥ मेथिका दीपनी चोग्रा कुञ्चिका बहुपुत्रिका । मल्लिका शीतवीर्या च ज्योतिष्का वल्लरी शिखी ॥ १११ ॥ गुणाः-*मेथिका कटुरुष्णा च रक्तपित्तप्रकोपनी । अरोचकहरा दीप्तिकरी वातप्रणाशिनी ॥ ११२ ॥ मेथिका ( मेथिकाविशेषः ) ॥१५॥ मेथिका वास्तिका सेलुरहित्थो वनमेथिका । अहित्थोऽल्पगुणस्तस्या वाजिनासस्तु पूजितः ॥ ११३ ॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः__ मेथिका मेथिनी मेथी दीपिका बहुपत्रिका । वेधनी गन्धवीजा च ज्योतिगन्धफला तथा ॥ १८४ ॥ वल्लरी चन्द्रिका मेथा मिश्रपुष्पा च कैरवी । कुश्चिका बहुपर्णी च पीतवीजा मुनीन्दुधा ।। १८५ ॥ गुणाः-*। अरोचकहरा दीप्तिकरी वातघ्नदीपनी ॥ १८६ ॥ प्रतरीकः ( अतसी ) (धान्यविशेषः ) ॥ १६ ॥ प्रतरीतमा प्रोक्ता रुद्रपत्नी च वल्कला । उमा सुनीलपुष्पा च वसुतकर्कासुकापि(?) च ॥११४।। शीता तैलफला चैव पालिका पूतिपूरकः । अन्यच्चअतसी नीलपुष्पी च पार्वती स्यादुमा क्षुमा ॥ ११५ ॥ गुणाः-रुद्रपत्नी तु मधुरा पित्तहा बलकारिका । कफवातकरी चेषत्पित्तहृत्कुष्ठवातजित् ॥ ११६ ।। अन्यच्च-अतसी मधुरा तिक्ता स्निग्धा पाके कटुर्गुरुः । उष्णामृक्शुक्रवातनी कफपित्तविनाशिनी ॥ ११७ ॥ राजनिघण्टौ शाल्यादिः पोडशो वर्ग:अतसी पिच्छला देवी मदगन्धा मदोत्कटा । उमा झुमा हैमवती सुनीला नीलपुष्पिका ॥ १८७ ॥ . गुणाः-अतसी मदगन्धा स्यान्मधुरा बलकारिका । कफवातकरी चेषत्पित्तहृत्कुष्ठवातनुत् ॥ १८८॥ १८. दीपनी । २ द. मन्या । For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२ धन्वन्तरीयनिघण्टुः- [सुवर्णादिः"कुसुम्भम् (धान्यविशेषः ) ॥ १७ ॥ कुसुम्भं पावकं पीतमलक्तं वस्त्ररञ्जनम् । तद्बीजं कीलता लवा शुद्धा पद्मोत्तरं तथा ॥ ११८ ॥ अन्यच्च-कुमुम्भं स्याद्वदिशिखं वस्त्ररञ्जकसंज्ञितम् । गुणाः-कुसुम्भं वातलं रूक्षं रक्तपित्तकफापहम् ॥ ११९ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गःज्ञेयोऽरण्यकुसुम्भः स्यात्कौसुम्भश्चाग्निसंभवः । गुणा:-कौसुम्भः कटुकः पाके श्लेष्महृद्दीपनश्च सः ॥ १८९ ॥ खस्तिलः(धान्यविशेषः ) ॥ १८ ॥ खस्तिलस्तिलभेदस्तु शुभ्रपुष्पो लसत्फलः । गुणाः-वृष्यो बैल्यश्च खस्तिलः श्लेष्मनो वातजिद्गुरुः ॥ १२० ॥ राजनिघण्टौ शताहादिश्चतुर्थों वर्गः-- खसखसः सूक्ष्मबीजः स्यात्सुबीजः सूक्ष्मतण्डुलः । गुणाः-खस्खसो मधुरः पाके कान्तिवीर्यबलमदः ॥ १९०॥ खस्तिलवल्कलः ॥ १९॥ खस्तिलवल्कलगुणाः–वल्कलस्तत्फलो ज्ञेयो रूक्षो ग्राही विशोषणः । 'अफूकम् (उपविषम् ) (खस्तिलनिर्यासः) ॥२०॥ अफूकं तद्रवो भूतमहिफेनमफेनकम् । गुणाः-अफूकं शोधनं ग्राहि श्लेष्मन्नं वातपित्तलम् ॥ १२१ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःअफेनं खस्खसरसो निफेनं चाहिफेनकम् । गुणाः---अफेनं संनिपातनं वृष्यं वल्यं च मोहदम् ॥ १९१॥ *राजनिघण्टौ ‘कुसुम्भस्य' पयार्यशब्दा न दृश्यन्ते । अरण्यकुसुम्भः 'वनकुसुंभः' इति ख्याते । ''अफूकशोधनम् अहिफेनं शृङ्गबेररसर्भाव्यं त्रिसप्तधा । शुद्धयुक्तेषु योगेषु योजयेत्तद्विधानतः ॥ गुणाः-अफुक शोषणं ग्राहि श्लेष्मघ्नं वातपित्तलम् । मदकृद्दाहकृच्छुक्रस्तम्भनायासमेहकृत् ।। अतिसार ग्रहण्यां च हितं दीपनपाचनम् । सेवितं दिवसैः कैश्चिद्रमयत्यन्यथाऽतिकृत् ॥ ३ ॥ १ त. 'भेदः शसतिलः । २ त. वल्यः शसतिल: । For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः ] राजनिघण्टुसहितः। तिलः (धान्यविशेषः) ॥२१॥ *तिलस्तु होमधान्यं स्यात्पवित्रः पितृतर्पणे । *पापघ्नः पूतधान्यश्च जातिलस्तु वनोद्भवः ॥ १२२ ॥ गुणाः-तिलो रसे कटुस्तिक्तो मधुरस्तुवरो गुरुः । विपाके कदुकः स्वादुः स्निग्धोष्णः कफपित्तनुत् ॥ १२३ ॥ वल्यः केश्यो हिमस्पर्शस्त्वच्यः स्तन्यो व्रणे हितः । दन्त्योऽल्पमूत्रकृद्राही वातघ्नोऽग्निमृतिप्रदः ॥ १२४ ॥ ___ राजनिघण्टौ शाल्यादिः षोडशो वर्गः*। * ॥ १९२ ॥ गुणाः-स्निग्धो वर्णवलाग्निवृद्धिजननस्तन्यानिलनो गुरुः सोष्णः पित्तकरोऽल्पमूत्रकरणः केश्योऽतिपथ्यो व्रणे । संग्राही मधुरः कषायसहितस्तिक्तो विपाके कटुः कृष्णः पथ्यतमः सितोऽल्पगुणदः क्षीणास्तथाऽन्ये तिलाः (३१) तैलम् । तैलं स्नेहोत्तमं प्रोक्तं तिलजं तिलसंभवम् । अभ्यञ्जनं मृक्षणं च तच्च मर्दनकं स्मृतम् ॥ १२५ ॥ गुणाः-कषायं च रसे स्वादु सूक्ष्ममुष्णं व्यवायि च । पित्तलं वद्धविण्मूत्रं न च श्लेष्मविवर्धनम् ॥ १२६ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःतैलं यत्तिलसर्पपोदितकुसुम्भोत्थातसीधान्यजं यच्चेरण्डकरञ्जकेङ्गुदिफलैनिम्वाक्षनैर्गुण्डकैः । ज्योतिष्मत्यभयोद्भवं मधुरिकाकोशाम्रचित्राभवं कर्पूरत्रपुसादिजं च सकलं सिद्ध्यै क्रमात्कथ्यते ॥ १९४ ॥ तिलतैलम् (तैलविशेषः ) ॥ २२॥ गुणाः-स्नानाभ्यगावगाहेषु तिलतैलं विशिष्यते । तद्वद्भस्तिष्वपानेषु नस्यकर्णाक्षिपूरणे ॥ १२७ ॥ अन्नपानविधौ वाऽपि प्रयोज्यं वातशान्तये । छिन्नभिन्नयुताल्पिष्ठमथितक्षतपातिते ॥ १२८ ॥ भन्ने स्फुटितविद्धाग्निदग्धविश्लिष्टदारिते। भयाभिहितनिर्भुग्ने मृगव्यालादिभक्षिते ॥ १२९ ॥ तैलयोगश्च संस्कारात्सर्वरोगापहो मतः। __ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः + 'जटिलस्तु' इतिपाठः । १ ट, अकैर्गुडफ। For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ धन्वन्तरीयनिघण्टुः [ सुवर्णादिःतिलतैलमलं करोति कैश्यं मधुरं तिक्तकषायमुष्णतीक्ष्णम् । वलकृत्कफवातजन्तुखत्रणकण्डूतिहरं च कान्तिदायि ॥ १९५ ॥ अतसीतैलम् (तैलविशेषः ) ॥२३॥ गुणाः–वातघ्नं मधुरं तेषु क्षौमं तैलं बलासकृत् । राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः-- मधुरं त्वतसीतैलं पिच्छिलं चानिलापहम् । मदगन्धि कषायं च कफकासापहारकम् ॥ १९६ ॥ सर्षपतैलम् (तैलविशेषः ) ॥२४॥ गुणाः-कटुपाकमचक्षुष्यं स्निग्धोष्णं कफनाशनम् । कृमिघ्नं सापपं तैलं कण्डूकुष्टापहं लघु ॥ १३० ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:सर्पपतैलं तिक्तं कटुकोष्णं वातकफविकारघ्नम् । पित्तास्रदोषदं कृमिकुष्ठनं तिलजवञ्च चक्षुष्यम् ॥ १९७ ॥ एरण्डतैलम् (तैलविशेषः ) ॥२५॥ गुणाः-तैलमेरण्डजं बल्यं गुरूप्णं मधुरं सरम् । कफमेदोनिलहरं लेखनं कटु दीपनम् ॥ १३१ ॥ हृदस्तिपाईजानूरुत्रिकपृष्टास्थिशूलिनाम् । आमदोषेषु वातामृक्प्लीहोदावर्तशोफिनाम् ॥ १३२ ॥ हितं वातामयस्यायं ग्रन्थिबन्धविकारिणाम् । तिक्तोष्णं पित्तलं वित्रं रक्तैरण्डोद्भवं भृशम् ॥ १३३ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:-- एरण्डतैलं कृमिदोपनाशनं वातामयन्नं सकलाङ्गशूलहृत् । कुष्ठापहं स्वादु रसायनोत्तमं पित्तप्रकोपं कुरुतेऽतिदीपनम् ॥ १९८ ॥ कुसुम्भतैलम् (तैलविशेषः ) ॥ २६ ॥ गुणाः—कुसुम्भतैलमुष्णं च विपाके कटुकं गुरु । विदाहि च विशेपेण तच रोगप्रकोपनम् ॥ १३४॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:कुसुम्भतैलं कृमिहारि तेजोवलावहं यक्ष्ममलापहं च । त्रिदोपकृत्पुष्टिवलक्षयं च करोति कण्डं च करोति दृष्टेः ॥ १९९ ।। १ छ. ण सर्वदोषन । २ ज. दृष्टया । For Private and Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३५ ६ षष्ठो वर्गः ] राजनिघण्टुसहितः। कोशाम्रजलम् (तैलविशेषः ) ॥२७॥ गुणाः—सरं कोशाम्रजं तैलं कृमिकुष्ठविषापहम् । राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:सरं कोशाम्रजं तैलं कृमिकुष्ठव्रणापहम् । तिक्ताम्लमधुरं बल्यं पथ्यं रोचनपाचनम् ॥ २००॥ *आत्मगुप्तातैलम् (तैलविशेषः ) ॥२८॥ गुणाः-गुरूष्णं स्निग्धमधुरं कषायं चाऽऽत्मगुप्तजम् । फलं बल्यं च वृष्यं च बृंहणं वातजित्परम् ॥ १३५ ॥ निम्बतैलम् (तैलविशेषः ) ॥ २९ ॥ गुणाः—नात्युष्णं निम्बजं तैलं कृमिपित्तकफापहम् । वातपित्तप्रशमनं मदारश्मीरुजापहम् ॥ १३६ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:निम्वतैलं तु नात्युप्णं कृमिकुष्ठकफापहम् । आक्षतैलम् (तैलविशेषः ) ॥३०॥ गुणाः-*आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम् । राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः तैलविशेषः ॥ ३१ ॥ गुणाः-दन्तिमूलकरक्षोनकरजारिष्टशिग्रुजम् । सुवर्चलेङ्गुदीपीलुशविनीनीपसंभवम् ॥ १३७ ॥ सरलागरुदेवाशिंशपासारजन्म च । तुम्बरारुकरोत्थं च तीक्ष्णं कशस्रपित्तजित् ॥ १३८ ॥ अर्शःशुक्रकृमिश्लेष्मकुष्ठमेदोनिलापहम् । करञ्जारिष्टके तिक्ते नात्युष्णे तत्र निर्दिशेत् ॥ १३९ ॥ कषायं तिक्तकटुकं सारलं व्रणशोधनम् ।। भृशोष्णे तिक्तकटुनी तुम्बरारुष्करोद्भवे ॥ ॥ १४० ॥ विशेषात्कृमिकुष्ठम्ने तथोर्ध्वाधोविरेचने । अक्षातिमुक्तकाक्षोडनारिकेरमधूकजम् ॥ १४१ ॥ त्रपुस्योारुकूष्माण्ड श्लेष्मातकप्रियालजम् । वातपित्तहरं केश्यं श्लेष्मलं गुरु शीतलम् ॥ १४२ ॥ कफवातहरं रूक्षं कषायं नातिपित्तकृत । सतिक्तं सहकारस्य तैलं सुरभि रोचनम् ॥ १४३ ॥ यवतिकोद्भवं तैलं सुरभि रेचनं तथा । * राजानघण्टावात्मगुप्तातैलं न दृश्यते । १ इ. दालक्ष्मीजराप । छ. दालक्ष्मीज्वराप । For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३६ धन्वन्तरीयनिघण्टुः ( ३२ ) घृतम् । घृतमाज्यं हविः सर्पिः पवित्रं नवनीतजम् । अमृतं चाभिघारथ जीवनीयं कीर्तितम् ॥ १४४ ॥ गुणाः सहस्रवीर्य विधिवद्भुतं कर्म सहस्रकृत् । राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग: - Acharya Shri Kailassagarsuri Gyanmandir * घृतमाज्यं हविः सर्पिः पवित्रं नवनीतजम् । अमृतं चाभियारच होम्य मायुश्च तैजसम् ।। २०२ । [ सुवर्णादिः गुणाः -- भक्षणं स्नेहनं स्नेहः स्निग्धता मृक्ष एव च । अभ्यङ्गोऽभ्यञ्जनं चैव चोपडं च घृतादिकः ॥ २०३ ॥ गोघृतम् (घृतविशेषः) ॥ ३२ ॥ गुणाः शस्तं धीस्मृतिमेधाशिवलायुः शुक्रचक्षुषाम् । बालवृद्धप्रजाकान्तिसौकुमार्यस्थिरार्थिनाम् || १४५ || क्षतक्षीणपरीसर्पशस्त्राग्निग्लपितात्मनाम् । विपाके मधुरं शीतं वातपित्तविषापहम् । चक्षुष्यं बल्यमग्र्यं च गव्यं सर्पिर्गुणोत्तरम् ।। १४६ ।। राजघण्टौ क्षीरादिः पञ्चदशो वर्ग: ----- धीकान्तिस्मृतिदायकं बलकरं मेधाप्रदं पुष्टिकृद्वातश्लेप्महरं श्रमोपशमनं पित्तापहं हृद्यदम् । वह्नेर्वृद्धिकरं विपाकमधुरं वृष्यं वपुस्थैर्यदं गव्यं हव्यतमं घृतं बहुगुणं भोग्यं भवेद्भाग्यतः ॥ २०४ ॥ महिषीवृतम् (घृतविशेषः ) ।। ३३ ।। गुणाः -- मधुरं रक्तपित्तघ्नं गुरु पाके कफावहम् । वातपित्तप्रशमनं सुशीतं माहिषं घृतम् ।। १४७ ।। राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग: सर्पिमहिषमुत्तमं धृतिकरं सौख्यप्रदं कान्तिकृद्वात श्लेष्मनिबर्हणं बलकरं वर्णप्रदाने क्षमम् | दुर्नामग्रहणीविकारशमनं मन्दानलोद्दीपनं चक्षुप्यं नवराव्यतः परमिदं हृद्यं मनोहारि च ।। २०५ ।। For Private and Personal Use Only अजाघृतम् (घृतविशेषः ) ॥ ३४ ॥ गुणाः- आजं घृतं दीपनीयं चक्षुप्यं बलवर्धनम् । कासे श्वासे क्षये चापि पथ्यं पाके च तलघु ॥ १४८ ॥ * इदं श्लोकद्वयं ज. ट. पुस्तकयोर्न दृश्यते । १ ङ. छ. 'त्तकफाप । Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६ षष्ठो वर्गः ] www.kobatirth.org राजनिघण्टुसहितः । राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग: -- Acharya Shri Kailassagarsuri Gyanmandir आजमाज्यं तु चक्षुष्यं दीपनं बलवर्धनम् । कासश्वासकफहरं राजयक्ष्मसु शस्यते ॥ २०६ ॥ आविकघृतम् (घृतविशेषः ) ।। ३५ ।। गुणाः पाके लघ्वाविकं सर्पिर्न च पित्तप्रकोपनम् । * कफेऽनिले योनिदोषे शोफे कम्पे च तद्धितम् ।। १४९ ।। राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग: ―― २३७ * । * ।। २०७ ॥ भैडकं घृतमतीवगौरवाद्वर्ण्यमेव सुकुमारदेहिनाम् । बुद्धिपाटवकरं बलावहं सेवितं च कुरुते नृणां वपुः ॥ २०८ ॥ उष्ट्रीघृतम् (घृतविशेषः) ॥ ३६ ॥ गुणाः - औ कटुरसं पाके शोफकृमिविषापहम् । दीपनं कफवातन्नं कुष्ठगुल्मोदरापहम् || १५० || मूर्च्छामेहोन्मादगरज्वरापस्मारनाशनम् । राजनिघण्टौ क्षीरादिः पञ्चदशी वर्गः घृतमौ तु मधुरं विपाके कटुशीतलम् । कुष्ठकृमिहरं वातकफगुल्मोदरापहम् 11 208 11 - अश्वाष्टतम् (घृतविशेषः ) ॥ ३७ ॥ गुणाः - अश्वासर्पिस्तु कटुकं मधुरं च कषायकम् । ईषद्दीपनदं मूर्छाहारि वातालपदं गुरु ।। १५१ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः * * ॥ २१० ॥ 'एकशफाघृतम् (घृतविशेषः ) ।। ३९ ।। गुणाः - दीपनं वद्धविण्मूत्रं विद्यादेकशफाघृतम् ।। १५३ ।। + राजनिघण्टावेकशफाघृतं न दृश्यते । For Private and Personal Use Only गर्दभीघृतम् (घृतविशेषः) ॥ ३८ ॥ गुणाः घृतं गार्दभिकं बल्यं दीपनं सूत्रदोषनुत् । *पाके लघुष्णवीर्ये च कषायं कफनाशनम् ।। १५२ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग: * । * ।। २११ ॥ Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३८ धन्वन्तरीयनिघण्टुः [सुवर्णादिःहस्तिनीकृतम् (घृतविशेषः)॥ ४० ॥ गुणाः कषायं बद्धविण्मूत्रं तिक्तमग्निकरं लघु । हन्ति कारेणवं सर्पिः कफकुष्टविषकमीन् ॥ १५८ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:निहन्ति हस्तिनीसर्पिः कफपित्तविषकमीन् । कषायं लघु विष्टम्भि तिक्तं चाग्निकरं परम् ॥ २१२ ॥ स्त्रीतम् (घृतविशेषः) ॥ ४१ ॥ गुणाः-चक्षुष्यमयं स्त्रीणां तु सर्पिः स्यादमृतोपमम् । वृद्धिं करोति देहान्योर्लघु पाके विषापहम् ॥ १५५ ॥ तर्पणं नेत्ररोगनं दाहनुत्पयसो हृतम् । ___ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः नारीसर्पिस्तु चक्षुष्यं पथ्यं सर्वामयापहम् । मन्दाग्निदीपनं रुच्यं पाके लघु विषापहम् ॥ २१३॥ पुराणतम् (घृतविशेषः ) ॥ ४२ ॥ गुणा:--सर्पिः पुराणं तिमिरं श्वासपीनसकासनुत् । मूर्छाकुष्ठविपोन्मादग्रहापस्मारनाशनम् ॥ १५६ ॥ योनिकाक्षिशिरसां शूलघ्नं शोफजित्परम् । हन्ति दोषत्रयं भेदि व्रणशोधनरोपणम् ॥ १५७ ॥ उग्रगन्धि पुराणं स्याद्दशवर्षोत्थितं घृतम् । लाक्षानिभं रसे शीतं तद्वत्सर्वग्रहापहम् ॥ १५८ ॥ तच्च घृतमण्डोऽपि रूक्षस्तिक्तस्तनुश्च सः । ग्रन्थान्तरे-एकादशशतं चैव वत्सरानुषितं घृतम् । रक्षोघ्नं कुम्भसर्पिः स्यात्परतस्तु महावृतम् ॥१५९॥ पेयं महाघृतं भूतैः कफन्नं पवनाधिकैः । बल्यं पवित्र्यं मेध्यं च विशेषात्तिमिरापहम् ॥ १६० ॥ सर्वभूतहरं चैव घृतमेतत्प्रशस्यते। राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःगुणाः—मदापस्मारमूर्छादिशिरःकर्णाक्षिजा रुजः। सर्पिः पुराणं जयति व्रणशोधनरोपणम् ॥ २१४ ॥ आयुर्वृद्धिं वपुपि दृढतां सौकुमार्य च कान्ति बुद्धिं धत्ते स्मृतिबलकरं शीतविध्वंसनं च । पथ्यं वाल्ये वयसि तरुणे वार्धके चातिवल्यं नान्यत्किचिजगति गुणदं सर्पिपः पथ्यमस्ति ॥ २१५ ॥ १ ण. °ति शुक्राग्न्यो । २ ण. म् । नेत्ररोगप्रशमनं दा'। ३ ण. 'सो घृत । ४ ण. 'क्षस्ती क्ष्णस्त। For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः ] राजनिघण्टुसहितः। २३९ (३३) दुग्धम् । दुग्धं क्षीरं पयः स्वादु रसायनसमाश्रयम् । सौम्यं प्रस्रवणं स्तन्यं वारिसात्म्यं च जीवितम् ॥ १६१ ॥ गुणाः—गव्यमा तथौरभ्रं माहिषं कारभं च यत् । अश्वायाश्चैव नार्याश्च हस्तिननिां च यत्पयः ॥ १६२ ॥ तथाऽनेकौपधिरसं प्राणिनां प्राणदं गुरु । मधुरं पिच्छलं स्निग्धं शीतं सूक्ष्मं सरं मृदु ॥ १६३ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःक्षीरं पीयूषमूधस्यं दुग्धं स्तन्यं पयोऽमृतम् । गोदुग्धम् (दुग्धविशेषः ) ॥ ४३ ॥ गुणाः-पथ्यं रसायनं बल्यं हृद्यं मेध्यं गवां पयः । आयुष्यं पुंस्त्वकृतातरक्तपित्तविकारनुत् ॥ १६४ ॥ गवां सितानां वातघ्नं कृष्णानां पित्तनाशनम् । कफन्नं रक्तवर्णानां गोदुग्धं च त्रिधा स्मृतम् ॥ १६५ ॥ गोक्षीरमनभिष्यन्दि स्निग्धं गुरु रसायनम् । रक्तपित्तहरं शीतं मधुरं रसपाकयोः॥ १६६ ॥ जीवनीयं तथा वातपित्तघ्नं परमं स्मृतम् ॥ ___ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः-- गव्यं क्षीरं पथ्यमत्यन्तरुच्यं स्वादु स्निग्धं वातपित्तामयन्नम् । कान्तिप्रज्ञाबुद्धिमेधाङ्गपुष्टिं धत्ते स्पष्टं वीर्यवृद्धिं विधत्ते ॥ २१६ ॥ अजापयः (दुग्धविशेषः ॥ ४४ ॥ गुणाः-छागं कषायं मधुरं शीतं ग्राहितरं लघु । रक्तपित्तातिसारनं क्षयकासज्वरापहम् ॥ १६७ ॥ * अजानां लघुकायत्वान्नानाद्रव्यनिषेवणात् । * अत्यम्बुपानाद्यायामात्सर्वव्याधिहरं परम् ॥ १६८ ॥ __ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:गुणाः-* । * ॥ २१७ ॥ औरझपयः ( दुग्धविशेषः ) ॥ ४५ ॥ गुणाः-औरभ्रं मधुरं स्निग्धमुष्णं तिक्तं कफापहम् । गुरु शुद्धानिले पथ्यं शोफे चानिलशोणिते ॥ १६९ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः १ ङ. छ. ण, जीवनम् । For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४० धन्वन्तरीयनिघण्टुः [सुवर्णादिःआविकं तु पयः स्निग्धं कफपित्तहरं परम् । स्थौल्यमेहहरं पथ्यं लोमशं गुरु वृद्धिदम् ॥ २१८॥ महिषीपयः (दुग्धविशेषः ) ॥ १६ ॥ महाभिष्यन्दि मधुरं माहिषं वह्निनाशनम् । निद्राकरं शीतकरं गव्यात्स्निग्धतरं गुरु ॥ १७० ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःगौल्यं तु महिषीक्षीरं विपाके शीतलं गुरु । बलपुष्टिप्रदं वृष्यं पित्तदाहासनाशनम् ॥ २१९ ॥ उष्ट्रीपयः (दुग्धविशेषः)॥४७॥ गुणाः-रूक्षोष्णं क्षीरमुष्ट्रीणामीपत्सलवणं लघु । शस्तं वातकफानाहकृमिशोफोदरार्शसाम् ॥ १७१ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःउष्ट्रीक्षीरं कुष्ठशोफापहं तत्पित्तार्शोघ्नं तत्कफाटोपहारि । आनाहार्ति जन्तुगुल्मोदराख्यं श्वासोल्लासं नाशयत्याशु पीतम् ॥ २२० ॥ अश्वापयः ( दुग्धविशेषः ) ॥४८॥ गुणाः-* अश्वाक्षीरं तु वृष्याम्लं लवणं दीपनं लघु । * देहस्थैर्यकरं वल्यं गौरवं कान्तिकृत्परम् ॥ १७२ ॥ श्वासवातहरं साम्लं लवणं रुचिदीप्तिकृत् । राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः*। * ॥ २२१॥ गर्दभीपयः । ( दुग्धविशेषः ) ॥ १९॥ गुणाः-कासश्वासहरं क्षीरं गार्दभं बालरोगनुत् । मधुराम्लरसं रूक्षं लवणानुरसं गुरु ॥ १७३ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:-- बलकृद्गर्दभीक्षीरं वातश्वासहरं परम् । मधुराम्लरसं रूक्षं दीपनं पथ्यदं स्मृतम् ॥ २२२ ॥ १ डा. 'ह्रिसादन । २ ङ. पयः । ३ ङ. छ. कृत्सर। For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६ षष्ठो वर्गः ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजनिघण्टु सहितः । * एकशफापयः । ( दुग्धविशेषः ) ॥ ५० ॥ गुणाः- उष्णं चैकशफं बल्यं शाखावातहरं पयः । मधुराम्लरसं रूक्षं लवणानुरसं लघु ॥ १७४ ॥ २४१ मानुषीपयः । ( दुग्धविशेषः ) ॥ ५१ ॥ गुणाः- स्निग्धं स्थैर्यकरं चापि चक्षुष्यं बलवर्धनम् । जीवनं बृंहणं सात्म्यं स्नेहनं मानुषीयः ।। १७५ ।। नाशनं रक्तपित्ते च तर्पणं चाक्षिशूलनुत् । राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग: मधुरं मानुषीक्षीरं कषायं च हिमं लघु । चक्षुष्यं दीपनं पथ्यं पाचनं रोचनं च तत् ।। २२३ ।। हस्तिनीपयः (दुग्धविशेषः) ।। ५२ ।। गुणा:- हस्तिन्या मधुरं हृष्यं कषायानुरसं गुरु । स्निग्धं शीततरं चापि चक्षुष्यं बलवर्धनम् || १७६ ।। राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग: मधुरं हस्तिनीक्षीरं वृष्यं गुरु कषायकम् । स्निग्धं स्थैर्यकरं शीतं चक्षुष्यं बलवर्धनम् ।। २२४ ।। पयः सामान्यगुणदोषाः - विवत्सा वालवत्सानां पयो दोषलमीरितम् । पिण्याकाम्लाशिनीनां च गुर्वभिष्यन्दि तद्भृशम् || १७७ || जाङ्गलानूपदेशेषु पारन्तीनां यथोत्तरम् । पयो गुरुतरं स्नेहो यथा चैषां विवर्धते ॥ १७८॥ कृष्णायाः कृष्णवत्सायाः शुक्लायाश्च परं पयः । सुखोष्णं कफवातघ्नं गृतशीतं च पित्तजित् ।। १७९ ।। आमवातकरं चापि धारोष्णममृतं पयः । सुभृतं च पयः पीतं पीयूषादपि तद्गुरु ।। १८० ।। कूर्चिकाश्च +किलाटाश्च गुरुवः श्लेष्मवर्धनाः । तर्पणाः प्रीणना बल्या बृंहणा मारुतापहाः ।। १८१ ।। दीप्ताग्नीनामनिद्राणां व्यवाये चापि पूजिताः । अनिष्टगन्धमम्लं च विवर्ण विरसं च तत् ।। १८२ ॥ वर्ज्य सलवणं क्षीरं यच्च विग्रन्थितं भवेत् । धारोष्णममृतं पथ्यं धाराशीतं त्रिदोषलम् ।।१८३ ।। ६मृतशीतं त्रिदोषनं शतोष्णं कफवातजित् ॥ १८४ ॥ जीर्णज्वरे किंतु कफे विनीले स्याद्दुग्धपानं हि सुधासमानम् । तदेव पीतं तरुणज्वरे च निहन्ति हालाहलवन्मनुष्यम् ।।१८५ || नवज्वरे च मन्दाग्नौ द्यामदोषेषु कुष्ठिनाम् । शू I For Private and Personal Use Only * राजनिघण्टावेकशफापयसो गुणा न दृश्यन्ते । + 'कूर्चिका' विरजण इति ख्याते । + किलाटः, निवळ (थरी, साई ) इति ख्याते $ शृतम् कढविलेलें, तापविलेले इति ख्याते । ३१ Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४२ धन्वन्तरीयनिघण्टुः-- [ सुवर्णादि:लिनां कफदोषेषु कासिनामतिसारिणाम् ॥ १८६ ॥ पयःपानं न कुर्वीत विशेषात्कृमिदोपतः । मुहूर्तपञ्चकादूर्ध्व क्षीरं भवति विकृतम् । तदेव द्विगुणे काले विषवद्धन्ति मानवम् ॥ १८७ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःक्षीरं कासश्वासकोपाय सर्व गुर्वामं स्यात्मायशो दोपदायि । तचेत्काथावर्तितं पथ्यमुक्तं नारीक्षीरं त्वाममेवाऽऽमयनम् ॥ २२५ ॥ उक्तं गव्यादिकं दुग्धं धारोष्णममृतोपमम् । सर्वामयहरं पथ्यं चिरसंस्थं तु दोषदम् ॥ २२६ ॥ अन्यच्च-केऽप्याविकं पथ्यतमं शतोष्णं क्षीरं त्वजानां शृतशीतमाहुः । देहान्तशीतं महिपीपयश्च गव्यं तु धारोष्णमिदं प्रशस्तम् ॥ २२७ ॥ वृष्यं बृंहणमनिवर्धनकरं पूर्वाह्नपीतं पयो मध्याह्ने बलदायकं कैफहरं कृच्छ्रस्य विच्छेदकम् । वाल्ये वह्निकरं ततो बलकरं वीर्यप्रदं वार्धके रात्रौ क्षीरमनेकदोपशमनं सेव्यं ततः सर्वदा ॥२२८॥ क्षीरं मुहूर्तत्रितयोपितं यदतप्तमेतद्विकृति प्रयाति । उष्णं तु दोषं कुरुते तदूर्ध्व विषोपमं स्यादुषितं दशानाम् ॥ २२९ ॥ जीर्णज्वरे कफे क्षीणे क्षीरं स्यादमृतोपमम् । तदेव तरुणे पीतं विषवद्धन्ति मानुपम् ॥ २३०॥ चतुर्थभागं सलिलं निधाय यत्नाद्यदावर्तितमुत्तमं तत् । सर्वामयनं बलपुष्टिकारि वीर्यप्रदं क्षीरमतिप्रशस्तम् ॥ २३१ ॥ गव्यं पूर्वाह्नकाले स्यादपराह्ने तु माहिषम् । क्षीरं सशर्करं पथ्यं यद्वा स्वात्म्ये च सर्वदा ॥२३२॥ पित्तनं शृतशीतलं कफहरं पक्कं तदुष्णं भवेच्छीतं यत्तु न पाचितं तदखिलं विष्टम्भदोपप्रदम् । धारोष्णं त्वमृतं पयः श्रमहरं निद्राकरं कान्तिदं वृष्यं बृंहणमग्निवर्धनमतिस्वादु त्रिदोषापहम् ॥२३३॥ क्षीरं नयुञ्जीत कदाऽप्यतप्तं तप्तं न चैतल्लवणेन सार्धम् । पिष्टान्नसंधानकमाषमुद्गकोशातकीकन्दफलादिकैश्च ।। २३४ ॥ तथाच-मत्स्यमांसगुडमुद्गमूलकैः कुष्ठमावहति सेवितं पयः । शाकजाम्बवरसैस्तु सेवितं मारयत्यबुधमाशु सर्पवत् ।। २३५ ॥ स्निग्धं शीतं गुरुक्षीरं सर्वकालं न सेवयेत् । दीप्ताग्निं कुरुते मन्दं मन्दाग्निं नष्टमेव च ॥ २३६ ॥ नित्यं तीवा. ग्निना सेव्यं मुपकं माहिषं पयः । पुष्णन्ति धातवः सर्वे बलपुष्टिविवर्धनम् ॥ २३७ ॥ क्षीरं गवाजकादेर्मधुरं क्षारं नवप्रसूतानाम् । रूक्षं च पित्तदाहं करोति रक्तामयं कुरुते ॥ २३८ ॥ मधुरं त्रिदोषशमनं क्षीरं मध्यप्रसूतानाम् । लवणं मधुरं क्षीरं विदाहजननं चिरप्रसूतानाम् ॥ २३९ ॥ गुणहीनं निःसारं क्षीरं प्रथमप्रसूतानाम् । मध्यवयसां रसायनमुक्तमिदं दुर्बलं तु वृद्धानाम् ॥ २४० ॥ तासां मासत्रयादूर्वं गुर्विणीनां च यत्पयः । तदाहि लवणं क्षीरं मधुरं पित्तदोपकृत् ॥ २४१ ॥ गवादीनां वर्णभेदाद्गुणा दुग्धादिके पृथक् । १ ज. द. रतिकरं । २ ज. साम्थे । ३ ज. ट. 'त्तशोष। For Private and Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६ षष्ठो वर्गः ] राजनिघण्टुसहितः । २४३ कैश्विदुक्तो विशेषाच्च विशेषो देशभेदतः ।। २४२ ।। उक्तं च- देशेषु देशेषु च तेषु तेषु तृणाम्बुनी यादृशदोषयुक्ते । तत्सेवनादेव गवादिकानां गुणादि दुग्धादिषु तादृशं मतम् ।। २४३ || शीतं स्त्रिग्धं गुरुगौल्यं वृष्यं पित्तापहं परम् । ज्ञेया चैवाभिधा तस्य कीलाटं तु पयश्छदः || २४४ ॥ दधि ( दुग्धम् ) ॥ ५३ ॥ * तक्रजन्म पयोहेतुर्नवनीतोद्भवं दधि । Acharya Shri Kailassagarsuri Gyanmandir गुणाः— अम्लं स्वादुरसं ग्राहि गुरूष्णं दधि वातजित् । मेदः शुक्रबल श्लेष्मरक्तपित्ताग्निशोफकृत् ।। १८८ ।। राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः --- क्षीरजं दधि तद्रूप्यं विरलं मस्तु तज्जलम् । गुणाः -- दधि मधुरमीषदम्लं मधुराम्लं वा हितं न चात्युष्णम् । यावद्यावन्मधुरं दोषहरं तावदुक्तमिदम् ॥ २४५ ॥ मथितदधि । ( दुग्धजम् ) ॥ ५४ ॥ मथितं गोरसं घोलं द्रवमम्लं विलोडितम् । श्वेतं दण्डाहतं सान्द्रं दध्यम्लं नामतः स्मृतम् ।। १८९ ॥ गुणाः वातपित्तहरं हादि मथितं कफपित्तनुत् । गोदधि ( दुग्धजम् ) ।। ५५ ॥ गुणाः स्निग्धं विपाके मधुरं दीपनं बलवर्धनम् । वातापहं पवित्रं च दधि गव्यं रुचिप्रदम् ॥ १९० ॥ राजनिघण्टौ क्षीरादिः पञ्चदशी वर्गः दधि गव्यमतिपवित्रं शीतं स्निग्धं च दीपनं बलकृत् । मधुरमरोचकहारि ग्राहि च वातामयनं च ॥ २४६ ॥ अजादधि ( दुग्धजम् ) ॥ ५६ ॥ गुणाः — दध्याजं कफवातघ्नं लघु पाके क्षयापहम् । दुर्नामश्वासकासेषु हितमग्नेश्च दीपनम् ।। १९१ ।। रसे पाके च मधुरं कषायं कफवातजित् । * झ. पुस्तकेऽयमधिकः श्लोको दृश्यते " नष्टं च पयसश्चान्यन्माङ्गल्यं दधि संभवम् । वन्दनीयं महाश्रेष्ठं दृष्ट्वा शकुनमुत्तमम्” ॥ १. छ. वाक्ष । २ ङ. छ. यं रक्तवा । For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४४ धन्वन्तरीयनिघण्टुः- [ सुवर्णादिःराजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःदध्याज कफवातनं लघूष्णं नेत्रदोषनुत् । दुर्नामश्वासकासनं रुच्यं दीपनपाचनम् ।। २४७ ॥ औरभ्रदधि (दुग्धजम् ) ॥ ५७ ॥ गुणाः-कोपनं कफवातानां दुर्नाम्नां चाऽऽविकं दधि । विपाके मधुरं वृष्यं रक्तपित्तप्रसादनम् ॥ १९२ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःआविकं दधि सुस्निग्धं कफपित्तकरं गुरु । वाते च रक्तवाते च पथ्यं शोफव्रणापहम् ॥ २४८॥ महिषीदधि ( दुग्धजम् ) ॥ ५८ ॥ गुणाः-चलासवर्धनं स्निग्धं विशेषान्माहिषं दधि। महाभिष्यन्दि मधुरं कफमेदोविवर्धनम् ॥ १९३ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःमाहिपं मधुरं स्निग्धं श्लेष्मकुद्रक्तपित्तजित् । वलास्रवर्धनं वृष्यं श्रमनं शोधनं दधि ॥ २४९ ॥ उष्ट्रीदधि ( दुग्धजम् ) ॥ ५९॥ गुणाः-विपाके कटु सक्षारमम्लं स्यादौष्ट्रकं दधि । वातमांसि कुष्ठानि कृमीन्हन्त्युदराणि च ॥ १९४ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःऔष्ट्रमशांसि कुष्ठानि कृमिशूलोदराणि च । विहन्ति कटुकं स्वादु किंचिदम्लरसं दधि ॥ २५०॥ अश्चादधि (दुग्धजम् ) ॥६० ॥ गुणाः-दीपनीयमचक्षुष्यं वातलं दधि वाडवम् । रूक्षमुष्णं कषायं च कफमूत्रापहं च तत् ॥ १९५॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःअश्वादधि स्यान्मधुरं कषायं कफातिमूर्छामयहारि रूक्षम् । वाताल्पदं दीपनकारि नेत्रदोषापहं तत्कथितं पृथिव्याम् ॥ २५१॥ १ ज, ट. बल्यं। For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ पष्ठो वर्गः] राजनिघण्टुसहितः। २४५ गर्दभीदधि (दुग्धजम् ) ॥६१ ॥ गुणाः-*गर्दभीदधि रूक्षोष्णं लघु दीपनपाचनम् । *मधुराम्लरसं रुच्यं वातदोषविनाशनम् ॥ १९६ ॥ । राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः*। * ॥ २५२॥ . हस्तिनीदधि ( दुग्धजम् ) ॥ ६२ ॥ गुणाः-लघुपाके बलासघ्नं वीर्योष्णं पक्तिनाशनम् । कपायानुरसं नाग्या दधि व!विवर्धनम् ॥ १९७ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःहस्तिनीदधि कपायलघूष्णं पक्तिशूलशमनं रुचिप्रदम् । दीप्तिदं खलु बलासगदन्नं वीर्यवर्धनबलप्रदमुक्तम् ॥ २५३ ।। स्त्रीदधि ( दुग्धजम् ) ॥ ६३ ॥ गुणाः-स्निग्धं च मधुरं वल्यमुष्णसतर्पणं गुरु । चक्षुष्यमध्यं दोपघ्नं दधि नार्या गुणोत्तरम् ॥ १९८ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:विपाके मधुरं वल्यमम्लं संतर्पणं गुरु । चक्षुष्यं ग्रहदोपघ्नं दधि स्त्रीस्तन्यसंभवम् ॥ २५४ ॥ ___सामान्यदधिगुणाः-कफपित्तदम्लं स्यादत्यम्लं रक्तदूषकम् । विदाहि सृष्टविण्मूत्रं मधुदधि त्रिदोषनुत् ॥ १९९ ॥ दनस्तु यदधस्तोयं तन्मस्तुनि परिशृतम् । शृतात्क्षीराच्च यज्जातं गुणवदधि तत्स्मृतम् ॥ २०० ॥ वातपित्तहरं रुच्यं धात्वग्निबलवर्धनम् । दधि सारं च रूक्षं च ग्राहि विष्टम्भि वातलम् ॥२०१॥ दीपनीयं लघुतरं सकषायं रुचिपदम् । सरं स्निग्धं गुरु वृष्यं कफमेदोविवर्धनम् ॥ २०२ ॥ बृंहणं मारुतघ्नं च बलासचयकृत्परम् । सरसं निर्जलं घोलं तक्रं पादजलान्वितम् ॥२०३ ॥ अर्धोदकमुदश्विच मथितं जलवर्जितम् । वातपित्तहरं घोलमुदश्विच्छ्लेष्मलं भवेत् ॥ २०४ ॥ त्रिदोषशमनं तक्रं मथितं श्लेष्मपित्तकृत् । कफवातहरं भेदि मस्तु स्रोतोविशोधनम् ॥२०॥ ___ * अम्लम्-खारें दहीं शत ख्यातम् । + मधुदधि (मन्दजातं )-गोडदहीं इति ख्यातम् । * मस्तु-मट्ठा इति ख्याते । । घोलम्-घोळलेले दहीं इति ख्याते । १ ङ. हि श्लिष्ट। २ण. त. मन्दजातं । For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६ धन्वन्तरीयनिघण्टुः- [ सुवर्णादिःपीनसे चातिसारे च शीतके विषमज्वरे । अरुचौ मूत्रकृच्छे च कार्ये च दधि शस्यते ॥२०६॥ शरद्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् । हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते ॥२०७॥रक्तपित्तकफोत्थेषु विकारेषु हितं च तत् । विज्ञेयमेषु सर्वेषु गव्यमेव गुणोत्तरम् ॥२०८॥वातघ्नं कफकृत्स्निग्धं बृंहणं न च पित्तकृत् । न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम् । नामुद्गसूपं नाक्षौद्रं नोष्णं नाऽऽमलकैविना ॥ २०९ ॥ ज्वरोसृपित्तवीसर्पकुष्ठपाण्डामयभ्रमान् । प्राप्नुयात्कामलां चोग्रां विधि हित्वा दधिप्रियः ॥ २१० ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःदध्यम्लं गुरु वातदोषशमनं संग्राहि मूत्रावहं बल्यं शो फकरं च रुच्यशमनं वद्धेश्व शान्तिप्रदम् । कासश्वाससुपीनसेषु विषमे शीतज्वरे स्याद्धितं रक्तोद्रेककरं करोति सततं शुक्रस्य वृद्धिं पराम् ॥ २५५ ॥ लवणमरिचसर्पिःशर्करामुद्धात्रीकुसुमरसविहीनं नैतदश्नन्ति नित्यम् । न च शरदि वसन्ते नोष्णकाले न रात्रौ न दधि कफविकारे पित्तदोषेऽपि नाद्यात् ॥ २५६ ॥ त्रिकटुकयुतमेतद्राजिकाचूर्णमिश्रं कफहरमनिलघ्नं वह्निसंधुक्षणं च । तुहिनशिशिरकाले सेवितं चातिपथ्यं रचयति तनुदाय कान्तिमत्त्वं च नृणाम् ॥ २५७॥ उष्णाम्लं रुचिपक्तिदं क्लमहरं बल्यं कषायं सरं भुक्तिच्छेदकरं तृषोदरगदप्लीहार्शसां नाशनम् । स्रोतःशुद्धिकरं कफानिलहरं विष्टम्भशूलापहं पाण्डुश्वासविकारगुल्मशमनं मस्तु प्रशस्तं लघु ॥ २५८ ॥ (३४) तक्रम् । तक्रं श्वेतपयः सात्म्यं छासि चैव प्रकीर्तितम् । द्विगुणाम्बु श्वेतपयस्त्व|दकमुदश्वितम् ॥ २११ ॥ तक्रं त्रिभागभिन्नं तु केवलं मथितं स्मृतम् । तक्रस्योपरि यत्तोयं तदुदश्वित्प्रकीर्तितम् ॥ २१२ ॥ गुणाः-तकं लघु कपायोष्णं दीपनं कफवातजित् । शोफोदरार्थीग्रहणीदोपत्रयग्रहारुचि ॥ २१३ ॥ गुल्मप्लीहंघृतव्याधिगरपाण्ड्वामयाञ्जयेत् । समुद्धृतघृतं तक्रमोद्धृतघृतं च यत् ॥ २१४ ॥ अनुद्धृतघृतं तक्रमित्येवं विविध स्मृतम् । पूर्व लघु च पथ्यं च गुरु वृष्यतरं परम् ॥ २१५ ॥ अतः परं वृष्यतमं यथाक्रममुदीरितम् । अम्लं चात्यम्लमेवान्यत्कषायं स्वादु चापरम् ॥ २१६ ॥ तनुसारं सारतरं गुरु विद्याद्यथोत्तरम् । तत्र यदुद्धृतस्नेहं साम्लं च मधुरं च यत् ॥ २१७॥ १ ङ. रेवहि । २ ङ. रात्रपित्त । ३ झ. त. 'पाण्डुभ्रमप्रदम् । प्रा। ४ ठ. 'त्रापह। ५ ट. दोषे न दद्या । ६ ङ, छ. षमूत्रन । ७ ङ. हधृतः। त. 'हहृत। For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६ षष्ठो वर्गः ] राजनिघण्टुसहितः । २४७ कषायानुरसं स्वादु नीतिसान्द्रं प्रशस्यते । गरोदराशग्रहणीपाण्डुरोगे ज्वरेऽरुच ॥ २९८ ॥ वर्चोमूत्र ग्रह प्लीहस्नेहव्यापाद मेहिषु । कषायशीतमधुरैस्तदुत्कृष्टतमं स्मृतम् ॥ २१९ ॥ तर्पणं प्रीणनं बल्यं हृद्यं पित्तविरोधि च । तर्क केवलमम्लं च श्लेष्मानिलहरं लघु ।। २२० || लेखनं दीपनीयं च रक्तपित्तप्रकोपनम् । तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति च ।। २२१ ॥ पीनसश्वासकासादौ सिद्धमेव तदिष्यते । तक्रं नैव ये दद्यान्नोष्णकाले न दुर्बले । न मूर्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके ॥ २२२ ॥ शीतकालेऽग्निमान्धे च कफोत्थेष्वामयेषु च । मार्गावरोधे दुष्टे च वायौ तक्रं प्रशस्यते ।। २२३ ।। वातेऽम्लं सैन्धवोपेतं स्वादु पित्ते सशर्करम् । पिवेत्त कफे चापि व्योषक्षारसमायुतम् ।। २२४ || ग्राहिणी वातला रूक्षा दुर्जरा तक्रकूर्चिका । तक्राघुरो मण्डः कूर्चिकादतिजः ।। २२५ || गुरुः किलाटोऽनिलहा पुंस्त्वनिद्रापदः स्मृतः । मधुरौ बृंहणौ हृष्यौ तद्वत्पीयूषमोरटी || २२६ ॥ सरसं निर्जलं घोलं मथितं रसवर्जितम् । अर्धोदकमुदश्वित्स्यात्तक्रं पादजलान्वितम् ॥ २२७ ॥ वातपित्तहरं घोलमुदश्विच्छ्रेष्मलं भवेत् । त्रिदोषशमनं क्रं मथितं कफपित्तजित् ॥ २२८ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग: ――――― Acharya Shri Kailassagarsuri Gyanmandir उक्तं श्लेष्मसमीरहारि मथितं तच्छेष्मपित्तापहं रुच्यं माहुरुदश्विदाख्यमधिकं तक्रं त्रिदोषापहम् । मन्दानावरुचौ विदाहविषमश्वासार्विकासादिषु श्रेष्ठं पथ्यतमं वदन्ति सुधियस्तत्रयं ह्युत्तमम् || २५९ ॥ तथाच - तक्रं त्रिदोषशमनं रुचिदीपनीयं रुच्यं वमिश्रमहरं महारि मस्तु । वल्यप्रदं पवननाशमुदश्विदाख्यं शस्तं कफश्रममरुद्धमनेषु घोलम् || २६० ॥ अम्लेन वातं मधुरेण पित्तं कफं कषायेण निहन्ति सद्यः । यथा सुराणाममृतं हिताय तथा नराणामिह तमाहुः || २६१ ।। आमातिसारे च विषूचिकायां वातज्वरे पाण्डुषु कालेषु । प्रमेहगुल्मोदरवातशूले नित्यं पिवेत्तक्रमरोचके च ।। २६२ ।। अपि च-- शीतकालेऽग्निमान्धे च कफे पाण्ड्वामयेषु च । मार्गोपरोधे कुष्ठादिव्याध तक्रं प्रशस्यते ।। २६३ ।। वातोदरी पिवेत्तकं पिप्पलीलवणान्वितम् । शर्करामरिचोपेतं स्वादु पित्तोदरी पिवेत् || २६४ ॥ यवानीसैन्ध * ग्रन्थान्तरे — शशिकुन्दसमुज्ज्वलशङ्खनिभं युवती करनिर्मथितं क्वथितम् । परिपक्कसुगन्धिकपित्थसमं पिब हे नृप तकं रुजापहरम् ॥ १ ङ. छ. नातिसाम्लं । २ ङ. छ. चैव हि । ३ ड छ. धुरं तथा श्रेष्ठतमं मतम् । ४ ङ, छ, सिद्धं वा तक्रमिष्य' । ५ ङ. छ. क्षते । For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४८ धन्वन्तरीयनिघण्टुः- [सुवर्णादिःवाजाजीव्योपयुक्तं कफोदरे । संनिपातोदरे तक्रं त्रिकटुक्षारसैन्धवम् ॥२६॥ तक्रं दद्यान्नो क्षते नोष्णकाले नो दौर्बल्ये नो तृषामूछिते च । नैव भ्रान्तौ नैव पित्तास्रदोपे नैतद्दद्यात्सूतिकायां विशेषात् ।। २६६ ॥ तक्रं स्नेहान्वितं तत्तु निद्राजाड्यप्रदं गुरु । अर्धावशिष्टं सामान्यं निःशेषं लघु पथ्यदम् ॥२६७॥ नवनीतम् ( तक्रजम् ) ॥६४ ॥ नवनीतं दधिभवं घृतहेतुः शिशुप्रियम् । दधिमण्डोद्भवं चैव मन्थनोद्भवमेव च ॥ २२९ ॥ गुणाः- नवनीतं नवं हृद्यं ग्राहि रोचनदीपनम् । क्षयारुच्यर्दितप्लीहाहण्यर्थीविकारनुत् ॥ २३० ॥ चक्षुष्यं शिशिरं स्निग्धं वृष्यं जीवनबृंहणम् । क्षीरोद्भवं हिमं ग्राहि रक्तपित्ताक्षिरोगनुत् ॥ २३१ ॥ स्मृतिक्षुधाग्निशुक्रोजःकफमेदोविवर्धनम् । वातपित्तविषोन्मादशोफालक्ष्मीजरापहम् ॥ २३२ ॥ सर्वस्नेहोत्तम शीतं मधुरं रसपाकयोः। राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:दधिनं नवनीतं स्यात्सारो हैयंगवीनकम् । साधारणगुणाः-शीतं रुच्यनवोद्धृतं सुमधुरं वृष्यं च वातापहं कासघ्नं कृमिनाशनं कफकरं संग्राहि शूलापहम् । बल्यं पुष्टिकरं तृपार्तिशमनं संतापविच्छेदनं चक्षुष्यं श्रमहारि तर्पणकरं दध्युद्भवं पित्तजित् ॥ २६८ ॥ एकाहाद्युपितं प्रोक्तमुत्तरोत्तरगन्धदम् । अहृद्यं सर्वरोगाढ्यं दधिजं तद्धृतं स्मृतम् ॥ २६९ ॥ (३५) मधु । मधु क्षौद्रं तु माक्षीकं माक्षिकं कुसुमासवम् । पुष्पासवं सारघं च तच्च पुष्परसं स्मृतम् ॥ २३३ ॥ मधुजातयः-*माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं छात्रकं तथा । *अय॑मौदालकं दालमित्यष्टौ मधुजातयः ॥ २३४ ॥ माक्षिकं तैलवर्ण स्यात्क्षौद्रं तु कपिलं भवेत । पौत्तिकं घृतवर्ण तु श्वेतं भ्रामरमुच्यते ॥ २३५ ॥ आपीतवर्ण छात्राख्यं पिङ्गलं चाय॑नामकम् । औद्दालं स्वर्णसदृशं दालं च पाटलं स्मृतम् ॥२३६ ॥ गुणाः-कषायानुरसं रूक्षं शीतलं मधुरं मधु । दीपनं लेखनं बल्यं व्रणरोपणमुत्तमम् ॥ २३७ । संधानं लघु चक्षुष्यं स्वयं हृद्यं त्रिदोषनुत् । छर्दिहिक्काविषश्वासकासशोपातिसारजित् ॥ २३८ ॥ रक्तपित्तहरं ग्राहि कृमितृण्मोहह 1 झ. 'द्रं माक्षिकं तु पौतिकं कु । For Private and Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः] राजनिघण्टुसहितः। २४९ त्परम् । पैच्छिल्यात्स्वादुरूपत्वाद्भामरं गुरुसंज्ञितम् ॥ २३९ ॥ भ्रामरं कुरुते जाड्यमत्यन्तं मधुरं च तत् । क्षौद्रं विशेषतो ज्ञेयं शीतलं लघु लेखनम् ॥२४०।। तस्माल्लघुतरं रूक्षं माक्षिकं प्रवरं स्मृतम् । उष्णविरुध्यते सर्व विषान्वयतया लघु ॥२४॥उष्णार्तरूझरुष्णैर्वा तन्निहन्ति तथा विपम्॥२४२॥तत्सौकुमार्याच्च तथैव सेव्यं वनौषधीनां रससंभवाच्च । उष्णविरुध्येत विशेषतस्तु तथाऽन्तरिक्षण जलेन वाऽपि ॥२४३।। माध्वी सिता मधूत्पन्ना मधुजा मधुशर्करा । माक्षीकशर्करा चैपा क्षौद्रजा क्षौद्रशर्करा ॥२४४ ॥ यद्गुणं यन्मधु प्रोक्तं तद्गुणास्तस्य शर्कराः । विशेषाद्भलवृष्याश्च तर्पण्यः क्षीणदेहिनाम् ॥ २४५ ॥ राजनिघण्टौ पानीयादिश्चतुर्दशो वर्ग:मधु क्षौद्रं च माक्षीकं माक्षिकं कुसुमासवम् । पुष्पासवं पवित्रं च पित्र्यं पुष्परसाहयम् ॥ २७० ॥ राजनिघण्टौ मधुजातयः*। * ॥ २७१ ॥ नानापुष्परसाहाराः कपिला वनमक्षिकाः। याः स्थूलास्ताभिरुत्पन्नं मधु माक्षिकमुच्यते ।। २७२ ॥ ये स्निग्धाञ्जनगोलाभाः पुष्पासवपरायणाः। भ्रमरैर्जनितं तैस्तु भ्रामरं मधु भण्यते ।। २७३ ॥ पिङ्गला मक्षिकाः सूक्ष्माः क्षुद्रा इति हि विश्रुताः । ताभिरुत्पादितं यत्तु तत्क्षौद्रं मधु कथ्यते ॥ २७४ ॥ अन्नजा मक्षिकाः पिङ्गाः पुत्तिका इति कीर्तिताः। तज्जातं मधु धीमद्भिः पौत्तिकं समुदाहृतम् ॥ २७५ ॥ छत्राकारं तु पटलं सरघाः पीतपिङ्गलाः । यत्कुर्वन्ति तदुत्पन्नं मधु च्छात्रकमीरितम् ॥ २७६ ॥ मक्षिकास्तीक्ष्णतुण्डा यास्तथा षट्पदसंनिभाः। तदुद्भुतं यदर्धार्ह तदर्थ्यं मधु वर्ण्यते ॥ २७७ ॥ औद्दालाः कपिलाः कीटा भूमेरुद्दलनाः स्मृताः । वल्मीकान्तस्तदुत्पन्नमौद्दालकमुदीयते ॥ २७८ ॥ इन्द्रनीलदलाकाराः सूक्ष्माश्चिन्वन्ति मक्षिकाः । यदृक्षकोटरान्तस्थं मधु दालमिदं स्मृतम् ॥ २७९ ॥ इत्येतस्याष्टधाभेदैरुत्पत्तिः कथिता क्रमात् । माक्षिकं तैलवर्ण स्याच्छेतं भ्रामरमुच्यते ॥ २८० ॥ क्षौद्रं तु कपिलाभासं पौत्तिकं घृतसंनिभम् । आपीतवर्ण छात्रं स्यापिङ्गलं चाय॑नामकम् ॥ २८१ ॥ औदालं स्वर्णसदृशमापीतं दालमुच्यते । माक्षिकं मधुरं रूक्षं लघुश्वासादिदोपनुत् । भ्रामरं पिच्छिलं रूक्षं मधुरं मुखजाड्यजित् ॥२९२॥ सौद्रं तु शीतं चक्षुष्यं पिच्छलं पित्तवातहृत् । पौत्तिकं मधु रूक्षोष्णमस्त्रपित्तादिदाहकृत् ॥ २८३ ॥ चित्रमेहकृमिघ्नं च विद्याच्छात्रं गुणोत्तरम् । १ ण. त. मधु। For Private and Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २५० धन्वन्तरीयनिघण्टुः [ सुवर्णादिः - अर्घ्यं मध्वतिचक्षुष्यं कफपित्तादिदोषहत् ॥ २८२ ॥ औद्दालकं तु कुष्ठादिदोषघ्नं सर्वसिद्धिदम् । दालं कटु कषायाम्लं मधुरं पित्तदायि च ॥ २८५ ॥ नवं मधु भवेत्स्थौल्यं नातिश्लेष्मकरं परम् । देहस्थौल्याप ग्राहि पुराणं मधुलेखनम् || २८६ ॥ *पक्वं दोषत्रयनं मधु विविधरुजाजाड्यजिह्वामयादिध्वंसं धत्ते च रुच्यं बलमतिधृतिदं वीर्यवृद्धिं विधत्ते । आमं चेदामगुल्मामयपवनरुजापित्तदाहास्रदोपमातन्वानं विशोषं जनयति नयति ध्वंसमष्टाङ्गवृद्धिम् ॥ २८७ ॥ व्रणशोधनसंधाने व्रणसंरोपणादिषु । साधारण्या मधु हितं तत्तुल्या मधुशर्करा ॥ २८८ ॥ उष्णैः सहोष्णकाले वा स्वयमुष्णमथापि वा। मं मधु मनुष्याणां विषवत्तापदायकम् ।। २८९ ।। कीटकादियुतमम्लदूषितं यच्च पर्युषितकं मधु स्वतः । कण्टकोटरगतं च मेचकं तच्च गेहजनितं च दोषकृत् ।। २९० ।। दण्डैर्निहत्य यदुपात्तमपास्तदंशं तादृग्विधं मधु रसायनयोगयोग्यम् । हिक्कागुदाङ्कुरविशोफकफत्रणादिदोषापहं भवति दोषदमन्यथा चेत् ॥ २९१ ॥ Acharya Shri Kailassagarsuri Gyanmandir ( ३६ ) सूक्तम् । सूक्तं सहस्रवेधं च रसाम्लं चुक्रमेव च । मुक्तसारं तथा चोक्तं दहनं नीलकारकम् । विविधाभिमतं चण्डं भेदनं चाम्लमेव च ॥२४६॥ गुणाः रक्तपित्तकरं सूक्तं सद्योभुक्तविपाचनम् । जरणं भेदनं पाण्डुकृमिरोगहरं लघु ॥ २४७ ॥ तीक्ष्णोष्णं मूत्रलं हृद्यं कफनं कटुपाकि च । तद्वत्तदाँश्रितं सर्व रोचनं तु विशेषतः ।। २५५ ।। राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग: चुकं सहस्रवेधं च रसाम्लं चक्रवेधकम् । शाखाम्लभेदनं चैवमम्लसारं च चुक्रिका ।। २९२ ।। गुणाः- चुक्रं तिक्ताम्लकं स्वादु कफपित्तविनाशनम् । नासिकागद दुर्गन्धशिरोरोगहरं परम् ।। २९३ ॥ ( ३७ ) काञ्जिकम् । ८ काञ्जिकं चैव सौवीरं कुल्माषाभिभवं तथा । अवन्तिसोमं धान्याम्लमारनालं महारसम् ।। २४९ ॥ ** पक्कम् ' - कढलेलें इति ख्याते । १ ज. स्थालं ना । २ ८. 'व्यं मल । ३ ८. म् । बालाशों । ४ झ. द. अन्नं । ५ ङ, छ, "तहरं । ६ ङ. छ. ये कटु पाके विदाहि च । ७ झ. 'दासुतं । ८ झ भिषुतं । For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५१ ६ षष्ठो वर्गः ] राजनिघण्दुसहितः। गुणाः-दाहज्वरापहं स्पर्शात्पानाद्वातकफापहम् । विबन्धनमवस्रसि दीपनं चाम्लकाञ्जिकम् ॥ २५० ॥ ___ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः काञ्जिकं काञ्जिका वीरं कुल्माषाभिभवं तथा। अवन्तिसोमं धान्याम्लमारनालोऽम्लसारकः ॥ २९४ ॥ ___गुणाः—काञ्जिकं वातशोफन्नं पित्तनं ज्वरनाशनम् । दाहमूर्छाश्रमन्नं च शूलाध्मानविवन्धनुत् ॥ २९५ ॥ काञ्जिकं काञ्जितैलं च पलितं वातकारकम् । दाहकं गात्रशैथिल्यं भक्षणान्न च मर्दनात् ॥ २९६ ॥ सौवीरं, तुषोदकं च ( काञ्जिकविशेषः ) ॥ ६५ ॥ सौवीरकं सुवीराम्लं यवगोधूमसंभवम् । यवाग्रज यवोत्थं च तुषोदं च तुपोदकम् ॥ २५१॥ ___ गुणाः—जरणीयं च हृत्पाण्डुकृमिरोगविदाहनुत् । ग्रहण्यर्थोहितं भेदि सौवीरं च तुषोदकम् ।। २५२॥ गौडानि रससूक्तानि मधुसूक्तानि यानि च । यथापूर्व गुरुतराण्यभिप्यन्दकराणि च ॥ २५२ ॥ यन्मस्त्वादि शुचौ भाण्डे सगुडं क्षौद्रकाञ्जिकम् । धान्यराशौ त्रिरात्रस्थं सूक्तं चुकं तदुच्यते ॥ २५४ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:सौवीरकं सुवीराम्लं ज्ञेयं गोधूमसंभवम् । यवाम्लजं यवोत्थं च तुषोत्थं च तुपोदकम् ॥ २९७ ॥ गुणाः--तुषाम्बु दीपनं हृद्यं हृत्पाण्डुकृमिरोगनुत् । सौवीरकं चाम्लरसं केश्यं मस्तकदोपजित् । जराशैथिल्यहरणं बलसंतर्पणं परम् ॥ २९८ ॥ तण्डुलोत्थं तण्डुलाम्बु कपायं मधुरं लघु । संग्राहि विषविच्छदितृड्दाहवणनाशकत् ॥ २९९ ॥ अन्नोदजः शिवरसख्य हात्पर्युपिते रसे । दीपनो मधुराम्लस्तु दाहजिल्लघुतर्पणः ॥ ३००॥ . (३८) सुरा। सुरा मद्यं प्रसन्ना स्यान्मदिरा *वारुणी रसा । वरा मण्डा मदकरी माधवी वरुणात्मजा ॥ २६२ ॥ इरा कादम्बरी हाला जगलो मेदको मता । मद्यजा * वारुणी '- 'पुनर्नवाशिलापिटेर्वारुणी विहिता स्मृता। सहितैस्तालखर्जुररसर्या साऽपि वारुणी' इति भावप्रकाशे। १ ज. ट. तिलतैलं । २ ट. छ. गदोन्मादकोबला । म । For Private and Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५२ धन्वन्तरीयनिघण्टुः [सुवर्णादिःतयः–सौरेयी मधु * मैरेयी सुरासुरभवा स्मृता । महासुरा च विज्ञेया त्रिविधाऽपि सुरा मता ॥ २५६ ॥ सर्व मद्यं सुसंजातं मधूलिकमिति स्मृतम् । ___ गुणाः-दीपनं रोचनं मा तीक्ष्णोष्णं तुष्टिपुष्टिदम् । सुस्वादु तिक्तकटुकमम्लपाकरसं सरम् ॥ २५७ ॥ सकषायं स्वरारोग्यं प्रीतिभावर्णकल्लघु । नष्टनिद्रातिनिद्रेभ्यो हितं पित्तास्रदूषणम् ।। २५८ ॥ कृच्छ्रशूलहितं रूक्षं सूक्ष्म मूत्रविशोधनम् । वातश्लेष्महरं युक्त्या पीतं विषवदन्यथा ॥ २५९ ॥ कासार्हो ग्रहणीश्वासप्रतिश्यायविनाशनी । स्वेदमूत्रकफस्तन्यरक्तमांसकरी सुरा॥२६०॥ कासार्शोग्रहणीदोषमूत्राघातानिलापहा । स्तन्यरक्तक्षयहिता *सुरा बृहणदीपनी ॥ १६१ ॥ छZरोचकहृत्कुक्षितोदशूलप्रमर्दनी । प्रसन्ना गुल्मवातार्शोविवन्धानाहनाशनी ॥ २६२ ॥ पित्तलाऽल्पकफा रूक्षा यवैर्वातप्रकोपनी । विष्टम्भिनी सुरा गुर्वी श्लेष्मला तु मधूलिका ॥ २६३ ॥ रूक्षा नातिकफा वृष्या पाचनी चाक्षुपी स्मृता । मधु मद्योत्तमं हृद्यं माकिं कथितं तथा । सरणं भिषुविक्रान्तं कामिकान्तं मदोत्कटम् ॥२६४॥ +सीधुर्मधुकरः प्रोक्तो विदाह्यनिवलप्रदः । सीधुरामण्डवासः स्याच्छीतपकरसस्तथा ॥ २६५ ॥ बल्यः पित्तहरो वृष्यो वर्ण्यस्तेषु रसासवः । रूक्षः कषायः कफहा वातपित्तप्रको पनः ॥ २६६ ॥ त्रिदोषोऽद्यऋष्यश्च कोहलो वदनप्रियः। मेदको *जागलसमो संधानः स्यादभिषवः ॥ २६७॥ हृद्यः प्रवाहिकाटोपदुर्नामानिलशोषजित । वल्कलोद्भवसारत्वाद्विष्टम्भी कफकोपनः ॥ २६८ ॥ मार्दीकं लेखनं हृद्यं नात्युष्णं मधुरं सरम् । अल्पपित्तानिलं पाण्डुमेहार्श कृमिनाशनम् ॥२६९॥ तस्मादल्पान्तरगुणं खार्जूरं वातलं गुरु । दीपनं सृष्टविण्मत्रो विशदोऽल्पमदो गुरुः ॥ २७० ॥ कपायो मधुरः सीधुगौडः पाचनदीपनः । शार्करो मधुरो रुच्यो दीपनो वस्तिशोधनः ॥ २७१ ॥ वातघ्नो मधुरः पाके हृद्य इन्द्रियबोधनः । कर्षणः शीतरसकः श्वयथूदरनाशनः ॥ २७२ ॥ वर्णकृज्जरणः स्वों विवन्धनोऽर्शसां हितः। छेदी मध्वासवस्तीक्ष्णो मेदःपीनसकासजित् ।।२७३ ॥ सुरासवस्तीक्ष्णमदः स्वादुस्तृष्णानिलापहः। कृमिमेदोनिलहरो मेरेयो मधुरो * आयुर्वेद विज्ञाने'-मालूरमलं बदरी शर्करा च तथैव च । एषामेकत्र संधानात् 'मेरेयी' मदिरा मता ॥ ___सुरा'—शालिषष्टिकपिष्टादिकृतं मद्यं सुरा स्मृता । इति भावप्रकाशे । + 'सीधु:-इक्षोः पक्कै रसैः सिद्ध : सीधुः पक्करसश्च सः । इति भावप्रकाशे । * 'जागलः' ( जगल: ) 'जगलो मदनद्रुमे' इत्यमरः । १ झ. 'मद्यवाशस्यं शीत। For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ पष्ठो वर्गः ] राजनिघण्टुसहितः। २५३ गुरुः ॥ २७४ ॥ वल्यः पित्तहरो वो मृवीकेक्षुरसासवः । सीधुर्मधुकपुप्पोत्थो विदाह्यग्निवलप्रदः ॥ २७५ ॥ रूक्षः कषायः कफहद्वातपित्तप्रकोपनः । आक्षिकः पाण्डुरोगन्नो व्रण्यः संग्राहको लघुः ॥ २७६ ॥ कषायो मधुरः सीधु: पित्तनोऽमृक्प्रसादनः । जाम्बवो बद्धनिष्यन्दस्तुवरो वातकोपनः ॥ २७७ ।। तीक्ष्णः कषायो मदकुहुर्नामकफगुल्मजित् । निर्दिशेद्रसतश्चान्यान्कन्दमूलफलासवान् ॥ २७८ ॥ अरिष्टो द्रव्यसंयोगात्संस्कारादधिको गुणैः । बहुदोषहरचैव दोषाणां शमनश्च सः॥२७९ ॥ दीपनः कफवातघ्नः सरः पित्तविरोधनः। शूलाध्मानोदरप्लीहज्वराजीर्णाशसां हितः ॥ २८० ॥ पिप्पल्यादिकृतो गुल्मकफरोगहरः स्मृतः । चिकित्सितेषु वक्ष्यन्तेऽरिष्टा रोगहराः स्मृताः ॥२८१ ।। अरिष्टसर्वसीधूनां गुणान्कर्माणि चाऽऽदिशेत् । बुद्ध्या यथास्वसंस्कारमवेक्ष्य कुशलो भिषक् ॥ २८२ ॥ नवं मद्यमभिष्यन्दि गुरु वातादिकोपनम् । अनिटगन्धं विरसमहृद्यमविदाहि च ॥ २८३ ॥ सुगन्धि दीपनं हृद्यं रुचिष्यं कृमिनाशनम् । स्फुटस्रोतस्करं जीर्ण लघु वातकफापहम् ॥ २८४ ॥ सान्दं विदाहि दुर्गन्धं विरसं कृमिलं गुरु । अहृद्यं तरुणं तीक्ष्णमुष्णं दुर्भाजनस्थितम् ॥ २८५ ॥ अल्पौषधं पर्युपितमत्यच्छं पिच्छलं च यत । तद्वयं सर्वदा मद्यं किंचिच्छेपं तु यद्भवेत् ॥ २८६ ॥ तत्र यत्स्तोकसंभार तरुणं पिच्छलं गुरु । कफप्रकोपि तन्मयं दुर्जरं च विशेषतः ॥ २८७ ॥ पित्तप्रकोपि बहुलं तीक्ष्णमुष्णं विदाहि च । अहृद्यं फेनिलं पूतिकृमिलं विरसं गुरु ॥ २८८ ॥ तथा पर्युपितं चापि विद्यादनिलकोपनम् । सर्वैर्दोषैरुपेतं तु सर्वदोषप्रकोपनम् ॥ २८९ ॥ चिरस्थितं जातरसं दीपनं कफवातजित् । रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं मदावहम् ॥ २९० ॥ तस्यानेकप्रकारस्य मद्यस्य रसवीर्यतः । तीक्ष्णः सुरासवो हृयो मूत्रलः कफवातनुत् ॥ २९१ ॥ मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः । लघुर्मध्वासवच्छेदी मेहकुष्ठविषापहः ॥२९२ ॥ तिक्तः कपायशोफन्नस्तीक्ष्णः स्वादुरवातकृत् । सौक्ष्म्यादौष्ण्याच तेक्षण्याच विकासित्वाच्च वह्निना ॥ २९३ ॥ समेत्य हृदयं प्राप्य धमनीरूप्रमागतम् । विक्षोभ्येन्द्रियचेतांसि वीर्य मदयतेऽचिरात् ॥ २९४ ॥ चिरेण श्लैष्मिके पुंसि पानतो जायते मदः । अचिराद्वातिके दृष्टः पैत्तिके शीघ्रमेव तु ॥ २९५ ॥ सात्त्विके शौचदाक्षिण्यहर्षमण्डनलालसः । गीताध्ययनसौभाग्यसुरतोत्साहकृन्मदः ॥२९६ ॥ राजसे दुःखशीलत्वमात्मत्यागं ससाहसम् । कलहं सानुवन्धं तु करोति पुरुषे मदः ॥ २९७ ॥ अशौचनिद्रामात्सर्यागम्यागमनलोलुपम् । असत्यभाषणं चापि कुर्याद्धि तामसं मदः ॥ २९८ ॥ For Private and Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५४ धन्वन्तरीयनिघण्टुः- [ सुवर्णादिःराजनिघण्टौ पानीयादिश्चतुर्दशो वर्गःमद्यं सुरा प्रसन्ना स्यान्मदिरा वारुणी वरा । मत्ता कादंबरी शीता चपला कामिनी प्रिया ।। ३०१ ॥ मदगन्धा च माध्वीकं मधु संधानमासवः । परिमृताऽमृता वीरा मेधावी मदनी च सा ॥ ३०२ ॥ सुप्रतिभा मनोज्ञा च विपाना मोदिनी तथा । हालाहलगुणारिष्टं सरकोऽथ मधूलिका ॥ ३०३ ॥ मदोत्कटा महानन्दा द्वात्रिंशदभिधाः क्रमात् । गुणाः—मद्यं सुमधुराम्लं च कफमारुतनाशनम् । बलदीप्तिकरं हृद्यं सरमेतन्मदावहम् ॥ ३०४ ॥ मद्यं तावत्रिविधं *गौडी 'माध्वी च पैष्टिका चेति । अन्यच्च सैन्धिकादि द्रव्यान्तरयोगतो विविधम् ॥ ३०५॥ स्याद्धातकीरसगुडादिकृता तु गौडी पुष्पद्रवादिमधुसारमयी तु माध्वी । पैष्टी पुनर्विविधधान्यविकारजाता ख्याता मदाधिकतयाऽत्र च पूर्वपूर्वा ॥ ३०६ ।। तालादिरसनिर्यासैः सैन्धी हालां सरां जगः । नानाद्रव्यकदम्बेन मद्यं कादम्बरं स्मृतम् ॥ ३०७॥ सैन्धी कादम्बरी चैव द्विविधं मद्यलक्षणम् । गौडी तीक्ष्णोष्णमधरा वातहत्पित्तकारिणी ॥ ३०८ ॥ बलकृद्दीपनी पथ्या कान्तिकृतर्पणी परा । मावी तु मधुरा हृया नात्युष्णा पित्तवातहृत् ॥ ३०९ ॥ पाण्डुकामलगुल्मार्शःप्रमेहशमनी परा । पैष्टी कैटूष्णा तीक्ष्णा स्यान्मधुरा दीपनी परा ॥ ३१० ॥ सैन्धी शीता कपायाम्ला पित्तहृद्वातदा च सा । सर्वेषां तृणक्षाणां निर्यासं शीतलं गुरु ॥ ३११ ॥ मोहनं बलकूद्धृद्यं तृष्णासंतापनाशनम् । ऐक्षवं तु भवेन्मद्यं शिशिरं च मदोत्कटम् ।। ३१२ ।। यवधान्यकृतं मयं गुरु विष्टम्भदायकम् । शर्कराधातकीतोये कृतं शीतं मनोहरम्।।३१३॥ शार्करं कथ्यते मद्यं वृष्यं दीपनमोहनम् । ( *गौडी तु शिशिरे पानं पैष्टी हेमन्तवर्पयोः। शरद्रीष्मवसन्तेषु माध्वी ग्राह्या न चान्यथा । कादम्बरीशाकरजादिमा सुशीतलं वृष्यकर मदान्यम् । माध्वीसमं स्यात्तृणवृक्षजातं मयं सुशीतं गुरुतर्पणं च । अन्यथा कुर्वतः पानं मद्यं संतापदोपदम् । अन्नद्वेपमदात्यादिकारकं मर्छनं च तत् )। विशेषगुणाः-मयं नवं सर्वविकारहेतुः सर्व तु वातादिकदोषदायि । जीणं * आयर्वेदविज्ञाने –धातकीगुडमुख्या या गोडी सा मदिरोच्यते। 'आयर्वदविज्ञाने—मध्वादिविहिता या तु माध्वी सा मदिरोच्यते । *आयुर्वेदविज्ञाने--कृता वहुविधैर्धान्यः पैष्टीति मदिरोच्यते। * धनुश्चिद्वयगतं टपुस्तके धिकं दृश्यते । १ ट. कट्वम्लती। For Private and Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः] राजनिघण्टुसहितः। २५५ तु सर्व सकलामयनं बलप्रदं वृष्यकरं च दीपनम् ॥३१४॥ अन्यच्च-मद्यप्रयोगं कुर्वन्ति शूद्रादिषु महार्तिषु । द्विजैस्त्रीभिस्तु न ग्राह्यं यद्यप्युज्जीवयेन्मृतम्॥३१५॥ अन्ये द्वादशधा मद्यभेदानाहुर्मनीषिणः । उक्तेष्वन्तर्भवन्तीति नान्यैस्तु पृथगीरिताः ॥ ३१६ ॥ (३९) *आसवः। 'विद्यादरिष्टसंधानं सुखं संजातमासवम् । +गुणाः-आसवो रूक्षणीयश्च स च पानमधुश्रेयः॥ २९९ ।। शर्करासवगुणाः-शार्करः सुरभिः सौम्यो माधवो रूक्षणात्मकः। आसवो मुखवासश्च सुकुमारः सुयोजितः ॥ ३०० ॥ (राजनिघण्टावासवस्य पर्यायनामानि गुणा वा न दृश्यन्ते) (४०) मर्जिका ( मज्जिका ) मर्जिका शिखरिण्युक्ता रसाला सुरभिस्तथा । उल्बणी खाण्डवरसा चातुजर्जातकसंगता ॥ ३०१॥ *गुणाः-मणिकाया गुणा ज्ञेया वीजद्रव्यगुणैः समाः। (राजनिघण्टौ मजिकाशब्दस्य पर्यायनामानि गुणा वा न दृश्यन्ते) (४१) पानीयम् ( जलम् ) पानीयमापः कीलालं नीरं कं सलिलं जलम् । अमृतं वारुणं तोयं वार्यम्भोऽम्बूदकं पयः ॥ ३०२॥ गुणाः—साधारणं जलं रुच्यं दीपनं पाचनं लघु। श्रमतृष्णापहं वातकफमेदोनपुष्टिदम् ।। ३०३ ॥*पानीयं मधुरं हिमं च रुचिदं तृष्णाविशोपापहं मोहभ्रान्तिमपाकरोति कुरुते भुक्तानपक्तिं पराम् । *निद्रालस्यनिरासनं विपहरं भ्रान्तार्तसंतर्पणं नृणां धीबलवीयवृद्धिजननं नष्टाङ्गपुष्टिप्रदम् ॥ ३०४ ॥ गगनाम्बु त्रिदोपघ्नं गृहीतं यत्सुभाजने । वल्यं रसायनं मेध्यं पात्रापेक्षी ततः परम् ॥ ३०५ ॥ अनातेवं विमुञ्चन्ति वारि वारिधरास्तु यत । तत्रिदोषाय * भावप्रकाशे-'आसवः' -यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः । आसवस्य गुणा ज्ञेया वीजद्रव्यगुणैः समाः। भावप्रकाशे-' अरिष्टम्'-पकौषधाम्बुसिद्धं यन्मद्यं तत्स्यादरिष्टकम् । अरिष्टं लघु पाकेन सर्वतश्र गुणाधिकम् । + सुरादिप्रकरणे विस्तरेण गुणाः कथिताः सन्ति तस्मात्तत्र द्रष्टव्यम् । * सुरादिप्रकरणे विस्तरेण गुणः कथिताः सन्ति तस्मात्तत्र द्रष्टव्यम् । १ ज. ट. 'जेस्त्रिभि । २. छ. पानं म । ३ झ. छ. त. 'श्रयम् । शा। For Private and Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६ धन्वन्तरीयनिघण्टुः [ सुवर्णादि:सर्वेषां देहिनां परिकीर्तितम् || ३०६ || दिव्यवाय्वग्निसंयोगात्संहताः खात्पतन्ति याः । शिलाप्रकारवद्धास्ताः करका अमृतोपमाः || ३०७ ॥ अपविद्धाः समुद्रान्ते वरापस्तदुद्भवाः । धूमावयवनिर्मुक्तास्तुपाराख्यास्तु ताः स्मृताः ॥ ३०८ ॥ प्राक्समुद्राम्बुसंपर्कसमीरणसमन्विताः । दिवा सूर्याशुसंतप्तं निशि चन्द्रांशुशीतलम् । कालपक्कमनिर्दोषमगस्त्युदयनिर्विषम् ।। ३०९ ।। हंसोदकमिति ख्यातं शारदं शीतलं शुचि । स्नानपानावगाहेषु शस्यते तु यथामृतम् || ३१० || चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं स्मृतम् । नादेयं वातलं रूक्षं दीपनं लघु लेखनम् ।। ३११ ।। तदभिष्यन्दि मधुरं सान्द्रं गुरु कफावहम् । तृष्णानं सारसं बल्यं कषायं मधुरं लघु ॥ ३१२|| ताडागं वातलं स्वादुकषायं कटुपाकि च । वातश्लेष्महरं वाप्यं सक्षारं कटुपित्तनुत् ।। ३१३ ।। चौण्ट्यमग्निकरं रूक्षं मधुरं कफन्न च । कफनं दीपनं मोक्तं लघु प्रस्रवणोद्भवम् ।। ३१४ ।। सक्षारं पित्तलं कौ श्लेप्मन्नं लघु दीपनम् । मधुरं पित्तशमनमविदाद्यद्भिदं स्मृतम् ॥ ।। ३१५ ।। कैदारं मधुरं प्रोक्तं विपाके गुरु दोषलम् । तद्वत्पाल्वलमुद्दिष्टं विशेपादोपलं तु तत् ॥ ३१६ || सामुद्रमुदकं विस्रं लवणं सर्वदोषकृत् । नद्यः पापाणनिर्भिन्नाः क्षुभितोन्नाहतोदकाः || ३१७ || हिमवत्प्रभवाः पथ्याः पुण्या देवर्षिसेविताः । नद्यः पाषाणसिक्ताश्च वाहिन्यो विमलोदकाः || ३१८ ॥ मलयप्रभवा याच तज्जलं त्वमृतोपमम् । पश्चिमाभिमुखा याश्च पथ्यास्ता निर्मलोकाः || ३१९ || प्रायो मृदुवहा गुर्यो याथ पूर्वसमुद्रगाः । पारियात्रभवा याश्च विन्ध्यसह्यभवाश्च याः || ३२० || शिरोद्रोगकुष्ठादिहेतुस्ताः श्लीपदस्य च । चन्द्रार्ककरसंस्पृष्टं वायुनाऽऽस्फालितं बहु || ३२१ ।। पर्वतोपरि यद्वारि समं पौरंदरेण तु । तस्यानुगुणमुद्दिष्टं शैल्यप्रस्रवणोद्भवम् ।। ३२२ ।। लेखनं दीपनं रूक्षं किंचिद्वातप्रकोपनम् । अनूपदेशजं वारि तत्सान्द्रं गुरु पिच्छलम् * आयुर्वेदविज्ञाने -पाषाणैरिष्टकाभिर्वा बद्धकूपा बृहत्तरा । ससोपाना भवेद्वापी तज्जलं वाप्यमुच्यते ॥ + आयुर्वेदविज्ञाने शिलाकीर्ण स्वयं श्वभ्रं नीलाञ्जनसमोदकम् । लतावितानसंछन्नं चौड्यमित्यभिधीयते ॥ क्वचित्पुस्तकेषु चौण्ट्य इति पाठो दृश्यते । $ आयुर्वेदविज्ञाने - भूमौ खातो ऽल्पविस्तारो गम्भीरो मण्डलाकृतिः। बद्धोऽबद्धः स कूपः स्यात्तदम्भः कौपमुच्यते ॥ + आयुर्वेदविज्ञाने—विदार्य भूमिं निम्रां यन्महत्या धारया स्रवेत् । तत्तोयमौद्भिदं नाम वदन्तीति महर्षयः ॥ 1 'मधुरं श्लेष्मजननं स्निग्धं पावकसादनम् । जाड्यगद्गगवावीयं सक्लेशारोचकापहम्' इत्यधिकः कोण. पुस्तके | १ झ. अपि नद्याः स । २. न्ते चाग्नेरा । ३ झ. प्राच्यावन्त्यभवा । For Private and Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५७ ६ षष्ठो वर्गः] राजनिघण्टुसहितः। ॥३२३॥ प्रमेदःश्लीपदच्छर्दिगलगण्डास्यशोषकृत् ॥ ३२४ ॥ विपर्यये जाङ्गले च समं साधारणं स्मृतम् । अगन्धमस्पष्टरसं सुशीतं तृइविनाशनम् ॥ ३२५ ॥ अच्छं लघु च हृद्यं च तोयं गुणवदुच्यते । पिच्छलं कृमिलं क्लिन्नं पर्णशैवालकर्दमैः ॥३२६॥ विवर्ण विरसं सान्द्रं दुर्गन्धं न हितं जलम् । दिवार्ककिरणर्जुष्टं निशायामिन्दुरश्मिभिः ॥ ३२७ ॥ अरूक्षमनभिष्यन्दि तत्तुल्यं गगनाम्बुना । कफमेदोनिलामन्नं दीपनं बस्तिशोधनम् ॥ ३२८ ॥ कासश्वासज्वरहरं पथ्यमुष्णोदकं सदा। भिनत्ति श्लेष्मसंघातं मारुतं चापि कति ॥३२९॥ अजीर्ण जरयत्याशु पीतमुष्णोदकं निशि । मद्यपानसमुद्भते रोगे पित्तोद्भवे तथा ॥ ३३० ॥ संनिपातसमुत्थे च शृतशीतं प्रशस्यते । साधं वाऽप्यर्धपादोनं पादहीनं तु हैमने ॥ ३३१ ॥ शिशिरे च वसन्ते च ग्रीष्मे चाविशेषितम् । विपरीतामृतं पृष्ट्वा पादांशं चाष्टभागिकम् ॥ ३३२ ॥ यत्कथ्यमानं निर्वेदं निष्फेनं निर्मलं भवेत् । तत्पादहीनं वातघ्नमर्धहीनं च पित्तजित् ॥ ३३३ ॥ कफघ्नं पादशेषं तु पानीयं लघु दीपनम् । धारापातेन विष्टम्भि दुर्जरं पेवनाहतम् ॥ ३३४ ॥ शृतशीतं त्रिदोषघ्नं बाप्पान्तर्भावशीतलम् । दिवाशृतं तु यत्तोयं रात्रौ तद्गुरुतां व्रजेत् ॥ ३३५ ॥ रात्रौ शृतं दिवा चैव गुरुत्वमधिगच्छति । मूर्छापित्तोष्णदाहेषु पित्तरक्ते मदात्यये ॥३३६ ॥ भ्रमक्लमपरीतेषु तमके वमथौ तथा । हैद्रोगे रक्तपित्ते च शीतमम्भः प्रशस्यते ॥ ३३७ ॥ पार्श्वभूले प्रतिश्याये वातरोगे गलग्रहे । आध्माने स्तिमिते कोष्ठे सद्यःशुद्ध नवज्वरे ॥ ३३८ ॥ हिकायां स्नेहपित्ते च शीताम्बु परिवर्जयेत् । अरोचके प्रतिश्याये प्रसेके श्वयथौ क्षये ॥ ३३९ ॥ मन्दानावुदरे कुष्ठे ज्वरे नेत्रामये तथा । व्रणे च मधुमेहे च पानीयं मन्दमाचरेत् ॥ ३४० ॥ स्निग्धं सुस्वादु हृद्यं च दीपनं बस्तिशोधनम् । *नद्यः शीघ्रवहा लघ्व्यः प्रोक्ता याश्चामलोदकाः। गुर्व्यः शैवालसंछन्नाः कलुषा मन्दगाश्च याः ॥ ३४१ ॥ प्रायेण नद्यो मरुषु सतिक्ता लवणान्विताः । ईपत्कषाया मधुरा लघुपाका बले हिताः॥ ३४२ ॥ वय॑जलम्-तृणपर्णोत्करयुतं कलुषं विषसंयुतम् । योऽवगाहेत वर्षासु पिवेद्वाऽपि नवं जलम् । स बाह्याभ्यन्तरान्रोगान्प्रामुयाक्षिप्रमेव हि ॥ ३४३॥ जलपाने विशेषनियमाः-अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् । अमृतं *ग्रन्थान्तरे-भासद्वयं श्रावणादि सर्वा नद्यो रजस्वलाः । तासु स्नानादिकं वयं वर्ज. यित्वा सुरापगाम् ॥ १ झ. हैमिजम् । २ झ. पाचनाहतम् । ३ झ. उर्ध्वगे। ४ ण. तिमिरे । For Private and Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५८ धन्वन्तरीयनिघण्टुः- [सुवर्णादिःभोजने वारि भुक्तस्योपरि तद्विषम् ॥ ३४४ ॥ तृषितो नैव भुञ्जीत क्षुधितो न जलं पिवेत् । तृपितस्य भवेद्गुल्मः क्षुधितस्य भगंदरः ॥ ३४५ ॥ भुक्तस्याऽऽदौ जलं पीतमग्निसादं कृशाङ्गताम् । अन्ते करोति स्थूलत्वमूर्ध्वमामाशये कफम् ॥ ३४६ ॥ मध्ये मध्याह्नतां सम्यग्धातूनां जरणं मुखे । भूमिभागविशेषेण जलगुणाः-भूमिः पञ्चविधा ज्ञेया कृष्णा रक्ता सिता तथा। पीता नीला भवेचान्या गुणास्तासां प्रकीर्तिताः॥३४७॥ कृष्णा च मधुरा क्षारा कपाया पीतवणिनी ।रक्ता सा च भवेत्तिक्ता मधुराम्ला सिता तथा॥३४८॥ नीला सकटुका ज्ञेया भूविभागाजलं विदुः। सघनं मधुरं नीरं कृष्णभूमिप्रतिष्ठितम् ॥ ३४९ ॥ पीताश्रितं कषायं रक्तायाः पित्तगुणं स्मृतम् । सिताया मधुराम्लं नीलायाः कटुगुणं स्मृतम् ॥ ३५० ॥ जलं पञ्चविधं ज्ञेयं भूमिभागेन लक्षयेत् । नारिकेरोदकगुणाः-वृष्यं पिपासादाहघ्नं नारिकेरोदकं लघु । तदेव जीर्ण विष्टम्भि गुरु पित्तकरं स्मृतम् ॥ ३५१ ॥ राजनिघण्टौ पानीयादिश्चतुर्दशो वर्गःपानीयजीवनवनामृतपुष्कराम्भःपाथोम्बुशम्बरपयःसलिलोदकानि । आपः कवारुणकबन्धजलानि नीरकीलालवारिकमलानि विषाणसी च ॥३१७ ॥ भुवनं दहनारातिर्वास्तोयं सर्वतोमुखं क्षीरम् । घनरसनिम्नगमेघप्रसवरसाश्चेति वह्निमिताः ॥ ३१८॥ गुणाः-*। * ॥ ३१९ ॥ दिव्योदकं खवारि स्यादाकाशसलिलं तथा । व्योमोदकं चान्तरिक्षजलं चेप्वभिधाह्वयम् ॥ ३२०॥ गुणाः-रुच्यं दीपनदं तृष्णाश्रममेहापहारकम् । व्योमोदकं त्रिदोषघ्नं मधुरं पथ्यदं परम् ॥ ३२१ ॥ सद्योवृष्ट्यम्बु भूमिस्थं कलुषं दोषदायकम् । चिरस्थितं लघु स्वच्छं पथ्यं स्वादु सुखावहम् ॥ ३२२ ॥ . समुद्रजलम्-यादोनाथसमुद्रसिन्धुजलदाकूपारपाथोधयः पारावारपयोधिसागरसरिनाथाश्च वारांनिधिः । अम्भोराशिसरस्वदम्बुधिनदीनाथाब्धिनित्यार्णवोदन्वद्वारिधिवार्धयः कधिरपांनाथोऽपि रत्नाकरः ।। ३२३ ॥ गुणाः-सागरसलिलं विसं लवणं रक्तामयप्रदं चोष्णम् । वैवर्ण्यदोषजननं विशेषदाहार्तिपित्तकरणं च ॥ ३२४ ॥ नदी धुनी निर्झरिणी तरङ्गिणी सरस्वती शैवलिनी समुद्रगा। कूलंकषा कूलवती च निम्नगा शैवालिनी सिन्धुरथाऽऽपगाऽपि च ॥ ३२५ ॥ हदिनी For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः ] राजनिघण्टुसहितः । २५९ समुद्रकान्ता सागरगाहादिनी सरित्कर्षुः । स्रोतस्विनी सुनीरा रोधोवक्रा च वाहिनी तटिनी || ३२६ ॥ गुणाः -- नादेयं सलिलं स्वच्छं लघु दीपनपाचनम् । रुच्यं तृष्णापहं पथ्यं मधुरं चेषदुष्णकम् || ३२७ ।। देशविशेषान्नदीजलगुणाः सर्वा गुर्वी प्राङ्मुखी वाहिनी या लघ्वी पश्चाद्वाहिनी निश्चयेन । देशे देशे तद्गुणानां विशेषादेषा धत्ते गौरवं लाघवं च ।। ३२८ ।। विन्ध्यात्प्राची याऽप्यवाची प्रतीची या चोदीची स्यान्नदी सा क्रमेण । वाताटोप श्लेष्मपित्तार्तिलोपं पित्तोद्रेकं पथ्यपाकं च धत्ते ।। ३२९ ॥ हिमवति मलयाचले च विन्ध्ये प्रभवति सह्यगिरौ च या स्रवन्ती । सृजति किल शिरोरुजादिदोषानपानुदतेऽपि च पारियात्रजाता ।। ३३० ॥ विशेषः - नद्यः प्रावृषिजास्तु पीनसकफश्वासार्तिकासमदाः पथ्या वातकफापहाः शरदिजा हेमन्तजा बुद्धिदाः । संतापं शमयन्ति शं विदधते शैशिर्यवासन्तजास्तृष्णादाहवमिश्रमार्तिशमदा ग्रीष्मे यथसद्गुणाः ।। ३३१ ॥ अनूपसलिलं स्वादु स्निग्धं पित्तहरं गुरु । तनोति पामकण्डूतिकफवातज्वरामयान् ।। ३३२ ।। जाङ्गलं सलिलं स्वादु त्रिदोषनं रुचिप्रदम् । पथ्यं चाऽऽयुर्बलवीपुष्टिदं कान्तिकृत्परम् ॥ ३३३ ॥ जातं ताम्रमृदस्तदेव सलिलं वातादिदोषमदं देशाज्जाड्यकरं च दुर्जरतरं दोषांवहं धूसरम् । वातघ्नं तु शिलाशिरोत्थममलं पथ्यं लघु स्वादु च श्रेष्ठं श्याममृदत्रिदोषशमनं सर्वामयनं पयः || ३३४ || हृदवारि वह्निजननं मधुरं कफवातहारि पथ्यं च । प्रस्रवणजलं स्वच्छं लघु मधुरं रोचनं च दीपनकृत् ।। ३३५ ।। तडागसलिलं स्वादु कपायं वातदं कियत् । वापीजलं तु संतापि वातश्लेष्मकरं गुरु । कफनं कूपपानीयं क्षारं पित्तकरं लघु ।। ३३६ ।। औद्भिदं पित्तशमनं सलिलं लघु च स्मृतम् | केदारसलिलं स्वादु विपाके दोपदं गुरु । तदेव बद्धमुक्तं तु विशेषादोपदं भवेत् ॥ ३३७ ॥ नादेयं नवमृद्धटेषु निहितं संतप्तमर्कांशुभिर्यामिन्यां च निविष्टमिन्दु किरणैर्मन्दानिलान्दोलितम् । एलाद्यैः परिवासितं श्रमहरं पित्तोष्णदाहे विषे मूर्छारक्तदात्ययेषु च हितं शंसन्ति हंसोदकम् ॥ ३३८ ॥ घाणपीतोदक गुणाः यः पानीयं पिवति शिशिरं स्वादु नित्यं निशीथे प्रत्यूषे वा पिबति यदि वा घ्राणरन्ध्रेण धीरः । सोऽयं सद्यः पतगपतिना स्पर्धते नेत्रशक्त्या स्वर्गाचार्य प्रहसति धिया द्वेष्टि दस्रौ च तन्वा ॥ ३३९ ॥ दूषित जलम् - विण्मूत्रारुणनीलिकाविषहतं तप्तं घनं फेनिलं दन्तग्राह्यमनुत्तरं १८. थास्वं । २८. पापहं । ३८ ' तापवा । ४झ ढ मनार्तवं स । For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६० धन्वन्तरीयनिघण्टुः- [ सुवर्णादिःसलवणं शैवालकैः संवृतम् । जन्तुबातविमिश्रितं गुरुतरं पोधपङ्काविलं चन्द्राकौशुतिरोहितं च न पिवेनीरं जडं दोपलम् ॥ ३४०॥ शीताम्बुपरिवर्जनम् —पार्श्वशूले प्रतिश्याये वातदोपे नवज्वरे । हिक्काध्मानादिदोषेषु शीताम्बु परिवर्जयेत् ॥ ३४१ ॥ शृतशीतजलम्-धातुक्षये रक्तविकारदोषे वान्त्यस्रमेहे विषविभ्रमेषु । जीर्णज्वरे शैथिलसंनिपाते जलं प्रशस्तं शतशीतलं तु ॥ ३४२ ।। ___ तप्तादिजलम्-तप्तं पाथः पादभागेन हीनं प्रोक्तं पथ्यं वातजातामयनम् । अर्धाशोनं नाशयेद्वातपित्तं पादप्रायं तत्तु दोषत्रयनम् ॥ ३४३ ॥ हेमन्ते पादहीनं तु पादा!नं तु शारदे । प्राड्वसन्ते शिशिरे ग्रीष्मे चार्धावशेपितम् ॥ ३४४ ॥ कोपं प्रस्रवणं वाऽपि शिशिरतुवसन्तयोः । ग्रीष्मे चौडं तु सेवेत दोषदं स्यादतोऽन्यथा ।। ३४५ ॥ तप्तं दिवा जाड्यमुपैति नक्तं नक्तं च तप्तं तु दिवा गुरु स्यात् । दिवा च नक्तं च नृभिस्तदात्वतप्तं जलं युक्तमतो ग्रहीतुम् ॥ ३४६॥ उष्णं कापि कापि शीतं कवोणं कापि कापि काथशीतं च पाथः । इत्थं नृणां पथ्यमेतत्प्रयुक्तं कालावस्थादेहसंस्थानुबोधात् ॥ ३४७ ॥ अपनयति पवनदोष दलयति कफमाशु नाशयत्यरुचिम् । पाचयति चान्नमनलं पुष्णाति निशीथपीत. मुप्णाम्भः ॥ ३४८॥ कालविशेपे जलपानम्-रात्रौ पीतमजीर्णदोषशमनं शंसन्ति सामान्यतः पीतं वारि निशावसानसमये सर्वामयध्वंसनम् । भुक्त्वा तूर्ध्वमिदं च पुष्टिजननं पाकेदपुष्टिप्रदं रुच्यं जाठरवह्निपाटवकरं पथ्यं च भुक्त्यन्तरे ॥ ३४९ ॥ जलपानलक्षणम्-अत्यम्बुपानान्न विपच्यतेऽन्नमनम्बुपानाच स एव दोपः। तस्मानरो वह्निविवर्धनार्थ मुहुर्मुहुर्वारि पिवेदभूरि ॥ ३५० ॥ . जलभेदाः-जलं चतुर्विधं प्राहुरन्तरिक्षोद्भवं बुधाः। धारं च कारकं चैव तौषारं हैममित्यपि ॥ ३५१ ।। अम्बु वर्षोद्भवं धारं कारं वर्षोपलोद्भवम् । नीहारतोयं तौपारं हैमं प्रातर्हिमोद्भवम् ।।३५२॥ धारं च द्विविधं प्रोक्तं गाङ्गसामुद्रभेदतः । तत्र गाङ्गं गुणाढ्यं स्याददोषं पाचनं परम् ॥३५३॥ यदा स्यादाश्विने मासि सूर्यः स्वातिविशाखयोः। तदाऽम्बु जलदैर्मुक्तं गाङ्गमुक्तं मनीषिभिः ॥२५४॥अन्यदा मृगशीर्पादिनक्षत्रेषु यदम्बुदैः। अभिदृष्टमिदं तोयं सामुद्रमिति शब्दितम् ॥ ३५५ ॥धाराधरे वर्षति रौप्यपात्रे विन्यस्य शाल्योदनसिद्धपिण्डे । १ ज. ट. 'विग्रहेषु । For Private and Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः] राजनिघण्टुसहितः। २६१ दनोपदिग्धे निहितं मुहूर्तादविक्रियं गाङ्गमथान्यथा स्यात् ॥ ३५६ ॥ गाङ्गं जलं स्वादु सुशीतलं च रुचिपदं पित्तकफापहं च । निदोषमच्छं लघु तच्च नित्यं गुणाधिकं व्योम्नि गृहीतमाहुः ॥ ३५७ ॥ चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं लघु । मूर्छापित्तास्रदाहेषु हितं कासमदात्यये ॥ ३५८ ॥ सामुद्रसलिलं शीतं कफवातप्रदं गुरु । चित्रायामाश्चिने तच्च गुणाढ्यं गाङ्गवद्भवेत् ॥ ३५९ ॥ पतितं भुवि यत्तोयं गाङ्गं सामुद्रमेव वा । स्वस्वाश्रयवशाद्गच्छेदन्यदन्यद्रसादिकम् ॥ ३६०॥ आम्लं च लवणं च स्यात्पतितं पार्थिवस्थले । आप्ये तु मधुरं प्रोक्तं कटु तिक्तं च तैजसे ॥ ३६१ ॥ कषायं वायवीये स्यादव्यक्तं नाभसे स्मृतम् । तत्र नाभसमेवोक्तमुत्तमं दोषवर्जितम् ॥ ३६२ ॥ यत्र चेदाश्विने मासि नैव वर्षति वारिदः । गाङ्गतोयविहींने स्युः काले तत्राधिका रुजः ॥ ३६३ ॥ कचिदुष्णं कचिच्छीतं कचित्कथितशीतलम् । कचिद्भेषजसंयुक्तं न कचिद्वारि वायते ॥ ३६४॥ (४२) मानुषः ( पुरुषः) मानुषः पुरुषो नाऽथ शतायुनर एव च। कान्तो मर्त्यः पुमान्वक्ता दीर्घप्रेक्षी च मानवः ॥ ३५२ ॥ गुणाः-नरमांसमखाद्यं स्यान्मूत्रमालेपनं मतम् । नेत्ररोगहरं वृष्यं पाण्डुशोफविनाशनम् ॥ ३५३ ॥ ___ राजनिघण्टौ मनुष्यादिरष्टादशो वर्गः मनुष्या मानुषा मा मनुजा मानवा नराः। द्विपादश्चेतना भूस्था भूमिजा भूस्पृशो विशः ॥ ३६५ ॥ (४३) स्त्री। स्त्री योषिद्वनिता योषा वासिता वामलोचना। प्रतीपदर्शिनी श्यामा कान्ता नार्यङ्गनाऽवला ॥ ३५४ ॥ रामा च कामिनी भीरुः सुन्दरी कामुका तथा । महिला ललना गौरी प्रोक्ता सीमन्तिनीति च ॥ ३५५ ॥ प्रमदा युवती चैव सैकवासा प्रकीर्तिता। राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग:स्त्री योपिद्वनिताऽवला सुनयना नारी च सीमन्तिनी रामा वामगङ्गना च ललना कान्ता पुरधी वधूः। सुभ्रूः सा वरवर्णिनी च सुतनुस्तन्वी तनुः कामिनी तन्वङ्गी रमणी कुरङ्गनयना भीरुः प्रिया भामिनी ॥ ३६६ ॥ १. छ. मनुष्यः । २ ङ. वासिवा। छ. वासिला । For Private and Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२ धन्वन्तरीयनिघण्टुः- [ सुवर्णादिःयोपिन्महेला महिला विलासिनी नितम्बिनी साऽपि च मत्तकाशिनी । जनी सुनेत्रा प्रमदा च सुन्दरी स्यादश्चितभ्रूललिता विलासिनी ॥ ३६७ ॥ मानिनी च वरारोहा नताङ्गी च नतोदरा । प्रतीपदर्शिनी श्यामा कामिनी दर्शनी च सा ॥ ३६८॥ (४४) शरीरम् ( वपुः) शरीरं शकटं देहं पुरं कायं कलेवरम् । वपुश्चावयवस्थानमात्मा दशरथस्तथा ॥ ३५६ ॥ राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग:तनुस्तनूः संहननं शरीरं कलेवरं क्षेत्रवपुःपुराणि । गात्रं च मूर्तिर्धनकायदेहावष्टाङ्गपीडानि च विग्रहश्च ॥ ३६९ ॥ (४५) वाचा। वाचा सरस्वती वाणी वाग्गौरी (?) वचनी तथा । गिरा च भारती चैव ब्राह्मी भाषा च गी रसा ॥ ३५७ ॥ (४६) वायुः। वायुः प्रभञ्जनः कर्ता मारुतः श्वसनोऽनिलः । समीरणो मातरिश्वा पवनश्च सदागतिः ॥३५८॥ प्राणोऽपान उदानश्च समानो व्यान एव च। ककरो देवदत्तश्च नागः कूर्मो धनंजयः ॥ ३५९ ॥ गुणाः-तत्र रूक्षो लघुः शीतः खरः सूक्ष्मश्चलोऽनिलः। राजनिघण्टौ सत्त्वादिरेकविंशो वर्गःवातो गन्धवहो वायुः पवमानो महाबलः । स्पर्शनो गन्धवाही च पवनो मरुदाशुगः ॥३७०॥ श्वसनो मातरिश्वा च नभस्वान्मारुतोऽनिलः । समीरणो जगत्पाणः समीरश्च सदागतिः ॥ ३७१ ॥ जवनः पृषदश्वश्च तरस्वी च प्रभञ्जनः । प्रधावनोऽनवस्थानो धूननो मोटनः खगः ॥३७२॥ अन्येऽपि वायवो देहे नाडीचक्रप्रवाहकाः । मया वितत्य नोक्तास्ते ग्रन्थगौरवभीरुणा ॥ ८॥ (४७) पित्तम् । पित्तं तेजोमयं तिक्तं शिखी वैश्वानरोऽनलः । ज्वरपक्ता तृष्णाकर्ता शोषं चैव प्रकीर्तितम् ॥ ३६०॥ गुणाः-पित्तं सस्नेहतीक्ष्णोष्णं लघु विसं सरं द्रवम् ॥ ३६१ ॥ आग्नेयमुष्णं विषदं सतीक्ष्णं सरं द्रवं विसतरं विदाहि । विनीलमम्लं कटुकं च पित्तं पक्काशयामाशयमध्यवर्ति ॥ ३६२ ॥ १ झ. 'ग्गीर्वाच। For Private and Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६ षष्ठो वर्गः ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजनिघण्टुसहितः । (४८) श्लेष्मा (कफः ) श्लेष्मा वलासः सततो बलवान्समकृत्तथा । सोमयोनिरनिर्वाणो निद्राजननकः कफः ॥३६३॥ स्निग्धः शीतो गुरुर्मन्दः श्लक्ष्णो मृत्स्तः स्थिरः कफः । गुणाः - स्निग्धो मृदुर्मधुरपिच्छलशीतसान्द्रः श्वेतो गुरुश्च लवणानुरसो विदाहात् । श्लेष्मा वसत्युरसि मूर्धनि सर्वसन्धिष्वामाशये वसति तत्र परं विशेषात् ।। ३६४ ॥ २६३ (४९) मोहः ( मोहम् ) त्रिदोषसंभवो मोहः संकरो मिश्र एव च । संनिपातो मतिभ्रंशः संन्यासो नष्टसंज्ञकः || ३६५ ॥ (५०) प्रकृतयः । कृशो रूक्षोऽल्पकेशव चलचित्तोऽनवस्थितः । बहुवाग्व्योमगः स्वमे वातप्रकृतिकोऽधमः || ३६६ || अकालपलितो गौरः प्रस्वेदी कोपनो बुधः । स्वप्ने च दीप्तिमत्प्रेक्षी पित्तलो मध्यमो नरः || ३६७ || स्थिरचित्तः सुपुष्टाङ्गः सुप्रजः स्निग्धमूर्धजः । स्वमे जलाशयालोकी लेप्मप्रकृतिरुत्तमः || ३६८ ।। राजनिघण्टौ सत्त्वादिरेकविंशो वर्ग: For Private and Personal Use Only सत्त्वाढ्यः शुचिरास्तिकः स्थिरमतिः पुष्टाङ्गको धार्मिकः कान्तः सोऽपि बहुप्रजः सुमधुरक्षीरादिभोज्यप्रियः । दाता पात्रगुणादृतो द्रुततमं वाग्मी कृपालुः समो गौरः श्यामतनुर्घनाम्वतुहिनस्वमेक्षणः लेप्मलः ॥ ३७४ ॥ राजस्यो लवणाम्लतिक्तकटुकप्रायोष्णभोजी पटुः प्रौढो नातिकृशोऽप्यकालपलिती क्रोधप्रपञ्चान्वितः । द्राघीयान्महिलाशयो वितरिता सोपाधिकं याचितो गौराङ्गः कनकादिदीप्तिललितः स्वमी च पित्तात्मकः ॥ ३७५ ॥ निद्रालु हुभाषकः सुकुटिलः क्रूराशयो नास्तिकः प्रायः पर्युषितातिशीतविरसाहारैकनिष्ठोऽलसः । कार्येष्वत्यभिमानवानसमये दाता यथेच्छं कृशः स्वमे व्योमगतिः सितेतरतनुर्वातूलकस्तामसः || ३७६ ॥ सत्त्वादयो गुणा यत्र मिश्रिताः सन्ति भूयसा । मिश्रप्रकृतिकः सोऽयं विज्ञातव्यो मनीषिभिः || ३७७ ॥ अपि च- सत्त्वादिरजसा मिश्र श्रेष्ठं सत्त्वादितामसे । मध्यमं रजसा मिश्रे कनीयो गुणमिश्रणम् ॥ ३७८ ॥ १८. ताधिकः । Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६४ धन्वन्तरीयनिघण्टुः ( ५१ ) अस्थि । अस्थि हहुं बलकरं संधानं देहधारणम् । सकलं मांसलिप्तं च सर्वमेद:समुद्भवम् ॥ ३६९ ॥ Acharya Shri Kailassagarsuri Gyanmandir (५२ ) आमिषम् (मांसम् ) आमिषं लोभनं मांसं रस्यं शोणितसंभवम् । अङ्गजं पिशितं कीरं क्रव्यं राक्षसभोजनम् || ३७० ॥ राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग: मांसं तु पिशितं क्रव्यं पलं तु रस्यमस्रजम् । पललं जाङ्गलं कीरमामिषं च तदुच्यते ॥ ३७९ ॥ [ सुवर्णादि: (५३) वना ( वसा ) dar वसा पीतधरा मेदोमांससमुद्भवा । सर्वस्नेहमधाना च वसाऽस्थिजननी तथा ।। ३७१ ॥ राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग: वसा तु वस्त्रसा स्नायुर्वत्सोक्ता देहवल्कलम् । ( ५४ ) रक्तम् । रक्तं तु शोणितं विस्रमसृग्लोहितमेव च । आग्नेयमामिषकरं प्राणदं रससंभवम् ।। ३७२ ।। अशुद्धं रुधिरं चैव रक्तनाम प्रकीर्तितम् । राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग: रक्तास्ररुधिरत्वग्जकीलालक्षतजानि तु । शोणितं लोहितं चासृक्शोणं लोहं च चर्मजम् ।। ३७३ ।। ( ५५ ) शुक्रम् । शुक्रं तेजो बलं पुंस्त्वं पौरुषं हर्षसंभवम् । रेतो वीर्य वृद्धिकरं शिरस्थं सप्तधातुजम् || ३८० ॥ राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग: अस्थिसारस्तथा मज्जां वीजं तेजोऽस्थिसंभवम् । शुक्रं पुंस्त्वं रेतो बीजं वीर्ये च पौरुषं कथितम् । इन्द्रियमन्नविकारो मज्जरसो हर्षणं बलं चैव ॥ ३८१ ॥ ( ५६ ) अस्थिसारम् (मजा ) १ ङ. छ. ण. त. विसा । २ ण. 'ज्जा जीवते' । For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___ २६५ राजनिघण्टुसहितः। राजनिघण्टौ मनुष्यादिरष्टादशो वन:अस्थिसारस्तु मज्जा स्यात्तेजो बीजं तथाऽस्थिजम् । जीवनं देहसारश्च तथाऽस्थिस्नेहसंज्ञकम् ॥ ३८२॥ (५७) रसः । रसः प्राणपदः पथ्यं षड्रसो ह्यन्नसंभवः। रक्तस्य धातुकर्ता च स च रक्तपिता स्मृतः ॥ ३७४॥ राजनिघण्टौ मनुष्यादिरष्टादशो वर्गःरसस्तु रसिका मोक्ता स्वेदमाता वपुःस्रवः। चर्माम्भश्चर्मसारश्च रक्तसूरसमातृका ॥ ३८३ ॥ (५८) सप्त धातवः। रसादक्तं ततो मांसं मांसान्मेदोऽस्थि मेदसः। अस्थ्नो मज्जा ततः शुक्रमिति तेषां जनिक्रमः ॥ ३७५ ।। राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग:रसामृङ्मांसमेदोस्थिमज्जानः शुक्रसंयुताः। शरीरस्थैर्यदाः सम्यग्विज्ञेयाः सप्त धातवः ॥ ३८४॥ रसादस्रं ततो मांसं मांसान्मेदोऽस्थि तद्भवम् । अस्थ्नो मज्जा ततः शुक्रमित्थमेषां जनिक्रमः ॥ ३८५ ॥ (५९) हस्ती । हस्ती द्विपो गजो नाग इभोऽथ द्विरदः करी। वारणः कुञ्जरो दन्ती मातङ्गः पष्टिहायनः ॥ ३७६ ॥ कुम्भी स्तम्बेरमः पनी सिन्धुरश्च मतङ्गजः । करेणुः करिणी प्रोक्ता कलभः करिशावकः ॥ ३७७ ॥ हस्तिनी धेनुका ज्ञेया गजस्त्री गजगामिनी। गुणाः-हस्ती कफानिलौ हन्यादुष्णः पित्तास्रकोपनः । राजनिघण्टौ सिंहादिरेकोनविंशतितमो वर्गःद्विरंदगजमतङ्गजेभकुम्भिद्विरदनवारणहस्तिपद्मिनागाः । करिकरटिविषाणिकुञ्जरास्ते रदनिमदावलंसंमदद्विपाश्च ॥ ३८६ ॥ भद्रः स्तम्बेरमो दन्ती द्रुमारिः षष्टिहायनः । मातङ्गः पुष्करी दन्तावलश्चानेकपस्त्विभः ॥ ३८७ ॥ __ त्रिविधगजनामानि–भद्रो मन्दो मृगश्चेति विज्ञेयास्त्रिविधा गजाः । वनप्रचारसारूप्यसत्त्वभेदोपलक्षिताः॥ ३८८ ॥ स वालः कलभो ज्ञेयो दुर्दन्तो १ झ. ट. ढ. लसामजद्वि। २ झ. ट. जाः । सुदन्तो बालभो। ३ ज. दुर्दान्तो । For Private and Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६६ धन्वन्तरीयनिघण्टुः- [सुवर्णादिःव्याल उच्यते । प्रभिन्नो गर्जितो भ्रान्तो मत्तो मदकलश्च सः ॥ ३८९ ॥ हस्तिनी-इभी तु करिणी ज्ञेया हस्तिनी धेनुका वशा । करेणुः पद्मिनी चैव मातङ्गी वासिता च सा ॥ ३९० ॥ राजनिघण्टौ मांसादिः सप्तदशो वर्ग:गुणाः-हस्तिकव्यं गुरु स्निग्धं वातलं श्लेष्मकारकम् । बहुपुष्टिमंदं चैव दुर्जरं मन्दवद्विदम् ॥ ३९१ ॥ (६०) घोटः। (अश्वः) घोटोऽश्वस्तुरगो वाजी हरिहंसस्तुरङ्गमः । शालिहोत्रो जवी सप्तिस्तुरङ्गश्च ययुर्हयः ॥ ३७८ ॥ घोटिका–घोटिका वडवा वामी प्रसूकाऽश्वा च वाजिनी। गुणाः-आश्वं सलवणं स्निग्धं बल्यं च गुरु बृंहणम् । घोटकस्तु कटुः पाके दीपनः कफपित्तनुत् ॥ ३७९ ॥ वातहृबृंहणो बल्यश्चक्षुष्यो मधुरो लघुः । राजनिघण्टौ सिंहादिरेकोनविंशतितमो वर्गःअश्वो घोटस्तुरङ्गोर्वा तुरगश्च तुरङ्गमः । वाहो वाजी मुद्गभोजी वीतिः सप्तिश्च सैन्धवः ॥ ३९२ ॥ हरिहयश्च धाराटो जवनो जीवनो जवी । गन्धर्वो वाहनश्रेष्ठः श्रीभ्राताऽमृतसोदरः ॥ ३९३ ॥ अश्वभेदाः-आरदृसिन्धुजवनायुजपारसीककाम्बोजवाहिकमुखा विविधास्तुरङ्गाः । साम्राणशेफकमुखा अपि देशतः स्युर्वर्णेन तेऽपि च पुनर्बहुधा भवन्ति ॥ ३९४ ॥ श्वेतः कर्कः सोऽथ रक्तस्तु शोणो हैमः कृष्णो नीलवर्णस्तु नीलः । शुभैनॆत्रैमल्लिकाक्षो निदिष्टः कृष्णैरुक्तः सोऽयमिन्द्रायुधाख्यः ॥ ३९५ ॥ इत्थं नानावर्णभेदेन वाजी ज्ञातव्योऽयं लोकरूडैः सुधीभिः । अत्रास्माभिर्न प्रपञ्चः कृतोऽस्मादाजानेयोऽप्यत्र वाजी कुलीनः ॥ ३९६ ॥ सुकुलः सुविनीताश्वः किशोरस्तुरगार्भकः । वाजिनी वडवा चापि प्रसूरश्वाऽश्विनी च सा ॥ ३९७ ॥ राजनिघण्टौ मांसादिः सप्तदशो वर्ग:गुणा:-अश्वमांसं भवेदुष्णं वातघ्नं बैलदं लघु । पित्तदाहप्रदं नृणां तदेतच्चातिसेवनात् ॥ ३९८ ॥ (६१) उष्टः। उष्ट्रः क्रमेलको धूम्रः करभो दीर्घमार्गगः।ग्रीवाशः कुनासश्च दीर्घग्रीवोऽथ धूसरः ॥ ३८० ॥ वऋग्रीवो दीर्घजयो धूम्रो दासेरको मयः । १८. दं चेष(र्ज । २ इ. ट.'माणिधूपरिमु। ३ झ. ढ. धास्यः । । ४ ट. रोगदं । ज. गौरवं । For Private and Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः] राजनिघण्टुसहितः। २६७ गुणाः-उष्ट्रमांसं लघु स्वादु चक्षुष्यमनिलापहम् । उष्णमर्शःप्रशमनं मेदःपित्तकफापहम् ॥ ३८१॥ राजनिघण्टौ सिंहादिरेकोनविंशतितमो वर्गःउष्ट्रो दीर्घगतिर्बली च करभो दासेरको धूसरो लम्बोष्ठो लवणः क्रमेलकमहाजधौ च बीजानिकः । दीर्घः शृङ्खलको महानथ महाग्रीवो महाङ्गो महानादः सोऽपि महाध्वगः स च महापृष्ठो बलिष्ठश्च सः ॥ ३९९ ॥ राजनिघण्टौ मांसादिः सप्तदशो वर्ग:गुणाः-उष्ट्रमांसं तु शिशिरं त्रिदोषशमनं लघु । बलपुष्टिप्रदं रुच्यं मधुरं वीर्यवर्धनम् ॥ ४००॥ (६२) गर्दभः। ऋगर्दभः शङ्कुकर्णश्च बालेयो रासभः खरः। भारवाहो भूरिगमो धूसरो रेणुभूषितः ॥ ३८२ ॥ __गुणाः-गार्दभं पित्तलं बल्यं बृंहणं कफपित्तकृत् । कटु पाके लघु श्रेष्ठं तस्माद्वन्यखरोद्भवम् ॥ ३८३ ॥ राजनिघण्टौ सिंहादिरेकोनविंशतितमो वर्ग:* । भारवाहो भूरिगमश्चक्रीवान्धूसराह्वयः ॥ ४०१ ॥ राजनिघण्टौ मांसादिः सप्तदशो वर्ग:गुणाः—गर्दभमभवं मांसं किंचिद्गुरु बलप्रदम् । रुच्यं तु वन्यजं शैत्यं बहुवीर्यबलप्रदम् ॥ ४०२॥ अश्वखरजः ( अश्वगर्दभविशेषः ) ॥ ६६ ॥ तज्जो द्योगाम्यश्वतरः शीघ्रगो वेगपूजितः । गुणाः–बल्यमाश्वतरं मांसं बृंहणं कफपित्तलम् ॥ ३८४ ॥ __राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः वेसरस्त्वश्वखरजः सकृद्गर्भोऽध्वगः क्षमी । संतुष्टो मिश्रजः प्रोक्तो मिश्रशब्दोऽतिभारगः ॥४०३ ॥ (६३) छागलः । ( अजा) छागलो बर्कलश्छागस्तथा वस्तः पयस्वलः। अजो बूकडको मेध्यो लम्बकर्णः पशुस्तथा ॥ ३८५ ॥ १ ङ. छ. ण. कफप्रदम् । २ झ. ढ. तु न भवेत्रिदो। ३ ङ, छ. त्तजित् । For Private and Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६८ धन्वन्तरीयनिघण्टुः- [सुवर्णादिःगुणाः-हणो रसवीर्ये च वातघ्नः कफपित्तलः । कषायो दीपनीयश्च योग्यः श्लेष्मसुशीतलः ॥ ३८६ ॥ छागमांसं गुरु स्निग्धं लघु पकं त्रिदोषनुत् । अदाहि रुचिदं नातिशीतं पीनसनाशनम् ॥ ३८७ ॥ देहधातुसमानत्वादनभिष्यन्दि दीपनम् । राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः-- अजो बुक्कश्च मेध्यः स्याल्लम्बकर्णः पशुश्च सः । छागलो बर्करश्छागस्तुभो वस्तः पयस्वलः ॥ ४०४ ॥ अना-अजा पयस्विनी भीरुश्छागी मेध्या गलस्तनी। राजनिघण्टौ मांसादिः सप्तदशो, वर्गः-- गुणाः—छागमांसं लघु स्निग्धं नातिशीतं रुचिप्रदम् । निर्दोपं वातपित्तनं मधुरं वलपुष्टिदम् ॥ ४०५ ॥ छागपोतभवं मांसं लघु शीतं प्रमेहजित् । ईपल्लघु बलं दत्ते तदेव तृणचारिणः ॥ ४०६ ॥ (६४) भेडः । भेडो मेपो हुडो मेण्द उरभ्र उरणोऽविकः । अविः पशुस्तथैवैड एडकः पृष्ठशृङ्गकः ॥ ३८८ ॥ ऊर्णायू रोमशो वृष्णिर्मदपुच्छस्तु बर्बुकः। गुणाः-औरभ्रं वृंहणं मांसं सर्वदोषकरं गुरु । उष्णं स्निग्धमभिष्यन्दि न पथ्यं बलकृत्परम् ॥ ३८९ ॥ मेषमांसं गुरु स्निग्धं बल्यं पित्तकफपदम् । मेपपुच्छामिषं वृष्यं कफपित्तकरं गुरु ॥ ३९० ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:एडकः शृङ्गिणोऽपि स्यादुरभ्रो रोमशो बली । नानादेशविशेषेण मेषा नानाविधा अमी ॥ ४०७॥ राजनिघण्टौ मांसादिः सप्तदशो वर्गःगुणाः-औरभ्रं मधुरं शीतं गुरु विष्टम्भि बृंहणम् । आविकं मधुरं मांसं किंचिद्गुरु बलप्रदम् ।। ४०८॥ (६५) ईहामृगः। (वृकः) ॐईहामृगस्तु कोकः स्यादृको वत्सादनोऽविभुक् । राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः* । गोवत्सारिश्छागलारिश्छागलान्तो जलाश्रयः ॥ ४०९ ॥ ५ ङ. बृंहणम् । २ झ. को वृत्मा। For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६ षष्ठो वर्गः ] राजनिघण्टु सहितः । ( ६६ ) व्याघ्रः । *व्याघ्रः पञ्चनखो द्वीपी शार्दूलोऽथ गुहाशयः । पुण्डरीकस्तीक्ष्णदंष्ट्रस्तेपस्वी घोरदर्शनः ।। ३९१ ॥ गुणाः - द्वीपी स्निग्धो भवेच्चोष्णो मधुरो लघुदीपनः । वातघ्नः पित्तशमनो real gurt रुचिप्रदः ॥ ३९२ ॥ Acharya Shri Kailassagarsuri Gyanmandir राजनिघण्टौ सिंहादिरे कोनविंशो वर्ग: * । तीक्ष्णदंष्ट्रः पुण्डरीको द्वीपी भीरुर्नखायुधः ॥ ४१० ॥ शरभः ( व्याघ्रविशेषः ) ॥ ६७ ॥ शरभश्चित्रकायः स्यादुपव्याघ्रो मृगान्तकः । शूर क्षुद्रशार्दुलश्चित्रशूरश्च व्याघ्र इतीरितः ।। ३९३ ।। २६९ राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:चित्रकश्चित्रकायः स्यादुपव्याघ्रो मृगान्तकः । शूरश्च क्षुद्रशार्दूलश्चित्रव्या घश्व स स्मृतः ॥ ४११ ॥ ( ६७ ) सिंहः । सिंहः पञ्चमुखो दृप्तः क्रव्यात्पञ्चाननो हरिः । केसरी मृगराजश्च विक्रान्तः श्वेतपिङ्गलः ॥ ३९४ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग: १ ण. त. 'स्तरस्वी । २ त. 'नं स्वेदनं गुरु । सिंहः पञ्चमुखो नखी मृगपतिर्मानी हरिः केसरी क्रव्यादो नखरायुधो मृगरिपुः शूरश्च कण्ठीरवः । विक्रान्तो द्विरदान्तको बहुबलो दीप्तो बली विक्रमी हर्यक्षः स च दीप्तपिङ्गल इति ख्यातो मृगेन्द्रश्च सः ।। ४१२ ।। (६८) सूकरः ( वराहः ) सूकरो वज्रदंष्ट्रच वराहो रोमशः किरिः । दंष्ट्री दन्तायुधः क्रोडः पीनस्कन्धो बहुमजः ।। ३९५ ।। गुणाः स्नेहनं बृंहणं वृष्यमामन्नमनिलापहम् । वाराहं स्वेदनं बल्यं रोचनं श्रमनुगुरु || ३९६ || ग्रामसूकरजं विस्रं पित्तलं बलकृद्गुरु ॥। ३९७ ॥ अन्यच्च – सौकरं पिशितं स्वादु बल्यं वातापहं गुरु । स्त्रिग्धोष्णं शुक्रलं रुच्यं निद्रास्थूलत्वदाकृत् ।। ३९८ ॥ राजनिघण्टौ सिंहादिरे कोनविंशो वर्गः For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७० धन्वन्तरीयनिघण्टुः- [सुवर्णादिःवराहः स्तब्धरोमा च रोमशः सूकरः किरिः। वक्रदंष्ट्रः किटिष्ट्री क्रोडो दन्तायुधो बली ॥ ४१३ ॥ पृथुस्कन्धश्च भूदारः पोत्री घोणान्तभेदनः। कोलः पोत्रायुधः शूरो बढपत्यो रदायुधः ॥ ४१४ ॥ अन्यस्तु विड्वराहः स्याद्रामीणो ग्रामसूकरः । ग्राम्यक्रोडो ग्राम्यकोलो विष्ठाशी दारकश्च सः॥ ४१५॥ गुणाः-चराहमांसं गुरु वातहारि वृष्यं बलस्वेदकर वनोत्थम् । तस्माद्गुरु ग्रामवराहमांसं तनोति मेदोबलवीर्यवृद्धिम् ॥ ४१६ ॥ (६९) मृगः। मृगोऽथ हरिणो न्यङ्कुः सारङ्गः पृषतो रुरुः । एणः श्यामलपृष्ठश्च कुरङ्गथारुलोचनः ॥ ३९९ ॥ गुणाः-एणमासं हिमं रुच्यं ग्राहि दोषत्रयापहम् । षडूस बलदं पथ्य लघु हा कफास्रजित् ॥ ४०० ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःमृगः कुरङ्गो वातायुः कृष्णसारः सुलोचनः। हरिणोऽजिनुयोनिः स्यादेणः पृषत इत्यपि ॥ ४१७ ॥ ककुवागथ सारङ्गः शाखिशृङ्गश्च चित्तलः । अन्यश्च भारशङ्गः स्यान्महाशृङ्गो वनप्रियः ॥ ४१८ ॥ रुरुस्तु रोहिषो रोही स्यान्यकश्चैव शम्बरः । नीलकः पृषतश्चैव रङ्कः शबलपृष्ठकः ॥ ४१९ ॥ शिखयुपकुरङ्गः स्याच्छ्रीकारी च महाजवः । जवनो वेगिहरिणौ जयालो जाधिकाहयः ॥ ४२०॥ (७०) महिषः। महिषः कासरः शृङ्गी श्यामः कृष्णो लुलायकः । विषाणी कलुषो दंशी पीनस्कन्धो रजस्वलः ॥४०१ ॥ महिषी मन्दगमना महाक्षीरा पयस्विनी । * लुलायकान्ता कलुषा तुरङ्गद्वेषिणी च सा ॥ ४०२॥ गुणाः स्निग्धोष्णो महिषस्तिक्तो निद्राशुक्रबलपदः । मधुरस्तर्पणो वृष्यो गुरुमासस्य दायकृत् ॥ ४०३ ॥ तद्वदरण्यजो ज्ञेयो विशेषाच्छोणिते हितः ॥ ४०४॥ ___ राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग: महिषः कासरः क्रोधी कलुषश्चापि सैरिभः । लुलायमत्तरक्ताक्षा विषाणी कवली वली ॥ ४२१ ॥ महिषी मन्दगमना महाशीरा पयस्विनी । *॥४२२॥ १ ज. पि । कुकुवा । ८. "पि । कूकूवा । २ ज. झ. ङ्गः शिखि । ३ ज. शम्बरः । For Private and Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६ षष्ठो वर्गः ] www.kobatirth.org राजनिघण्टुसहितः । राजनिघण्टौ मांसादिः सप्तदशो वर्ग: गुणाः -- वनमहिषामिषं स्यादीपलघु दीपनं च बलदायि । ग्रामीणमहिषमांसं स्निग्धं निद्राकरं च पित्तहरम् ॥ ४२३ || (७१) बलीवर्दः । ▬▬ Acharya Shri Kailassagarsuri Gyanmandir बलीवर्दो दान्त उग्रो गोरक्षो धूर्वहः स्थिरः । अनड्वान्वृषभो दम्यः ककुद्मान्वृषभो वृषः ।। ४०५ ॥ * गौः शृङ्गिणी सौरभेयी दोग्ध्री धेनुः पयस्विनी 11808 11 गुणाः - गोमांसं तु गुरु स्निग्धं पित्तश्लेष्मविवर्धनम् । बृंहणं वातहृद्वल्यमपथ्यं पीनसप्रणुत् ॥ ४०७ ।। कार्याल्पाग्निसमुच्छेदि गव्यं गुरु च वातनुत् । कीर्तितो नात्यभिष्यन्दि मांसं प्रायस्तु जाङ्गलम् ॥ ४०८ ॥ I राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः - राजनिघण्टौ मांसादिः सप्तदशो वर्ग: -- गुणाः - अपूतं गोभवं क्रव्यं गुरु वातकफप्रदम् । २७१ गौस्तु भद्रो बलीवर्दो दम्यो दान्तः स्थिरो बली । उक्षाऽनड्वान्ककुद्मान्स्यादृषभो वृषभो वृषः ।। ४२४।। धुर्यो धुरीणो धौरेयः शाङ्करो हरवाहनः । रोहिणीरमणो वोढा गोनाथः सौरभेयकः॥४२५।। धवलः शवलस्ताम्रश्वित्रच धूसरस्तथा । इत्यादिवर्णभेदेन ज्ञेया गावोऽत्र भेदिताः ।। ४२६ || विनीतः शिक्षितो दान्तो धुर्यो वोढा च धौरिकः । वालो वत्सतरः प्रोक्तो दुर्दान्तो गडिरुच्यते ||४२७|| वृषभस्तु नृपः प्रोक्तो महोक्षः पुङ्गवो बली । गोनाथ उक्षा ऋषभो गोमियो गोपतिश्च सः ।। ४२८ || गौर्मातोस्रा शृङ्गिणी सौरभेयी माहेयी स्याद्रोfruit धेनुर । दोश्री भद्रा भूरिमत्यानयौ कल्याणी स्यात्पावनी चार्जनी च ॥ ४२९ ॥ *वनगौः –वनगौर्गवयः प्रोक्तो बलभद्रो महागवः । गवयी वनधेनुः स्यात्सैव भिल्लगवी मता ॥ ४३० ।। चमरः चमरो व्यर्जनो वन्यो धेनुगो बालधिप्रियः । तस्य स्त्री चमरी प्रोक्ता दीर्घबाला गिरिप्रिया ।। ४३१ । For Private and Personal Use Only * गौः - गाई गाय इति ख्याते । + झ. ण. पुस्तकयोरेतस्मात्प्राक् - 'गौर्बला सुरभिर्धेनुर्दोग्ध्री धेनुर्गवागवी । उक्षा च शर्करी चान्या वन्ध्या या त्वप्रसूतिका' इति श्लोको दृश्यते । * 'वनगौ:- रानगाई इति ख्याते । + 'चमर: ' - चमरीमृग इति ख्याते । १८. जनीवत्सोधे । २ ज ट अप्प्रतं । Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७२ धन्वन्तरीयनिघण्टुः- [सुवर्णादि: (७२) मत्स्यः । मत्स्यो मीनोऽथ शकुनी कण्ठी माङ्गल्यदर्शनः । रोहितः कण्ठकालश्च पाठीनः शकुली तथा ॥ ४०९॥ ___ गुणाः-कफपित्तहरा मत्स्या बल्याः शक्तिविवर्धनाः। व्यायामिनां च दीप्तानेय॑वायिनां च पूजिताः॥४१०॥ कपायानुरसाः स्वादुवातघ्ना नातिपित्तदाः। रोहितः सर्वमत्स्यानां वरो वृष्योऽर्धवातजित् ॥ ४११ ॥ कषायो मधुरो सूक्षो विशदो रोचनो लघुः । ग्राही तु नन्दिकावर्तस्तस्यानु सकलः स्मृतः ॥ ४१२ ॥ रञ्जीतच्छतशङ्ख च गोमत्स्योऽलिस्त्रिकण्टकः । कण्टकैः स तु विज्ञेयो मृक्षमाणः सुनिर्विषः । शृङ्गी तु वातशमनी तथा श्लेष्मप्रकोपनी ॥ ४१३ ॥ विपाके मधुरो वृष्यो मुद्गरो वातहा गुरुः । अलिमत्स्यो गुरुः स्निग्धः कषायो रूक्ष एव च ॥ ४१४ ॥ मुखमत्स्यो गुरुः स्निग्धः श्लेष्मलो वातनाशनः । इरसो मधुरः स्निग्धः पित्तश्लेष्मातिकोपनः ॥४१५ ॥ पुलङ्गः स्निग्धमधुरो गुरुर्विएम्भिशीतलः। लघवः क्षुद्रमत्स्यास्तु ग्राहिणो ग्रहणीहिताः ॥ ४१६ ॥ मत्स्यभेदाः-राजीवः शकुली शृङ्गी वागूशः शल्यचुल्लको। पाठीनः कुलिशश्चैव नद्यावर्तश्च रोहितः ॥ ४१७ ॥ मुद्गरस्तिमिरित्याद्या ज्ञेयास्तद्भेदजातयः । तद्भेदो मकराख्योऽन्यो मातङ्गमकरोऽपरः ॥ ४१८ ॥ चिरलुश्च तिमिश्चैव तथाऽन्यश्च तिमिङ्गिलः । तिमिङ्गिलगिलश्चेति महामत्स्या अमी मताः ॥ ४१९ ॥ रक्तोऽपरो रक्तमुखो रोहिषो मत्स्यपुङ्गवः । सहस्रदंष्ट्रः पाठीनः कृष्णवर्णो महाशिराः ॥ ४२० ॥ शफरः क्षुद्रमत्स्यश्च प्रोष्ठी तु शफरी स्मृता । जलमीनश्चिलिचिमो मीनः ख्यातः समुद्रजः ॥ ४२१ ॥ गुणाः-मत्स्या बलप्रदा वृष्या गुरवः कफपित्तलाः । उष्णाभिष्यन्दिनः स्निग्धा बृंहणाः पवनापहाः ॥ ४२२ ॥ नादेया बृंहणा मत्स्या गुरवोऽनिलनाशनाः । कोपा वृष्याः कफाष्ठीलामूत्रकृच्छविवन्धदाः ॥ ४२३ ॥ ताडागा गुरवो वृष्याः शीतला बलमूत्रलाः।साडागवन्निीरजा बलायुमतिदृक्कराः॥४२४॥ सरोजा मधुराः स्निग्धा बल्या वातनिवर्हणाः । सामुद्रा गुरवो नातिपित्तलाः पवनापहाः ॥ ४२५ ॥ तत्रापि लँवणाम्भोजा ग्राहिणो दृष्टिनाशनाः। ह्रदोद्भवा बलकरा न तु स्वच्छजलोद्भवाः ॥ ४२६ ॥ हेमन्ते कृपजा मत्स्याः शिशिरे सारसा हिताः। मधुग्रीष्माम्बुकालेषु नदीचूडीतडागजाः ॥ ४२७ ॥ शरत्सु नैझराः सर्वे वर्षोत्थाः सर्वदोषदाः । विपाके मधुरा वृष्या इति मत्स्याः १ झ. प्योऽदितातिजि' । २ झ. वृष्यो । ३ झ. विषघ्नो। ४ 'तपुच्छश । ५ ण. गुगलः । ६ झ. नीलवर्णाभा। For Private and Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः] राजनिघण्टुसहितः। २७३ प्रकीर्तिताः ॥ ४२८ ॥ *शिशुमाराइते तुल्या मकरस्तु त्रिदंष्ट्रकः । शिशुमारो गुरुर्दृष्यः कफद्वातनाशनः ॥४२९॥ बृंहणो बलदः स्निग्धस्तद्वन्मकरमादिशेत् । राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःयादस्तु जलजन्तुः स्याज्जलपाणी जलेशयः। तत्रातिक्रूरकर्मा यः स जलव्याल उच्यते ॥ ४३२ ॥ मत्स्यो वैसारिणो मीनः पृथुरोमा झषोऽण्डजः। विसारः शकुली शल्की पाठीनोनिमिषस्तिमिः ॥ ४३३ ॥ राजीवः शकुलः शृङ्गी वागुसः शल्यपल्लवौ । पाठीनः शकुलश्चैव नद्यावर्तश्च रोहितः ॥ ४३४॥ मद्गुरस्तिमिरित्याद्या ज्ञेयास्तद्भेदजातयः। तद्भेदो मकराख्योऽन्यो मातङ्गमकरोऽपरः ॥ ४३५ ॥ चिलिचिमस्तिमिश्चैव तथाऽन्यश्च तिमिङ्गिलः। तिमिनिलगिलश्चेति महामत्स्या अमी मताः ॥ ४३६ ॥ शिशकः शिशुमारः स्यात्स च ग्राहो वराहकः । भवेन्नक्रस्तु कुम्भीरो गलग्राहो महाबलः ॥ ४३७॥ राजनिघण्टौ मांसादिः सप्तदशो वर्गःगुणाः-मत्स्याः स्निग्धोष्णगुरवो वातना रक्तपित्तदाः । तत्र कांश्चिदपि ब्रूमो विशेषगुणलक्षणान् ॥ ४३८ ॥ रोहितो गर्गरो भीर्खालको बर्बरस्तथा। छागलो रक्तमत्स्योऽथ महिषश्वाऽऽविलस्तथा ॥ ४३९ ॥ वीतूपकोलमोसश्च ज्ञेयाः कर्णविशादयः । लक्ष्यलक्षणवीर्यादीन्कथयामि यथाक्रमम् ॥ ४४० ॥ कृष्णः शुक्ल: श्वेतकुक्षिस्तु मत्स्यो यः श्रेष्ठोऽसौ रोहितो वृत्तवक्त्रः । कोष्णं वल्यं रोहितस्यापि मांसं वातं हन्ति स्निग्धमुनोति वीर्यम् ॥ ४४१॥ यः पीतवर्णोऽपि च पिच्छलाङ्गः पृष्ठे तु रेखाबहुलः सशल्कः । स सर्वरोगार्गलनादवस्थो जडश्च शीतः कफवातदायी ॥ ४४२ ॥ पृष्ठे पक्षौ द्वौ गले पुच्छकं चे. त्साभः स्यात्फूत्कृतो वृत्ततुण्डः । ज्ञेयः शल्को मत्स्यको भीरुरक्तः स्निग्धो वृष्यो दुर्जरो वातकारी ॥ ४४३॥ नातिस्थूलो वृत्तवक्त्रोऽपि शस्तो धत्ते दन्तामथुलो दीर्घकायः । संध्यायां वा रात्रिशेपे च वर्यः प्रोक्तो बालः पथ्यवल्यः सुवृष्यः ॥ ४४४ ॥ पृष्ठे कुक्षौ कण्टकी दीर्घतुण्डः साभो यः सोऽप्ययं बर्वराख्यः । वानाटोपं सोऽपि दत्ते जडश्च बल्यः स्निग्धो दुर्जरो वीर्यकारी ॥४४५॥ श्वेतं सुकायं समदीर्घवृत्तं निःशल्ककं छागलकं वदन्ति। गले द्विकण्टः किल तस्य पृष्ठे कण्टः सुपथ्यो रुचिदो बलप्रदः॥४४६॥ यो रक्ताङ्गो नातिदी? न चाल्पो नातिस्थूलो रक्तमत्स्यः स चोक्तः । शीतो रुच्यः पुष्टिकृद्दीपनोऽसौ नाशं धत्ते किंच दोषत्रयस्य ॥ ४४७ ॥ यः कृष्णो दीर्घकायः स्यात्स्थूलशल्को बलाधिकः । मत्स्यो महिषनामाऽसौ दीपनो बलवीर्यदः * 'शिशुमारः ' सुसर इति ख्याते । For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २७४ धन्वन्तरीयनिघण्टुः [ सुवर्णादि: ॥। ४४८ ॥ शुक्लाङ्गस्ताम्रपक्षो यः स्वल्पाङ्गवाऽऽविलाह्वयः । सुरुच्यो मधुरो बल्यो गुणाढ्यो वीर्य पुष्टिः || ४४९ ॥ यः स्थूलाङ्गो माहिषाकारको यस्तालुस्थाने नीरजाभां दधाति । शल्कं स्थूलं यस्य वीतूषकोऽसौ दत्ते वीर्य दीपनं वृष्यदायी || ४५० || वितस्तिमानः श्वेताङ्गः सूक्ष्मशल्कः सुदीपनः । अलमोसायो मत्स्यो वलवीर्याङ्गपुष्टिः || ४५१ ।। यो वृत्तगौल्यः कृष्णाङ्गः शल्की कर्णवशाभिधः । दीपनः पाचनः पथ्यो दृष्योऽसौ बलपुष्टिदः ॥ ४५२ ॥ निःशल्का निन्दिता मत्स्याः सर्वे शल्कयुता हिताः । वपुःस्थैर्यकरा वीर्यबलपुष्टिविवर्धनाः ।। ४५३ ।। हृदकुल्याजलधिनिर्झरतडागवापीजले च ये मत्स्याः । ते तु जडा नाऽऽदेया यथोत्तरं लघुतरास्तु नादेयाः || ४५४ ॥ क्षारा मत्स्या गुरवोऽत्रदाहदा विष्टम्भदास्ते लेवणार्णवादिजाः । तानश्नतां स्वादुजलस्थिता अपि ज्ञेया जडास्तेऽपि तथा शृतानिमान् ॥ ४५५ ।। (७३) कच्छपः । *कच्छपः कमठः कूर्मो गूढाङ्गो धरणीधरः । कच्छेष्टः पल्वलावासो वृत्तः कठिनपृष्ठकः ॥ ४३० || कच्छपोऽन्यो महामत्स्यः कूर्मराजः प्रतिष्ठितः । गुप्ताङ्ग चित्रकुष्ठश्व धरणीधरणक्षमः ।। ४३१ ।। गुणाः - कच्छपो बलदः स्निग्धो वातन्नः पुंस्त्वकारकः । राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग: * । कच्छेष्टः पल्वलावासो वृत्तः कठिनपृष्ठकः || ४५६ ।। (७४) दीर्घतुण्डी (आमूषिका ) Acharya Shri Kailassagarsuri Gyanmandir दीर्घतुण्डनखी ज्ञेया मूषिकाऽन्या चुचुन्दरी । गुणाः -- मूपको मधुरः स्निग्धो व्यवायी शुक्रवर्धनः ॥ ४३२ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः चुचुन्दरी राजपुत्री प्रोक्तान्या प्रतिमूषिका । सुगन्धिमूषिका गन्धा शुण्डिनी शुण्डमूपिका ।। ४५७ ॥ मूषकः ( दीर्घतुण्डीविशेषः ) ॥ ६८ ॥ मूषकः खनकः पिङ्ग आखुरुन्दुरुको नखी । राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग: भूपिको सूपकः पिङ्गोऽप्याखुरुन्दुरुको नखी । खनको विलकारी च धान्यारिव बहुप्रजः || ४५८ ॥ -- १ झ, ढ, लवणाम्बुजाताः । २ झ. चुच्छुन्दरी । ३ झ. चुच्छुन्दरी । For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६ षष्ठो वर्गः ] राजनिघण्टु सहितः । महामूषकः ( दीर्घतुण्डीविशेषः ॥ ६९ ॥ * अन्यो महामूषकः स्यान्मोषी विघ्नेशवाहनः । महाङ्गः सस्यमारी च फलो भित्तिपातनः ।। ४३३ ।। राजनिघण्टौ सिंहादिरे कोनविंशो वर्ग: * । * ।। ४५९ ॥ - Acharya Shri Kailassagarsuri Gyanmandir ( ७५ ) बिडालः । *विडालो मूषकद्वेषी वृषदंशो विडालकः । *शालाटकच मार्जारो मायावी दीप्तलोचनः || ४३४ ॥ अन्यच्च – विडालो विषदन्तश्च मार्जारोऽथ विडालकः । ओतुर्मूषकशत्रुश्च मायावी दीप्तलोचनः ॥ ४३५ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग: २७५ * । * ।। ४६० । लोमशबिडालः (गन्धमार्जारः ) ( विडालविशेषः ) ॥ ७० ॥ लोमशोऽन्यो विडालच पूतिकः पूतिकेसरः । सुगन्धिमूत्रपतनो गन्धमाजरसंज्ञकः ।। ४३६ ।। तृतीयः पिङ्गलश्चान्य उग्र उग्रविडालकः । सुगन्धसूत्रपणः कस्तूरीति निगद्यते ॥ ४३७ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः अन्यो लोमशमार्जारः पूतिको शालिजाहकः । सुगन्धिसूत्रपतनो गन्धमाजरकश्च सः ।। ४६१ ॥ ――――― (७६) शृगालः । शृगालो जम्बुकः फेरुर्गोमायुः क्रोष्टुकः शिवः । भल्लको मृगधूर्तश्च शालाकश्व फेरवः || ४३८ ॥ राजनिघण्टौ सिंहादिरे कोनविंशो वर्ग: शृगालो वञ्चकः क्रोष्टा फेरवः फेरुजम्बुकौ । शालानुकः शिवालुश्च फेरण्डो व्याघ्रसेवकः || ४६२ ॥ सिंहादिगुहाशयानां गुणाः -- सिंहव्याघ्रर्क्षमार्जारशृगालाद्या गुहाशयाः । गुरूष्णाः स्युरतिस्निग्धा वल्या मारुतनाशनाः ।। ४३९ ।। विशेषेण गुरुस्तेषां १. भूपाला । ८. भूमिलो । ८. भूपलो । २ ज. मारजातकः । For Private and Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७६ धन्वन्तरीयनिघण्टुः- [सुवर्णादिःसिंहः क्रोष्टा च वातजित् । वाताझेहा दीपनश्च रुच्यो बल्यो बिडालकः ॥४४० ॥ सारमेयो भवेदुष्णो विपाके वातनाशनः । तरुक्षुः ( शृगालविशेषः ) ॥ ७१॥ तरक्षुमंगभक्षश्च तरस्सी घोरदर्शनः ॥ ४४१ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः-- मृगादस्तु स विज्ञेयस्तरक्षु?रदर्शनः । शिवा तु भूरिमायुः स्यागोमायुमंगधूर्तकः ॥ ४६३ ॥ कुकुरः (शृङ्गालविशेषः ) ॥ ७२ ॥ * कुकुरः सारमेयश्च भषकः श्वानकः शुनः । भूस्तरो वक्रलाङ्गलो भल्लूको रात्रिजागरः॥ ४४२॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः* । भल्लुको वक्रलाङ्गलो वृकारी रात्रिजागरः ॥ ४६४ ॥ (७७) मर्कटः। मर्कटो वानरः कीशो हरिः शाखामृगः कपिः । * प्लवङ्गमो वनौकाश्च प्लवङ्गः प्लवगः प्लवः ॥ ४४३ ॥ गुणाः-संतपणो वृष्यतमः श्लेष्मलो बलवर्धनः । कपायो बद्धविण्मूत्र आमवातकफापहः ॥ ४४४ ॥ वानरः पवनः श्वासमेदःपाण्डुकमीञ्जयेत् । राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः* *॥ ४६५ ॥ गोलाङ्गलस्तु गौरास्यः कपिः कृष्णमुखो हि सः । मन्दुराभूषणाख्योऽयं विज्ञेयः कृष्णवानरः ॥ ४६६ ॥ (७८) मयूरः। मयूरो नर्बको वहीं नीलकण्ठः शिखी ध्वजी । मेघारावः कलापी च शिखण्डी चित्रपिच्छकः ॥ ४४५ ॥ गुणाः-मयूरमांसं सुस्निग्धं वातघ्नं शुक्रवर्धनम् । बल्यं मेधाकरं प्रोक्तं चक्षूरोगविनाशनम् ॥ ४४६ ॥ कषायो मधुरः स्वर्यो लवणो वातहा शिखी । राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः-- मयूरश्चन्द्रकी वहीं नीलकण्ठः शिखी ध्वजी । मेघानन्दी कलापी च शिखण्डी चित्रपिच्छकः ॥४६७॥ बहिणः प्रचलाकी च शुक्लापाङ्गः शिखावलः। For Private and Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः ] राजनिघण्टुसहितः। २७७ केकी भुजङ्गभोजी च मेघनादानुलासकः॥ ४६८ ॥ बहभारः कलापः स्यादईनेत्राणि चन्द्रकाः । प्रचलाकः शिखा ज्ञेया ध्वनिः केकेति कथ्यते ॥४६९॥ (७९) भ्रमरः (शिलीमुखः ) भ्रमरः षट्पदो भृङ्गो भृङ्गराजः शिलीमुखः । द्विरेफोलिमधुकरो मधुपो मधुलिट्स्मृतः ॥ ४४७ ॥ स च षट्चरणः प्रोक्तो झङ्कारी पुष्पलोलुपः । नीलो घुमुधुमारावी मधुकृन्मधुरस्वरः ॥ ४४८ ॥ अपरः क्षुद्रभृङ्गारः पूतिभृङ्गः कुभृङ्गकः। गुणाः-भ्रमरो रूक्ष उष्णश्च तैलयोगेक्षणापहः (?) । कर्णरोगशिरोव्याधीन्मुखाद्यैश्चैव वीर्यवान् (?) ॥ ४४९॥ राजनिघण्टौं सिंहादिरेकोनविंशतितमो वर्गःभ्रमरः पदपदो भृङ्गः कलालापः शिलीमुखः । पुष्पन्धयो द्विरेफोऽलिर्मधुकृन्मधुपो द्विपः ॥ ४७० ॥ भसरश्चश्चरीकोऽली झङ्कारी मधुलोलुपः । (८०) शुकः। शुकः कीरो रक्तमुखो मेधावी प्रियदर्शनः । अन्यो महान्राजशुकः शतपत्रो निगद्यते ॥ ४५०॥ गुणाः—शुको बल्योऽतिवृष्यश्च वीर्यवृद्धिकरः परः। वातलो बृंहणो ज्ञेयस्तथा राजशुकः स्मृतः ॥ ४५१॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःशुकः कीरो रक्ततुण्डो मेधावी म पाठकः । अन्यो राजशुकः प्राज्ञः शतपत्रो नृपप्रियः ॥ ४७१॥ (८१) गोराटिका (सारिका) गोराटिका गोकिराटी गौरिका कलहप्रिया । मेधाविनी सारिकाऽन्या दूतिका प्रियवादिनी ॥ ४५२ ॥ ___ गुणाः-सारिका च भवेत्स्निग्धा वातला बृंहणी स्मृता ।वीर्यसंजननी वृष्या मेध्या चैव रसायनी ॥ ४५३ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःसारिका मधुरालापा दूती मेधाविनी च सा । कवरी कुत्सिताङ्गी च कष्कलाङ्गी सनालुकः(?)॥४७२॥ पीतपादा हुज्ज्वलाक्षी रक्तचञ्चश्व सारिका। १ ख. ग. झ. 'योगोक्षणा' । २ झ. ट. द्विभः। ३ ङ. छ. गोविराटी । ४ ङ. छ. श्लेष्मला । For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७८ धन्वन्तरीयनिघण्टुः- [ सुवर्णादिःपठन्ती पाठवार्ता च बुद्धिमती भुसारिका ॥ ४७३ ॥ गोराष्ट्रिका गोकिराटी गौरिका कलहप्रिया। (८२) चक्रवाकः। चक्रवाकस्तु चक्राह्वश्चक्री चक्ररथो रथी । रथाङ्गनामा रथिकः कामी चक्रोऽथ चक्रवाक ॥ ४५४ ॥ गुणाः-चक्रवाको महास्निग्धः शुक्रलो गुरुरेव च । बल्योऽथ रुचिकृद्रातहरो दोषविनाशनः ॥ ४५५ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःचक्रः कोकश्चक्रवाको रथाङ्गो भूरिप्रेमा द्वंद्वचारी सहायः । कान्तः कामी रात्रिविश्लेषगामी रामावक्षोजोपमः कामुकश्च ॥ ४७४ ॥ (८३) हंसः। हंसः श्वेतो धार्तराष्ट्रो राजहंसो मनोरमः। कलहंसोऽपरः प्रोक्तो जलपादोऽथ बन्धुरः ॥ ४५६ ॥ अन्यच्च-कारण्डवः प्लवो मञ्जुर्वरटा हंसयोषिता। गुणाः-हंसः स्निग्धो गुरुदृष्यो वीर्योष्णः स्वरवर्णकृत् । वातास्रपित्तशमनो बृंहणो वलवर्धनः ॥ ४५७ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःहंसो धवलपक्षी स्याचक्राङ्गो मानसालयः । कलहंसस्तु कादम्बः कलनादो मरालकः ॥ ४७५ ॥ एतेषु चञ्चचरणेष्वरुणेषु राजहंसोऽपि धूसरतरेषु च मल्लिकाक्षः। कालेषु तेषु धवलः किल धार्तराष्ट्रः सोऽप्येष धूसरतनुस्तु भवेदभव्यः ।। ४७६ ।। हंसी तु वरटा ज्ञेया वरला वारला च सा । मराली मन्दगमना चक्राङ्गी मृदुगामिनी ॥ ४७७॥ (८४) कुकुटः। कुक्कुटस्ताम्रचूडश्च दक्षः शौण्डोऽथ विष्किरः। कालज्ञः कुकवाकुश्च नियोद्धा चरणायुधः॥ ४५८ ॥ गुणाः-कुकुटः स्निग्धरूक्षोष्णः स्वरानीन्द्रियदाळकृत् । बृंहणो वातहा वृष्यो लघुर्वलकरः स्मृतः । अन्यस्तद्वगुणो ग्राम्यो विशेषेण गुरुस्तथा ॥४५९॥ __राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः १ ङ. छ. चक्र: को कश्चक्रवाको रथाङ्गाख्यश्च कामुकः। रामास्तनोपमो रात्रिवियोगी द्वंद्वगः खगः । गु। २ झ. त्। स्निग्धोष्णो बृंहणो वृष्यः कुकुटो वातनाशनः । । For Private and Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६ षष्ठो वर्गः ] राजनिघण्टुसहितः । २७९ कुक्कुटस्ताम्रचूडः स्यात्कालज्ञश्चरणायुधः । नियोद्धा कृकवाकुश्च विष्किरो नखरायुधः ॥। ४७८ || जलकुक्कुटकञ्चान्यो जलशायी जलस्थितः ॥ राजनिघण्टौ मांसादिः सप्तदशो वर्ग: गुणाः - अरण्यकुकुटक्रव्यं हुयं श्लेष्महरं लघु । ग्राम्यकुकुटजं स्निग्धं वातह दीपनं गुरु || ४७९ ॥ Acharya Shri Kailassagarsuri Gyanmandir ( ८५ ) लावः । लावस्तु लाant ज्ञेयचित्रदेहश्चतुर्विधः । पांसुलो गौरकोsन्यश्व पौण्ड्रको दर्भरस्तथा ।। ४६० ।। गुणाः - लावो यो हिमः स्निग्धो ग्राही वह्निप्रदीपनः । गुरूष्णो मधुरः किंचित्सर्वदोषहरो मतः || ४६१ || पांसुलः श्लेष्मलस्तेषां वीर्योष्णोऽनिलनाशनः । गौरकः कफवातन्नो रूक्षो वह्निप्रदीपनः || ४६१ ॥ पौण्ड्रकः पित्तकृत्किचिल्लघुः श्लेष्मानिलापहः । दर्भ रक्तपित्तघ्नो हृदामयहरो हिमः ।। ४६३ ।। राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग: लावा तु लावकः प्रोक्तो लावः स च लवः स्मृतः । ( ८६ ) कोकिलः । कोकिलः परपुष्टश्च कृष्णः परभृतोऽसितः । वसन्तदूतस्ताम्राक्षो गन्धवों वनभूषणः || ४६४ ।। कोकिला परपुष्टा च धूर्ता परभृताऽसिता । अन्यच्च -- कोकिलः परपुष्टथ काकः परभृतः कपिः || ४६५ ।। वसन्तदूतस्ताम्राक्षो गन्धर्वो मधुगायनः । कुद्दूरवः कलकण्ठः कामान्धः काकलीरवः ।। ४६६ ॥ गुणाः कोकिलो बृंहणः प्रोक्तो मधुरो बलवर्धनः । कफघ्नो मधुरो ग्राही चक्षुष्यः कर्फका सजित् ।। ४६७ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः कोकिलः परपुष्टः स्यात्कालः परभृतः पिकः । वसन्तदूतस्ताम्राक्षो गन्धर्वो मधुगायन: ।। ४८० || वासन्तः कलकण्ठश्च कामान्धः काकलीरवः । कुहू रवोऽन्यपुष्टश्च मत्तो मदनपाठकः || ४८१ ।। कोकिला त्वन्यपुष्टा स्यान्मत्ता परभृता च सा । सुकण्ठी मधुरालापा कलकण्ठी मधूया ॥ ४८२ ॥ वसन्तदूती ताम्राक्ष पिक सा च कुद्दूरवा । वासन्ती कामगा चैव गन्धर्वा वनभूषणी ।। ४८३ ।। ङ. 'फवातजित् । For Private and Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २८० Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः काकः ( कोकिलाविशेषः ) ॥ ७३ ॥ काकोऽथ वायसो ध्वाङ्क्षः काणोऽरिष्ट उलूकजित् । बलिभुक्किरजीवी च धूलिजङ्घो निमित्तकृत् ॥ ४६८ ।। * काकद्रोणो द्रोणकाकः स्यात्काणोऽपि च वायसः । रूक्षो भिल्लो भलुको भल्लशल्यो दुर्घोषः स्याद्भल्लकः पृष्ठदृष्टिः । द्रागश्वासौ दीर्घकेशश्विरायुर्ज्ञेयः सोऽयं दुःखरो दीर्घदर्शी || ४६८ || +भासः शिवोऽनुभासेत गृध्राकारो रजःप्रभः । जलकाकस्तु दात्यूहः स च स्यात्काल [ सुवर्णादि: कण्टकः ।। ४७० ॥ सर्वकाकगुणाः –— काकभासभवं मांसं चक्षुष्यं दीपनं लघु । आयुष्यं बृंहणं बल्यं क्षतदोपक्षयापहम् || ४७१ ।। राजनिघण्टौ सिंहादिरे कोनविंशो वर्ग: काकस्तु वायसो ध्वाङ्क्षः काणोऽरिष्टः सकृत्मजः । बलिभुग्वलिपुष्टश्च धूलिजङ्घो निमित्तकृत् ॥ ४८४ ।। कौशिकारिश्चिरायुश्च करटो मुखरः खरः । आत्मघोषो महालोलश्विरजीवी चलाचलः || ४८५ ॥ द्रोणस्तु द्रोणकाकः स्यात्काकोलोऽरण्यवायसः । वनवासी महाप्राणः क्रूररावी फलप्रियः ॥ ४८६ ॥ ( ८७ ) उलूकः । उलूको नक्तचारी च दिवान्धः कौशिकस्तथा । कौशी घर्घरको भीरुः काकशत्रुर्निशाचरः || ४७२ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः उलूकस्तामसो को दिवान्धः कौशिकः कविः । नक्तंचरो निशाटथ काकारिः क्रूरघोषकः ।। ४८७ ॥ क्षुद्रोलूकः ( उलूकविशेषः ) ॥ ७४ ॥ क्षुद्रोलूकः शाकुनेयः पिङ्गलो डुडुलश्व सः । वृक्षाश्रयी बृहद्रावः पिङ्गलाक्षो भयंकरः ॥। ४७३ ॥ गुणाः - औलकं पित्तलं भ्रान्तिकरं वातप्रकोपनम् । मसहा वायसोलकश्येनादयस्तथा । सिंहादिवगुणस्तेषां विशेषाच्छोपणे हिताः ॥ ४७४ ॥ सृष्टमूत्रविसर्पन्ना मृगाः शाखामृगादयः । गुरवः स्वादवो वृष्याश्चक्षुष्याः शोषणे हिताः ।। ४७५ ॥ For Private and Personal Use Only * काकद्रोणः = डोमकावळा इति ख्यातः । भल: काकावळ इति ख्यातः । + भास:गिधाडीकावळा इति प्रसिद्धः । जलकाक : पाणकावळा इति ख्यातः 1 १. गीश्वाद्दीर्घ । Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः ] राजनिघण्टुसहितः। २८१ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःगोत्रद्वेषी भूरिपक्षः शतायुः सिद्धिकारकः । क्षुद्रोलूकः शाकुनेयः पिङ्गलो दुडुलश्च सः॥४८८॥ (८८) सर्पः ( भोगी) सर्पो दंष्ट्री भुजंगोऽहिर्भुजगोऽथ सरीसृपः । उरगः कञ्चकी व्यालो द्विजिहोऽथ भुजंगमः । स च नागो विषधरः कुण्डली पन्नगः फणी ॥ ४७६ ॥ चक्षुःश्रवा दन्दशूको भोगी चाऽऽशीविपः स्मृतः। सर्पविशेषः-राजिलो जलसर्पस्तु विरुलः स प्रकीर्तितः ॥ ४७७ ॥ श्वेतो नागोऽरुणः सर्पो व्यन्तरश्चित्रवर्णकः । गोनसो मण्डली पातः कुलङ्गः कृष्णडुण्डुभः ॥ ४७८ ॥ __ गुणाः-विविधाग्निकृतः सर्पा वातघ्नाः स्वादुपाकिनः । दर्वीकरा मण्डलिनस्तेषूक्ताः कटुपाकिनः । स्वादवश्वातिचक्षुष्याः सृष्टविण्मूत्रमारुताः ॥ ४७९ ॥ राजीमदादयः स्वादे रसे पाके बलावहाः । स्निग्धाः शीताः स्तब्धवर्चःसशुक्रवलवर्धनाः ॥ ४८० ॥ कृष्णसर्पादयस्तेषां बल्याश्चोष्णानिलापहाः । शुक्रसंधानकृच्छ्रेष्ठा बल्याः स्वापानिलापहाः ॥ ४८१ ॥ स्निग्धोष्णाः स्वादुगुरवः सृष्टविण्मूत्रमारुताः । महाभिष्यन्दिनो वृप्या बल्या वातहराः पराः॥ ४८२ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:दर्वीकरो द्विरसनः पातालनिलयो बली । नागश्च काद्रवेयश्च वक्रगो दन्दशूककः ॥ ४८९ ॥ चक्षुःश्रवा विषधरो गूढाधिः कुण्डली फणी । पन्नगो वायुभक्षश्च भोगी स्याजिह्मगश्च सः ॥ ४९० ॥ सर्पो दंष्ट्री भुजंगोऽहिर्भुजगश्च सरीसृपः । कञ्चकी दीर्घपुच्छश्च द्विजिब उरगश्च सः ॥ ४९१ ॥ फणिनो धवलाङ्गा ये ते नागा इति कीर्तिताः । अन्ये रक्तादिवर्णाट्या वोध्याः सर्पादिनामभिः ॥ ४९२ ।। गोनसो मण्डलीत्युक्तश्चित्राङ्गो व्यन्तरो भवेत् । कुलिको हरितो ज्ञेयो राजिलं टुण्डुभं विदुः ॥ ४९३ ॥ अनन्तो वासुकि: पद्मो महापद्मोऽपि तक्षकः । कर्कोटः कुलिकः शङ्ख इत्यमी नागनायकाः ॥ ४९४ ॥ तद्वान्धवास्तु कुमुदकम्बलाश्वतरादयः । आपहृविमुखी चैव धामिणीत्यादयः परे ॥ ४९५ ॥ (८९) मण्डूकः । ( भेकः) मण्डूको ददुरो मण्डो हरिर्भेकः कसूचकः । महावितस्तु मण्डव्यो राजमण्डूक उच्यते ॥ ४८३ ॥ For Private and Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८२ धन्वन्तरीयनिघण्टुः [ सुवर्णादिःगुणाः- मण्डूकः श्लष्मलो नातिपित्तलो बलकारकः । राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःमण्डूको दर्दुरो मण्डो हरिर्भकश्च लूलकः । शालूरः स च वर्षाभूः प्लवः कटुरवस्तथा ॥ ४९६ ॥ पीतोऽन्यो राजमण्डूको महामण्डूक इत्यपि ॥ ४९७ ॥ पीताङ्गः पीतमण्डूको वर्षाघोषो महारवः। कर्कटः ( मण्डूकविशेषः ) ॥ ७५ ॥ *कर्कटः स्यात्कर्कटकः कुलीरश्च कुलीरकः । *संदंशकः पङ्कवासस्तियः ग्गामी स चोर्ध्वदृक् ॥ ४८४ ॥ गुणाः—कर्कटो बृंहणो वृष्यः शीतलोऽसृग्गदापहः । राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:*। * ॥ ४९८॥ (९०) मलम् (विट् ) * मलं विष्ठा पुरीषं च विद् किटं पूतिकं च तत् ॥ ४८५ ॥ राजनिघण्टौ मनुष्यादिरष्टादशो वर्गः* ॥ ४९९ ॥ __गोमयम् ( मलविशेषः ) ॥ ७६ ॥ गोमयं गोपुरीषं स्याद्गोविष्ठा गोमलं च तत् । (९१) मूत्रम् । *मूत्रं तु गुह्यनिष्यन्दः प्रस्रावः स्रवणं स्रवः ॥ ४८६ ॥ गुणाः-*मूत्रं गोजाविमहिषीगजाधोष्ट्रखरोद्भवम् । पित्तलं रूक्षतिक्तोष्णं लवणानुरसं कटु । कृमिशोफज्वरानाहशूलपाण्डुकफानिलान् ॥ ४८७ ॥ गुल्मारुचिविषश्वित्रकुष्ठाासि जयेल्लघु । राजनिघण्टौ मनुष्यादिरष्टादशो वर्गः* ॥ ५००॥ गोमूत्रम् । (मूत्रविशेषः ) ॥ ७ ॥ गोमूत्रं गोजलं गोम्भो गोपानीयं च गोस्रवः । गवापो गोकीलालं च गोनीरं सुरभीजलम् ॥ ४८८ ॥ ___* झ. पुस्तकेऽधिकमिदं श्लोकार्धम् -' नराणां तु भवेत्सर्वं पाचनं दीपनं लघु' इति । १ ज. लुलुकः। For Private and Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः] राजनिघण्टुसहितः । २८३ गुणाः-गोमूत्रं कटुतिक्तोष्णं सक्षारं लेखनं सरम् । लध्वग्निदीपनं मेध्यं पित्तलं कफवातजित् ॥ ४८९ ॥ गोपेषु गव्यं मूत्रं प्रयोजयेत् । राजनिघण्टौ क्षीरा५ि. या TI... गोमूत्रं गोजलं गोम्भो गोनिष्यन्दश्च गोद्रवः । गुणाः-गोमूत्रं कटु तिक्तोष्णं कफवातहरं लघु । पित्तकृद्दीपनं मेध्यं त्वग्दोपघ्नं मतिप्रदम् ॥ ५०१॥ अजामूत्रम् (मूत्रविशेषः) ॥७८ ॥ गुणाः-कासवासापहं शोफकामलापाण्डुरोगनुत् । कटुतिक्तान्वितं छागमीषन्मारुतकोपनम् ॥ ४९० ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:अजामूत्र कटूष्णं च रूक्षं नाडीविषार्तिजित् । प्लीहोदरकफश्वासगुल्मशोफहरं लघु ॥५०२॥ मेषीमूत्रम् (मूत्रविशेषः ) ॥ ७९ ॥ गुणाः-कासप्लीहोदरश्वासशोषव!ग्रहे हितम् । सक्षारं कटुकं तिक्तमुष्णं वातघ्नमाविकम् ॥ ४९१ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:आविकं तिक्तकटुकं मूत्रमुष्णं च कुष्ठजित् । दुर्नामोदरशूलास्रशोफमेहविपापहम् ॥ ५०३ ॥ __ महिषीमूत्रम् ( मूत्रविशेषः ) ॥८॥ गुणाः-दुर्नामोदरशूलेषु कुष्ठमेहादिशुद्धिषु । आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् ॥ ४९२ ॥ __राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः माहिषं मूत्रमानाहशोफगुल्माक्षिदोषनुत् । कटूष्णं कुष्ठकण्डूतिशूलोदररुजापहम् ॥ ५०४॥ गजमूत्रम् (मूत्रविशेषः ) ॥ ८१ ॥ गुणाः-सतिक्तं लवणं भेदि वातघ्नं पित्तकोपनम् । तीक्ष्णं क्षारं किलासे च नागमूत्रं प्रयोजयेत् ॥ ४९३ ॥ १ झ. द. नातिकफार्तिजित् । २ ङ. शोफव' । ३ ट. पित्तजित् । For Private and Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८४ धन्वन्तरीयनिघण्टुः- [सुवर्णादिःराजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःहस्तिमूत्रं तु तिक्तोष्णं लवणं वातभूतनुत् । तिक्तं कपायं शूलप्नं हिक्काश्चासहरं परम् ॥ ५०५॥ ___ अश्वमूत्रम् (मूत्रविशेषः ) ॥ ८२ ॥ गुणाः—दीपनं कटु तिक्तोष्णं वातचेतोविकारनुत् ॥ आश्वं कफहरं मूत्रं कृमिदद्रुषु शस्यते ॥ ४९४ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःअश्वमूत्रं तु तिक्तोष्णं तीक्ष्णं च विषदोषजित् । वातप्रकोपशमनं पित्तकारि प्रदीपनम् ॥ ५०६ ॥ उष्ट्रमूत्रम् (मूत्रविशेषः) ॥३॥ गुणाः-*शोफकुष्ठोदरोन्मादमारुतकृमिनाशनम् । अर्शोघ्नं कारभं मूत्रं विजानीयाचिकित्सकः ॥ ४९५ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः औष्ट्रकं कटु तिक्तोष्णं लवणं पित्तकोपनम् । बल्यं जठररोगन्नं वातदोषविनाशनम् ॥ ५०७॥ गर्दभमूत्रम् ( मूत्रविशेषः ) ॥ ८४ ॥ .. गुणाः-गरचेतोविकारनं तीक्ष्णं ग्रहणिरोगनुत् । दीपनं गार्दर्भ मूत्रं कृमिवातकफापहम् ॥ ४९६ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःखरमूत्रं कटूष्णं च क्षारं तीक्ष्णं कफापहम् । महावातापहं भूतकम्पोन्मादहरं परम् ।। ४९८ ॥ मानुषमूत्रम् ( मूत्रविशेषः)॥ ८५ ॥ गुणाः-पिसरक्तकृमिहरं रोचनं कफवातजित् । तिक्तं मोहहरं मूत्रं मानुषं तु विषापहम् ॥ ४९७ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः-- * एतच्छ्लोकस्थाने ङ. छ. ण. त. पुस्तके --- 'औष्ट्रं कुष्ठोदरोन्मादशोफार्शःकृमिवातनुत् । गरचेतोविकारघ्नं तीक्ष्णं जठररोगनुत्' इति श्लोको दृश्यते । १ ङ, तीक्ष्णोष्णं। For Private and Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः ] राजनिघण्टुसहितः। २८५ मानुषं मूत्रमामन्नं कृमिव्रणविषार्तिनुत् । तिक्तोष्णं लवणं रूक्षं भूतत्वग्दोपवातजित् ॥ ५०९॥ सामान्यमूत्रगुणाः-तत्सर्व कटु तिक्तोष्णं लवणानुरसं लघु । शोधनं कफवातघ्नं कृमिदोषविषापहम् ॥ ४९८ ॥ अर्शोजठरगुल्मघ्नं शोफारोचकनाशनम् । पाण्डुरोगहरं भदि हृद्यं दीपनपाचनम् ॥ ४९९ ॥ (९२) मेदः । मेदस्तु मांससारः स्याच्छुभ्रं मांसजमीरितम् । __राजनिघण्टौ मनुष्यादिरष्टादशो वर्गःमेदस्तु मांससारः स्यान्मांसस्नेहो वसा वपा । (९३) त्वक् । * त्वकर्मासृग्धरा कृत्तिरजिनं देहचर्म च । * रक्ताधारो रोमभूमिः शरीरावरणं तथा ॥ ५०० ॥ राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग:*। * ॥ ५१०॥ (९४) रोम । * रोम लोम च त्वग्जं च चर्मजं च तनूरुहम् । *तच्च नेत्रस्थितं पक्ष्म मुखनं श्मश्रु कथ्यते ॥ ५०१॥ राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग:*। * ॥ ५११॥ अथ वर्गेतराणि (१) अनूपादिमांसगुणाः। *अनूपाः-ग्रन्थान्तरे-'कूलेचराः प्लवाश्चापि कोशस्थाः पादिनस्तथा । मत्स्या एते समाख्याताः पञ्चधाऽनूपजातयः॥१॥ गुणाः--अनूपा मधुराः स्निग्धा गुरवो वह्निसादनाः । श्लेष्मलाः पिच्छलाश्चापि मांसपुष्टिप्रदा भृशम् ॥२॥ तथाऽभिष्यन्दिनस्ते हि प्रायः पथ्यतमाः स्मृताः। * अनूपाः-जलानुगतदेशभवे प्राणिवर्गेऽनृपसंज्ञा । * कूलेचराः-वचित्पुस्तकेषु 'कुलचराः' इति पाठो दृश्यते । For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८६ धन्वन्तरीयनिघण्टुः- [सुवर्णादि:जङ्घालाः-हरिगणकुरङ्गाश्च पृषतन्यङ्कुशम्बराः । राजीवोऽपि च मुण्डी चेत्याद्या जङ्घालसंज्ञकाः॥३॥ गुणाः-जङ्यालाः प्रायशः सर्वे पित्तश्लेष्महराः स्मृताः । किंचिदातकराथापि लघवो बलवर्धनाः ॥ ४ ॥ बिलेशयाः-गोधाशशभुजंगाखुशल्लकाद्या बिलेशयाः। गुणाः-बिलेशया वातहरा मधुरा रसपाकयोः । बृंहणा बद्धविण्मूत्रा वीर्योणाश्च प्रकीर्तिताः॥५॥ राजनिघण्टौ मांसादिः सप्तदशो वर्गःअहिनकुलशल्यगोधामूषकमुख्या विलेशयाः कथिताः । गुणाः-श्वासानिलकासहरं तन्मांसं पित्तदाहकरम् ॥ १॥ गुहाशयाः--सिंहव्याघ्रटका ऋक्षतरक्षुद्वीपिनस्तथा । बभ्रूजम्बूकमार्जारा इत्याद्याः स्युर्गुहाशयाः॥६॥ गुणाः गुहाशया वातहरा गुरूणा मधुराश्च ते । स्निग्धा बल्या हिता नित्यं नेत्रगुह्यविकारिणाम् ॥ ७ ॥ पर्णमृगाः-चनौका वृक्षमार्जारो वृक्षमर्कटिकादयः । एते पर्णमृगाः प्रोक्ताः सुश्रुताद्यैर्महर्षिभिः ॥८॥ . गुणाः-स्मृताः पर्णमृगा वृष्याचक्षुष्याः शोषणे हिताः। श्वासार्शकासशमनाः सृष्टमूत्रपुरीषकाः ॥९॥ विष्किराः-वर्तका लाववर्तीरकपिञ्जलकतित्तिराः । कुलिङ्गकुक्कुटायाश्च विष्किराः समुदाहृताः ॥१०॥ विकीर्य भक्षयन्त्येते यस्मात्तस्माद्धि विष्किराः। गुणाः-विष्किरा मधुराः शीताः कषायाः कटुपाकिनः । बल्या वृष्यात्रिदोषनाः पथ्यास्ते लघवः स्मृताः ॥११॥ राजनिघण्टौ मांसादिः सप्तदशो वर्ग:भक्ष्याश्च कुक्कुटकपोतकतित्तिराद्याः क्षोणीं विलिख्य नखरैः खलु वर्तयन्ति । गुणाः-ते विष्किराः प्रकथिताः पिशितं तदीयं दृष्यं कषायमधुरं शिशिरं च रुच्यम् ॥२॥ प्रतुदाः-हरितो धवलः पाण्डुश्चित्रपक्षो बृहच्छुकः । पारावतः खञ्जरीटः पिकायाः प्रतुदाः स्मृताः ॥ १२ ॥ प्रतुद्य भक्षयन्त्येते तुण्डेन प्रतुदास्तथा । गुणाः—प्रतुदा मधुरा पित्तकफनास्तु वरा हिमाः । लघवो बद्धवर्चस्काः किंचिद्वातकराः स्मृताः॥ १३ ॥ १ झ. ढ. 'हहर। For Private and Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६ षष्ठो वर्गः ] www.kobatirth.org राजनिघण्टुसहितः । राजनिघण्टौ मांसादिः सप्तदशो वर्ग: भोक्ता निष्कृष्याऽऽमिषं स प्रतूदः प्रोक्तो गृध्रश्येनकाकादिको यः । गुणाः -- मांसं तस्य स्वादु संतर्पणं च स्निग्धं बल्यं पित्तदाहास्रदायि || ३ || प्रसहाः –काको गृध उलूकच चिल्लव शशघातकः । चाषो भासश्व कुरर इत्याद्याः प्रसहाः स्मृताः ।। १४ ।। प्रसहाः कीर्तिता एते प्रसह्याऽऽच्छिद्य भक्षणात् । गुणाः - प्रसहाः खलु वीर्योष्णास्तन्मांसं भक्षयन्ति ये । विशोष भस्मकोन्मादशुक्रक्षीणा भवन्ति ते ॥ १५ ॥ ग्राम्याः – छागमेषवृषाश्वाश्वा ग्राम्याः प्रोक्ता महर्षिभिः । गुणाः - ग्राम्या वातहराः सर्वे दीपनाः कफपित्तलाः ॥ १६ ॥ कूलेचराः – लुलायगण्डवाराहचमरीवारणादयः । एते कूलचराः प्रोक्ता यतः कूले चरन्त्यपाम् ।। १७ ॥ गुणाः - कूलेचरा मरुत्पित्तहरा वृष्या बलावहाः । मधुरा शीतलाः स्निग्धाः शुक्राढ्याः श्लेष्मवर्धनाः ॥ १८ ॥ प्लवाः- हंससारसकारण्डबकक्रौञ्चशरारिकाः । नन्दीमुखी सकादम्बाः बलाकाद्याः प्लवाः स्मृताः ॥ १९ ॥ प्लवन्ति सलिले यस्मादेते तस्मात्प्लवाः स्मृताः । - Acharya Shri Kailassagarsuri Gyanmandir २८७ गुणाः - प्लवाः पित्तहराः स्निग्धा मधुरा गुरवो हिमाः । वात श्लेष्मप्रदाश्चापि बलशुक्रकराः सराः ॥ २० ॥ राजनिघण्टौ मांसादिः सप्तदशो वर्ग:-- सारसहंसबलाकाश्चक्रक्रौञ्चादयो जलप्लवनात् । गुणाः --- प्लवसंज्ञाः कथितास्ते तन्मांसं गुरूष्णबलदायि ॥ ४ ॥ कोशस्थाः—–शङ्खः शङ्खनखश्वापि शुक्तिशम्बूककर्कटाः । जीवा एवंविधाश्वान्ये कोशस्थाः परिकीर्तिताः ॥ २१ ॥ For Private and Personal Use Only गुणाः - कोशस्था मधुराः स्निग्धाः वातपित्तहरा हिमाः । बृंहणा बहुवfear gora बलवर्धनाः ॥ २२ ॥ पादिनः – कुम्भीरकूर्मनक्राश्च गोधामकरसंज्ञिताः । घण्टिकः शिशुमार श्वेत्यादयः पादिनः स्मृताः ॥ ५२३ ॥ गुणाः - पादिनोऽपि च ये ते तु कोशस्थानां गुणैः समाः । सद्योहतमांसगुणाः सद्योहतं भवेन्मांसं व्याधिवारिविषापहम् । वयस्थामकृतं सात्म्यमन्यथा परिवर्जयेत् ॥ २४ ॥ Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८८ ___ धन्वन्तरीयनिघण्टु:- [सुवर्णादि:राजनिघण्टौ मांसादिः सप्तदशो वर्गःसद्योहतस्य मांसं श्रेष्ठं हरिणादिकस्य यूनस्तु । ज्ञेयं मुगन्धि पथ्यं जाङ्गलदेशस्थितस्य पथ्यतमम् ॥५॥ च्युतगर्भागभिण्यादिमांसगुणाः-वृद्धानां दोषलं मांसं बालानां बलदं गुरु । च्युतगर्भा गुरुयोषिद्गर्भो गर्भवती तथा ॥ २५ ॥ राजनिघण्टौ मांसादिः सप्तदशो वर्ग:--- बालस्य वृद्धस्य कृशस्य रोगिणो विषाग्निदग्धस्य मृतस्य चाम्बुषु । त्याज्यं मृगादेः पिशितं तु तस्य विगन्धि शुष्कं च चिरस्थितं च ॥६॥ __ अखाद्यमांसगुणाः-स्वयं मृतमबल्यं स्यादतिसारकरं गुरु । विषाम्बुरुमृतं मृत्युदोषत्रयरुजावहम् ॥ २६ ॥ विहंगमादिमांसगुणाः-विहंगेषु पुमाश्रेष्ठः स्त्री चतुष्पदजातिषु । पश्चाों लघु पुसां स्यात्स्त्रीणां पूर्वार्धमादिशेत् ॥ २७ ॥ स्थूलास्थूलदेहमांसगुणाः—तुल्यं जातिस्वल्पदेहा महादोषेषु(?) पूजिताः। अल्पदेहेषु शस्यन्ते तथैव स्थूलदेहिनः ॥ २८ ॥ चेष्टावतां वरं मासं मलसं स्याल्लघु स्मृतम् । देहमध्यं लघु प्रायः सर्वेषां प्राणिनां मतम् ॥ २९ ॥ पक्षोत्क्षेपाद्विहंगानां तदेव सममुच्यते । गुरूण्यण्डानि सर्वेषां गलग्रीवं च पक्षिणाम् ।। ३०॥ ये मृगाश्च विहंगाश्च दूरवासाः प्रचारकाः। ते नाभिष्यन्दिनः सर्वे विपरीता अतोऽन्यथा ॥ ३१ ॥ जलानूपभवाः सर्वे जलानूपचराश्च ये । गुरुपक्षा गुरुतरमेषां मांसमुदाहृतम् ॥ ३२ ॥धान्योत्पत्तिचराणां तु लघु स्याल्लघुभाक्षिणाम् । उरःस्कन्धोदरं मूर्धा पाणिपादौ कटिस्तथा ॥ ३३ ॥ पृष्ठत्वग्यकृदत्राणि गुरूणीह यथोत्तरम् । इति वर्गतराणि। अथ रसाः (२) महारसाः। अभ्रवैफ्रान्तमाक्षीकं विमलाद्रिजसस्यकम् । चपलो रसकश्चेति ज्ञेया अष्टौ महारसाः॥१॥ गुणाः-कृष्णं च शुक्लं च सुपीततिक्तं रसायनं स्यात्क्रमशो गुणाढ्यम् ॥२॥ राजनिघण्टौ मिश्रकादिविंशो वर्गःदरदः पारदः सस्यो वैक्रान्तं क्रान्तमभ्रकम् । माक्षिकं विमलं चेति स्युरेतेऽष्टौ महारसाः॥१॥ For Private and Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८९ ६ षष्ठो वर्गः ] राजनिघण्टुसहितः। (३) अभ्रकम् । अभ्रकं विमलं शुभ्रं नवं पीतकपीटकम् । निर्मलं पर्वतोद्भूतं तच्चाभ्रपटवं मतम् ॥ ३ ॥ गुणाः—गौरीतेजः परमममृतं वातपित्तक्षयन्नं प्रज्ञाबोधी प्रशमितजरं दृष्यमायुष्यमय्यम् । स्निग्धं बल्यं रुचिदमकफ दीपनं पाचनं स्यातत्तद्योगैः सकलगदहृव्योम सूतेन्द्रवद्भिः ॥ ५॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गःअभ्रकमभ्रं भृङ्ग व्योमाम्बरमन्तरिक्षमाकाशम् । बहुपत्रं खमनन्तं गौरीनं गौरिजेयमिति रवयः॥२॥ श्वेतं पीतं लोहितं नीलमभ्रं चातुर्विध्यं याति भिन्नक्रियाहम्। श्वेतं तारे काञ्चने पीतरक्ते नीलं व्याधावय्यमत्र्यं गुणाढ्यम् ॥३॥ नीलाभ्रं दर्दुरो नागः पिनाको वज्र इत्यपि । चतुर्विधं भवेत्तस्य परीक्षा कथ्यते क्रमात ॥४॥ यद्वह्नौ निहितं तनोति नितरां भेकारवं दर्दुरो नागः फूत्कुरुते धनुःस्वनमुपादत्ते पिनाकः किल । वज्रं नैव विकारमेति तदिमान्यासेवमानः क्रमाद्गुल्मी च वणवांश्च कुत्सितगदी नीरुक संजायते ॥ ५ ॥ (४) 'विमलम् । विमलं निर्मलं स्वच्छममलं स्वच्छधातकम् । बाणसंख्याभिधं प्रोक्तं तारहेम * अभ्रकभेदशुद्धिमारणानुपानानि तत्राऽऽदो भेदः-भेकं पिनाकं भुजगं च वज्रं चतुर्विधं चाभ्रकमीरितं बुधैः । दलानि मुञ्चत्यनले पिनाको भेकः स्वरावं कुरुतेऽनलस्थः । फूत्काररावो भुजगस्त्वमीषां सैवं नृणां स्याद्दवृन्दकर्ता । अविक्रियं वद्विगतं नियोज्यं वज्राख्यमभ्रं गदमृत्युशान्त्यै । शुद्धिः-प्रतप्तं सप्तवाराणि निक्षिप्तं काञ्जिकेऽभ्रकम् । निर्दोषं जायते नूनं प्रक्षिप्तं वाऽपि गोजले । त्रिफलाक्वथिते वाऽपि गवां दुग्धे विशेषतः । मारणम्-गोजलटङ्कणतुलसीसुरनालेन्दुराजिपशुरिपुभिः । त्रित्रिपुटैरतिसुदृढनिःशङ्कं मृत्युमेति कृष्णाभ्रम् । अनुपानम्-वेल्लव्योषसमन्वितं घृतयुतं वल्लोन्मितं सेवितं दिव्यानं क्षयपाण्डुरुग्ग्रहणिकाशूलं च कोष्टामयम् । जति श्वासगदं प्रमेहमरुचि कासामयं दुर्धरं मन्दाग्नि जठरव्यथां विजयते योगैरशेषामयान् ॥ * विमलशोधनादि-विमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्वकः । तृतीयः कांस्यविमलस्तत्तत्कान्या स लक्ष्यते ॥ वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः । गुणाः-मरुत्पित्तहरो वृष्यो विमलोऽतिरसायनः । पूर्वो हेमक्रियासूक्तो द्वितीयो रूप्यकृन्मतः । तृतीयो भेषजे तेषु पूर्वपूर्वो गणोत्तरः । आटरूपजले स्विन्नो विमलो विमलो भवेत् । जम्बीरस्य रसे स्विन्नो मेषशृङ्गारसेऽथवा ॥ आयाति शुद्धिं विमलो धातवश्च यथा परे । - १. छ. न शीतवीर्य त । २ ङ. छ. 'न्द्रबन्धि ॥ ५॥ For Private and Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९० धन्वन्तरीयनिघण्टुः- [सुवर्णादिःद्विधा मतम् ॥ ६ ॥ विमलो द्विविधः प्रोक्तो हेमाद्यस्तारपूर्वकः। तृतीयः कांस्यविमलस्तत्तत्कान्त्या स लक्ष्यते ।।७॥ वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः। पूर्वो हेमक्रियासूक्तो द्वितीयो रूप्यकृन्मतः ॥ ८ ॥ तृतीयो भेषजं तेषु पूर्वपूर्वो गुणोत्तरः। गुणाः---मरुत्पित्तहरो दृष्यो विमलोऽतिरसायनः ॥९॥ राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्गःविमलं निर्मलं स्वच्छममलं स्वच्छदारुकम् । वाणसंख्याभिधं प्रोक्तं तारहेम द्विधा मतम् ॥ ६॥ गुणाः-विमलं कटुतिक्तोष्णं त्वग्दोषत्रणनाशनम् । रसवीर्यादिके तुल्यं वेधे स्याद्भिन्नवीर्यकम् ॥ ७ ॥ (५) 'चपलम् । गौरः श्वेतोऽरुणः कृष्णश्चपलश्च चतुर्विधः । हेमाभश्चैव ताराभो विशेषाद्रसबन्धनौ ॥१०॥ शेषौ तु मध्यौ लाक्षावच्छीघ्रद्रावौ तु निष्फलौ । वङ्गवद्रवते वह्नौ चपलस्तेन कीर्तितः ॥ ११ ॥ गुणाः—चपलो लेखनः स्निग्धो देहलोहकरः स्मृतः । रसराजसहायः स्यात्तिक्तोष्णो मधुरो मतः॥१२॥ चपलः स्फटिकच्छायः षडस्रिः स्निग्धको गुरुः । त्रिदोषघ्नोऽतिवृष्यश्च रसबन्धविधायकः ॥ १३ ॥ (६) गैरिपापाणः । 'गैरिपाषाणकः पीतो विटको हतचूर्णकः। __ विमलमारणम्-गन्धाश्मलकुचाम्लैश्च म्रियते दशभिः पुरैः । सटङ्कणकुचद्रावैर्मेषशृङ्गयाश्च भस्मना ॥ पिष्टो मूषोदरे लिप्तः संशोघ्य च निरुध्य च । घट्प्रस्थकोकिलैर्मातो विमल: सीससंनिभः ॥ सत्त्वं मुन्नति तयुक्तो रसः स्यात्स रसायनः । गुणाः-लीढो व्योषवरान्वितो विमलको युक्तो धृतैः सेवितो हन्यादर्भगकृज्ज्वराज्श्वयथुकं पाण्डुप्रमेहारुचीः । मूलार्ति ग्रहणीं च शूलमतुलं यक्ष्मामयं कामलां सर्वान्पित्तमरुद्गदान्किमपरयोगैरशेषामयान् ॥ ___ + चपलशुद्धिः-जम्बीरकर्कोटकशृङ्गबेरैविभावनाभिश्चपलस्य शुद्धिः । शैलं तु चूर्णयित्वा तु धान्याम्लोपविषविषैः । पिण्डं वद्ध्वा तु विधिवत्पातयेञ्चपलं तथा ॥ *गैरिपाषाणशोधनम्-पूर्व पूर्व गुणः श्रेष्ठं कारवल्लीफले क्षिपेत् । स्वेदयेद्धण्डिकामध्ये शुद्धो भवति मूषकः ॥ गैरिपाषाणसत्त्वम्-तालवाहयेत्सत्त्वं शुद्धं शुभ्रं प्रयोजयेत् । गुणाः-रसबन्धकरः स्निग्धो दोषघ्नो रसवीर्यकृत् ॥ + कचित्पुस्तके 'गौरीपाषाणः' इत्यपि पाठो दृश्यते । For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६ षष्ठो वर्गः ] राजनिघण्टुसहितः । गुणाः—रसवन्धकरः स्निग्धो दोषघ्नो रसवीर्यजित् ॥ १४ ॥ (७) अवनी । अवनी मेदिनी भूमी भूतमाता वसुंधरा । गौः पृथ्वी धरणी भूमिः क्षोणी धात्री तथा क्षितिः ।। १५ ।। उर्वी वेला बला मूला धरित्री वसुधा धरा । प्रतिष्ठा च मही माता चतुरङ्गा बहूमया ( 3 ) ।। १६ ।। सा भूमिरुर्वराख्या या सर्वसस्योद्भवप्रदा । समस्तवस्तद्भवनादुर्बरा नाम भूमिका ॥ १७ ॥ राजनिघण्टौ भम्यादिर्द्वितीयो वर्गः - Acharya Shri Kailassagarsuri Gyanmandir अथ धरणिधरित्रीभूतधात्रीधराभूक्षितिमहिधरणीडा क्ष्मावनी मेदिनीज्याः । अवनिरुदधिवत्रा गौः क्षमा क्षोणिरुव कुरपि वसुमतीरा काश्यपी रत्नगर्भा ॥ ८ ॥ क्षमाऽऽदिमा भूमिरिला वसुंधरा वरा च धात्री वसुधाऽचलोवेरा । विश्वभराऽऽद्या जगती क्षिती रसा पृथ्वी च गोत्रा पृथिवी पृथुर्मही ॥ ९ ॥ क्षोणी सर्वसहाऽनन्ता भूतमाता च निश्चला । भूमी बीजप्रसूः श्यामा क्रोडकान्ता च कीर्तिता ॥ १० ॥ सा भूमिरुर्वराख्या या सर्वसस्योद्भवमदा | समस्तवस्तृद्भवनादुर्वरा नाम भूमिका ॥ ११ ॥ * । * ।। १२ । गुणाः ( ८ ) वालुका | वर्णा वालुका सिकता सीरा लोहमाताऽभ्रलोहिनी । नानाधातुमयी चैव बहुवहुष्करा ॥ १८ ॥ अन्यच्च -*सिकता वालुका सिक्ता शीतला सूक्ष्मशर्करा । *प्रवाहोत्था महाश्लक्ष्णा सूक्ष्मा पानीयचूर्णकम् ॥ १९ ॥ । ॥ १३ ॥ २९१ गुणाः *वालुका मधुरा शीता संतापश्रमनाशिनी । सेकप्रयोगतश्चैव शाखाशैत्यानिलापहा ।। २० ॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्ग: ( ९ ) *अग्निजारः । * अग्निजारोऽग्निनिर्यासः सोऽग्निगर्भोऽग्निजः स्मृतः । स दावामिमलो ज्ञेयो जरायुश्चाग्निसंभवः ।। २१ । For Private and Personal Use Only * अग्निजारशोधनादि - समुद्रेणाग्निनकस्य जरायुर्वहिरुज्झितः । संशुष्को भानुतापेन सोs - मिजार इति स्मृतः ॥ अग्निजारगुणाः– अग्निजारस्त्रिदोषघ्नो धनुर्वातादिवातनुत् । वर्धनो रसवीर्यस्य दीपनो जारणस्तथा । स चाब्धिक्षारसंशुद्धस्तस्माच्छुद्धिर्न हीष्यते । Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९२ धन्वन्तरीयनिघण्टुः- [सुवर्णादिःगुणाः-अग्निजारस्त्रिदोपन्नो धनुर्वातादिवातनुत् । वर्धनो रसवीर्यस्य दीपनो जारणस्तथा ॥ २२ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः* । वडवाग्निमलो ज्ञेयो जरायुश्चाग्निसंभवः ॥१४॥ गुणाः-स्यादग्निजारः कटुरुष्णवीर्यस्तुण्डामयो वातकफापहश्च । पित्तपदः सोऽधिकसंनिपातशूलार्तिशीतामयनाशकश्च ॥ १५ ॥ जाराभं दहनस्पर्शापिच्छलं सागरे प्लवम् ॥ जरायुस्तञ्चतुर्वर्ण श्रेष्ठं तेषु सलोहितम् ॥ १६ ॥ (१०) बोदारशृङ्गकम् ( मृद्दारशृङ्गकम् ) सदलं पीतवर्ण च भवेद्गुर्जरमण्डले । अर्बुदस्य गिरेः पार्श्वे जातं बोदारशङ्गकम् ॥ २३ ॥ गुणाः-शिशिरत्वं मरुच्छ्लेष्मशमनं पुंस्त्वदायकम् । रसबन्धनमुत्कृष्टं केशरञ्जनमुत्तमम् ॥ २४ ॥ (११) 'रसकः। रसको द्विविधः प्रोक्तो दर्दुरः कारवेल्लकः । सदलो दर्दुरः प्रोक्तो निर्दलः कारवेल्लकः । सत्त्वपाते शुभः पूर्वो द्वितीयश्चौषधादिषु ॥२५॥ ___ गुणाः—रसकः सर्वमेहन्नः कफपित्तविनाशनः । नेत्ररोगक्षयनश्च लोहपारदरञ्जनः ॥ २६ ॥ नागार्जुनेन संदिष्टौ रसश्च रसकावुभौ ॥ २७ ॥ *बोदारशृङ्गशोधनम् -साधारणरसाः सर्वे मातुलुङ्गाकाम्बुना । त्रिरात्रं भाविताः शुष्का भवेगुर्दोषवर्जिताः ॥ ___ रिसकशुद्धिः-कटुकालाबुनिर्यास आलोड्य रसकं पचेत् । शुद्धं दोषविनिर्मुक्तं पीतवर्ण तु जायते ॥ खर्पर: परिसंतप्तः सप्तवारं निमजितः । बीजपूररसस्यान्तनिर्मलत्वं समश्नुते ॥ नृमत्रे वाऽश्वमत्रे वा तक्रे वा कातिकेऽथवा। प्रताप्य मजितं सम्यक्सपरं परिशुध्यति ॥ रसकसत्त्वम् लाक्षागुडासुरीपथ्याहरिद्रास टङ्कणैः । सम्यक्संचयॆ तत्पक्वं गोदुग्धेन घृतेन च ॥ अन्ताकमूषिकामध्ये निरुध्य गुटिकाकृतिम् । ध्मात्वा मात्वा समाकृष्य ढालयित्वा शिलातले ॥ सत्त्वं वङ्गाकृति ग्राह्यं रसकस्य मनोहरम् । रसकभस्म-तत्सत्त्वं तालकोपेतं प्रक्षिप्य खलु खपरे ॥ मर्दयेल्लोहदण्डेन भस्मी भवति निश्चितम् । रसकभस्मगुणाः-तद्भस्म मृतकान्तेन समेन सह योजयेत् । अष्टगुजाभितं चूर्ण त्रिफलाक्वाथसंयुतम् ॥ कान्तपात्रस्थितं रात्री तिलजपतिवापकम् । निषेवितं निहन्त्याशु मधुमेहमपि ध्रुवम् ॥ पित्तं क्षयं च पाण्डं च श्वयधु गुल्ममेव च । रक्तगुल्मं च नारीणां प्रदरं सोमरोगकम् ॥ योनिरोगानशेषांश्च विषमांश्च ज्वरानपि । रजःशूलं च नारीणां कासं श्वासं च हिधिमकाम् ॥ १ ट. वीर्यः कण्ठाम' । २ झ. ढ. स्तुन्दाम । For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६ षष्ठो वर्गः ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजनिघण्टु सहितः । (१२) शिलाधातुः । उत्पत्तिः - ग्रीष्मे तीव्रातप्तेभ्यः पादेभ्यो हिमभूभृतः । स्वर्णरौप्यार्कग भैभ्यः शिलाधातुर्विनिःसरेत् ।। २८ ।। वर्णनम् - शिलाधातुर्द्विधा प्रोक्तो गोमूत्राद्यो रसायनः । कर्पूरपूर्वक श्वान्यस्तत्राऽऽद्य द्विविधः पुनः ॥ २९ ॥ ससत्त्वश्चैव निःसत्त्वस्तयोः पूर्वो गुणाधिकः । गुणाः - स्वर्णगर्भगिरेर्जातो जपापुष्पनिभो गुरुः । स स्वल्पतिक्तः सुस्वादुः परमं तद्रसायनम् ।। ३० ।। रूप्यगर्भगिरेर्जातं मधुरं पाण्डुरं गुरु । शिलाजं पित्तरोगनं विशेषात्पाण्डुरोगहृत् || ३१ || ताम्र गर्भ गिरेजतिं नीलवर्ण घनं गुरु । शिलाजं कफवातघ्नं तिक्तोष्णं क्षयरोगहृत् ।। ३२ ।। वह्नौ क्षिप्तं भवेद्यत्तलिङ्गाकारमधूमकम् । सलिलेऽथ विलीनं च तच्छुद्धं हि शिलाजतु ।। ३३ ।। (१३) रोहिणः । २९३ रोहिणी रोहितो रोही अश्वगन्धो विषाणिकः । चमरी नीलिनी प्रोक्तस्ताम्रकः करभू रुरुः || ३४ ॥ रक्षो नीलान्द्रगो नीलो गवयश्चारुदर्शनः । गुणाः - गवयो मधुरो नृप्यः स्निग्धोष्णकफपित्तलः ॥ ३५ ॥ ( १४ ) महाशृङ्गः । महाशृङ्गस्तु शरभो मेघस्कन्दो महामनाः । अष्टपादो महासिंहो मनस्वी पर्वताश्रयः ।। ३६ ।। ( १५ ) शलूलः । शलूल: शलली श्वावित्सेधा स्यात्सूचिनाखरा ।। ३७ ॥ गुणाः -- शल्लकः श्वासकासास्रशोपदोपत्रयापहः । सेधा तथैव विज्ञेया विशेषाद्बलवर्धिनी ॥ ३८ ॥ ( १६ ) गोधा । गोधा घोरफडा पञ्चनखराजः स्मृतस्तथा । खरचर्मा तु गोधायां गौधेरः स महाविषः ।। ३९ । + शिलाधातुशोधनम् -क्षाराम्लगोजधतिं शुध्यत्येव शिलाजतु । शिलाधातुं च दुग्धेन त्रिफलामार्कद्रवैः ॥ लोहपात्रे विनिक्षिप्य शोधयेदतियत्नतः । शिलाधातुमारणम् - शिलया गन्धतालाभ्यां मातुलुङ्गरसेन च । पुटितो हि शिलाधातुम्रियतेऽगिरिण्डकैः ॥ For Private and Personal Use Only गुणाः — भस्मीभूतशिलोद्भवं समतुलं कान्तं च वैक्रान्तकं युक्तं च त्रिफलाकटुत्रिकधृतैर्वन तुल्यं भजेत् । पाण्डों यक्ष्मगुदे तथाऽग्निसदने मेहेषु मुलामये गुल्मलीहमहोदरे बहुवियेशुले योन्यामये ॥ Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०४ धन्वन्तरीयनिघण्टुः- [ सुवर्णादिःगुणाः--अमृक्श्वासक्षयहरा गोधा मधुरशीतला ॥४०॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःगोधा तु गोधिका ज्ञेया दारुमत्स्याहया च सा । खरचर्मा पञ्चनखी पुलका दीर्घपुच्छिका ॥ १७ ॥ (१७) गौधेयः। गोधाजः स्यात्तु गौधेयो गौधारो गोधिकासुतः ॥ ४१ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःगौधारः स्यात्तु गौधेयो गौधेरो गोधिकासुतः ॥ १८ ॥ (१८) मक्षिका। मक्षिका मधुकृञ्चान्या सरघा मधुमक्षिका। पूतिका माक्षिका पूतिः क्षुद्राऽन्या क्षुद्रमक्षिका ॥ ४२ ॥ कृष्णा नीलाऽरुणा मक्षी कृमिमक्षी प्रकीर्तिता। राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःदंशो दुष्टमुखः क्रूरः क्षुद्रिका वनमक्षिका । मक्षिका त्वमृतोत्पन्ना वमनी चापला च सा ॥ १९ ॥ (१९) मशकः। मशको दंशको ग्राम्यः क्षुद्रदंशस्तु स स्मृतः। अन्यो दंशो वन्यदंशः पशुलोहितपः स्मृतः ॥ ४३ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःमशको वज्रतुण्डश्च सूच्यास्यः सूक्ष्ममक्षिका ॥ २० ॥ (२०) कोकडः। कोकडो जवनः प्रोक्तः काकवाचो बिलेशयः। ज्ञेयो मधुरवृत्तश्च रोमशो धूम्रवर्णकः ॥ ४४ ॥ रात्रिजागरदो धूम्रो नीलाभास्त्वन्यजातयः । अष्टाघिरष्टपादश्च गृहवासी च कृष्णकः ॥ ४५ ॥ (२१) पक्षी। पक्षी विहंगमः पत्री शकुन्तो विहगः खगः । अण्डजो विः पत्ररथः पतत्री शकुनी द्विजः ॥ ४६॥ तिर्यश्चो विषपत्री स्याद्विहंगः खेचरस्तथा। राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:खगविहगविहंगमा विहंगः पिपतिषुपत्रिपतत्रिपत्रवाहाः । शकुनिशकुनविविकिराण्डजा विः पतगपतन्नमसंगमा नगौकाः॥ २१ ॥ For Private and Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९५ ६ षष्ठो वर्गः] राजनिघण्टुसहितः। (२२) सारसः। सारसः सुस्वरश्चैव नीलाङ्गश्चित्रकन्धरः। रक्ततुण्डो रक्तनेत्रो रक्तपादोऽस्रवल्लभः ॥ ४७ ॥ सारसी तस्य रामा च लक्ष्मणा लक्षणाकृतिः ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:सारसो रसिकः कामी नीलाङ्गो भणितारवः । नीलकण्ठो रक्तनेत्रः काकवाकामिवल्लभः ॥ २२ ॥ (२३) तित्तिरिः । तित्तिरिस्तित्तिरश्चैव कृष्णो गौरः कपिञ्जलः ॥४८॥ गुणाः—तित्तिरिः सर्वदोषघ्नो ग्राही वर्णप्रसादनः। हिक्काश्चासानिलहरो विशेषागौरतित्तिरः॥ ४९ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःतित्तिरिस्तित्तिरश्चैव तैत्तिरो याजुषो गिरिः । कृष्णोऽन्यस्तित्तिरिः शूरः सुभूतिः परिपालकः॥ २३ ॥ गुणाः-स्निग्धं तित्तिरजं मांसं लघु वीर्यबलप्रदम् । कषायं मधुरं शीतं त्रिदोषशमनं परम् ॥ २४॥ (२४) चटकः। चटकः कलविङ्कस्तु कार्मुको नीलकण्ठकः। मधुरोऽन्योऽतिसूक्ष्मः स्याचटको धान्यभक्षणः ॥ ५० ॥ गृहकाऽक्षमो भीरुः कृषिद्विष्टः कणप्रियः। गुणाः-व्यवायी संनिपातनः कलविङ्कः कफापहः ॥५१ ॥ तित्तिरादिविशेषगुणाः-लावतित्तिरवर्तश्च कलविङ्कः कपिञ्जलः । विष्किराः शिखिचक्राह्वचकोरकुररादयः ॥५२॥ कषायाः स्वादवः शीता लघवो दोषनाशनाः।कपायो मधुरस्तेषां संनिपातहरो लघुः॥५३॥ मेधाग्निवर्धनो दृष्यो ग्राही वर्णप्रसादकृत् । वर्तिरः कटुकः पाके कषायो वातजिल्लघुः ॥५४॥ कपिञ्जलो लघुः शीतो रक्तपित्तकफापहः। लघुर्बल्योऽग्निकृन्मेध्यः कुररो वातपित्तहा ॥५५॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:चटका कलविकी स्याचाटकैरस्तु तत्सुतः । धूसरोऽरण्यचटकः कुजो भूमिशयी च सः॥२५॥ भारीटः श्यामचटकः शैशिरः कणभक्षकः।धूसरोऽन्योऽतिसूक्ष्मः स्याचटको धान्यभक्षकः । गृहकृत्यक्षमो भीरुः कृपिद्विष्टः कणप्रियः ॥२६॥ राजनिघण्टौ मांसादिः सप्तदशो वर्ग: For Private and Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २९६ धन्वन्तरीयनिघण्टुः [ सुवर्णादि: गुणाः - चटकायाः पलं शीतं लघु हृष्यं बलमदम् । तद्वच्चारण्यचटकक्रव्यं लघु च पथ्यदम् || २७ ॥ Acharya Shri Kailassagarsuri Gyanmandir (२५) पारावतः । पारावतो रक्तनेत्रो नीलाङ्ग कपोतकः । गृहस्वामी वरारोहबुर्बुराग इति स्मृतः ||५६ || ज्ञेयो गृहकपोतस्तु श्वेतः पारावतः स्मृतः । जलपारावतः कोपी प्रोक्तो जलकपोतकः ।। ५७ ।। भस्माङ्गोऽथ कपोतोऽन्यो घूघूकुत्पाण्डुरेव च । अमङ्गल्यः स भवति द्विजो यस्तु येभो यतः ॥ ५८ ॥ अन्यच्च - भस्माङ्गोऽथ कपोतोऽन्यो धूम्रलोचनः । दहनोऽग्निसहायश्च भीषणो गृहनाशनः ॥ ५९ ॥ गुणाः - पारावतो गुरुः स्वादुः कषायो रक्तपित्तहा । स्वादुः कषायश्च लघुः कपोतः कफपित्तहा ॥ ६० ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग: पारावतः कलरवोऽरुणलोचनश्च पारापतो मदनकाकुरवश्च कामी । रक्तेक्षणो मदनमोहनवाग्विलासी कण्ठीरवो गृहकपोतक एष उक्तः ।। २८ ।। पारावतोऽन्यदेशीयः कामुको घुसारवः । जलपारावतः कामी ज्ञेयो गलरवश्च सः ॥ २९ ॥ राजनिघण्टौ मांसादिः सप्तदशो वर्ग: गुणाः- वर्धनं वीर्यबलयोस्तद्वदेव कपोतजम् । पारावतपलं स्निग्धं मधुरं गुरु शीतलम् । पित्तास्रदाहनुद्वल्यं तथाऽन्यद्वीर्यवृद्धिदम् ।। ३० ।। ( २६ ) वल्गुली । वल्गुली नक्तचारी च वक्त्रविष्ठाविनिर्गमी । निशाचरी स्वैरिणी च क्रव्यादी मातृवाहिनी ॥ ६१ ॥ राजनिघण्टौ सिंहादिरे कोनविंशो वर्ग: गुली विष्ठा सा दिवान्धा च निशाचरी । स्वैरिणी च दिवास्वापा मांसेष्टा मातृवाहिनी ॥ ३१ ॥ ( २७ ) गृध्रः । गृस्तार्क्ष्यः शाल्मलीस्थः खगेन्द्रो भुजगान्तकः । वज्रतुण्डश्च दाक्षाय्यो गरुत्मान्दुष्टदर्शनः ।। ६२ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग: १ झ यतो । २ ८. घुल्मुलारवः । For Private and Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः] राजनिघण्टुसहितः। २९७ गृध्रस्तायो वैनतेयः खगेन्द्रो भुजगान्तकः । वक्रतुण्डश्च दाक्षाय्यो गरुत्मान्दूरदर्शनः ॥ ३२॥ (२८) रणगृध्रः। *करको नीलपिच्छः स्याल्लम्बको रणप्रियः । *रणपक्षी पिच्छबाणः स्थूलनीलो भयंकरः ॥ ६३ ॥ गृध्रद्वयगुणाः-गृध्रस्य काकवन्मांसं विशेषान्नेत्ररोगमित् ॥ ६४ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:-- * * ॥ ३३ ॥ (२९) श्येनः। श्येनः शशादः क्रव्यादः क्रूरो वेगी खगान्तकः । कामान्धस्तीत्रसंतापस्तरस्वी तार्श्वनायकः ॥ ६५ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःश्येनः शशादः क्रव्यादः क्रूरो वेगी खगान्तकः । कामान्धस्तीत्रसंतापस्तरस्वी तायनायकः ॥ ३४ ॥ (३०) चीरिः। चिरश्चिल्लश्चिल्लिचली क्षुद्रगृधी प्रकीर्तिता । श्येनचीरगुणाः-श्येनचीरिभवं मांसं पायो दोषकरं गुरु ॥ ६६ ॥ (३१) खञ्जरीटः। खञ्जरीटः खञ्जनकश्थापनामा किकीदिविः । चापकस्तोककः सोऽपि सारङ्गो मेघजीवनः ।। ६७ ॥ भरद्वाजः कृकराटो व्याघ्राटः पुण्यदर्शनः । राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःव्याघ्राटः स्याद्भरद्वाजः खञ्जनः खञ्जरीटकः । समन्तभद्रः कृष्णस्तु स्वल्पकृष्णः सुभद्रकः ॥ ३५ ॥ द्वीपवासी मुनिश्चैव चातुर्मास्यविदर्शनः । चापः किकीदिविः प्रोक्तो नीलाङ्गः पुण्यदर्शनः ॥ ३६॥ (३२) चटी ( भरद्वाजादिपक्षिणश्च ) चटी चटक इत्युक्तो भारद्वाजो नहिः कुटिः । चटकोऽन्यश्चतुर्थस्तु खञ्जरी चलपिच्छकः ॥ ६८ ॥ भारद्वाजश्वटी ब्राह्मी खञ्जरीटस्तु पिच्छकः ॥ ६९ ॥ गुणाः-खञ्जरीटो भरद्वाजश्चातकः श्लेष्मवातहा । वातघ्नोऽनिलपित्तनो भारद्वाजः कफास्रजित् ॥ ७० ॥ For Private and Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९८ धन्वन्तरीयनिघण्टुः- [ सुवर्णादिः ६ षष्ठो वर्गः ] (३३) पेचः । पेचस्तु मेचको शेयो पुच्छान्तभागलोहितः । उत्क्रोशः कुररोऽयो च कोयष्टिष्टिभिस्तथा ॥ ७१ ।। (३४) क्रौञ्चः। क्रौञ्चकः क्रोचवी दीर्घरवः स्याद्रात्रिजागरः । * नीलक्रौञ्चस्तु नीलाङ्गो दीर्घग्रीवोऽतिजागरः ।। ७२ ॥ कुररः क्रौञ्चवज्ज्ञेयष्टिट्टिभोऽल्पमरुत्करः। पेचादिगुणाः-क्रौञ्चः पित्तानिलहरः पेचकः कफवातजित् ॥७३॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःकुररः खरशब्दः क्रुझौञ्चः पङ्क्तिचरः खरः ॥ ३७॥ (३५) टोकः। टोककुक्कुटिविष्टिटिकिटीवीटीटिवीटिभाः। __ (३६ ) वर्तकः । वर्तको वर्तिको वर्तवर्तिका पोथवर्तिका । गुणाः-मेध्योऽग्निवर्धनो वृष्यो ग्राही वर्णप्रसादकृत् । वर्तिकः कटुकः पाके कषायो वातजिल्लघुः ।। ७५ ।। राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःवर्तको वर्तिको वति!जिकायश्च कथ्यते ॥ ३८ ॥ काञ्चनादिस्तु मत्स्यान्तो वर्गः षष्ठ उदाहृतः । धातुद्रव्यद्रवद्रव्यमांसद्रव्यसमाश्रयः ॥ ६ ॥ इति रसवीर्यविपाकसहिते राजनिघण्टुयुतधन्वन्तरीयनिघण्टौ सुवर्णादिः षष्ठो वर्गः ॥६॥ १ झ. टोको कुकुटी षिड़ी च कटी वीटी य टिटिभः । २ ज. गर्गाञ्जीका । ट. र्गाजीका । For Private and Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९९ [७ सप्तमो वर्गः] राजनिघण्टुसहितः। अथ मिश्रकादिः सप्तमो वर्गः। (१) त्रिफला। *हरीतकी चाऽऽमलकं विभीतकमिति त्रयम् । त्रिफला च वरा श्रेष्ठतम ज्ञेयं फलत्रिकम् ॥ १॥ गुणाः-त्रिफला च त्रिदोषनी दीपनी स्याद्रसायनी । वृष्या मेहहरा दीप्या नेत्ररोगहरा मता ॥२॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः* । त्रिफला त्रिफली चैव फलत्रयफलत्रिके ॥१॥ (२) स्वादुत्रिफला । द्राक्षाखर्जूरकाश्मर्यफलानीति फलत्रयम् । सैव स्वादुर्द्वितीया तु त्रिफला त्रैफला स्मृता ॥ ३ ॥ अन्यच्च-द्राक्षादाडिमखरं द्वितीयं च फलत्रयम् । गुणाः-चक्षुष्या दीपनी रुच्या विषमज्वरनाशिनी ॥ ४॥ राजनिघण्टौ मिश्रकादिविंशो वर्ग:द्राक्षाकाश्मयखर्जूरीफलानि मिलितानि तु । मधुरत्रिफला ज्ञेया मधुरादिफलत्रयम् ॥२॥ (३) सुगन्धित्रिफला । जातीफलं तथैला च लवङ्गफलमेव च । सुगन्धित्रिफला प्रोक्ता तृतीयं तु फलत्रिकम् ॥५॥ गुणाः-संग्राहिमधुरा पाके कफवातविबन्धनुत् । राजनिघण्टौ मिश्रकादिविंशो वर्गःजातीफलं पूगफलं लवङ्गकलिकाफलम् । सुगन्धित्रिफला प्रोक्ता सुरभित्रिफला च सा ॥३॥ (४) त्रिकटुकम् ( कटुत्रयम् ) * पिप्पली मरिचं शुण्ठी त्रयमेतद्विमिश्रितम् । त्रिकटु त्र्यूषणं व्योषं कटुत्रयमिहोच्यते ॥६॥ * ग्रन्थान्तरे-एका हरीतकी योज्या द्वौ च योज्यौ विभीतको । त्रीणि चाऽऽमलकान्याहुत्रिफलैषा प्रकीर्तिता ॥ १ झ. ण. त. 'ला फलमियुक्तं तच्च झें। For Private and Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०० धन्वन्तरीयनिघण्टुः [ मिश्रकादि:गुणाः-दीपनं रुचिदं वातश्लेष्ममन्दाग्निशूलनुत् । राजनिघण्टौ मिश्रकादिविंशो वर्गः* । त्रिकटु ब्यूषणं व्योषं कटुत्रयकटुत्रिकम् ॥ ४ ॥ (५) चातुर्भद्रकम् । * नागराऽतिविषा मुस्ता त्रयमेतच्च कार्षिकम् । ॐ गुडूचीसंयुतं चैव चातुर्भद्रकमुच्यते ॥ ७॥ गुणाः-ज्वरनं पाचनं प्रोक्तं त्रिदोषशमनं स्मृतम् । जीर्णज्वरारोचकनं कण्ठामयविनाशनम् ॥ ८॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥५॥ (६) द्वितीयं चातुर्भद्रकम् । * एलात्वपत्रकैस्तुल्यैर्मरिचेन समन्वितैः । * कटुपूर्वमिदं चान्यातुर्भद्रकमुच्यते ॥ ९॥ गुणाः-चातुर्भद्रं रुचिकरं पित्तलं चाग्निदीपनम् । रूक्षोष्णं च सुगन्धि स्यात्तीक्ष्णं वर्ण्य लघु स्मृतम् ॥ १० ॥ राजनिघण्टौ मिश्रकादिवाविंशो वर्गः*। * ॥ ६॥ __ (७) तृतीयं चातुर्भद्रकम् । * त्वगेलापत्रकैस्तुल्यैस्त्रिगन्धि च त्रिजातकम् । ॐ नागकेसरसंयुक्तं चातुर्जातकमुच्यते ॥ ११॥ गुणाः-स्वरभेदश्वासकासमुखदोपविनाशनम् । वृष्यं बल्यं च योगाई चातुर्जातं रसायनम् ॥ १२॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥ ७॥ (८) पञ्चकोलम् । * पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् । * एकत्र मिश्रितैरेभिः पञ्चकोलकमुच्यते ॥ १३ ॥ १ ट. तत्रिका । २ झ. ण. 'तुर्जातक' । For Private and Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ सप्तमो वर्गः] राजनिघण्टुसहितः। गुणाः-पञ्चकोलं त्रिदोषघ्नं रुच्यं दीपनपाचनम् । स्वरभेदहरं चैव शूलगुल्मार्तिनाशनम् ॥ १४ ॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥ ८॥ (९) पञ्चवल्कलम् । अन्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः । ॐ सर्वैरेकत्र संयुक्तैः +पञ्चवल्कलमुच्यते ॥ १५॥ गुणाः—रसे कषायं शीतं च वर्ण्य दाहतृषापहम् । योनिदोषं कर्फ शोफ हन्तीदं पञ्चवल्कलम् ॥ १६ ॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥ ९॥ (१०) पञ्चभृङ्गम् । देवदाली शमी भुंगा निर्गुण्डी सनकस्तथा । गुणाः-रोगान्ते स्नानपानार्थं पञ्चभृङ्गमिति स्मृतम् ॥ १७ ॥ (११) मध्यमपञ्चमूलम् । *बलापुनर्नवैरण्डशूर्पपर्णीद्वयेन च । गुणाः—मध्यमं कफवातघ्नं नातिपित्तकरं सरम् ॥ १८ ॥ राजनिघण्टौ मिश्रकादिविंशो वर्ग:* । एकत्र योजितेनैतन्मध्यमं पश्चमूलकम् ॥ १० ॥ (१२) पञ्चमूलम् ( पञ्चमूलकम् ) . * शालिपर्णी पृश्रिपर्णी बृहती कण्टकारिका । तथा गोक्षुरकश्चैव पञ्चमूलमिति स्मृतम् ॥ १९ ॥ गुणाः-पञ्चमूलं त्रिदोषघ्नं वातघ्नं दशमूलकम् । ज्वरकासश्वासशूलमन्दाग्न्यरुचिनाशनम् ॥ २० ॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः* । तथा गोक्षुरकश्चेति लध्विदं पञ्चमूलकम् ॥ ११ ॥ + राजनिघण्टौ पञ्चवेतसमुच्यत इति पाठो दृश्यते। १ ङ. 'त्र मिलितैः पौं। २ झ. नभङ्गम् । ३ झ. भङ्गा । ४ ख. स्नापनार्थच प । ५ ण. श्वभङ्गमि । ६ झ. छ. मिदं लघु ॥ १९॥ For Private and Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः [ मिश्रकादि:(१३) महापञ्चमूलदशमूले । विलोऽग्निमन्थः स्योनाकः काश्मयः पाटला तथा । ज्ञेयं महापञ्चमूलं दशमूलमुभे स्मृतम् ।। २१ ॥ अन्यच्च-शालिपर्णीपृश्निपर्णीबृहतीद्वयगोक्षुरैः । बिल्वाग्निमन्थस्योनाककाश्मरीपाटलायुतैः ॥ २२ ॥ दशमूलमिति ख्यातं संनिपातहरो गणः। गुणाः-प्रायस्त्रिदोषशमनं पवनामयेषु श्लेष्मोल्बणेषु च गदेषु भिषभिरुक्तम् । हिक्कासु संनिपतितेषु शिरोरुजायां श्वासे हितं च कसने दशमूलमेतम् ॥२३॥ उभयं पञ्चमूलं तु संनिपातज्वरापहम् । कासे श्वासे च तन्द्रायां पार्श्वशूले च शस्यते ॥ २४ ॥ राजनिघण्टौ मिश्रकादिविंशो वर्ग:बिल्लोऽग्निमन्यः स्योनाकः पाटली तिन्दुकस्तथा । सर्वैस्तु मिलितैरतैः स्यान्महापञ्चमूलकम् ॥ १२॥ पञ्चमूलकयोरेतद्द्वयं च मिलितं यदा । तदा भिपरिभराख्यातं गुणाढ्यं दशमूलकम् ॥ १३ ॥ (१४) जीवनपञ्चमूलम् । अभीरुवी राजीवन्तीजीवकर्षभकैः स्मृतम् । गुणाः-जीवनाख्यं च चक्षुष्यं वृष्यं पित्तानिलापहम् ॥ २५ ॥ (१५) तृणपञ्चमूलम् । तृणाख्यं पित्तजिद्दर्भशरकाशेक्षुशालयः। एतैरेकीकृतं पञ्चमूलं तु तृणसंज्ञकम् ॥ २६॥ गुणाः-तृणादिपञ्चमूलं तु पित्तज्वरतृषापहम् । रक्तदोपाम्लपित्तं च स्त्रीरोग रक्तपित्तकम् ॥ २८ ॥ प्रमेहं नाशयेदेतदिति सुनिरूपितम् । (१६) जीवकादिगणः। . जीवकर्षभको मेदे काकोल्यौ द्वे च योजिते । द्वे सूर्पपण्यौ जीवन्ती मधुकं चेत्ययं गणः ॥ २७ ॥ गुणाः-नाम्ना मधुर इत्युक्तो जीवनीयो रसायनः । जीवनो जीवनीयश्च स्वादुमधुरकस्तथा ॥ २९ ॥ शुक्रदोषहरो बल्यो मूत्रदोषापहारकः । राजनिघण्टौ मिश्रकादिविंशो वर्गःस्याज्जीवकर्षभकयुग्मयुगद्विमेदाकाकोलिकाद्वययुतद्विकसूर्पपर्णा । जीव्या मधूकयुतया मधुराहयोऽयं योगो महानिह विराजति जीवकादिः॥ १४ ॥ १ ट. कः काश्मयः पाटली तथा । २ झ. 'रुमेदाजी । ३ ८. छ ‘ध्यं कफपि । For Private and Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ सप्तमो वर्गः] राजनिघण्टुसहितः। ३०३ (१७) वेसवारम् । शुण्ठीमरीचपिप्पल्या धान्यकाजाजिदाडिमम् । पिप्पलीमूलसंयुक्तं वेसवारमिति स्मृतम् ॥ ३०॥ गुणाः-वेसवारो भवेत्तीक्ष्णः सोऽग्नेर्वीर्यस्य वर्धकः। राजनिघण्टौ मिश्रकादिविंशो वर्गःअजाजी मरिचं शुण्ठी ग्रन्थिधान्यं निशाह्वयम् । पिप्पली मरिचं चेति वेसवारगणो मतः ॥ १५॥ (१८) संभारः। कासमर्दकपत्राणां कृतं चूर्णमुलूखले । वेसवारसमायुक्तं सप्ताहं भाजने स्थितम् ॥ ३१ ॥ ततो हिङ्गुरसाक्तेन मिश्रितास्तेन ते तथा । दिवाकरकरैः शोष्या वटकाः कासमर्दकाः ॥ ३२ ॥ शार्कव्यञ्जनमांसानां संभार इति ते मताः । गुणाः–अनेन संयुताः पाका वह्निवीर्यबलप्रदाः ॥ ३३ ॥ (१९) शिखरिणी। दन्नः पलानि द्वात्रिंशत्त्वगेलार्धपलं तथा । मध्वाज्यस्य पलार्धाध मरिचैलापलार्धकम् ॥ ३४ ॥ पलान्यष्टौ च खण्डस्य पटे शुक्ले च गालयेत् । कर्पूरवासिते भाण्डे छायायां स्थापयेदिह ॥ ३५ ॥ गुणाः-एषा शिखरिणीत्युक्ता वृष्या दीप्तिविवर्धिनी । सदा पथ्या नियुद्धाध्वक्षीणदेहेषु पुष्टिदा ॥ ३६ ॥ आयुष्पवर्धिनी चैव सर्वरोगप्रमर्दिनी । सा स्याद्रुचिस्थैर्यकरी नराणां सर्वदा हिता ॥ ३७ ॥ राजनिघण्टौ मिश्रकादिविंशो वर्ग:द्वात्रिंशत्पलसंमितं दधि पलान्यष्टौ च खण्डं पलस्याध चेन्मरिचस्य तेन तुलितं युक्तं त्वगेलाद्वयम् । मध्वाज्यं च पैंटे तदर्धमिलितं संशोधितैोजिता भाण्डे स्याद्धिमवासिते शिखरिणी श्रीकण्ठभोग्या गुणैः ॥ १६ ॥ (२०) सौषधिकम् । कुष्ठं मांसी हरिद्रे द्वे मुराशैलेयचम्पकाः । वचाकर्पूरमुस्ताश्च सर्वोषधिकमुच्यते ॥ ३८ ॥ १ज.न तद्विधिः । दि। २ झ. ण. त. 'कस्य व्यञ्जनानां च सं । ३ ज. ट. युतं । ४ ज. 2. ढ. 'लितः सं। For Private and Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०४ धन्वन्तरीयनिघण्टुः- [मिश्रकादि:गुणाः-सर्वोषधी त्रिदोषनी मूत्रदाहापहा मता । रसायन्यर्शःपित्तनी मुखरोगविनाशिनी ॥ ३९॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः-- कुष्ठमांसीहरिद्राभिर्वचाशैलेयचन्दनैः । मुराकरमुस्ताभिः सर्वोषधमुदाहृतम् ॥ १७ ॥ (२१) सुगन्धामलकम् । * सौंषधिकसंयुक्ताः शुष्काचाऽऽमलकत्वचः । सुगन्धामलकं ह्येतनिर्दिशन्ति विचक्षणाः ॥ ४०॥ गुणाः-सुगन्धामलकं वृष्यं पवित्रं मूत्रदोषनुत् । योनिदोषप्रशमनं हन्ति दोषत्रयं तथा ॥ ४१॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः-- * । यदा तदाऽयं योगः स्यात्सुगन्धामलकाभिधः ॥१८॥ (२२) सुगन्धपञ्चकम् (पञ्चसुगन्धिकम् ) कोलकं पूगफलं लवङ्गकुसुमानि च । जातीफलानि कर्पूरमेतत्पश्चसुगन्धिकम् ॥ ४२॥ गुणाः–पञ्चसुगन्धिकं शीतं रक्तपित्तविनाशनम् । हन्त्याशु मुखवैगन्ध्य पीनसं च कफास्रजित् ॥ ४३ ॥ राजनिघण्टौ मिश्रकादिविंशो वर्गःकर्पूरकङ्कोललवङ्गपुष्पगुवाकजातीफलपश्चकेन । समांशभागेन च योजितेन मनोहरं पञ्चसुगन्धिकं स्यात् ॥ १९ ॥ (२३) परार्धम् । चन्दनं कुसुमं तुल्यं परार्धमभिधीयते । (२४) वाट्यपुष्पकम् । त्रिभागर्कुसुमं यच्च तदुक्तं वाठ्यपुष्पकम् ॥ ४४ ॥ (२५) यक्षकर्दमः । कुश्मागरुकर्पूरकस्तूरीचन्दनानि च । महासुगन्ध इत्युक्तो नामतो यक्षकदमः॥४५॥ १ ग. ण. कुङ्कुमं । २ झ. ण. कुङ्कुम । For Private and Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७ सप्तमो वर्गः ] राजनिघण्टु सहितः । ३०५ गुणाः -- यक्षकर्दम एवं स्याच्छीतस्त्वग्दोषच्च यः । सुगन्धिः कान्तिदचैव शिरोर्तिविषनाशनः ॥ ४६ ॥ राजनिघण्टौ मिश्रकादिद्वविंशो वर्ग: - Acharya Shri Kailassagarsuri Gyanmandir कुङ्कुमागरुकुरङ्गनाभिकाचन्द्रचन्दनसमांशसंभृतम् । त्र्यक्षपूजनपरैकगोचरं यक्षकर्दममिमं प्रचक्षते ॥ २० ॥ ( २६ ) मन्थः । सक्तवः सर्पिषाऽभ्यक्ताः शीतोदकपरिप्लुताः । नातिद्रवा नातिसान्द्रा मन्थ इत्यभिधीयते ।। ४७ ।। गुणाः - मन्थः पित्तहरो ज्ञेयो दाहारुचिविनाशनः । शीतं श्रमापशमने मूर्छादोषापहारकः ॥ ४८ ॥ (२७) संतर्पणम् । द्राक्षादाडिमखर्जूरैर्मर्दिताम् सशर्करम् । * लाजाचूर्ण समध्वाज्यं संतर्पणमुदाहृतम् ।। ४९ ।। गुणाः - तर्पणं शीतलं पाने नेत्ररोगविनाशनम् । वल्यं रसायनं हृद्यं वीर्य - वृद्धिकरं परम् ।। ५० । राजन मिश्रादिद्वविंशो वर्ग: द्राक्षादाडिमखर्जूरकदलीशर्करान्वितम् । * ।। २१ । ३९ ( २८ ) पञ्चामृतम् । (दिव्यपञ्चामृतम् ) * गव्यमाज्यं दधि क्षीरं माक्षिकं शर्करान्वितम् । एकत्र मिलितं ज्ञेयं दिव्यं पञ्चामृतं परम् ॥ ५१ ॥ गुणाः - अजीर्णभूतवाधानं ज्ञेयं पञ्चामृतं परम् । राजनिघण्टौ मिश्रकादिद्वविंशो वर्गः * । * ।। २२ । (२९) पञ्चगव्यम् । * गोमूत्रं गोमयं क्षीरं दधि सर्पिस्तथैव च । समं योजितमेकत्र पञ्चगव्यमिति स्मृतम् ।। ५२ ।। गुणाः पञ्चगव्यं देहशुद्धिकरं कफविनाशनम् । राजनिघण्टौ मिश्रकादिद्वविंशो वर्ग: १. छ. 'तभ्रमा । For Private and Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०६ धन्वन्तरीयनिघण्टुः [ मिश्रकादिः* । युक्तमेतद्यथायोगं पञ्चगव्यमुदाहृतम् ॥ २३ ॥ (३०) आम्लपञ्चकम् । वीजपूरकजम्बीरं नारङ्गं साम्लवेतसम् । फलं पञ्चामलकं ख्यातं तित्तिडीसहितं परम् ॥ ५३॥ राजनिघण्टौ मिश्रकादिवाविंशो वर्गःजम्बीरनारिङ्गसहाम्लवेतसैः सतित्तिडीकैश्च सबीजपूरकैः। समांशभागेन तु मेलितैरिदं द्वितीयमुक्तं च फलाम्लपञ्चकम् ॥ २४ ॥ (३१) पञ्चनिम्बम्। *निम्बस्य पत्रं त्वक्पुष्पफलमूलैः समन्वितम् । *पञ्चनिम्बमिति ख्यातं नामतः शास्त्रकोरिदैः ।। ५४ ॥ गुणाः-पञ्चनिम्वमिदं कुष्टपञ्चकवणनाशनम् । राजनिघण्टौ मिश्रकादिवाविंशो वर्गः*। * ॥ २५ ॥ (३२) लवणपञ्चकम् । सैन्धवं रोमकं चैव सामुद्रलवणं तथा । विडं सौवर्चलाख्यं च युक्तं लवणपञ्चकम् ॥ ५५ ॥ राजनिघण्टौ मिश्रकादिविंशो वर्गःकाचसैन्धवसामुद्रविडसौवर्चलैः समैः । स्यात्पञ्चलवणं तच्च मृत्स्नोपेतं पडायम् ॥ २६ ॥ (३३) पञ्चशैरीषम् । शिरीपपत्रं त्वक्पुष्पफलमूलसमन्वितम् । विषारिः सर्वतः ख्यातं पञ्चशैरीपमुच्यते ॥ ५६॥ राजनिघण्टौ मिश्रकादिविंशो वर्गःशैरीपं कुसुमं मूलं फलं पत्रं त्वगित्ययम् । कीटारिः कथितो योगः पञ्चशैरीपकाभिधः ॥२७॥ (३४) पञ्चाम्लकम् । कोलदाडिमक्षाम्लं चक्रिका चाम्लवेतसः । पञ्चामलकं समुद्दिष्टं विद्वद्भिश्च भिषग्वरैः ॥ ५७ ॥ १ झ. ण. 'म् । संचूणितं प्रयत्नेन तत्पञ्चशेषकं स्मृतम् ॥ ५६ ॥ For Private and Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ सप्तमो वर्गः] राजनिघण्टुसहितः। ___राजनिघण्टौ मिश्रकादिविंशो वर्गः कोलदाडिमक्षाम्लं चुक्रिका चाम्लवेतसः । फलं पञ्चामलमुद्दिष्टमम्लं पञ्चफलं स्मृतम् ॥ २८ ॥ (३५) पञ्चाङ्गम् । *त्वपत्रफलमूलानि पुष्पं चैकस्य शाखिनः । पञ्चाङ्गमिति बोद्धव्यं प्राज्ञैरेकत्र मिश्रितम् ॥ ५८॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः*एकत्र मिलितं तचेत्पञ्चाङ्गमिति संज्ञितम् ॥ २९ ॥ (३६) पञ्चसार्षकम् । शिरीपपञ्चपञ्चाङ्गमगदं पञ्चसापकम् । गुणाः-सर्पदंष्ट्राविषध्वंसि विज्ञेयं शास्त्रकोविदैः ॥ ५९॥ (३७) पञ्चमूरणम् । *अत्यम्लपर्णीकाण्डीरमालाकन्दद्विसूरणैः । *प्रोक्तो भवति योगोऽयं पञ्चसूरणसंज्ञकः ॥ ६०॥ राजनिघण्टौ मिश्रकादिवाविंशो वर्ग:*। * ॥ ३० ॥ (३८) पञ्चसिद्धौषधिकम् ( पञ्चकन्दः ) *तैलकन्दः सुधाकन्दः क्रोडकन्दो रुदन्तिका । *सर्पनेत्रयुताः पञ्चसिदौपधिकसंज्ञकाः ॥ ६१ ॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥ ३१॥ (३९) रक्तवर्गः। *दाडिमं किंशुकं लाक्षा बन्धूकं च निशाद्वयम् । *कुसुम्भपुष्पं मञ्जिष्टा इत्येते रक्तवर्गकः ॥६२॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥ ३२॥ (४०) शुक्लवर्गः। *खटिनीश्वेतसंयुक्ताः शङ्खशुक्तिवराटिकाः । *भृष्टाश्मशर्करा चेति शुक्लवर्ग उदाहृतः ॥६३ ॥ For Private and Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०८ धन्वन्तरीयनिघण्टुः- [ मिश्रकादि:राजनिघण्टौ मिश्रकादिविंशो वर्गः-- *। * ॥ ३३॥ (४१) विदारिगन्धाब्यो गणः ( पञ्चगणः) *विदारिगन्धा बृहती पृश्निपी निदिग्धिका । *श्वदंष्ट्रा चेति संप्रोक्तो योगः पश्चगणाभिधः ॥ ६४ ॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥ ३४॥ (४२) मूत्राष्टकम् । मूत्रं गोजाविमहिषीगजाश्वोष्ट्रखरोद्भवम् । सर्वमेकत्र संयुक्तं मूत्राष्टकमुदाहृतम् (४३) क्षाराष्टकम् । अपामार्गपलाशार्कतिलमुष्कयवाग्रजम् । सर्जिकाटङ्कणयुतं क्षाराष्टकमुदाहृतम् ॥६६॥ (४४) लवणषट्कम् । सामुद्रसिन्धुरुचकं विडरोमकपांशुजम् । षडेते च समाख्याता लवणाः शास्त्रकोविदः ॥ ६७ ॥ (४५) त्रिलवणम् । सैन्धवं रुचकं चैव विडं च लवणत्रयम् । एतत्रिलवणं प्रोक्तं नामतत्त्वार्थकोविदः ॥ ६८ ॥ राजनिघण्टौ मिश्रकादिविंशो वर्ग:---- सैन्धवं च बिडं चैव रुचकं चेति मिश्रितम् । लवणत्रयमाख्यातं तच्च त्रिलवणं तथा ॥ ३५ ॥ (४६) क्षारत्रयम् । *सजिक्षारं यवक्षारं टङ्कणक्षारमेव च । क्षारत्रयं समाख्यातं त्रिक्षारं च प्रकीर्तितम् ॥ ६९॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥ ३६॥ १ ञ. 'लपुष्पय । For Private and Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ७ सप्तमो वर्गः ] www.kobatirth.org राजनिघण्टुसहितः । (४७) क्षारषट्कम् । कृष्णतिलजपालाश वचापामार्गजस्तथा । कुटजो मुष्कजचैव क्षारपट्कं विनिर्दिशेत् ।। ७० ।। Acharya Shri Kailassagarsuri Gyanmandir ३०९ राजनिघण्टौ मिश्रकादिविंशो वर्ग: -- धवापामार्ग कुटजलाङ्गली तिलमुष्कजैः । क्षारैरेतैस्तु मिलितैः क्षारपट्कमुदाहृतम् ॥ ३७ ॥ (४८) त्रिमधुरम् | ( मधुरत्रयम्) घृतं सिता माक्षिकं च विज्ञेयं मधुरत्रयम् । विद्यात्रिमधुरं चैव प्रोक्तं च मधुरत्रिकम् ।। ७१ ।। राजनिघण्टौ मिश्रकादिद्वविंशो वर्ग: सितामाक्षिकसपपि मिलितानि यदा तदा । मधुरत्रयमाख्यातं त्रिमधु स्यान्मधुत्रयम् ।। ३८ ।। ( ४९ ) षड्रसाः । कटुतिक्तकपायाथ लवणोऽम्लश्च पञ्चमः । मधुरेण समायुक्ताः पट्टसाः समुदाहृताः ॥ ७१ ॥ राजनिघण्टौ रोगादिविंशतितमो वर्गः मधुरो लवणस्तिक्तः कपायोऽम्लः कटुस्तथा । सन्तीति रसनीयत्वादन्नाद्ये पडमी रसाः || ३९ ॥ (५०) द्वितीय मूत्राष्टकम् | महिषाजाविगोश्वानां खराणामुष्ट्रहस्तिनाम् । मूत्राष्टकमिति ख्यातं सर्वशास्त्रेषु संमतम् ॥ ७३ ॥ For Private and Personal Use Only (५१ ) पञ्चमूलकपञ्चकम् । विल्वोऽग्निमन्थः स्योनाक: काश्मर्यत्वक पाटला । वला पुनर्नवैरण्ड: शूर्पपर्णीयं तथा ॥ ७४ ॥ जीवकर्षभक मेढ़े जीवन्ती च शतावरी । शरेक्षुदर्भकाशानां शालीनां मूलमेव च ।। ७५ ।। गन्धो हर्षश्च दंष्ट्रा चव सौरभ्यं करमर्दिका । इत्यौषधैः समुद्दिष्टं पञ्चमूलकपञ्चकम् ॥ ७६ ॥ १ ङ. छ. तं गुडोऽथ माक्षीकं वि । Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३१० www.kobatirth.org धन्वन्तरीयनिघण्टुः (५२) क्षारपञ्चकम् । पलाशतिलमुष्काणां क्षाराः सर्जियवाग्रजैः । समांशमिलिताः पञ्च क्षारपचकमादिशेत् ।। ७७ । राजनिघण्टौ मिश्रादिद्वविंशो वर्गःयवमुष्ककसर्जानां पलाशतिलयोस्तथा । क्षारैस्तु पञ्चभिः प्रोक्तः पञ्चक्षाराभिधो गणः ॥ ४० ॥ --- (५३) औषधम् । भैषज्यं भेषजं चैवमगदो जायुरौषधम् । आयुर्योगो गदारातिरमृतं च तदुच्यते ॥ ७८ ॥ * तच्च पञ्चविधं प्रोक्तं स्वस्वयोगविशेषतः । * रसचूर्ण कपायश्चावलेहः हः कल्क ईरितः ।। ७९ ।। रसः पारदसंभिन्नो दिव्यद्रव्यसमन्वितः । * चूर्ण तु वस्तुभिः क्षुण्णैः कषायः कथितैस्तु तैः । अनेकैरवलेहः स्यात्कल्को मध्वादिमर्दितैः ॥ ८० ॥ राजनिघण्टौ रोगादिविंशतितमो वर्ग:-- (५४) पथ्यम् । *आत्मनीनं तु पथ्यं स्यादायुष्यं च हितं च तत् । राजनिघण्टौ रोगादिर्विंशतितमो वर्ग:-- भैषज्यं भेषजं जैत्रमगदो जायुरौषधम् । * ॥ ४१ ॥ * | * ॥ ४२ ॥ रसो दृपदि संभिन्नो दिव्यद्रव्यसमन्वितः । * ॥ ४३ ॥ तैः पचैरवलेहः स्यात्कल्को मध्वादिमदितैः ॥ *। Acharya Shri Kailassagarsuri Gyanmandir * पाटवं लाघवं वार्त्तमारोग्यं स्यादनामयम् ।। ८१ ।। राजनिघण्टौ रोगादिर्विंशतितमो वर्गः * । पादाहारं पथ्यमाहुच वैद्या विद्यादर्धाहारमाहारसंज्ञम् । पादोनं स्याद्भोजनं भोगमन्यद्विद्याच्छेषं वातदोषमस्त्यै ॥ ४४ ॥ (५५) कुशलनामानि । [ मिश्रकादिः -- (५६) नीरोगनामानि । अगदो नीरुजः स्यात्तु नार्तचैव कथ्यते ।। ८२ ।। For Private and Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ सप्तमो वर्गः] राजनिघण्टुसहितः। राजनिघण्टौ रोगादिर्विंशतितमो वर्गः-- अगदो नीरुजो नीरुग्निरातङ्कश्च कथ्यते ॥ ४५ ॥ (५७) रोगिनामानि । व्याधितो विकृतो ग्लास्नुग्लानो मन्दस्तथाऽऽतुरः। अभ्यान्तोऽभ्यमितो रुग्णवाऽऽमयावी च दुःसही ॥ ८३ ॥ राजनिघण्टौ रोगादिविंशतितमो वर्गःव्याधितो विकृतो ग्लास्नुपर्लानो मन्दस्तथाऽऽतुरः । अभ्यान्तोऽभ्यमितो रुग्णश्वाऽऽमयाव्यपटुश्च सः ॥ ४६॥ (५८) वैद्यः। * वैद्यः श्रेष्ठोऽगदंकारी रोगहारी भिपग्विधः। * रोगज्ञो जीवनो विद्वानायुर्वेदी चिकित्सकः ॥ ८४ ।। राजनिघण्टौ रोगादिविंशतितमो वर्ग:**॥४७॥ विप्रा वैद्यकपारगः शुचिरनूचानः कुलीनः कृती धीरः कालकलाविदास्तिकमतिर्दक्षः सुधीर्धार्मिकः। स्वाचारः समदृग्दयालुरखलो यः सिद्धमत्रक्रमः शान्तः काममलोलुपः कृतयशा वैद्यः स विद्योतते ॥४८॥ पुमर्थाश्चत्वारः खलु करणसौख्यैकसुलभास्तदेतद्भषज्यानवरतनिषेवैकवशगम् । तदप्येकायत्तं फलदमगदंकारकृपया ततो लोके लोके न परमुपकत्रैवममुतः ॥ ४९ ॥ राजानो विजिगीपया निजभुजप्रक्रान्तमोजोदयाच्छौर्य संगररङ्गसद्मनि यथा संविभ्रने संगताः। यस्मिन्नौषधयस्तथा समुदिताः सिध्यन्ति वीर्याधिका विप्रोऽसौ भिषगुच्यते स्वयमिति श्रुत्याऽपि सत्यापितम् ॥ ५० ॥ (५९) आहारः। * अन्नं जीवनमाहारः करं कशिपुरोदनम् । * अन्धो भिस्साऽदनं भोज्यमनाद्यमशनं तथा ॥ ८५ ॥ * आहारभेदाः---भोज्यं पेयं तथा चोष्यं लेह्य खाद्यं च चर्वणम् । * निप्पेयं चैव भक्ष्यं स्यादन्नमष्टविधं स्मृतम् ॥ ८६ ॥ राजनिघण्टौ रोगादिविंशतिनो वर्गः*। * ॥ ५१ ॥ *। * ॥५२॥ For Private and Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः [ मिश्रकादिः(६०) सप्त धातवः। स्वर्ण रूप्यं च तानं च रङ्गं यशदमेव च । सीसं लोहं च सप्तैते धातवो गिरिसंभवाः ॥ ८७॥ (६१) उपधातवः। सप्तोपधातवः स्वर्णमाक्षिकं तारमाक्षिकम् । तुत्थं कांस्यं च रीतिश्च सिन्दूरश्च शिलाजतु ॥ ८८ ॥ (६२) नव रत्नानि। रत्नं गारुत्मतं पुष्परागो माणिक्यमेव च । इन्द्रनीलश्च गोमेदस्तथा वैडूर्यमित्यपि ॥ ८९ ॥ अन्यच्च-मुक्ताफलं हीरकं च वैडूर्य पद्मरागकम् । पुष्परागं च गोमेदं नीलं गारुत्मतं तथा ॥९०॥ प्रवालयुक्तान्येतानि महारत्नानि वै नव । (६३) उपरत्नानि । उपरत्नानि काचश्च कर्पूराश्मा तथैव च । मुक्ता शुक्तिस्तथा शङ्ख इत्यादीनि बहून्यपि ॥ ९१ ॥ (६४ ) उपरसाः। गन्धो हिङ्गुलमभ्रतालकशिलाः स्रोतोञ्जनं टङ्कणं राजावर्तकचुम्बकौ स्फटिकया शङ्खः खटी गैरिकम् । कासीसं रसके कपर्दसिकताबोलाश्च कङ्कुष्टकं सौराष्ट्री च मता अमी उपरसाः सूतस्य किंचिद्गुणैः ॥ ९२ ॥ अन्यच्च-गन्धाश्मगैरकासीसकाङ्क्षी तालाशिलाञ्जनम् । कङ्कुष्ठं चेत्युपरसाश्चाष्टौ पारदकर्मणि * रङ्गम्= ' कथिल ' इति प्रसिद्धम् । + यशदम्='जस्त' 'जसत'-इति प्रसिद्धम् । + ' धनार्थिनो जनाः सर्वे रमन्तेऽस्मिन्नतीव यत् । ततो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः ॥ उपरसानां शुद्धिः-सर्यावतों वज्रकन्दः कदली देवदालिका । शिग्रुः कोशातकी वन्ध्या काकमाची च वालकम् ।। एषामेकरसेनेव त्रिक्षारैलवणैः सह । भावयेदम्लवगैश्च दिनमेकं प्रयत्नतः ॥ ततः पचेच्च तावेदोलायन्त्रे दिनं सुधीः । एवं शुष्यन्ति ते सर्वे प्रोक्ता उपरसा हि ये ।। For Private and Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१३ ७ सप्तमो वर्गः ] राजनिघण्टुसहितः। (६५) साधारणरसाः। कम्पिल्लश्चपलो गौरीपाषाणो नवसागरः । कपर्दो वह्निजारश्च गिरिसिन्दूरहिङ्गुलौ ॥ ९४ ॥ बोदारशृङ्गमित्यष्टौ साधारणरसाः स्मृताः । (६६)धातवः। तारं तानं पित्तलं नागहेमं वङ्गं तीक्ष्णं कांस्यक किट्टलोहम् । सूर्यादीनां नामभिः खेचराणां विज्ञातव्या धातवोऽनुक्रमेण ॥ ९५ ॥ (६७) पञ्च रत्नानि । पद्मनागेन्द्रनीलाख्यौ तथा मरकतः शुभः। पुष्परागश्च वज्राख्यः पञ्च रत्नवराः स्मृताः ॥ ९६ ॥ (६८) 'विषम् । ग्रन्थान्तरे--विपं च गरलं क्ष्वेडं कालकुटं च नामतः । अष्टादशविधं ज्ञेयं विपं कन्दभवं बुधैः ॥ ९७ ॥ विषभेदाः-*स्थावरं 'जङ्गमं चैव द्विविधं विषमुच्यते । दशाधिष्ठानमायं तु द्वितीयं षोडशाह्वयम् ।। ९८ ॥ मूलं पत्रं फलं पुष्पं त्वक्षीरं सार एव च । निर्यासो धातवश्चैव कन्दश्च दशमः स्मृतः ॥ ९९ ॥ तथा च-- ___ * साधारणरसानां शोधनम्-साधारणरसाः सर्वे मातुलिङ्गाकाम्बुना । त्रिदिनं भाविताः शुष्का भवेयुर्दोपवर्जिताः ॥ अन्यच्च-कङ्कण्ठं गौरकं शङ्खः कासीसं टङ्कणं तथा । नीला अनं शुक्तिभेदाः क्षुल्लकाः सवराटकाः ।। जम्बीरवारिणा स्विन्नाः क्षालिताः कोष्णवारिणा । शुद्धिमायान्त्यमी योज्या भिषग्नियोगसिद्धये ॥ - हारीते---शृङ्गिको वत्सनागश्च तथा वै शाह्नवैरिकः । दारकः कालकूटश्च शङ्खः स्यात्सत्सुकन्दुकः ॥ हालाहलश्चाष्टमश्च तथाऽटौ विषजातयः । विपलक्षणानि-शङ्गिकः कृष्णवर्णश्च वत्सनागश्च पीतकः । शुण्ठीसमानवर्णश्च शाङ्गवेरः स उच्यते ॥ दारको हरिवर्णश्च कालकूटो मधुप्रभः । शङ्खश्चातिविषाभासः पीताभः सत्सुकन्दुकः ॥ हालाहल: कृष्णवर्णश्चाष्टौ च जातयस्तथा । ___ * स्थावरविषाणि वाचस्पती-मूलविषम् -करवीरादि । 'पत्रविषम् '--विषपत्रिकादि । फलविषम् --ककोटकादि । पुष्पविषम् - वेत्रादि । त्वक्सारनिर्यासविषाणि-करम्भादीनि । क्षाराविषम्-स्नुह्यादि । धातुविषम् -हरितालादि । कन्दविषम् -वत्सनाभसत्तु कादि, इति । ___जिङ्गमविपाणि-दृष्टिनिःश्वासविषा:-दिव्याः सर्पाः। दंष्ट्राविषाः-भौमसर्पाः । दंष्ट्रानखविषाः-- व्याघ्रादयः। मत्रपुरीषविषाः-गृहगोधिकादयः । शुक्रविषा:- मषिकादयः । लालाविषा:-उच्चटिकादयः । लालास्पर्शमत्रपुरीषार्तवशुक्रमुखसंदंशदंष्ट्रास्पर्शावमदितगुदपुरीषविषा:-चित्रशीर्षादयः । अस्थिविषाः-सदियः । पित्तविषा:-शकुलमत्स्यादय. — शक्विणः-भ्रमरादयः- इति । For Private and Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३१४ धन्वन्तरीयनिघण्टुः [ मिश्रकादि : - कालकूटं वत्सनाभः शृङ्गकच प्रदीपनः । हालाहलो ब्रह्मपुत्रो हारिद्रः सितकस्तथा ॥ १०० ॥ सौराष्ट्रिक इति प्रोक्ता विषभेदा अमी नव । - Acharya Shri Kailassagarsuri Gyanmandir वर्ज्यविषाणि-कालकूटस्तथा मेषशृङ्गी दर्दुरकस्तथा । हालाहलय कटो ग्रन्थिहारिद्रकस्तथा ॥ १०१ ॥ रक्तशृङ्गी केसरच यमदंश्व पण्डितैः । त्याज्यानीमानि योगेषु विषाणि दश तत्त्वतः ॥ १०२ ॥ कालकूटस्वरूपम् — देवासुररणे देवैर्हतस्य पृथुमालिनः । दैत्यस्य रुधिराज्जातस्तरुरश्वत्थसंनिभः ॥ १०३ ॥ निर्यासः कालकूटोऽस्य मुनिभिः परिकीर्तितः । सोऽहिक्षेत्रे शृङ्गवेरे कोङ्कणे मलये भवेत् ॥ १०४ ॥ वत्सनाभस्वरूपम् — सिन्दुवारसदृक्पत्रो वत्सनाभ्याकृतिस्तथा । यत्पार्श्वेन तरोर्वृद्धिर्वत्सनाभः स भाषितः ।। १०५ || शृङ्गकस्वरूपम् – यस्मिन्गोशृङ्गके बद्धे दुग्धं भवति लोहितम् । स शृङ्गक इति प्रोक्तो द्रव्यतत्त्वविशारदैः ॥ १०६ ॥ प्रदीप स्वरूपम् - वर्णतो लोहितो यः स्याद्दीप्तिमान्दहनप्रभः । महादाहकरः पूर्वैः कथितः स प्रदीपनः ।। १०७ ।। हालाहलस्वरूपम् — गोस्तनाभफलो गुच्छस्तालपत्रच्छदस्तथा । तेजसा यस्य दह्यन्ते समीपस्था द्रुमादयः || १०८ || असौ हालाहलो ज्ञेयः किष्किन्धायां हिमालये । दक्षिणान्धितटे देशे कोङ्कणेऽपि च जायते ।। १०९ ।। ब्रह्मपुत्रस्वरूपम् - वर्णतः कपिलो यः स्यात्तथा भवति सारतः । ब्रह्मपुत्रः स विज्ञेयो जायते मलयाचले ।। ११० ।। हारिद्रवरूपम् — हरिद्रातुल्यमूलो यो हारिद्रः स उदाहृतः । सक्तुकस्वरूपम्—यग्रन्थिः सक्तुकेनेव पूर्णमध्यः स सक्तकः ।। १११ ॥ सौराष्ट्रकवरूपम् — सुराष्ट्रविषये यः स्यात्स सौराष्ट्रिक उच्यते । जङ्गमविषाणि – दृष्टिनिःश्वासदंष्ट्राश्च नखमूत्रमलानि च ॥ ११२ ॥ शुक्रं लाला नखस्पर्शः सदंशं स्रावमर्दितम् । गुदास्थिपित्तशुक्राणि दश पजङ्गमाश्रयाः ।। ९२ ।। गुणाः - विपं प्राणहरं प्रोक्तं व्यवायि च विकासि च । आग्नेयं वातकफहवाहि मदाम् ।। ११४ || स्थावरं जङ्गमं वाऽपि विषं जग्धं भिषग्वर । शीघ्रं दद्याsari गुर्वीं प्रोक्तं च नरसत्तमैः ॥ ११५ ॥ तदेव युक्तियुक्तं तु प्राणदायि रसायनम् । योगवाहि परं वातश्लेष्मजित्संनिपातहृत् ।। ११६ ॥ राजनिघण्टी मिश्रकादिद्वाविंशी वर्गः t सक्तुकः कचित्पुस्तके ' शौक्लिकेयः' इति वर्तते । For Private and Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ सप्तमो वर्गः] राजनिघण्टुसहितः। शृङ्गी च कालकूटश्च मुस्तको वत्सनाभकः । सक्तुकश्चेति योगोऽयं महापञ्चविषाभिधः ॥५३॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःविषमाहेयममृतं गरलं दारदं गरम् । कालकूटं कालकूटे हरिद्रं रक्तशृङ्गकम् ॥५४॥ नीलं च गैरदं क्ष्वेडो घोरं हालाहलं हेरम् । मॅरं हालाहलं शृङ्गी भूगरं चैकविंशतिः ॥ ५५ ॥ स्थावरे विषजातीनां श्रेष्ठौ नागोग्रशृङ्गको । नागो देहकरे श्रेष्ठो लोहे चैवोग्रशृङ्गकः ॥ ५६ ॥ विषस्याष्टादशभिदाश्चतुर्व र्णाश्च यत्पृथक् । तदत्र नोक्तमस्माभिग्रन्थगौरवभीरुभिः ॥ ५७॥ गौरपाषाणकः ( शौक्लिकेयः ) (विषविशेषः ) ॥ १॥ ग्रन्थान्तरे—गौरपापाणकः प्रोक्तो द्विविधः श्वेतरक्तकः। श्वेतः शङ्खसयक्तो दाडिमाभः प्रकीर्तितः ॥११७ ॥ श्वेतः कृत्रिमकः प्रोक्तो रक्तः पर्वतसंभवः । विपकृत्यपरौ तौ हि रसकर्मणि पूजितौ ॥ ११८ ॥ 'हरितालम्। (विषविशेषः)॥२॥ हरितालं च गोदन्तं पीतकं नटमण्डकम् । अलं विडालं गौरं च पिञ्जरं चित्रगन्धकम् ।। ११९ ॥ अन्यच्च-हरितालं तु तालं स्यादालं तालकमित्यपि । हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकम् ।। १२० ॥ तयोरायं गुणैः श्रेष्ठं ततो हीनगुणं परम् । स्वर्णवर्ण गुरु स्निग्धं सपत्रं चाऽऽम्रपत्रवत । पत्राख्यं तालकं विद्याद्गुणाढ्यं तद्रसायनम् ॥ १२१ ॥ निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा गुरु । स्त्रीपुष्पहारकं स्वल्पगुणं तत्पिण्डतालकम् ॥ १२२ ॥ ____ गुणाः-हरितालं कटूष्णं च स्निग्धं कुष्ठोपघातकम् । विपकण्डूमतहरं सुभगं केशहृत्परम् ॥ १२३ ॥ स्निग्धं कपायं कटुकं हरितालं विषवणान् । कुष्ठकण्डूभूतवातान्हन्ति सौभाग्यदायकम् ॥ १२४ ॥ अन्यच्च-श्लेष्मरक्तविषवा हरितालशोधनम्-स्विन्नं कृष्माण्डतोये वा तिलक्षारजलेऽपि वा । तोये वा चूर्णसंयुक्ते दोलायन्त्रेण शुध्यति ॥ हरितालसत्त्वपातनम्-वलिनाऽऽलिप्य यत्नेन त्रिवार परिशोष्य च । द्राविते त्रिफलाताने क्षिपेत्तालकपोटलीम् ॥ भस्मना छादयेच्छीघ्रं ताम्रणाऽऽवेष्टितं सितम् । मृदुलं सत्त्वमादाय दद्या. त्प्रोक्तं रसायनम् ॥ हरितालमारणम-तालं विचूर्णयेत्सृक्ष्मं मद्य नागार्जुनीद्रवैः । सहदेव्या बलायाश्च मर्दयेद्दिवसत्रयम् ॥ तत्तालरोटकं कृत्वा छायायां च विशोषयेत् । हण्डिकायन्त्रमध्यस्थं पलाशभस्मकोपरि ।। पाच्यं च वालुकायत्रे निहितं चण्डवहिना । स्वाङ्गशीतं समुद्धृत्य सर्वरोगेषु योजयेत् ॥ १ ज. ट. गरलं । २ ज, गरम् । ट. दरम् । ३ ज. ट गरं । For Private and Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [मिश्रकादि:तभूतनुत्केवलं च खलु पुष्पहृत्स्त्रियाः । स्निग्धमुष्णकटुकं च दीपनं कुष्ठहारि हरितालमुच्यते ॥ १२५ ॥ दोषाः-हरति च हरितालं सौष्ठवं देहजातं सृजति च बहुतापं मेहकृच्छ्राश्मपीडाम् । वितरति कफवातं चाऽऽयुषोऽन्तं करोति त्वमृतमिह समस्तान्दुष्टरोगान्करोति ॥ १२६ ॥ तापस्फोटाङ्गसंकोचकफमारुतमेहकृत् । अशुद्धस्तालकः शुद्धो भूतहा रोगहाऽमृतम् ॥ १२७ ॥ राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्गःहरितालं गोदन्तं पीतं नटमण्डनं च गौरं च । चित्राङ्गं पिञ्जरकं भवेदलं तालकं च तालं च ॥ ५८ ॥ कनकरसं काञ्चनकं विडालकं चैव चित्रगन्धं च । पिङ्गं च पिङ्गसारं गौरीललितं च सप्तदशसंज्ञम् ॥ ५९॥ गुणाः-हरितालं कटूष्णं च स्निग्धं त्वग्दोषनाशनम् । भूतभ्रान्तिप्रशमनं विषवातरुजार्तिजित् ॥ ६०॥ *अमृतम् (विषविशेषः ) ॥३॥ * अमृतं स्याद्वत्सनाभो विषमुग्रं महौषधम् । * गरलं मरणं नागं स्तोककं प्राणहारकम् ॥ १२८ ॥ * गरलं स्थावरादि स्यात्प्रोक्तं चैकादशाह्वयम् । गुणाः-* वत्सनाभोऽतिमधुरः सोष्णो वातकफापहः । * कण्ठरुक्सं निपातनः पित्तसंशोधनोऽपि च ॥ १२९ ॥ राजनिघण्टौ पिप्पल्यादिः पष्ठो वर्गः-- *। * ॥ ६१॥ *। गुणाः--*। * ॥ ६२॥ (६९) 'उपविषाणि । ग्रन्थान्तरे–अर्कक्षीरं स्नुहीक्षीरं लागली करवीरकः । गुञ्जाऽहिफेनो धत्तूरः सप्तोपविपजातयः ॥ १३० ॥ अन्यच्च-स्नुह्यर्कलाङ्गली गुञ्जा हयारिविषमु * अमतशोधनम्-गोमत्रे त्रिदिनं स्थाप्यं विषं तेन विशध्यति । रक्तसर्षपतैलाक्ते तथा धार्य च वाससि ॥ अन्यच्च-खण्डीकृत्य विषं वस्त्रपरिबद्धं तु दोलया । अजापयसि संस्विन्नं यामतः शुद्धिमाप्नुयात् ॥ विषग्रन्थि मले न्यस्य माहिषे दृढमुद्रितम् । करीषाग्नौ पचेद्यामं वस्त्रपूतं विषं शुचि ॥ अन्यच्च-कणशो वत्सनाभं च कृत्वा बद्ध्वा च पर्पटम् । दोलायन्त्रे जलक्षीरे प्रहराच्छुद्धिमृच्छति ॥ ३ ॥ अजादुग्धे भावितस्तु गव्यक्षीरेण शोधयेत्। | उपविषशोधनम् पञ्चगव्येषु शुद्धानि देयान्युपविषाणि च । विषाभावे प्रयोगेषु गुणास्तु विषसंभवाः ॥ * विषमुष्टिका ( अश्विनी ) 'काजरा' 'कुचला' इति ख्याते । For Private and Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ सप्तमो वर्गः] राजनिघण्टुसहितः । ष्टिका । जेपालोन्मत्ताहिफेनं नवोपविषजातयः ॥ १३१ ॥ जयपालं च पत्तूरबीजं च विषतिन्दुकम् । 'विजया लागली गुञ्जा करवीराद्युपविषं स्मृतम् (?) उपविषगणः-भल्लातकं चातिविषं चतुर्भागं च खाखसम्(?) । करवीरं द्विधा प्रोक्तमहिफेनं द्विधा मतम् ॥ १३३ ॥ धत्तुरश्च चतुर्धा स्याविधा गुञ्जाननविषाः (?) । विषमुष्टिाङ्गली च गणश्वोपविषाद्वयः ॥ १३४ ।। __ राजनिघण्टौ मिश्रकादिविंशो वर्गःस्नुह्यर्ककरवीराणि लागली विषमुष्टिका । एतान्युपविषाण्याहुः पञ्च पाण्डित्यशालिनः ॥ ६३ ॥ विषोपविषप्रशमनम्-ग्रन्थान्तरे-पीतविषं नरं दृष्ट्वा सद्यो वमनमुत्तमम् । यावपीतातिविषं च तावत्तु वमयेत्सदा ॥ १३५ ॥ सिञ्चच्छीताम्भसा वक्त्रं मत्रपूतन सत्त्वरम् । रजनीयुग्माम्लकेन काञ्जिकेन तु पेषितम् ॥ १३६ ॥ लेपेन च विषं हन्ति प्रलिप्तं नात्र संशयः । मादुलुङ्गरसेनापि धावनं काञ्जिकेन वा ॥ १३७ ॥ अतिशीतेन तोयेन प्रलिप्तं नात्र संशयः। वर्गोऽयं मिश्रको नाम सप्तमः परिकीर्तितः । द्रव्याण्युक्तानि गणशो मिश्रीकृत्य समासतः ॥ ७ ॥ गडच्यादिः शताह्वादिस्तथाऽन्यश्चन्दनादिकः । करवीरादिराम्रादिः सुवर्णादिविमिश्रकः ॥ इति रसवीर्यविपाकसहिते राजनिघण्टुयुतधन्वन्तरीयनिघण्टौ मिश्रकादिः सप्तमो वर्गः ॥७॥ विजया-भाङ्ग सबजी इति ख्याते। For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टम्। अथ राजनिघण्टुवशिष्टद्रव्यावलिः । (१) मङ्गलाचरणम् । * श्रीकण्ठाचलंशृङ्गकोलिषु नदत्कुम्भीन्द्रबुद्ध्यारदप्रान्तोत्तम्भितसंभृताब्दगलितैः शीतैरपां शीकरैः । निर्वाणे मदसंज्वरे प्रमुदितस्तेनाऽऽतपत्रश्रियं तन्वानेन निरन्तरं दिशतु वः श्रीविघ्नराजो मुदम् ॥ १ ॥ कर्पूरक्षोदगौरं कपिलपृथुनटं त्रीक्षणं चन्द्रमौलि सौधं कुण्डं सुधांशुं वरयुतमभयं दोश्चतुष्के दधानम् । वामोत्सङ्गे वहन्तं विविधमणिगणालंकृतामुज्ज्वलाङ्गी शर्वाणी स्वानुरूपां तमनिशममृतेशाख्यमीशं स्मरामि ॥ २ ॥ श्रीमन्महेशनलिनासननिर्जरेन्द्रास्तत्राश्विनावथ ततोऽत्रितनूद्भवश्च । धन्वन्तरिश्चरकसुश्रुतसूरिमुख्यास्तेऽप्यायुरागमकृतः कृतिनो जयन्तु ॥ ३ ॥ शंभुं प्रणम्य शिरसा स्वगुरूनुपास्य पित्रोः पदाब्जयुगुले प्रणिपत्य भक्त्या । विनेशितारमभिवन्ध सरस्वतीं च प्रारम्भि भैषजहिताय निघण्टुराजः ॥ ४ ॥ (२) प्रस्तावना। धन्वन्तरीयमदनादिहलायुधादीन्विश्वप्रकाश्यमरकोशसशेषराजौ । आलोक्य लोकविदितांश्च विचिन्त्य शब्दान्द्रव्याभिधानगणसंग्रह एष सृष्टः ॥ ५ ॥ आयुःश्रुतीनामतुलोपकारकं धन्वन्तरिग्रन्थमतानुसारकम् । आचक्ष्महे लक्षणलक्ष्यधारकं नामोच्चयं सर्वरुजापहारकम् ॥ ६ ॥ निर्देशलक्षणपरीक्षणनिर्णयेने नानाविधौपधविचारपरायणो यः । सोऽधीत्य यत्सकलमेतमवैति सर्व तस्मादयं जयति सर्वनिघण्टुराजः ॥ ७ ॥ नानाविधौषधिरसाह्वयवीर्यपाकप्रत्येकसम्यगववोधकृतश्रमोऽपि । मुह्यत्यवश्यमनवेक्ष्य निघण्टुमेतं तस्मा * एतस्मात्प्राक् 'यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थ महेश्वरम् ' ।। १॥ इत्ययं श्लोको जगुस्तके दृश्यते । १ ट. ड. 'लमेखलापरिणमत्कु। २ ज. शीतैः पयोबिन्दुभिः । नि। ३ ज. विभ्राणेन । ४ ज. निरत्ययं । ५ ट. ड. घृतकपिलजटं । ६ ज.गी देवीमात्मानु। ७ ज. पदाम्बुजयुगे । ८ ट. ड. मधिगम्यं स । ९ ज. वैद्यकहिताय । १० ज. निघण्टुरेषः । ११ ज. न्थपथानु' । १२ ज. 'न द्रव्यातलीगुणविवेचनतत्परो यः । १३ ज. जगति भाति नि। For Private and Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२० परिशिष्टो [ अनूपादि:दयं विरचितो भिषजां हिताय ॥ ८ ॥ निघण्टुना विना वैद्यो विद्वान्व्याकरणं विना | आयुधं च विना योद्धा त्रयो हासस्य भाजनम् ॥ ९ ॥ नानादेशविशेषभाषितवशाद्यत्संस्कृतप्राकृतापभ्रंशादिविभेदतो न गणना द्रव्योच्चयव्याहृतौ । तस्मादत्र तु यावताऽस्त्युपकृतिस्तावन्मया गृह्यते पाथोदैः परिपीयते किमखिलं पाथो हि पाथोनिधेः ॥ १० ॥ आभीरगोपालपुलिन्दतापसाः पान्थास्तथाऽन्येऽपि च वन्यपारगाः । प्रतीत्य तेभ्यो विविधौषधाभिधारसादि लक्ष्माणि ततः चक्ष्महे ।। ११ ।। नानाभिधेयमथ यत्र शिवासमङ्गाश्यामादिनामनिगमेषु निवेशितं यत् । प्रस्ताववीर्य र संयोगवशादमुष्य बुद्ध्या विमृश्य भिषजा च धृतिर्विधेया ॥ १२ ॥ नामानि कचिदिह रूढिर्तः प्रभावादेश्योक्त्या कंचन च लाञ्छनोपमाभ्याम् । वीर्येण कचिदितराङयादि देशाद्रव्याणां ध्रुवमिति सप्तोदितानि ।। १३ ।। अत्रौषधानि बहुना - मगुणाभिधानप्रस्तावतस्तदुपयुक्ततयेतराणि । क्षेत्रावनीधरनदीनरतिर्यगादिव्याख्यागुणैरतिसविस्तरमीरितानि ।। १४ ।। एकः कोऽपि सचेतसां यदि दे कल्पेत जल्पे गुणस्तत्रान्येऽपि विनाऽर्थनां बहुमतिं सन्तः स्वयं तन्वते । अप्याद्रीकृतशैलसानुगशिलामापीय चान्द्री सुधामम्भोधिः कुमुदं दृशश्व जगतां नन्दन्ति केनार्दिताः || १५ || अप्रसिद्धाभिधं चात्र यदौषधमुदीरितम् । तस्याभिधाविवेकः स्यादेकार्थादिनिरूपणे ।। १६ ।। रम्भाश्यामादिनाम्नां ये स्वर्गस्त्री तरुणीति च । अर्था नानार्थतन्त्रोक्तास्त्याज्यास्तेऽस्मिन्नपार्थिकाः ॥१७॥ व्यक्तिः कृताऽत्र कर्नाटमहाराष्ट्रीयभापया । आन्ध्रलाटादिभाषास्तु ज्ञातव्यास्तद्वयाश्रयाः ।। १८ ।। एतत्रिनेत्रगणनीयगणाभिरामगुम्फाढ्यवृत्तसितमौक्तिकवर्गसारम् । कण्ठे सतां सकलनिर्वृतिधाम नामचिन्तामणिप्रकरदाम करोतु केलिम् ॥ १९ ॥ अत्रानूपादिरादाववनिरथ गुडूचीशताह्वादिकौ द्वौ तस्यान्ते पर्पटादिस्तदुपरि पठितौ पिप्पलीमूलकादी । शाल्मल्यादिः प्रभद्रा - दिकमथ करवीरादिराम्रादिरन्यस्तस्याग्रे चन्दनादिस्तदनु निगदितः कोमल: काञ्चनादिः || २० || पानीयः क्षीरशाल्यादिकमनु कथितौ मांसमानुष्यकादी सिंहादिः स्याद्वदादिस्तदनु भवति सत्त्वादिको मिश्रकोऽन्यः । एकार्थादिस्तदेतैखिकरपरिचितः प्रातिभोन्मेषसर्ग वगैरासाद्य वैद्यो निजमत हृदये निस्तरां निश्चिनोतु ॥ २१ ॥ काश्मीरेण कपर्दिपादकमलद्वंद्वार्चनो 19 १८. ड. "ना। अनभ्यासेन धानुष्कस्त्रयो । २ ८. ड. परीक्ष्य । ३ ज. 'दिवैद्यो गुणतः । ४ ज. झ. प्रयोजयेत् । ५ ज. सपाकव । ६ झ. 'तः स्वमा ७ ज. क्वचिदविरोधनों । ८ झ. मुदैर्दश । ९ज 'नार्थिताः । 'विनय' ११ ज. 'देवः सततप' | ज्ञट For Private and Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुः। ३२१ पार्जितश्रीसौभाग्ययशःप्रतापपदवीधाम्ना प्रतिष्ठापिता । सेऽयं श्रीनरसिंहनामविदुषा स्ववैद्यविद्यास्थितिः प्रीत्या प्राप्तसुवर्णराजिरचना चित्रोज्ज्वला पीठिका ॥ २२ ॥ अन्यत्र विद्यमानत्वादुपयोगानवेक्षणात् । वृथाविस्तरभीत्या च नोक्तो गुणगणो मया ॥ २३ ॥ - अथानूपादिः प्रथमो वर्गः। (१) अनूपदेशः। नानाक्षोणीजवीरुद्धनमृगसहितं निर्झरवातशीतं शैलाकीर्ण कनीयः कुररमृगखगालंकृतं ताम्रभूमि । विभ्रव्रीह्यादिकं यत्स्थलमतिविपुलं नीरसं यत्त्वनुष्णं पित्तघ्नं श्लेष्मवातप्रदमुदररुजापामदं स्यादनूपम् ॥ १॥ तचोक्तकृत्स्ननिजलक्षणधारि भूरिच्छायावृतान्तरवहद्बहुवारि मुख्यम् । ईषत्प्रकाशसलिलं यदि मध्यमं तदेतच नातिबहुलाम्बु भवेत्कनीयः ॥ २॥ (२) जाङ्गलदेशः । यत्रानूपविपर्ययस्तनुतणैस्तीर्णा धरा धूसरा मुद्गव्रीहियवादिधान्यफलदा तीतोष्मवत्युत्तमा । प्रायः पित्तविद्धिरुद्धतबलाः स्युर्नीरुजः पाणिनो गावोsजाश्च पयः क्षरन्ति बहुं तत्कूपे जलं जाङ्गलम् ॥३॥ एतच्च मुख्यमुदितं स्वगुणैः समग्रमल्पाल्पभूरुहयुतं यदि मध्यमं तत् । तच्चापि कूपखनने सुलभाम्बु यत्तज्ज्ञेयं कनीय इति जाङ्गलकं त्रिरूपम् ॥ ४॥ (३) साधारणदेशः। लक्ष्मोन्मीलति यत्र किंचिदुभयोस्तजाङ्गलानूपयोर्गोधूमोल्बणयावनालविलसन्मापादिधान्योद्भवः । नानावर्णमशेषजन्तुसुखदं देशं बुधा मध्यमं दोपोभृतिविकोपशान्तिसहितं साधारणं तं विदुः ॥ ५॥ तच्च साधारणं द्वेधाऽनूपजाङ्गलयोः परम् । यत्र यस्य गुणाधिक्यं तच तस्य गुणं भजेत् ॥ ६॥ मुख्यं तदंशवैषम्यान्नास्ति साधारणं कचित् । सूक्ष्मत्वाल्लक्ष्मतत्त्वस्य तद्विधैर्भेद इप्यते ॥७॥ (४) क्षेत्रभेदाः। क्षेत्रभेदं प्रवक्ष्यामि शिवेनाऽऽख्यातमञ्जसा । ब्राह्मं क्षात्रं च वैश्यीयं शौद्रं १ ज. लक्ष्मयुतं मनोहच्छा । २ ज. 'हुशः कृपे । For Private and Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२२ परिशिष्ट [ अनूपादि: चेति यथाक्रम् ।। ८ ।। तत्र क्षेत्रं ब्रह्मभूमीरुहाढ्यं वारिस्फारं यत्कुशाङ्करकीर्णम् । रम्यं यच्च श्वेतमृत्स्नासमेतं तद्व्याचष्टे ब्राह्ममित्यष्टमूर्तिः ॥ ९ ॥ ताम्रभूमिवलयं विभूधरं यन्मृगेन्द्रमुखसत्त्वसंकुलम् । घोरघोषि खदिरादिदुर्गमं क्षात्रतदुदितं पिनाकिना ॥ १० ॥ शातकुम्भनिभभूमिभास्वरं स्वर्णरेणुनिचितं निधानवत् । सिद्धकिंनरसुपर्वसेवितं वैश्यमाख्यदिदमिन्दुशेखरः ॥ ११ ॥ श्यामस्थलाढ्यं बहुसस्यभूतिदं लसत्तृणैर्वब्बुलवृक्षवृद्धिदम् । धान्योद्भवैः कर्षकलोकहर्षदं जगाद शौद्रं जगतौ वृषध्वजः ॥ १२ ॥ द्रव्यं क्षेत्रादुदितमनघं ब्राह्मतः सिद्धिदायि क्षात्रादुत्थं वलिपलितजिद्विश्वरोगापहारी । वैश्याज्जातं प्रभवतितरां धातुलोहादिसिद्धौ शौद्रादेतज्जनितमखिलव्याधिविद्रावकं द्राक् ।। १३ ।। ब्रह्मा शक्रः किंनरेशस्तथा भूरित्येतेषां देवताः स्युः क्रमेण । प्रोक्तोन्यत्र प्रागुमा वल्लभेन प्रत्येकं ते पञ्चभूतानि वक्ष्ये ॥ १४ ॥ पीतस्फुरद्वलयशर्करिलाश्मरम्यं पीतं यदुत्तममृगं चतुरस्रभूतम् । प्रायश्च पीतकुसुमान्वितवीरु - दाढ्यं तत्पार्थिवं कथितमुदशेषवस्तु || १५ || अर्धचन्द्राकृति श्वेतं कमलाभं दृपच्चितम् । नदीनदजलाकीर्णमाप्यं तत्क्षेत्रमुच्यते ॥ १६ ॥ खदिरादिमाकीर्ण भूरिचित्रकवेणुकम् । त्रिकोणं रक्तपाषाणं क्षेत्रं तैजसमुत्तमम् ॥ १७ ॥ धूम्रस्थलं धूम्रदृपत्परीतं षट्कोणकं तूर्णमृगावकीर्णम् । शाकैस्तृणैरश्चितरूक्षवृक्षझांकारमेतत्खलु वायवीयम् ॥ १८ ॥ नानावर्ण वर्तुलं तत्प्रशस्तं प्रायः शुभ्रं पर्वताकीर्णमुच्चैः । यच्च स्थानं पावनं देवतानां प्राह क्षेत्रं त्रीक्षणस्त्वान्तरिक्षम् ।। १९ ।। द्रव्यं व्याधिहरं बलातिशयकृत्स्वादु स्थिरं पार्थिवं स्याद्वाप्यं कटुकं कषायमखिलं शीतं च पित्तापहम् । यत्तिक्तं लवणं च दीप्यरुचिकृचोष्णं च तत्तैजसं वायव्यं तु हिमोष्णमम्लमवलं स्यान्नाभसं नीरसम् ॥ २० ॥ ( ५ ) क्षेत्र देवताः । 3 ब्रह्मा विष्णु रुद्रः स्यादीश्वरोऽथ सदाशिवः । इत्येताः क्रमशः पञ्च क्षेत्रभूताधिदेवताः ॥ २१ ॥ जित्वा जवादजर सैन्यमिहाऽऽजहार वीरः पुरा युधि सुधाकलशं गरुत्मान् । कीर्णैस्तदा भुवि सुधाकलशैः किलाssसीद्वृक्षादिकं सकलमस्य सुधांशुरीशः || २२ || तत्रोत्पन्नास्तूत्तमे क्षेत्रभागे विमीयादौ विषो यत्र यत्र । क्षोणीजादिद्रव्यभूयं प्रपन्नास्तास्ताः संज्ञा विभ्रते तत्र भूयः ॥ २३ ॥ एवं क्षेत्रानुगुण्येन तज्जा विप्रादिवर्णिनः । यदि वा लक्षणं वक्ष्या म्यमोहाय मनीषिणाम् || २ || किसलयकुसुमप्रकाण्ड शाखादिषु विशदेषु १ ज. रचि । २झ 'तास्तत्र । ३ ज. 'रिकाश्म' । ४ झ. उ. कठिनम् । ५ ज यत्र । ६ ज. 'चिमचों । ७८. ड. म्यक्षोभाय । For Private and Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुः। ३२३ वदन्ति विप्रमेतान् । नरपतिमतिलोहितेषु वैश्यं कनकनिभेषु सितेतरेषु शुद्रम् ॥ २५ ॥ विप्रादिजातिसंभूतान्विप्रादिष्वेव योजयेत् । गुणाढयानपि वृक्षादीन्मातिलोम्यं न चाऽऽचरेत् ॥ २६ ॥ अपि च-विप्रो विप्रायेषु वर्णेषु राजा राजन्यादौ वैश्यमुख्येषु वैश्यः । शूद्रः शूद्रायेषु शस्तं गुणाढयं द्रव्यं नैव प्रातिलोम्येन किंचित् ॥ २७ ॥ द्रव्यं यदङ्करजमाहुरास्तित्ते पुनः पञ्चविधं वदन्ति । वनस्पतिश्चापि स एव वानस्पत्यः क्षुपो वीरुदौषधी च ॥ २८ ॥ ज्ञेयः सोऽत्र वनस्पतिः फलति यः पुप्पैर्विना तैः फलाद्वानस्पत्य इति स्मृतस्तनुरसौ ह्रस्वः क्षुपः कथ्यते । या वल्लत्यगमादिसंश्रयवशादेषा तु वल्ली मता शाल्यादिः पुनरोपधिः फलपरीपाकावसानान्विता ॥ २९ ॥ स्त्रीपुंनपुंसकत्वेन त्रैविध्यं स्थावरेष्वपि । शृणु वक्ष्यामि तल्लक्ष्म व्यक्तमत्र यथाक्रमम् ॥ ३० ॥ इक्षुवेणुतरुवीरुदादयः स्कन्धकाण्डफलपुष्पपल्लवैः । स्निग्धदीर्घतनुतामनोरमास्ताः स्त्रियः खलु मता विपश्चिताम् ॥ ३१ ॥ यत्र पुष्पप्रवालादि नातिदीर्घ न चाल्पकम् । स्थूलं परुषमित्येष पुमानुक्तो मनीषिभिः ॥ ३२ ॥ स्त्रीपुंसयोर्यत्र विभाति लक्ष्म द्वयोरपि स्कन्धफलादिकेषु । संदेहदं नैकतरावधारि नपुंसक तद्विबुधा वदन्ति ॥३३॥ द्रव्यं पुमान्स्यादखिलस्य जन्तोरारोग्यदं तबलवर्धनं च।स्वी दुर्बला स्वल्पगुणा गुणाढया स्त्रीष्वेव न कापि नपुंसकं स्यात् ॥ ३४॥ तथाच-यदि स्त्रियः स्त्रीषु कृता गुणाढ्याः क्लीवानि तु क्लीवशरीरभाजाम् । सदा च सर्वत्र पुमान्प्रयुक्तो गुणावहश्चेति च केचिदाहुः ॥३५॥ क्षुत्पिपासे च निद्रा च वृक्षादिष्वपि लक्ष्यते । मृजलादानतस्त्वाद्ये पर्णसंकोचतोऽन्तिमा ॥३६॥ यत्काठिन्यं सा क्षितियों द्रवोऽम्भस्तेजस्तूष्मा वर्धते यत्स वातः । यद्यच्छिद्रं तन्नमः स्थावराणामित्येतेषां पञ्चभूतात्मकत्वम् ॥ ३७॥ इत्थं देशगुणस्वरूपकथनप्रक्रान्तकान्तारजक्षेत्रद्रव्यगुणान्वयक्रममिमं वर्ग पठित्वा नरः। प्रामोत्याशु भिषक्प्रयोगविषयप्रावीण्यपारीणतां हंकुर्वाणसुपर्वसंसदगदंकारक्रियाकौशलम् ॥ ३८ ॥ असूत सुतमीश्वरः श्रुतयशा यमष्टादशप्रभेदविधवाङ्मयाम्बुनिधिपारपारीणधीः । अमुष्य नृहरीशितुः कृतिवरस्य वर्ग: कृतावसावगमदादिमः सदभिधानचूडामणौ ॥ ३९ ॥ इति वैद्यपतिमूर्धन्यरत्नाभरणश्रीमदीश्वरसूरिसूनुश्रीकण्ठचरणारबिन्दसेवकराजहंसश्रीकाश्मीरादिवंशाचार्यपरंपरान्वयश्रीनरहरिपण्डितविरचिते निघण्टुराजापरनामधेये पर्यायवत्यभिधानचूडामणावनूपादिः प्रथमो वर्गः ॥ १॥ १ ट, ‘दबल। For Private and Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२४ [ भूम्यादिः परिशिष्टोअथ भूम्यादिर्दितीयो वर्गः (१) क्षारमृत्तिकातद्विशिष्टदेशमरुदेशनामानि । क्षारा मृदूषो देशस्तु तद्वानिरिणमूपरम् । खिलमप्रहतं प्राहुर्धन्वा तु मरुरुच्यते ॥१॥ (२) भूमिभेदाः। मरुपायस्तु यो देशः स चोक्तो जाङ्गलाभिधः। कृष्णमृत्कृष्णभूमिः स्यात्पाण्डुभूमिस्तु पाण्डुमृत् ॥ २॥ स शार्करः शर्करिलो देशो यः शर्करान्वितः । सैकतः स्यात्सिकतिलः सिकतावांश्च यो भवेत् ॥ ३ ॥ देशो जनपदो नीद्विषयश्चोपवर्तनम् । प्रदेशः स्थानमाख्या भूरवकाशः स्थितिः पदम् ॥ ४॥ नद्यम्बु तो धान्यैर्नदीमातृक उच्यते । वृष्ट्यम्बुजैस्तु तैरेष देशः स्याद्देवमातृकः ॥ ५॥ नदीदृष्टिजलोद्भूतैर्नानाधान्यैः समावृतः । देशो द्वयानुगमनात्स द्वैमातृक उच्यते ॥ ६ ॥ मुद्गादीनां क्षेत्रमुद्भूतिदं यत्तन्मौद्गीनं कौद्रवीणं तथाऽन्यत । हेयं स्याकि च शालेयमेवं बुद्ध्वाऽणव्यं चाऽऽणवीनं च विद्यात् ॥७॥ अथ माष्यं मापीणं भङ्ग्यं भाङ्गीनमुम्यमोमीनम् । तिल्यं तैलीनं स्यादिति षष्टिक्यं च यव्यं च ॥८॥ शाकादेर्यत्र निष्पत्तिरेतत्स्याच्छाकशाकटम् । शाकशाकिनमित्येतत्तथा वास्तुकशाकटम् ॥ ९॥ (३) कटकशृङ्गदरीगुहाः। मध्यमोऽस्य नितम्बः स्यात्कटक मेखला च सा । तटेऽतटः प्रपातश्च प्रस्थे स्नुः सानुसानुनी ॥ १० ॥ शृङ्गं तु शिखरं कूटं कन्दरे कन्दरा दरी। बिलं गुहा शिलासंधिर्देवखातं च गह्वरम् ॥ ११॥ (४) प्रत्यन्तगिर्याकरधातुलोहानि । प्रत्यन्तगिरयः पादा गण्डशैलाश्युतोपलाः । आकरः खनिरित्युक्तो धातवो गैरिकादयः ॥ १२ ॥ ग्रावा प्रस्तरपाषाणौ दृषदश्मोपलः शिला । लोहानि विविधानि स्युरश्मसारादिसंज्ञया ॥ १३ ॥ (५) काननम् । ___ काननं गहनं सत्रं कान्तारं विपिनं वनम् । अरण्यमटवी दावो दवश्व वनवाचकाः॥१४॥ For Private and Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ द्वितीयो वर्गः] राजनिघण्टुः। ३२५ (६) उद्यानम् । अन्यदुद्यानमाक्रीडो यत्र क्रीडन्ति रागिणः । नृपालयेषु प्रमदवनमन्तःपुरोचितम् ॥ १५॥ (७) महावनम् । महावनमरण्यानी महारण्यं महाटवी । (८) उपवनम् । अथोपवनमारामः पुरमान्ते वनं तु यत् ।। १६ ॥ (९) वृक्षः। कुजः क्षितिरुहोऽधिपः शिखरिपादपी विष्टरः कुटस्तरुरनोकहः कुरुहभूरुहद्बुद्रुमाः । अगो नगवनस्पती विटपिशाखिभूजागमा महीनधरणीरुहक्षितिजवृक्षसालाहयाः ॥ १७ ॥ (१०) फलितवृक्षः। फलितः फलवानेष फलिनश्च फली तथा । फलेग्रहिरवन्ध्यो यः स्यादमो. घफलोदयः ॥ १८॥ (११) अवकेशी । अथावकेशी वन्थ्योऽयं विफलो निष्फलोऽफलः । (१२) मूलम्। उक्तौ प्रागात्मना भिन्नौ वानस्पत्यवनस्पती । मूलं तु नेत्रं पादः स्यादख्रिश्चरणमित्यपि ॥ १९॥ (१३) उद्भेदः। उद्भेदस्त्वङ्कुरो ज्ञेयः प्ररोहोऽङ्कर इत्यपि । (१४) बुनः। अर्वाग्भागोऽस्य बुनः स्यान्नितम्बः स पृथुर्भवेत् ॥ (१५) आस्कन्धा। आस्कन्धा तु प्रकाण्डः स्यात्काण्डो दण्डश्च कथ्यते ॥ २० ॥ For Private and Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२६ परिशिष्टो [ भूम्यादिः(१६) स्कन्धः । स्कन्धःप्रमाणोऽस्य लतास्तु शाखाः स्कन्धोऽथ शाखास्तु भवन्ति शालाः ॥ (१७)जटामज्जानौ। जटाः शिखास्तस्य किलावरोहाः शाखा शिफा मज्जनि सारमाहुः ॥२१॥ (१८)निष्कुटवल्कले। निष्कुटं कोटरं प्रोक्तं त्वचि वल्कं तु वल्कलम् । (१९) वल्लरी। नवपुष्पाढ्यशाखाग्रे वल्लरी मञ्जरी तथा ॥ २२ ॥ (२०) पर्णम्। पर्ण पत्रं दलं वह पलाशं छदनं छदः । (२१) पल्लवः। स्यात्पल्लवः किसलयः प्रवालः पल्लवं नवम् ॥ २३ ॥ (२२) विस्तारः। विस्तारो विटपः प्रोक्तः प्राग्रं तु शिखरं शिरः। (२३) पर्णशिरावृन्ते । माढिः पर्णशिरा ज्ञेया वृन्तं प्रसववन्धनम् ॥ २४ ।। (२४) कोरकः। कोरकमुकुलक्षारकजालककलिकास्तु कुड्मले कथिताः । (२५) कुसुमम् । कुसुमं सुमनः प्रसूनप्रसवसुमं सूनफुलपुष्पं स्यात् ॥ २५ ॥ (२६) मकरन्दः। मकरन्दो मरन्दश्च मधु पुष्परसायम् । पौष्पं रजः परागः स्यान्मधूली धूलिका च सा ॥ २६ ॥ (२७ ) गुच्छः । गुच्छो गुलुञ्छस्तवको गुच्छकः कुसुमोच्चयः । For Private and Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ द्वितीयो वर्गः ] राजनिघण्टुः। ३२७ (२८) परिमलः। समं परिमलामोदगन्धसौरभ्यसौरभम् ॥ २७ ॥ (२९) विकसितनामानि ।। उज्जृम्भितमुज्जृम्भं स्मितमुन्मिषितं विनिद्रमुन्निद्रम् । उन्मीलितं विजृम्भितमुद्बुद्धोद्भिदुरभिन्नमुद्भिन्नम् ॥ २८ ॥ विकसितहसितविकस्वरविकचव्याकोशफुल्लसंफुल्लम् । स्फुटमुदितदलितदीर्ण स्फुटितोत्फुल्लप्रफुल्लमेकार्थम् ॥२९॥ संकुचितनामानि निद्राणं मुद्रितं सुप्तं मिलितं मीलितं नतम् । निकूणितं संकुचितं सनिद्रमलसं समम् ॥ ३० ॥ (३०) फलादिनामानि । आहुस्तरूणां फलमत्र सस्यं तदाममुक्तं हि शलाटुसंज्ञम् । शुष्कं तु वानं प्रवदन्ति गुल्मस्तम्बौ प्रकाण्डै रहिते महीजे ॥ ३१ ॥ (३१) लता। उपलं गुल्मिनी वीरुल्लता वल्ली प्रतानिनी । व्रतती व्रततिश्चैषा विस्तीर्णा वीरुदुच्यते ॥ ३२॥ (३२) *नक्षत्रवृक्षाः। अथ वक्ष्यामि नक्षत्रवृक्षानागमलक्षितान् । पूज्यानायुष्पदश्चैिव वर्धनात्पालनादपि ॥ ३३ ॥ विपद्रुधात्रीतरुहेमदुग्धा जम्बूस्तथा खादिरकृष्णवंशाः। अश्वत्थनागौ च वटः पलाशः प्लक्षस्तथाऽम्बष्ठतरुः क्रमेण ॥ ३४ ॥ बिल्वा * ग्रन्थान्तरे नक्षत्रवृक्षनामानि । तद्यथा-नक्षत्रवक्षाः क्रमशो ( १ अश्विनी ) विषमष्टि( २ भरणी )रथाऽऽमली । ( ३ कृत्तिका ) औदुम्बरो ( ४ रोहिणी ) जम्बुवृक्षः (५ मृगशीर्षम्) खदिर( ६ आर्द्रा )श्चागरुर्मतः ॥ १ ॥ ( ७ पुनर्वस् ) वेणुश्च ( ८ पुष्यम् ) पिप्पलः प्रोक्त( ९ आशेषा )श्चम्पकश्च (१० मघा ) वटो मतः । (११ पूर्वा) पलाशः (१२ उत्तरा) पायरी ( १३ हस्तम् ) जाती ( १४ चित्रा ) बिल्वक(५५ स्वाती )श्चार्जुनः स्मृतः ॥२॥ ( १६ विशाखा ) बबुली ( १७ अनुराधा ) नागपुष्पं च ( १८ ज्येष्ठा ) मोचा च (१९ मूलम्) रालवृक्षकः । ( २० पूर्वाषाढा ) वेत्रो ( २१ उत्तराषाढा ) निचूल( २२ श्रवणम् )श्चार्कश्च ( २३ धनिष्ठा ) शमी चैव ( २४ शततारका ) कदम्बकः ॥ ३ ॥ ( २५ पूर्वाभाद्रपदा ) आम्रोऽ( २६ उत्तराभाद्रपदा )रिष्टो ( २७ रेवती ) मोहवृक्षो ज्ञेया जन्मसंतस्त्वमी । एतेषां पालनं कार्य तच्छ्रेयस्करमुच्यते ॥ ४ ॥ हननं नाशकं प्रोक्तमेतेषां पूर्वसूरिभिः। १'पायरी' प्लक्षवृक्षः । For Private and Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२८ परिशिष्टो- [भूम्यादिद्वितीयो वर्गः ] र्जुनौ चैव विकङ्कतोऽथ सकेसरीः शम्बरसर्जवञ्जलाः । सर्पानसार्काश्च शमीकदम्बास्तथाऽऽम्रनिम्बौ मधुकद्रुमः क्रमात् ।।३५॥ अमी नक्षत्रदेवत्या वृक्षाः स्युः सप्तविंशतिः । अश्विन्यादिक्रमादेषामेषा नक्षत्रपद्धतिः ॥ ३६॥ यस्त्वेतेषामात्मजन्मसंभाजां मर्त्यः कुर्याद्रेषजादीन्मदान्धः । तस्याऽऽयुष्यं श्रीः कलत्रं च पुत्रो नश्यत्येषां वर्धते वर्धनायैः ॥ ३७ ॥ आचार्योक्तौ स्फुटमथ बृहत्सुश्रुते नारदीये नारायण्यां कचिदपि तथाऽन्यत्र तत्रान्तरेषु । ज्ञात्वाऽपीह प्रथितभिषजां नातिदृष्टोपयोगं नैवास्माभिर्विशदितमिदं गौरवागन्थभीतेः ॥ ३८॥ (३३) तृणवृक्षाः। तालाद्या जातयः सर्वाः क्रमुकः केतकी तथा । खजूरी नालिकेराद्यास्तृणवृक्षाः प्रकीर्तिताः॥३९॥ (३४) संग्रहणीयद्रव्याणि । सर्वाणि चाऽऽर्द्राणि नवौषधानि सुवीर्यवन्तीति वदन्ति धीराः । सर्वाणि शुष्काणि तु मध्यमानि शुष्काणि जीर्णानि च निष्फलानि ॥ ४० ॥ वास्तुककुटजगुडुचीवासाः कूष्माण्डकादि शत्रपत्री । इत्यादि तु नित्या गुणवच्छुष्कं यदा तदा विगुणम् ॥ ४१ ॥ विडॉ मधुमण्डूरा दाडिमं पिप्पली गुडः। नागवल्लीन्दशाल्याद्याः पुराणाः स्युर्गुणोत्तमाः ॥ ४२ ॥ काठिन्यं मध्यकाठिन्यं मार्दवं चेति तु त्रिधा । द्रव्याणामिह सर्वेषां प्रकृतिः कथ्यते बुधैः॥४३॥ द्रव्याणां सन्ति सर्वेषां पूर्वैरुक्तास्त्रयो गुणाः। रसो वीर्य विपाकश्च ज्ञातव्यास्तेऽतियत्नतः ॥ ४४ ॥ रसस्तु मधुरादिः स्याद्वीर्य कार्यसमर्थता । परिणामो गुणाढ्यत्वं विपाक इति संज्ञितम् ॥ ४५ ॥ शीतमुष्णं च रूक्षं च स्निग्धं तीक्ष्णं तथा मृदु । पिच्छिलं विषदं चेति वीर्यमष्टविधं स्मृतम् ॥ ४६॥ निष्कुटप्रमदकाननादिषु द्रव्यमेतदपि निर्गुणं भवेत् । काप्यलीकवचनोपकर्णनात्काप्यसाधुवनितादिसेवनात् ॥ ४७ ॥ जातं श्मशाने वल्मीके देशे मूत्रादिदूषिते । द्रव्यं नैवोपयोगाय भिषजामुपजायते ॥४८॥ कन्दं हिमतौं शिशिरे च मूलं पुष्पं वसन्ते गुणदं वदन्ति । प्रवालपत्राणि निदाघकाले स्युः पञ्च(क)जातानि शरत्पयोगे ॥४९॥ निम्बोदुम्बरजम्ब्बाद्या यथाकालं गुणोत्तराः। कन्दादिष्वथ सर्वेषां पृथगेव रसादयः॥५०॥ केचित्कन्दे केऽपि मूलेषु केचित्पत्रे पुप्पे केऽपि केचित्फलेषु । त्वच्येवान्ये वल्कले केचिदित्थं द्रव्यस्तोमा १ ज. राः शाबर । For Private and Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२९ [ ३ तृतीयो वर्गः] राजनिघण्टुः। भिन्नभिन्नं गुणाढ्याः ॥ ५१ ॥देशे देशे योजनद्वादशान्ते भिन्नान्याहुव्यनामानि लोके । किंचामीषु प्राणिनां वर्णभाषा चेष्टा छाया भिन्नरूपा विभाति ॥५२॥ अनिर्दिष्टप्रयोगेषु मूलं ग्राह्यं त्वगादिषु । सामान्योक्तौ प्रयोक्तव्यं पाहुस्तोयं तु नाभसम् ॥ ५३॥ चूर्णकल्ककषायाणां प्रमाणं यत्र नोदितम् । तत्र द्रव्यप्रमाणेन स्वयं बुद्ध्या प्रयोजयेत् ॥ ५४ ॥ माध्वीकं सर्वमद्यानां मधूनां माक्षिकं तथा । तैलं तु तिलसंभूतं धातवो बास्तसंभवाः ॥ ५५ ॥ शालीनां रक्तशालिः स्यात्सूप्यानां मुद् एव च । मूलानां पिप्पलीमूलं फलानां मदनं फलम् ॥ ५६ ॥ त्वचा तु गन्धद्रव्याणां पत्राणां गन्धपत्रकम् । जीवन्तिशाकं शाकानां लवणानां च सैन्धवम् ॥५७ ॥ सामान्यपुष्पनिर्देशान्मालतीकुसुमं क्षिपेत् । इत्थमन्येऽपि बोद्धव्याः प्रयोगा योगलक्षिताः •॥५८ ।। द्रव्यं वातहरं यत्तत्सकलं दीपनं परम् । कफहारि समं प्रोक्तं पित्तघ्नं मन्ददीपनम् ॥ ५९॥ यच्छीतवीर्य गुरु पित्तहारि द्रव्यं नृणां वातकरं तदुक्तम् । यदुप्णवीर्य लघु वातहारि श्लेष्मापहं पित्तकरं च तत्स्यात् ॥६०॥ इति बहुविधदेशभूप्रभूमीरुहवनगुल्मलताभिधागुणानाम् । सविवरमभिधाय लक्ष्म साधारणमथ तच्च विशेषतोऽभिधास्ये ॥ ६१॥ ___ इत्थं भूमीविपिनविषयक्षेत्रगोत्रादिनामस्तोमाख्यानप्रकरणगुणव्याकृतिप्रौढमेतम् । वर्ग बुद्ध्वा भिषगुपचितानर्गलात्यन्तसूक्ष्मप्रज्ञालोकप्रकटितधियामाधिराज्येऽभिपिश्चेत् ॥६२॥ इत्येष वैद्यकविकल्पभिधानिदानचूडामणौ मृडपरागमपारगेण । काश्मीरवंशतिलकेन कृतापवर्ग वर्गों नृसिंहकृतिना रचितो द्वितीयः ॥ ६३ ॥ इति वैद्यपतिमूर्धन्यरत्नाभरणश्रीमदीश्वरसूरिसूनुश्रीकण्ठचरणारविन्दसेवकराजहंसश्रीकाश्मीराद्यवंशाचार्यपरान्वयश्रीनरहरिपण्डितविरचिते निघण्टु राजापरनामधेयपर्यायवत्यभिधानचूडामणौ __धरण्यादिद्वितीयो वर्गः ॥ २ ॥ अथ गुडूच्यादिस्तृतीयो वर्गः । गुडूची चाथ मूर्वा च पटोलोऽरण्यजस्तथा । काकोली च द्विधा प्रोक्ता माषपर्णी तथाऽपरा ॥१॥ मुद्रपर्णी च जीवन्ती त्रिविधा चाथ लिङ्गिनी। कटुकोशातकी चैव कपिकच्छुस्तथाऽपरा ॥२॥ खलता कटुतुम्बी च देवदाली १ ज. त्वचं । For Private and Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३३० परिशिष्टो [ गुडूच्यादि: तथा स्मृता । वन्ध्या कर्कोटकी प्रोक्ता कटुतुम्ब्याखुकणिका || ३ || द्विवेन्द्रवारुणी चात्र यवतिक्केश्वरी तथा । ज्योतिष्मती द्विधा चैव द्विधाच गिरिकर्णिका || ४ || मोरवाथ चेदिन्दीवरी बस्तात्रिका च सा । सोमवल्ली तथा वत्सादन गोपालकी ॥ ५ ॥ काकतुण्डी द्विधा चाथ गुञ्जा द्विर्वृद्धदारु च । कैवर्ती ताम्रवल्लीच काण्डीरी चाथ जन्तुका || ६ || अम्लपर्णी तथा शङ्खपुष्पी चाssवर्ती तथा । कर्णस्फोटा तथा कवी लता चैवामृतस्रवा ॥ ७ ॥ पुत्रदा च पलाशी च विज्ञेयाश्च नवाभिधाः । सुमतिभिरित्थमनूक्ता बोद्धव्या वीरुधः क्रमादेताः । अस्मिन्वीरुदर्गे नाम्ना च गुणैश्च कीर्त्यते ॥ ८ ॥ आपानीयात्परिगणनयैवाप्रसिद्धाभिधानां नाम्नामुक्ता परिमितिकथाऽप्यत्र सर्वोषधीनाम् । साऽपि कापि स्फुटमभिधया कापि च प्रौढभङ्गया प्रोक्ता नोक्ता प्रथितविषये साऽपि नष्टाङ्कवाक्ये ॥ ९ ॥ तस्मादिह न यत्रोक्ता नाम्नामङ्कादिनिर्मितिः । तत्र तत्राष्टसंख्यैव ज्ञेया सर्वत्र सूरिभिः || १० || यद्यपि कापि नष्टाङ्कसंख्यानियतिरीक्ष्यते । तत्र स्फुटत्वबुद्ध्यैव नोक्ता संख्येति बुध्यताम् ॥ ११ ॥ द्रव्याणां गणशो नियोगवशतो वीर्यं परे प्रोचिरे प्राचीनैर्न च तद्वशेन निगमेपूक्तचिकित्साक्रमः । तस्मान्नैगमयोगसंग्रहविदां संवादवाग्भिस्तथा नैवास्माभिरभाणि किंतु तदिह प्रत्येकशः कथ्यते ।। १२ ।। ( १ ) हेमा । हेमा हेमवती सौम्या तृणग्रन्थिहिमाश्रया । स्वर्णपर्णी सुजीवन्ती स्वर्णजीवा सुवर्णका || १३ || हेमपुष्पी स्वर्णलता स्वर्णजीवन्तिका च सा । हेमवल्ली हेमलता नामान्यस्याश्चतुर्दश ॥ १४ ॥ Acharya Shri Kailassagarsuri Gyanmandir गुणाः स्वर्णजीवन्तिका दृष्या चक्षुष्या मधुरा तथा । शिशिरा वातपित्तासृग्दाहजिद्धलवर्धिनी ॥ १५ ॥ ( २ ) लिङ्गिनी । लिङ्गिनी बहुपत्री स्यादीश्वरी शिववल्लिका | स्वयंभूलिङ्गसंभूता लैङ्गी चित्रफला मता ।। १६ ।। चण्डाली लिङ्गजा देवी चण्डाऽयस्तम्भिनी तथा । शिवजा शिववल्ली च विज्ञेया षोडशाद्दया ।। १७ ।। गुणाः – लिङ्गिनी कटुरुष्णा च दुर्गन्धा च रसायनी । सर्वसिद्धिकरी दिव्या चश्या रसनियामिनी ॥ १८ ॥ १ ज. मनुक्ता । For Private and Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ तृतीयो वर्गः ] राजनिघण्दुः। (३) खवल्ली। खवल्लयाकाशवल्ली स्याहुस्पर्शा व्योमवल्लिका । आकाशनामपूर्वा सा वल्लीपर्यायगा स्मृता ॥ १९ ॥ गुणाः --आकाशवल्ली कटुका मधुरा पित्तनाशिनी । वृष्या रसायनी बल्या दिव्यौषधिपरा स्मृता ॥ २० ॥ (४) आखुकर्णी । स्यादाखुकी कृषिका द्रवन्ती चित्रा सुकर्म्युन्दुरुकणिका च । न्यग्रोधिका मूषकनामकर्णी स्यादृश्चिकर्णी वहुकणिका च ॥ २१ ॥ माता भूमिचरी चण्डा शंवरी बहुपादिका । प्रत्यक्श्रेर्णी वृषा चैव पुत्रश्रेण्यद्रिभूवया ॥ २२ ॥ गुणाः-आखुकर्णी कटूष्णा च कफपित्तहरा सदा । आनाहज्वरशूलार्तिनाशिनी पाचनी परा ॥ २३ ॥ (५) रुद्रजटा। रौद्री जटा रुद्रजटा च रुद्रा सौम्या सुगन्धा सुवहा घना च । स्यादीश्वरी रुद्रलता सुपत्रा सुगन्धपत्रा सुरभिः शिवाहा ॥ २४ ॥ पत्रवल्ली जटावल्ली रुद्राणी नेत्रपुष्करा । महाजटा जटारुद्रा नाम्नां विंशतिरीरिता ॥ २५ ॥ गुणाः-जटा कटुरसा श्वासकासहृद्रोगनाशिनी । भूतविद्रावणी चैव रक्षसां च निवर्हिणी ॥ २६ ॥ (६) इन्दीवरी । इन्दीवरी युग्मफला दीर्घवृत्तोतमारणी । पुष्पमञ्जरिका द्रोणी करम्भा नलिका च सा ॥ २७॥ गुणाः—इन्दीवरी कटुः शीता पित्तश्लेष्मापहारिका । चक्षुष्या कासदोषघ्नी व्रणकृमिहरा परा ॥ २८ ॥ (७) सोमवल्ली। सोमवल्ली महागुल्मा यज्ञश्रेष्टा धनुर्लता । सोमार्दा गुल्मवल्ली च यज्ञवल्ली द्विजप्रिया ॥ २९ ।। सोमक्षीरा च सोमा च यज्ञाङ्गा रुद्रसंख्यका । गुणाः—सोमवल्ली कटुः शीता मधुरा पित्तदाहनुत् । तृष्णाविशोषशमनी पाचनी यज्ञसाधनी ॥ ३०॥ १ट. त्तोऽत्र वारुणी। २ ज. नालिका । For Private and Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३३२ परिशिष्ट ( ८ ) सौम्या | सौम्या महिषवल्ली च प्रतिसोमाऽत्रवल्लिका । अपत्रवल्लिका प्रोक्ता काण्ड शाखा पडावया ॥ ३१ ॥ गुणाः - रसवीर्यविपाके च सोमवल्लीसमा स्मृता । Acharya Shri Kailassagarsuri Gyanmandir ( ९ ) वत्सादनी । वत्सादनी सोमवल्ली विक्रान्ता मेचकाभिधा । पातालगरुडी तार्क्षी सौपर्णी गारुडी तथा ।। ३२ ।। वासनी दीर्घकाण्डा च दृढकाण्डा महाबला । दीर्घवल्ली दृढलता नामान्यस्याश्चतुर्दश ।। ३३ ।। गुणाः वत्सादनी तु मधुरा पित्तदाहास्त्रदोषनुत् । वृष्या संतर्पणी रुच्या विपदोषविनाशिनी ॥ ३४ ॥ (१०) कैवर्तिका । [ भूम्यादि: कैवर्तिका सुरङ्गा च लतावल्ली द्रुमारुहा । रिङ्गिणी वस्त्ररङ्गा च सुभगेत्यष्टधाभिधा ।। ३५ ।। गुणाः कैवर्तिका लघुर्हृष्या कपाया कफनाशनी । कासश्वासहरा चैव सैव मन्दाग्निदोषत् ।। ३६ ।। ( ११ ) ताली । ताली तमाली ताम्रा च ताम्रवल्ली तमालिका । सूक्ष्मवल्ली सुलोमा च शोधन तालिका नवा ॥ ३७ ॥ गुणाः - ताम्रवल्ली कपाया स्यात्कफदोषविनाशिनी । मुखकण्ठोत्थदोपनी लेप्मशुद्धिकरा परा || ३८ ॥ ( १२ ) अत्यम्लपर्णी । अत्यम्लपण तीक्ष्णा च कण्डुला वल्लिसूरणा । वल्ली करवडादिश्च वनस्थाsरण्यवासिनी ॥ ३९ ॥ गुणाः -- अत्यम्लपर्णी तीक्ष्णाम्ला प्लीहशूलविनाशनी । वातहृद्दीपनी रुच्या गुल्म श्लेष्मामयापहा ॥ ४० ॥ * कैवर्तिका - मालवे प्रसिद्धा । ताली चित्रकूटदेशे प्रसिद्धा । १८. रिङ्गणी । For Private and Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३ तृतीयो वर्गः ] राजनिघण्टुः । (१३) कर्णस्फोटा | कर्णस्फोटा श्रुतिस्फोटा त्रिपुटा कृष्णतण्डुला । चित्रपण स्फोटलता चन्द्रिका चार्धचन्द्रिका ॥ ४१ ॥ गुणाः कर्णस्फोटा कटुस्तिक्ता हिमा सर्वविषापहा । ग्रहभूतादिदोषघ्नी सर्वव्याधिविनाशनी ।। ४२ ॥ Acharya Shri Kailassagarsuri Gyanmandir (१४) कवी | कवी कटुकवल्लीच सुकाष्ठा काष्ठवल्लिका । सुवल्ली च महावल्ली पशुमोहिनिका कटुः ॥ ४३ ॥ गुणाः- कवी तु कटुका शीता कफश्वासार्तिनाशनी । नानाज्वरहरा रुच्या राजयक्ष्मनिवारिणी ॥ ४४ ॥ ३३३ (१५) *अमृतस्रवा । ज्ञेयाऽमृतस्रवा वृक्षारुहाख्या तोयवल्लिका । घनवल्ली सितलता नामभिः शरसंमिता ।। ४५ । गुणाः-उक्ताऽमृतस्रवा पथ्या ईपत्तिक्ता रसायनी । विषघ्नी व्रणकुष्ठामकामलाः श्वयथुं जयेत् ॥ ४६ ॥ (१६) पुत्रदात्री | पुत्रदात्री तु वातारिभ्रमरी श्वेतपुष्पिका | वृत्तपत्राऽतिगन्धालुर्वेशीजाता सुवल्लरी ॥ ४८ ॥ गुणाः पुत्रदात्री तु वातघ्नी कटुरुष्णा कफापहा । सुरभिः सर्वदा पथ्या वन्ध्यादोपविनाशनी ॥ ४७ ॥ (१७) पलाशी | 1:01 पलाशी पत्रवल्ली च पर्णवल्ली पलाशिका | सुरपर्णी सुपर्णी च दीर्घवल्ली विषादनी ।। ४९ ।। अम्लपत्री दीर्घपत्री रसाम्ला चाम्लिका च सा । अम्लातकी काञ्जिका च स्याच्चतुर्दशधाभिधा ॥ ५० ॥ गुणाः – पलाशी मधुराम्ला च मुखदोषविनाशनी । अरोचकहरा पथ्या पित्तकोपकरी च सा ॥ ५१ ॥ For Private and Personal Use Only इति बहुविधवलीस्तोमनामाभिधानप्रगुणगुणयथावद्वर्णनापूर्णमेतम् । सुल * इयममृतस्रवा चित्रकूटप्रदेशे प्रसिद्धा । मालवे प्रसिद्धेयम् । + नागरदेशे प्रसिद्धा । १ च. ट, ड.° लुर्वशी । Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३४ परिशिष्टो [ शताहादिःलितपदसर्ग वर्गमाम्नायवैद्यः सदसि बहुविलासं व्यासवयातनोतु ॥ ५२ ॥ दीप्ता दीधितयस्तथाऽन्धतमसव्वंसाय भानोरिव व्यातन्वन्ति निजं रुजां विजयते वीर्य निरुध्यैव याः। तासामेप विलासभूमिरसमो वर्गः श्रुतो वीरुधां वीरुद्वर्ग इति प्रतीतमहिमा नैसर्गिकों गुणैः ॥ ५३॥ प्राप्ता यस्य परिग्रहं त्रिविधसद्वीरैकचूडामणेस्तीवाण्योषधयः सवन्ति सहसा वीर्याण्यजर्यादिव । तस्यायं नृहरेः कृतौ स्थितिमगाद्वर्गो गुडूच्यादिकस्तार्तीयीकतयाऽभिधानरचनाचूडामणौ कीर्तितः ॥ ५४॥ इति वैद्यकमूर्धन्यरत्नालंकरणश्रीमदीश्वरसूरिसूनुश्रीकण्ठचरणारविन्दसेवकराजहंसश्रीकाश्मीराद्यवंशाचार्यपरंपरान्वयश्रीनरहरिपण्डितविरचिते निघण्टुराजापरनामधेयपर्यायवत्यभिधानचूडामणौ गुडूच्यादि स्तृतीयो वर्गः ॥ ३ ॥ अथ शतावादिश्चतुर्थो वर्गः शताहा चैव मिश्रेया शालिपर्णी समष्टिलः । वृहती कण्टकारी च द्विधा स्यात्पृश्निपणिका ॥ १ ॥ द्विधा गोक्षुरकश्चैव यासो वासा सितावरी । धन्वयासद्वयं चाग्निदमनी बाकुची तथा ॥२॥ शणपुष्पी द्विधा चैव त्रिविधा शरपुखिका । पाठाऽम्बष्ठा द्विधा नीली द्विधा गोजिबिका स्मृता ॥ ३ ॥ अपामार्गद्वयं पञ्च बला राष्ट्री महादिका । हयगन्धा च हपुषा शतावौं द्विधा मते ॥४॥ एलावालकतेरण्यो कलिकारी जयन्तिका । काकमाची सूतश्रेणी विजया मार्कवस्त्रिधा ॥५॥ काकजङ्घा त्रिधा चञ्चस्त्रिविधः सिन्दुवारकः । भेण्डा स्यात्पुत्रदा चैव तका स्वर्गुलिकाह्वया ॥६॥ खस्खसः सिगृडी चैव ज्ञेयो वन्यकुसुम्भकः । व्याहुल्यः कासमर्दश्च रविपत्रो द्विधाऽम्बिका ॥ ७ ॥ अजगन्धाऽऽदित्यभक्ता विषमुष्टिबिधाऽपरा । कालाञ्जनी द्विकार्पासी द्विविधः कोकिलाक्षकः ॥ ८ ॥ सातला कामवृद्धिश्च चक्रमर्दोऽथ झिंझिरा। स्याद्वाणादिक्रमेणैव क्षुपाः प्रोक्ता यथाक्रमात् ।। ९ ॥ (१) समष्टिलः। समष्टिलश्च भण्डीरो नद्याम्रश्चाऽऽम्रगन्धकृत् । कीकानः कण्टकिफलोऽप्युपदंशो मुनिहयः ॥ १॥ १ ट. ड. ल: । त्रिबृहति क । २ ट. ड. 'री द्वि । ३ ज. 'ग्निधम । ४ ज. झ' डिंडिरा। ५ ज गण्डीरो। ६ ज, कोशकाम्रः । ७ ज. म्नः कोश । For Private and Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुर्थो वर्गः] राजनिघण्टुः। गुणाः-नद्याम्रः कटुरुष्णश्च रुच्यो मुखविशोधनः। कफवातप्रशमनो दाहकृद्दीपनः परः ॥२॥ (२) अग्निदमनी । अथाग्निदमनी वह्निदमनी बहुकण्टका । वल्लिकण्टारिका गुच्छफला क्षुद्रफला च सा ॥ ३ ॥ विज्ञेया क्षुद्रदुस्पर्शा क्षुद्रकण्टारिका तथा । मर्येन्द्रमाता दमनी स्यादित्येपा दशाह्वया ।। ४ ।। गुणाः—कटूष्णा चाग्निदमनी रूक्षा वातकफापहा । रुचिकृद्दीपनी हृद्या गुल्मप्लीहापहा भवेत् ॥ ५॥ (३) शरपुङ्खा । शरपुडा काण्डपुङ्खा वाणपुलेषुपुखिका । ज्ञेया सायकपुला च खगपुङ्खा च सप्तधा ॥ ६॥ शराभिधा च पुङ्खा स्याच्छ्वेताट्या सितसायका । सितपुवा श्वेतपुया शुभ्रपुडा च पञ्चधा ॥ ७॥ गुणाः-शरपुडा कटूष्णा च कृमिवातरुजापहा । श्वेता त्वेषा गुणाढ्या स्यात्प्रशस्ता च रसायने ॥ ८॥ (४) कण्टपुङ्खा । अन्या तु कण्टपुडा स्यात्कण्टालुः कण्टपुटिका । गुणाः-कण्टपुडा कटूणा च कृमिशूलविनाशनी ॥ ९ ॥ (५) शणः। शणस्तु माल्यपुष्पः स्याद्वमनः कटुतिक्तकः । निशावनो दीर्घशाखस्त्वक्सारो दीर्घपल्लवः ॥१०॥ गुणाः-शणस्त्वाम्लः कपायश्च मलग स्रपातनः । वान्तिकद्वातकफनुज्जेयस्तीवाङ्गमर्दजित् ॥ ११ ॥ (६) महाराष्ट्री। महाराष्ट्री तु संप्रोक्ता शारदी तोयपिप्पली । मत्स्यादनी मत्स्यगन्धा लागली शकुलादनी ॥ १२ ॥ अग्निज्वाला चित्रपर्णी प्राणदा जलपिप्पली । तृणशीता वहुशिखा स्यादित्येतास्त्रयोदश ॥ १३ ॥ १ ज. "ग्निधम । २ ज. हिधम । ३ ज. 'ग्निधम । ४ ज. प्लीहमला अयेत् । ५ ज, निशाचगे। ट. निशादनो । ६ ज. 'र्भामपा । ७ ज. तोयवल्लरी । For Private and Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टो [ शताहादिःगुणाः—महाराष्ट्री कटुस्तीक्ष्णा कषाया मुखशोधनी । व्रणकीटादिदोषघ्नी रसदोषनिवर्हणी ॥ १४ ॥ (७) तैरिणी। तैरिणी तेरणस्तरः कुनीली नामतश्चतुः । गुणाः-तरेणः शिशिरस्तिक्तो व्रणनोऽरुणरङ्गदः ॥ १५ ॥ (८) सुतश्रेणी। सुतश्रेणी द्रवन्ती च न्यग्रोधी मूषिकाया । चित्रा मूषकमारी च प्रत्यक्श्रेणी च शम्बरी ॥ १६ ॥ ___गुणाः-सुतश्रेणी च चक्षुष्या कटुराखुविषापहा । व्रणदोपहरा चैव नेत्रामयनिकृन्तनी ॥ १७॥ (९) चञ्चुः । चुञ्चश्व विजला चञ्चः कलभी वीरपत्रिका । चञ्चुरश्चञ्चपत्रश्च सुशाकः क्षेत्रसंभवः ॥ १८ ॥ गुणाः--चञ्चस्तु मधुरा तीक्ष्णा कषाया मलशोषणी । गुल्मोदरविबन्धार्थीग्रहणीरोगहारिणी ॥ १९ ॥ (१०) बृहच्चञ्चुः । बृहँच्चञ्चुर्विपारिः स्यान्महाचञ्चः सुचञ्चुका । स्थूलचञ्चर्दीर्घपत्री दिव्यगन्धा च सप्तधा ॥ २०॥ ___ गुणाः—महाचञ्चः कटूष्णा च कषाया मलरोधनी । गुल्मशूलोदरार्थोतिविषन्त्री च रसायनी ॥ २१॥ (११) क्षुद्रचञ्चुः । क्षुद्रचञ्चः सुचञ्चः स्याचञ्चुः शुनकचञ्चुका । त्वक्सारभेदिनी क्षुद्रा कटुका कटुपत्रिका ॥ २२ ॥ गुणाः-क्षुद्रचञ्चस्तु मधुरा कटूष्णा च कषायिका । दीपनी शूलगुल्माःशमनी च विबन्धकृत् ॥ २३ ॥ चञ्चुबीजगुणाः-चञ्चुबीजं कटूष्णं च गुल्मशूलोदरातिजित् । विषत्वग्दोपकण्डूलीकण्डूकुष्ठरुजापहम् ।। २४ ॥ १ ज. मलशोधनी । २ ङ. विजुला। ३ ज. चिरपत्रिका। ४ झ, 'का चुच। ५ झ. 'रश्रुश्च । ६ झ. हचु । ७ ज. लशोध । For Private and Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुर्थो वर्गः] राजनिघण्टुः। (१२) भेण्डा। भेण्डा भिण्डातिका भिण्डो भिण्डकः क्षेत्रसंभवः । चतुष्पदश्चतुष्पुण्ड्रः सुशाकश्चाम्लपत्रकः ॥ २५ ॥ करपर्णी वृत्तवीजो भवेदेकादशाह्वयः। गुणाः-भेण्डा त्वम्लरसा सोणा ग्राहिका रुचिकारिका ॥ २६ ॥ (१३) पुत्रदा । पुत्रदा गर्भदात्री च प्रजादाऽपत्यदा च सा । सृष्टिपदा प्राणिमाता तापसद्रुमसंनिभा ॥ २७ ॥ गुणाः-पुत्रदा मधुरा शीता नारीपुष्पादिदोपहा । पित्तदाहभ्रमहरा गर्भसंभूतिदायिका ।। २८॥ (१४) तक्राहा। तक्राहा तक्रभक्षा तु तक्रपर्यायवाचिका । पञ्चाङ्गुली सिताभा स्यादेषा पञ्चाभिधा स्मृता ॥ २९ ॥ गुणाः–तका कटुः कृमिघ्नी स्याव्रणनिर्मूलिनी च सा । (१५) स्वर्गुली। स्वर्गुली हेमपुष्पी स्यात्स्वर्णपुष्पध्वजा तथा । गुणाः-स्वर्गुली कटुका शीता कषाया च व्रणापहा ॥ ३० ॥ (१६) सिगृडी। सिगृडी मतिदा प्रोक्ता बल्या पङ्गुत्वहारिणी । दृपत्पत्री च वातघ्नी गुच्छपुष्पी च सप्तधा ॥३१॥ गुणाः-सिगृडी कटुरुष्णा च वातहृत्पृष्ठशूलहा । युक्त्या रसायने योग्या देहदाळकरी च सा ॥ ३२॥ (१७) आहुल्यम्। आहुल्यं हैलुराख्यं च गरं तरवटं तथा । शिम्बीफलं सुपुष्पं स्यादवुरं दन्तकाष्टकम् ॥ ३३ ॥ हेमपुष्पं तथा पीतपुष्पं काञ्चनपुष्पकम् । नृपमङ्गल्यकं चैव शरत्पुष्पं त्रिरेकधा ॥ ३४ ॥ गुणाः-आहुल्यं तिक्तशीतं स्याचक्षुष्यं पितँदोपनुत् । मुखरुकुष्ठकण्डूतिजन्तुशूलव्रणापहम् ॥ ३५॥ १ ज. ट. भिण्डा । २ अ. द. भिण्डीतको । ३ ज. ट. हलरा । ४ ज. ट. ड. तदाहनु । For Private and Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३८ परिशिष्टो~~ [ शताहादिः(१८) भूम्याहुल्यम् । भुम्याहुल्यं कुष्ठकेतुर्मार्कण्डीयं महौषधम् । गुणाः-भूम्याहुल्यं तिक्तरसं ज्वरकुष्ठामसिध्मनुत् ॥ ३६ ॥ (१९) श्वेताम्ली। श्वेताम्ली त्वम्बिका प्रोक्ता पिष्टौण्डिः पिण्डिका च सा । गुणाः-श्वेताम्ली मधुरा वृष्या पित्तघ्नी बलदायिनी ॥ ३७॥ (२०) नीलाम्ली। नीलाम्ली नीलपिष्टौण्डी शामाम्ली दीर्घशाखिका । गुणाः-नीलाम्ली मधुरा रुच्या कफवातहरा परा ॥ ३८ ॥ (२१) विषमुष्टिः । विषमुष्टिः केशमुष्टिः सुमुष्टिरणुमुष्टिकः । थुपदोडिसमायुक्तो मुष्टिः पञ्चाभिधः स्मृतः॥ ३८॥ गुणाः-विषमुष्टिः कटुस्तिक्तो दीपनः कफवातहृत् । कण्ठामयहरो रुच्यो रक्तपित्तातिदाहँनुत् ॥ ४०॥ (२२) अन्या दोडी। अन्या दोडी तु जीवन्ती शाकश्रेष्ठा सुखालुका । बहुपी दीर्घपत्रा सूक्ष्मपत्रा च जीवनी ॥४१॥ ___ गुणाः-दोडी तु कटुतिक्तोष्णा दीपनी कफवातजित् । कण्ठामयहरा रुच्या रक्तपित्तार्तिदाहनुत् ॥ ४२ ॥ (२३) कालाजनी। कालाञ्जनी चाञ्जनी च रेचनी चासिताञ्जनी । नीलाञ्जनी च कृष्णाभा काली कृष्णाञ्जनी च सा ॥ ४३ ॥ गुणाः-कालाञ्जनी कटूष्णां च मलामकृमिशोधनी । अपानावर्तशमनी जठरामयहारिणी ॥ ४४ ॥ (२४) कार्पासी। कर्पासी सारिणी चैव चव्या स्थूला पिचुस्तथा । वदरी बादरश्चैव गुणसूस्तुण्डिकेरिका ॥ ४५ ॥ मरुद्भवा समुद्रान्ता ज्ञेया एकादशाभिधाः। १ ज. ट. तिक्तकटु । २ ज. पिष्टोडिः । ८. पिष्टोण्डिः । ३ ज. द. नीलपिष्टौडिः । ४ झ. "हकृत् । ५ ज. ट. सुवालु। ६ ज. ट. द. बहुवल्ली । ७ झ. "ष्णा स्यादम्लाऽऽम । For Private and Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुर्थो वर्गः] राजनिघण्टुः। गुणाः-कार्पासी मधुरा शीता स्तन्या पित्तकफापहा ॥ ४६ ॥ तृष्णादाहश्रमभ्रान्तिमूर्खाहरलकारिणी। (२५) अरण्यकार्पासी । वनजाऽरण्यकार्पासी भारद्वाजी वनोद्भवा । गुणाः-भारद्वाजी हिमा रुच्या व्रणशस्त्रक्षतापहा ॥ १७ ॥ (२६) कोकिलाक्षः। कोकिलाक्षः शृगाली च शृङ्खलारणकस्तथा । शृगालघण्टी बज्रास्थि शृङ्खली वज्रकण्टकः ॥ ४८ ॥ इक्षुरः क्षुरको वज्रः शृङ्खलिका पिकेक्षणः । पिच्छिला चेक्षुगन्धा च ज्ञेया भुवनसंमिता ॥ ४९ ॥ गुणाः-कोकिलाक्षस्तु मधुरः शीतः पित्तातिसारनुत् । वृष्यः कफहरो वल्यो रुच्यः संतर्पणः परः ॥ ५० ॥ (२७) कामवृद्धिः। स्यात्कामवृद्धिः स्मरवृद्धिसंज्ञो मनोजवृद्धिर्मदनायुधश्च । कन्दर्पजीवश्व जितेन्द्रियाः कामोपजीवोऽपि च सप्तसंज्ञः ॥५१॥ गुणाः—कामवृद्धेस्तु बीजं स्यान्मधुरं बलवर्धनम् । कामवृद्धिकरं रुच्यं बहुलेन्द्रियवृद्धिदम् ॥५२॥ (२८) झिञ्झिरीटा। . झिझिरीटा कण्टफली पीतपुष्पाऽपि निझिरा । हुँडरोमाश्रयफला वृत्ता चैव पडावया ॥ ५३॥ गुणाः-झिझिरीटा कटुः शीता कषाया चातिसारजित् । वृष्या संतर्पणी वल्या महिषीदृक्षवर्धिनी ॥ ५४॥ इत्थं पृथुक्षुपकदम्बकनामकाण्डनिवर्णनागुणनिरूपणपूर्वमेतम् । वर्ग बहुस्फुटमधीत्य दधीत सद्यः सौवर्गवैद्यकविचारसुचातुरी सः ॥५५॥ येन स्वेन नृणां क्षणेन महता वीर्येण सूर्योपमा व्यत्यस्याङ्गविकारमुद्धततया दूरं क्षिपत्यामयान् । स्वस्मिन्नाम्न्यपि संस्तवादिवशतस्तेषां विकारोदयव्यत्यासं दधतां नितान्तगहनो वर्गः क्षुपाणामयम् ॥५६॥ संतापं विदुषां प्रसह्य समितिस्फीतं प्रतापं द्विषां यस्मिन्विस्मयतेऽवनं च निधनं दत्त्वाऽधुना १ ज. हुण्डरो। २ . ड. हिषाम्रक्ष । ३ ज. षीम्रक्ष । For Private and Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४० परिशिष्टो [पर्पटादि:तेजसा । धुन्वन्त्यौषधयः स्वयं किल गदान्येनार्पिता स्पर्धया तुर्यस्तस्य कृतौ स्थितो नरहरेर्वर्गः शताहादिकः ॥ ५७ ॥ इति वैद्यकमुकुटरत्नालंकरणश्रीमदीश्वरसूनुश्रीकण्ठचरणारविन्दसेवकराजहंसश्रीकाश्मीराद्यवंशाचार्यपरंपरान्ववायश्रीनरहरिपण्डितविरचिते निघण्टुराजापर पर्यायनामधेयवत्यभिधानचूडामणौ शताहादिश्चतुर्थो वर्गः ॥ ४ ॥ अथ पर्पटादिः पञ्चमो वर्गः। पर्पटो जीवकश्चैवर्षभकः श्रावणी द्विधा । मेदाद्वयमृद्धिवृद्धी धूम्रपत्रा प्रसारिणी ॥ १॥ चतुष्पाषाणभेदः स्यात्कन्या बर्हिशिखा तथा । क्षीरिणीद्वितयं चैव त्रायमाणा रुदन्तिका ॥२॥ ब्राह्मी द्विधा च वन्दाकः कुलत्था तण्डुलीयकः। चिविल्ली नागशुण्डी च कुटुम्बी स्थलपद्मिनी ॥ ३ ॥ जम्बूश्व नागदन्ती च विष्णुकान्ता कुणञ्जरः । भूम्यामली च गोरक्षी गोलोमी दुग्धफेनिका ॥ ४ ॥ क्षुद्राम्लिका च लज्जाद्वौ हंसपादी च कोथरा । पुनर्नवात्रयं प्रोक्तं वसुको द्विविधः स्मृतः॥५॥ सर्पिणी चालिमत्स्याक्षी गुण्डालाऽवनिपाटली । स्यात्पाण्डुरफली श्वेता ब्रह्मदण्डी द्रवन्तिका ॥६॥ द्रोणपुष्पीद्वयं चैव झण्डूोरक्षदुग्धिका । नववाणमिताः क्षुद्रक्षुपाः प्रोक्ता यथाक्रमात् ॥ ७॥ (१) धूम्रपत्रा। धूम्रपत्रा तु धूम्राहा सुलभा तु स्वयंभुवा । गृध्रपत्रा च गृध्राणी कृमिन्नी स्त्रीमलापहा ॥८॥ गुणाः--धूम्रपत्रा रसे तिक्ता शोफनी कृमिनाशिनी । उष्णा कासहरा चैव रुच्या दीपनकारिणी ॥ ९ ॥ (२) गृहकन्या। गृहकन्या कुमारी च कन्यका दीर्घपत्रिका । स्थलेरुहा मृदुः कन्या बहुपत्राऽमराजरा ॥ १० ॥ कण्टकमाता वीरा भृङ्गेष्टा विपुलस्रवा । ब्रह्मनी तरुणी रामा कपिला चाम्बुधिस्रवा ॥ ११ ॥ सुकण्टका स्थूलदलेत्येकोना विंशतिर्मता। १ज. कासरा। For Private and Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ पञ्चमो वर्गः ] राजनिघण्टुसहितः । ३४१ गुणाः -- गृहकन्या हिमा तिक्ता मदगन्धिः कफापहा । पित्तकासविषश्वासकुष्ठघ्नी च रसायनी ॥ १२ ॥ ( ३ ) बर्हिचूडा । बर्हिचूडा तु शिखिनी शिखालुः सुशिखा शिखा । शिखावला के किशिखा मयूराद्यशिखाभिधा ॥ १३ ॥ गुणाः - हिडा रसे स्वादुर्मूत्रकृच्छ्रविनाशनी । वालग्रहादिदोषघ्नी वश्यकर्मणि शस्यते ॥ १४ ॥ ( ४ ) रुदन्ती । स्याद्वदन्ती स्रवत्तोया संजीवन्यमृतस्रवा । रोमाञ्चिका महामांसी चणपत्री सुधास्रवा ॥ १५ ॥ गुणाः — रुदन्ती कटुतिक्तोष्णा क्षयकृमिविनाशिनी । रक्तपित्तकफश्वासमेहहारिरसायनी ।। १६ ।। चणपत्रसमं पत्रं क्षुपं चैव तथाऽम्लकम् । शिशिरे जलविन्दूनां स्रवन्तीति रुदन्तिका ।। १७ ।। ( ५ ) कुलत्था । कुलत्था दृक्प्रसादा च ज्ञेयाऽरण्यकुलत्थिका । कुलाली लोचनहिता चक्षुष्या कुम्भकारिका ॥ १८ ॥ गुणाः – कुलत्थिका कटुस्तिक्ता स्यादर्शःशूलनाशनी । विबन्धाध्मानशमनी चक्षुष्या व्रणरोपणी ॥ १९ ॥ ( ६ ) हस्तिशुण्डी । हस्तिगुण्डी महागुण्डी गुण्डी धूसरपत्रिका | गुणाः- हस्तिशुण्डी कटूष्णा स्यात्संनिपातज्वरापहा ॥ २० ॥ ( ७ ) कुटुम्बिनी । कुटुम्बिनी पयस्या च क्षीरिणी जलकामुका । वैज्रशल्या दुराधर्षा क्रूरकर्मा झिरिण्टिका ॥ २१ ॥ शीता मैहरजाया च शीतला च जलेरुहा । विख्याता किल विद्वद्भिरेषा द्वादशनामभिः || २२ ॥ गुणाः कुटुम्बिनी तु मधुरा ग्राहिणी कफपित्तनुत् । व्रणास्रदोषकण्डूतिनाशनी सा रसायनी ॥ २३ ॥ १ ज ८. ष्णा कषाया कृमिना । २ झ. वक्रश । ३ ज ट प्रहरकुटुम्बी । For Private and Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टो [पर्पटादि:(८) जम्बूः । जम्बूर्जाम्बवती वृत्ता वृत्तपुष्पा च जाम्बवी । मदनी नागदमनी दुर्धर्षा दुःसहा नव ॥ २४॥ गुणाः-ज्ञेया जम्बूखिदोपनी तीक्ष्णोष्णा कटुतिक्तका । उदराध्मानदोपनी कोष्ठशोधनकारिणी ॥ २५ ॥ (९) नागदन्ती । नागदन्ती श्वेतघण्टा मधुपुष्पा विशोधनी । नागस्फोता विशालाक्षी नागच्छत्रा विचक्षणा ॥ २६ ॥ सर्पपुष्पी शुक्लपुष्पी स्वादुका शीतदन्तिका । सितपुष्पी सर्पदन्ती नागिनी बाणभूमिता ॥ २७॥ गुणाः-नागदन्ती कटुस्तिक्ता रूक्षा वातकफापहा । मेधाकृद्विपदोपनी पाचनी शुभदायिनी ॥ २८ ॥ गुल्मशूलोदरव्याधिकण्ठदोषनिकृन्तनी । (१०) कुणञ्जरः। कुणञ्जरः कुणञ्जी च कुणञ्जोऽरण्यवास्तुकः। गुणाः-कुणञ्जो मधुरो रुच्यो दीपनः पाचनो हितः ॥ २९ ॥ (११) *गोरक्षी। गोरक्षी सर्पदण्डी च दीर्घदण्डी सुदण्डिका । चित्रला गन्धबहुला गोपाली पञ्चपर्णिका ॥ ३०॥ गुणाः—गोरक्षी मधुरा तिक्ता शिशिरा दाहपित्तनुत् । विस्फोटवान्त्यतीसारज्वरदोषविनाशिनी ॥ ३१ ॥ (१२) गोलोमिका। गोलोमिका तु गोधूमी गोजा क्रोष्टुकपुच्छिका । गोसंभवा प्रस्तरिणी विज्ञेयेति पडाह्वया ॥ ३२॥ गुणाः-गोलोमिका कटुस्तिक्ता त्रिदोषशमनी हिमा । मूलरोगास्रदोषघ्नी ग्राहिणी दीपनी च सा ॥ ३३ ॥ (१३) दुग्धफेनी। दुग्धफेनी पयःफेनी फेनदुग्धा पयस्विनी । लूतारित्रणकेतुश्च गोजापर्णी च सप्तधा ॥ ३४ ॥ * मालवे प्रसिद्धा । १ ज. ट. शतदन्तिका । २ ज. ट. नी । गोलताव्रण । For Private and Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५ पञ्चमो वर्गः ] राजनिघण्टुः । ३४३ गुणाः - दुग्धफेनी कटुस्तिक्ता शिशिरा विषनाशिनी । व्रणापसारिणी रुच्या युक्त्या चैव रसायनी ॥ ३५ ॥ (१४) काथरा । Acharya Shri Kailassagarsuri Gyanmandir कीथरा हयपर्यायैः काथरान्तैः प्रकीर्तिता । गुणाः -- अश्वकोथरिका तिक्ता वातघ्नी दीपनी परा ॥ ३६ ॥ (१५) वसुकः । वसुकोऽथ वसुः शैवो वसोऽथ शिवमल्लिका । पाशुपतः शिवमतः सुरेष्टः शिवशेखरः ॥ ३७ ॥ सितो रक्तो द्विधा प्रोक्तो ज्ञेयः स च नवाभिधः । गुणाः सुकौ कटुतिक्तोष्णौ पाके शीतौ च दीपनौ । अजीर्णवातगुल्मघ्नौ श्वेतश्चैव रसायनः || ३८ ॥ ( १६ ) सर्पिणी । सर्पिणी भुजगी भोगी कुण्डली पन्नगी फणी । गुणाः --- पडभिधा सर्पिणी स्याद्विषघ्नी कुचवर्धिनी ॥ ३९ ॥ ( १७ ) वृश्चिका । वृश्चिका नखपणीं च पिच्छिलाऽप्यलिपत्रिका | गुणाः वृश्चिका पिच्छलाऽम्ला स्यादत्रवृद्ध्यादिदोषनुत् ॥ ४० ॥ (१८) ब्राह्मी ( द्वितीयब्राह्मी ) ब्रह्म वयस्था मत्स्याक्षी मीनाक्षी सोमवल्लरी | गुणाः -- मत्स्याक्षी शिशिरा रुच्या व्रणदोषैक्षयापहा ॥ ४१ ॥ (१९) गुण्डाला । गुण्डाला तु जलोद्भूता गुच्छबुना जलाशया । गुणाः -- गुण्डाला कटुतिक्तोष्णा शोफत्रणविनाशिनी ॥ ४२ ॥ (२०) भूपाटली । भूपाली च कुम्भी च भूताली रक्तपुष्पिका । गुणाः - भूपाटली कटूष्णा च पारदे सुप्रयोजिका ॥ ४३॥ (२१) पाटली । पाटली पाण्डुरफली धूसरा वृत्तवीजका । भूरिफली तथा पाण्डुफली सप्तायाभिधा ॥ ४४ ॥ १ ज. कासरा । २ ज. कासरि । ३ ज. पकफाप । ४ जलाश्रया । ५८. ली तु भकुम्भी भू । For Private and Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४४ परिशिष्टो- [पर्पटादिः पञ्चमो वर्गः ] ___गुणाः-शिशिरा पाण्डुरफली गौल्या कृच्छ्रातिदोषहा । वल्या पित्तहरा वृष्या मूत्रघातनिवारणी ॥ ४५ ॥ (२२) श्वेता। श्वेता तु च्छुरिकापत्री पर्वमूलाऽप्यविप्रिया । गुणाः-श्वेताऽतिमधुरा शीता स्तन्यदा रुचिकृत्परा ॥ ४६ ॥ (२३) ब्रह्मदण्डी। ब्रह्मदण्ड्यजंदण्डी च कण्टपत्रफला च सा। गुणाः–ब्रह्मदण्डी कटूष्णा स्यात्कफशोफानिलापहा ॥ ४७ ॥ (२४) द्रोणपुष्पी। द्रोणपुष्पी दीर्घपत्रा कुम्भयोनिः कुँरम्बिका । चित्राक्षुपः कुरम्बा च सुपुष्पा चित्रपत्रिका ॥४८॥ गुणाः-द्रोणपुष्पी कटुः सोष्णा रुच्या वातकफापहा । अग्निमान्धहरा चैव पथ्या वातापहारिणी ॥४९॥ (२५) महाद्रोणा। अन्या चैव महाद्रोणा कुरम्बा देवपूर्वका। दिव्यपुष्पी महाद्रोणी देवीकाण्डा पडाह्वया ॥५०॥ गुणाः-देवद्रोणी कटुस्तिक्ता मेध्या वातातिभूतनुत् । कफमान्यापहा चैव युक्त्या पारदशोधनी ॥५१॥ (२६) झण्डूः । झण्डूः स्यात्स्थूलपुष्पा तु झण्डूको झेण्डुकस्तथा । गुणाः- झण्डूः कटुकषाया स्याज्ज्वरभूतग्रहापहा ॥५२॥ (२७) गोरक्षदुग्धी। गोरक्षदुग्धी गोरक्षी ताम्रदुग्धी रसायनी । वहुपत्रा मृताजीवी मृतसंजीवनी मुनिः ॥ ५३॥ गुणाः-गोरक्षदुग्धी मधुरा वृष्या सा ग्राहिणी हिमा । सर्ववश्यकरी चैव रसे सिद्धिगुणप्रदा ॥ ५४॥ -::इत्थं वितत्य विशदीक्रियमाणनानाक्षुद्रक्षुपायगुणप्रगुणापवर्गम् । वर्ग विधाय १ ज. कृच्छ्रासदोषनुत् । २ ट. 'विक्रिया । ३ झ. जलादण्डी क । ४ झ. कुतुम्बि। ५ झ. कुतुम्बा । ६ ज. त्रिपुष्पिका । ७ ज. देवकाण्डी । झ. देविकाजी । For Private and Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ६ षष्ठो वर्गः] राजनिघण्टुः। ३४५ मुखमण्डनमेनमुच्चैरुच्चाटनाय च रुजां प्रभुरस्तु वैद्यः॥५५॥क्षुध रान्ति जनस्योच्चैस्तस्मात्क्षुद्राः प्रकीर्तिताः। तेषां क्षुपाणां वर्गोऽयं रा दाने धातुरुच्यते ॥५६॥ धत्ते नित्यसमाधिसंस्तववशपीतार्पितेशार्पिता स्वात्मीयामृतहस्ततां किल सदा यः सर्वसंजीवनीम् । वर्गस्तस्य कृतौ नृसिंहकृतिनो यः पर्पटादिमहानेष प्राश्चति नामकाण्डपरिषचूडामणौ पञ्चमः ॥५७॥ इति वैद्यकमुकुटमाणिक्यालंकरणश्रीमदीश्वरसूरिसूनुश्रीकण्ठ चरणारविन्दसेवकराजहंसकाश्मीराद्यवंशाचार्यपरंपरान्ववायश्रीनरहरिपण्डितविरचिते निघण्टुराजापरपर्यायनामधेयवत्यभिधानचूडामणौ पर्पटादिः क्षुद्रक्षुपवर्गः पञ्चमः ॥५॥ अथ पिप्पल्यादिः षष्ठो वर्गः चतुर्धा पिप्पली प्रोक्ता तन्मूलं नागरं तथा । आर्द्रकं मरिचद्वंद्व धान्यक च यवानिका ॥ १ ॥ चव्यं च चित्रकद्वंद्वं विडङ्गं च वचाद्वयम् । कुलञ्जो जीरकाः पञ्च मेथिका हिङ्गपत्रिका ॥२॥ हिङ्गद्वयं चाग्निजारो रास्ने एलाद्वयं शिवम् । सौवर्चलं च काचाहँ बिडं च गडनामकम् ॥३॥ सामुद्रं द्रौणिकं चान्यदौषरं रोमकं तथा । नवधा लवणं प्रोक्तमजमोदा च रेणुका ॥ ४ ॥ बोलं कर्चुरकः पाठा वृक्षाम्लश्चाम्लवेतसम् । कटुकाऽतिविषा मुस्ताद्वयं यष्टी मधुद्वयम् ॥ ५ ॥ भार्गी पुष्करमूलं च शृङ्गयथो दन्तिकाद्वयम् । जेपालश्च त्रिवृद्वेधा त्वक्पत्रं नागकेसरम् ॥ ६ ॥ तवक्षीरं च तालीसपत्राख्यं वंशरोचना । मञ्जिष्ठा च चतुर्धा स्यादरिद्रे च द्विधा मते ॥ ७॥ लाक्षा चालक्तको लोध्रो धातक्यब्धिफलं तथा । निर्विषाऽथ विषद्वंद्वं द्विधा चाम्लहरिद्रका ॥८॥ अब्धिफेनमफेनं च टङ्कणौ साकुरुण्डकम् । हिमावली हस्तिमदः स्वर्जिको लोणकस्तथा ॥९॥ वज्रको यवजश्चाथ सर्वक्षारोऽथ मायिका । औषधान्यभिधीयन्ते षडङ्गमितसंख्यया ॥ १० ॥ (१) कुलनः। कुलञ्जो गन्धमूलश्च तीक्ष्णमूलः कुलञ्जनः । गुणाः-कुलजः कटुतिक्तोष्णो दीपनो मुखदोपनुत् ॥११॥ १ ज. लोणिका तथा । २ झ. `णकं तथा । For Private and Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टो- [पिप्पल्यादिः षष्ठो वर्गः ] (२) अलक्तकः। __ अलक्तको जन्तुरसो रागो निर्भर्त्सनस्तथा । जननी जन्तुकारी च संघर्षा चेक्रमर्दिनी ॥ १२ ॥ गुणाः-अलक्तकः मुतिक्तोष्णः कफवातामयापहः । कण्ठरुक्शमनो रुच्यो वणदोषार्तिनाशनः ॥ १३ ॥ (३) समुद्रफलम् । समुद्रनामप्रथमं पश्चात्फलमुदाहरेत् । समुद्रफलमित्यादि नाम वाच्यं भिषग्वरैः ॥ १४ ॥ गुणाः-फलं समुद्रस्य कटूष्णकारि वातापहं भूतनिरोधकारि । त्रिदोषदावानलदोपहारि कफामयभ्रान्तिविरोधकारि ॥ १५ ॥ (४) साकुरुण्डः । साकुरुण्डो ग्रन्थिफलो विकटो वस्त्रभूषणः । कुरुण्डः कर्बुरफलः सकुरुण्डश्च सप्तधा ॥ १६ ॥ गुणाः-साकुरुण्डः कषायश्च रुचिकृद्दीपनः परः । श्लेष्मवातापहारी च वस्त्ररञ्जनको लघुः ॥१६॥ (५) हिमावली। हिमावली च हृद्धात्री कुष्ठन्नो रङ्गकुष्ठकः । अङ्गारग्रन्थिको ग्रन्थी ग्रन्थिलो वसुसंज्ञकः ॥ १८ ॥ गुणाः-हिमावली सँरा तिक्ता प्लीहगुल्मोदरापहा । कृमिकुष्ठगुदात्युग्रखमॅकण्डूतिहारिणी ॥ १९॥ (६) हस्तिमदः। हस्तिमदो गजमदो गजदानं मदस्तथा । कुम्भिमदो दन्तिमदो दानं द्वीपिमदोऽष्टधा ॥२०॥ गुणाः-स्निग्धो हस्तिमदस्तिक्तः केश्योऽपस्मारनाशनः । विषहृत्कुष्ठकण्डूतिव्रणदद्रुविसर्पनुत् ॥ २१ ॥ (७) मायाफलम् । मायाफलं मायिफलं च मायिका छिद्राफलं मायि च पश्चनामकम् । १ ज. ट. संघर्षा । २ ज. ट. चक्रवर्तिनी। ३ झ. गारकुठकः । ४ ज. रसे । For Private and Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७ सप्तमो वर्गः] राजनिघण्टुः । ___३४७ गुणाः-मायाफलं वातहरं कसृष्णकं शैथिल्यसंकोचककेशकाष्य॒दम् ॥२२॥ इत्थं नानाद्रव्यसंभारनामग्रामव्याख्यातद्गुणाख्यानपूर्वम् । वर्ग वीर्यध्वस्तरोगोपसर्ग बुद्ध्वा वैद्यो विश्ववन्द्यत्वमीयात् ॥२३ ।। साफल्याय किलैत्य यानि जनुषः कान्तारदूरान्तरात्स्वौजःपात्रविचारणाय विपणेमध्यं समभ्यासते । तेषामाश्रयभूमिरेष भणितः पण्यौषधानां बुधैर्वर्गो द्रव्यगुणाभिधाननिपुणैः पण्यादिवर्गात्मना ॥ २४ ॥ यः सौम्येन सदाशयेन कलयन्दिव्यागमानां जनैदुहिं महिमानमाशु नुदते स्वं जग्मुषां दुर्गतीः । वर्गः पिप्पलिकादिरेष नृहरेस्तस्येह शस्यात्मनो नामग्रामशिखामणौ खलु कृतौ षष्ठः प्रतिष्ठामगात् ॥ २५ ॥ इति वैद्यराजमण्डलीमौलिमाणिक्यमण्डनश्रीमदीश्वरपण्डिततनुजात्ययनीरमणचरणारविन्दासौख्यलालसराजहंसश्रीकाश्मीराद्यवंशाचार्यपरंपरान्ववायप्रतिष्ठागरिष्ठश्रीनरहरिपण्डितविरचिते निघण्टुराजापरपर्यायवत्यभिधानचूडामणौ पण्यवर्गापरनामा पिप्पल्यादिः षष्ठो वर्गः ॥ ६ ॥ अथ मूलकादिः सप्तमो वर्गः मूलकं पञ्चधा प्रोक्तं चतुर्धा शिगुरुच्यते । वंशो द्वित्रो माकन्दी हरिद्रा वनजा तथा ॥ १ ॥ शृङ्गाटो भ्रमरच्छल्ली वन्याकमथापरम् । रसोनो द्विविधः प्रोक्तः पलाण्डुश्च द्विधा मतः ॥२॥ विंशत्येकोत्तरं मूलं सूरणद्वंद्वमुच्यते । आलुकसप्तकं चाथ प्रोक्ताश्चारण्यकन्दकाः ॥ ३ ॥ महिषी हस्तिकोलौ च वाराही विष्णुधारणी। द्विधा च नाकुली माला विदारीद्वयशाल्मली ॥ ४॥ चण्डालस्तैलकन्दश्च त्रिपर्णी पुष्करस्तथा । मुसली द्विविधा चाथ क्षुद्रगुच्छस्तथैव च ॥५॥ एषु नागकराहा च पत्रशाकमथोच्यते । वास्तुकं चुलकं चिल्ली त्रिविधं शिग्रुपत्रकम् ॥६॥ पालक्यराजशाकिन्यौ चतु|पोदकी क्रमात् । कुणञ्जरः कुसुम्भाख्यः शताहा पत्रतण्डुली ॥ ७ ॥ राजिकाद्वयचाङ्गेरी घोलिका त्रिविधा मता। जीवशाकस्तथा गौरसुवर्णाख्यः पुनर्नवा ॥ ८ ॥ वसुकः फञ्जिकादिश्च मिश्रकोऽङ्ककरावयः । अतः परं च कूष्माण्डी कुम्भतुम्बी अलाबुका ॥ ९॥ भूतुम्बिका कलिङ्गश्च द्विधा कोशा १ ज़, के वराङ्गसंकोचनके। For Private and Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४८ परिशिष्टो [ मूलकादि:तकी तथा । पटोलीमधुराया च मृगाक्षी दधिपुष्पिका ॥१०॥ शिम्बी च कारवल्ली च कर्कोटीस्वादुतुम्बिका । निष्पावीद्वयवार्ताकी डङ्गरी खर्बुजा तथा। कर्कटीत्रपुस्यैर्वारु वालुका चीनकर्कटी ॥ ११ ॥ चिभिटा च शशाण्डूली कुडुहुश्ची मुनीक्षणैः । वेदभेदाः क्रमान्मूलकन्दपत्रफलात्मकाः ॥ १२ ॥ शाकवर्गेऽत्र कथ्यन्ते मनोहरगुणाश्रयाः । एवं चतुर्विधं द्रव्यं बाणखं चन्द्रसंयुतम् ॥ १३ ॥ (१) वेत्रः। वेत्रो वेतो योगिदण्डः सुदण्डो मृदुपर्वकः । गुणाः—वेत्रः पञ्चविधः शैत्यकषायो भूतपित्तहृत् ॥ १४ ॥ (२) माकन्दी। माकन्दी बहुमूला च मादनी गन्धमूलिका । एका विशदमूली च श्यामला च तथाऽपरा ॥ १५ ॥ गुणाः—माकन्दी कटुका तिक्ता मधुरा दीपनी परा । रुच्याऽल्पवातुला पथ्या न वर्षासु हिताधिका ॥ १६ ॥ (३) शोली ( शोलिका) शोली वनहरिद्रा स्याद्वन्यारिष्टा च शोलिका। गुणाः-शोलिका कटुगौल्या च रुच्या तिक्ता च दीपनी ॥ १७ ॥ (४) शृङ्गाटकः। शृङ्गाटकः शृङ्गरुहो जलवल्ली जलाश्रया । शृङ्गकन्दः शृङ्गमूलो विषाणी सप्तनामकः ॥ १८ ॥ गुणाः-शृङ्गाटकः शोणितपित्तहारी लघुः सरो वृष्यतमो विशेषात् । त्रिदोपतापश्रमदोषहारी रुचिप्रदो मोहनदायहेतुः ॥ १९ ॥ (५) भृङ्गाह्वा । भृङ्गाहा भ्रमरच्छल्ली भ्रमरा भृङ्गमूलिका । गुणाः-भृङ्गच्छल्ली कटूष्णा स्यात्तिक्ता दीपनरोचनी ॥ २० ॥ (६) पेऊ पेऊ वनाईका प्रोक्ता वनजाऽरण्यजाऽऽका। गुणाः-पेऊ तु कटुकाऽम्ला च रुचिकृद्धल्यदीपनः (नी) ॥ २१ ॥ १ झ. 'मशोफहा। For Private and Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४९ ७ सप्तमो वर्गः ] राजनिघण्टुः। (७) मुखालुः। मुखालुर्मण्डपारोहो दीर्घकन्दः सुकन्दकः । स्थूलकन्दो महाकन्दः स्वादुकन्दश्च सप्तधा ॥ २२॥ गुणाः-मुखालुकः स्यान्मधुरः शिशिरः पित्तनाशनः । रुचिकृद्वातकृञ्चैव दाहशोषतृषापहः ॥ २३ ॥ (८) कन्दग्रन्थी। पिण्डालुः स्याद्रन्थिलः पिण्डकन्दः कन्दग्रन्थी रोमशो रोमकन्दः। रोमालु: स्यात्सोऽपि ताम्बूलपत्रो नानाकन्दः पिण्डकोऽयं दशाहः ॥ २४ ॥ गुणाः-पिण्डालुमधुरः शीतो मूत्रकृच्छ्रामयापहः । दाहशोषप्रमेहनो वृष्यः संतर्पणो गुरुः ॥ २५ ॥ (९) रक्तपिण्डालुः। अन्यस्तु रक्तपिण्डालू रक्तालू रक्तपिण्डकः । लोहितो रक्तकन्दश्च लोहितालुः षडाह्वयः ॥ २६ ॥ गुणाः-रक्तपिण्डालुकः शीतो मधुराम्लः श्रमापहः । पित्तदाहापहो वृष्यो बलपुष्टिकरो गुरुः ॥ २७ ॥ (१०) कासालुः। कासालुः कासकन्दश्च कन्दालुश्वाऽऽलुकश्च सः। आलुर्विशालपत्रश्च पत्रा. लुश्चेति सप्तधा ॥ २८॥ गुणाः-कासालुरुग्रकण्डूतिविषश्लेष्मामयापहः । अरोचकहरः स्वादुः पथ्यो दीपनकारकः ॥ २९ ॥ (११) फोण्डालुः। फोण्डालुलॊहितालुश्च रक्तपत्रो मृदुच्छदः। गुणाः-फोण्डालुः श्लेष्मवातघ्नः कटूष्णो दीपनीयकः ॥ ३० ॥ (१२) पानीयालुः। पानीयालुर्जलालुः स्यादनूपालुरवालुकः । गुणाः-पानीयालुस्त्रिदोषघ्नः संतर्पणकरः परः ॥ ३१॥ १ ज. दृशः । २ ज. तिवातले । ३ ८. फोडालु । ४ ट. फोडालुः । For Private and Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५० परिशिष्टो [ मूलकादि:(१३) नीलालुः। नीलालुरसितालुः स्यात्कृष्णालुः श्यामलालुकः । गुणाः-नीलालुमधुरः शीतः पित्तदाहश्रमापहः ॥ ३२ ॥ (१४) शुभ्रालुः। शुभ्रालुमहिषीकन्दो लुलायकन्दश्च शुक्लकन्दश्च । सर्पाख्यो वनवासी विषकन्दो नीलकन्दोऽन्यः ॥ ३३ ॥ गुणाः--कटूष्णो महिषीकन्दः कफवातामयापहः । मुखजाड्यहरो रुच्यो महासिद्धिकरः सितः ॥ ३४ ॥ (१५) हस्तिकन्दः । हस्तिकन्दो हस्तिपत्रः स्थूलकन्दोऽतिकन्दकः । बृहत्पत्रोऽतिपत्रश्च हस्तिकर्णः सुकर्णकः ॥ ३५ ॥ त्वग्दोषारिः कुष्ठहन्ता गिरिवासी नगाश्रयः । गजकन्दो नागकन्दो ज्ञेयो द्विसप्तनामकः ॥ ३६ ॥ गुणाः-हस्तिकन्दः कटूष्णः स्यात्कफवातामयापहः । त्वग्दोषश्रमहा कुष्ठविषवीसर्पनाशकः ॥ ३७॥ (१६) कोलकन्दः। कोलकन्दः कृमिघ्नश्च पञ्जलो वस्त्रपञ्जलः । पुटालुः सुपुटश्चैव पुटकन्दश्च सप्तधा ॥ ३८॥ गुणाः-कोलकन्दः कटुश्चोष्णः कृमिदोपविनाशनः । वान्तिविच्छर्दिशमनो विपदोषनिवारणः ॥ ३९ ॥ (१७) विष्णुकन्दः। विष्णुकन्दो विष्णुगुप्तः सुपुटो बहुसंपुटः । जलवासो बृहत्कन्दो 'दीर्घवृत्तो हरिप्रियः ॥ ४०॥ गुणाः-विष्णुकन्दस्तु मधुरः शिशिरः पित्तनाशनः । दाहशोफहरो रुच्यो संतर्पणकरः परः ॥४१॥ (१८) धरणीकन्दः। धरणी धारणीया च वीरपत्नी सुकन्दकः । कन्दालुवनकन्दश्च कॅन्दाद्यो दण्डकन्दकः ॥४२॥ १ ज. दीर्घवृन्तो। २ झ. वीरपत्री। ३ ज. सुगन्धकः । ४ ज. कन्दादयो । For Private and Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ सप्तमो वर्गः ] राजनिघण्टुः। गुणाः-मधुरो धरणीकन्दः कफपित्तामयापहः । वक्त्रदोषप्रशमनः कुष्ठकण्डूतिनाशनः ॥ ४३॥ (१९) मालाकन्दः। अथ मालाकन्दः स्यादालिकन्दश्च पङ्क्तिकन्दश्च । त्रिशिखदला ग्रन्थिदला कन्दलता कीर्तिता पोढा ॥ ४४॥ गुणाः—मालाकन्दः सुतीक्ष्णः स्याद्गण्डमालाविनाशकः । दीपनो गुल्महारी च वातश्लेष्मापकर्षकृत् ॥ ४५ ॥ (२०) शाल्मलीकन्दः। शाल्मलीकन्दकश्चाथ विजुलो वनवासकः । वनवासी मलनश्च मलहन्ता षडाह्वयः॥ ४६॥ गुणाः-मधुरः शाल्मलीकन्दो मलसंग्रहरोधजित् । शिशिरः पित्तदाहार्तिशोषसंतापनाशनः ॥४७॥ (२१) चण्डालकन्दः। प्रोक्तश्चण्डालकन्दः स्यादेकपत्रो द्विपत्रकः । त्रिपत्रोऽथ चतुष्पत्रः पञ्चपत्रश्च भेदतः ॥४८॥ गुणाः-चण्डालकन्दो मधुरः कफपित्तास्रदोषजित् । विषभूतादिदोषघ्नो विज्ञेयश्च रसायनः ॥ १९॥ (२२ ) तैलकन्दः। अथ तैलकन्द उक्तो द्रावककन्दस्तिलाशितदलश्च । करवीरकन्दसंज्ञो ज्ञेयस्तिलचित्रपत्रको बाणैः ॥ ५० ॥ गुणाः-लोहद्रावी तैलकन्दः कटूष्णो वातापस्मारापहारी विषारिः । शोफन्नः स्याद्वन्धकारी रसस्य द्रागेवासौ देहसिद्धिं विधत्ते ॥५१॥ (२३) तिलकन्दः । अश्वारिपत्रसंकाशस्तिलबिन्दुसमन्वितः । संस्निग्धाधस्थभूमिश्च तिलकन्दोऽतिविस्तृतः ॥ ५२ ॥ त्रिपर्णिका बृहत्पत्री छिन्नग्रन्थी निका च सा । कन्दालः कन्दबहलाऽप्यम्लवल्ली विषापहा ॥ ५३॥ गुणाः-त्रिपर्णी मधुरा शीता श्वासकासविनाशनी । पित्तप्रकोपशमनी विषत्रणहरा परा ॥ ५४॥ १ ज. शोकसं। २ ज. 'हशुद्धिं । For Private and Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टो [ मूलकादि:(२४) लक्ष्मणा। लक्ष्मणा पुत्रकन्दा च पुत्रदा नागिनी तथा । नागाहा नागपत्नी च तुलिनी मक्षिका च सा ॥ ५५ ॥ अस्रबिन्दुच्छदा चैवे सुकन्दा दशधाहया । गुणाः-लक्ष्मणा मधुरा शीता स्त्रीवन्ध्यत्वविनाशनी । रसायनकरी बल्या त्रिदोषशमनी परा ॥ ५६ ॥ (२५) करजोडिकन्दः । हस्तपर्यायपूर्वस्तु जोडिवैद्यवरैः स्मृतः । करजोडिरिति ख्यातो रसबन्धादिवश्यकृत् ॥ ५७॥ (२६) मुसलीकन्दः । मुसली तालमूली च सुवहा तालमूलिका । गोधापदी हेमपुष्पी भूताली दीर्घकन्दिका ॥५८॥ गुणाः-मुसली मधुरा शीता Bष्या पुष्टिवलपदा । पिच्छिला कफदा पित्तदाहश्रमहरा परा ॥ ५९ ॥ मुसली स्याविधा प्रोक्ता श्वेता चापरसंज्ञका । गुणाः---श्वेता स्वल्पगुणोपेता अपरा च रसायनी ॥६०॥ (२७) गुच्छाहकन्दः। गुच्छाहकन्दस्तबकाढकन्दको गुलुच्छकन्दश्च विघण्टिकाभिधः। गुणाः-गुलुच्छकन्दो मधुरः सुशीतलो वृष्यपदस्तर्पणदाहनाशनः ॥६१॥ (२८) वास्तुकम् । वास्तुकं वास्तु वास्तूकं वस्तुकं हिलमोचिका । शाकराजो राजशाकश्चक्रवर्ती च कीर्तितः ॥ ६२॥ गुणाः-वास्तुकं तु मधुरं सुशीतलं क्षारमीषदमलं त्रिदोषजित् । रोचनं ज्वरहरं महार्शसां नाशनं च मलमूत्रशुद्धिकृत् ॥ ६३ ॥ (२९) चुक्रम् । चुकं तु चुक्रवास्तूकं लिकुचं चाम्लवास्तुकम् । दलाम्लमम्लशाकाख्यमम्लादिहिलमोचिका ॥ ६४॥ गुणाः--चुकं स्यादम्लपत्रं तु लघूष्णं वातगुल्मनुत् । रुचिकृद्दीपनं पथ्यमीपत्पित्तकरं परम् ॥६५॥ १ ज. मजिका । २ ज. ट. व पुंस्कन्दा च दशाह। ३ ज. रस्या । For Private and Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ सप्तमो वर्गः ] राजनिघण्टुः। पलाशलोहिता ( चिल्ली) पलाशलोहिता चिल्ली वास्तुका चिल्लिका च सा । मृदुपत्री शारदला चीरपत्री तु वास्तुकी ॥ ६६ ॥ गुणाः-चिल्ली वास्तुकतुल्या च सक्षारा श्लेष्मपित्तनुत् । प्रमेहमूत्रकृच्छ्रनी पथ्या च रुचिकारिणी ॥६७॥ श्वेतचिल्ली तु वास्तूकी सुपथ्या श्वेतचिल्लिका । सितचिल्युपचिल्ली च ज्वरनी क्षुद्रवास्तुकी ॥ ६८ ॥ __गुणाः-श्वेतचिल्ली सुमधुरा क्षारा च शिशिरा च सा । त्रिदोषशमनी पथ्या ज्वरदोषविनाशनी ॥ ६९ ।। अन्या शुनकचिल्ली स्यात्सुचिल्ली श्वानचिल्लिका । गुणाः-श्वचिल्ली कटुतीक्ष्णा च कण्डूतिव्रणहारिणी ॥ ७० ॥ (३१) शिग्रुपत्रजम् । गुणाः-शिग्रुपत्रभवं शाकं रुच्यं वातकफापहम् । कटूष्णं दीपनं पथ्यं कृमिघ्नं पाचनं परम् ॥ ७१ ॥ (३२) पालक्यम् । पालक्यं तु पलक्यायां मधुरा क्षुरपत्रिका । सुपत्रा स्निग्धपत्रा च ग्रामीणा ग्राम्यवल्लभा ।। ७२॥ गुणाः-पालक्यमीपत्कटुकं मधुरं पथ्यशीतलम् । रक्तपित्तहरं ग्राहि ज्ञेयं संतर्पणं परम् ॥ ७३ ॥ (३३) उपोदकी।। उपोदकी कलम्बी च पिच्छिला पिच्छिलच्छदा । मोहिनी मदशाकश्च विशालाद्या ह्युपोदकी ॥ ७४ ॥ गुणाः-उपोदकी कषायोष्णा कटुका मधुरा च सा । निद्रालस्यकरी रुच्या विष्टम्भश्लेष्मकारिणी ॥ ७५ ॥ (३४) क्षुद्रोपोदकी। उपोदकी परा क्षुद्रा सूक्ष्मपत्रा तु मण्डपी । रसवीर्यविपाकेषु सदृशी पूर्वया स्वयम् ॥ ७६ ॥ उपोदकी तृतीया च वनजा वनजाह्वया । वनजोपोदकी तिक्ता कटप्णा रोचनी च सा ॥ ७७ ॥ (३५) मूलपोती। मूलपोती क्षुद्रवल्ली पोतिका क्षुद्रपोतिका । क्षुपोपोदकनाम्नी च वल्लिः शाकटपोतिका ॥ ७८॥ १ ज. वल्लिया। For Private and Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टो [ मूलकादिःगुणाः---मूलपोती त्रिदोषनी वृष्या बल्या लघुश्च सा। बलपुष्टिकरी रुच्या जठरानलदीपनी ॥ ७९ ॥ (३६) कुचरः। __गुणाः-कुणञ्जरखिदोपनो मधुरो रुच्यदीपकः । ईषत्कषायः संग्राही पित्तश्लेष्मकरो लघुः ॥ ८०॥ (३७) कौसुम्भशाकम् । गुणाः-कौसुम्भशाकं मधुरं कटूष्णं विमूत्रदोषापहरं मदनम् । दृष्टिप्रसाद कुरुते विशेषाद्रुचिपदं दीप्तिकरं च वह्नः ॥ ८१ ॥ ___ (३८) शतपुष्पादलम् । गुणाः-शतपुष्पादलं सोष्णं मधुरं गुल्मशूलजित् । वातघ्नं दीपनं पथ्यं पित्तकृद्रुचिदायकम् ॥ ८२॥ (३९) तण्डुलीयदलम्। गुणाः-तण्डुलीयकदलं हिममर्शःपित्तरक्तविषकासविनाशि । ग्राहकं च मधुरं च विपाके दाहशोषशमनं रुचिदायि ।। ८३ ॥ (४०) राजिकापत्रम् । गुणाः-कटूष्णं राजिकापत्रं कृमिवातकफापहम् । कण्ठामयहरं स्वादु वह्निदीपनकारकम् ॥ ८४ ॥ (४१) सार्षपपत्रम् । ___ गुणाः-सार्पपं पत्रमत्युष्णं रक्तपित्तप्रकोपेनुत् । विदाहि कटुकं स्वादु शुक्रगुचिदायकम् ॥ ८५ ॥ (४२) चाङ्गेरीशाकम्। गुणाः-चाङ्गेरीशाकमत्युष्णं कटु रोचनपाचनम् । दीपनं कफवातार्शःसंग्रहण्यतिसारजित् ॥ ८६ ॥ (४३) घोली। घोला च घोलिका घोली कलन्दुः कवलालुकम् । गुणाः-क्षेत्र लवणं रुच्यमम्लं वातकफापहम् ॥ ८७॥ आरामघोलिका १ज. विषघ्नं रुचि।२ट, पनम् । वि। For Private and Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७ सप्तमो वर्गः ] राजनिघण्टुः । ३५५ चाम्ला रूक्षा रुच्याऽनिलापहा । पित्तश्लेष्मकरी चान्या सूक्ष्मा जीर्णज्वरापहा 11 66 11 Acharya Shri Kailassagarsuri Gyanmandir (४४) जीवन्तः । ( जीवशाकं मालवे प्रसिद्धम् ) जीवन्तो रक्तनालश्च ताम्रपत्रः सनालकः । शाकवीरस्तु मधुरो जीवशाकश्च मेषकः ॥ ८९ ॥ गुणाः - जीवशाकः सुमधुरो बृंहणो वस्तिशोधनः । दीपनः पाचनो बल्यो वृष्यः पित्तापहारकः ॥ ९० ॥ (४५) गौरसुवर्णम् । ( गौरसुवर्णशाकं चित्रकूटदेशे प्रसिद्धम् ) गौरसुवर्ण स्वर्ण सुगन्धिकं भूमिजं च वारिजं च । ह्रस्वं च गन्धशाकं कटु शृङ्गाटं च वर्णशाकाङ्कः ॥ ९१ ॥ गुणाः -- गौरसुवर्णं शिशिरं कफपित्तज्वरापहम् । पथ्यं दाहरुचि भ्रान्तिरक्तश्रमहरं परम् ॥ ९२ ॥ ( ४६ ) वर्षाभूः । गुणाः - वर्षा भूवसुकौ वर्णकफमान्द्यानिलापहौ । शाके रूक्षतरौ गुल्मप्लीदृशूलापहारकौ ।। ९३ ।। (४७) फञ्जिका । फञ्जिका जीवनी पैद्मा तर्कारी चुचुकः पृथक् । गुणाः - वातामयहरं ग्राहि दीपनं रुचिदायकम् ।। ९४ । ( ४८ ) फञ्जादिशाकम् । फञ्जादिपञ्चकं भेडा कुणजस्त्रिपुटस्तथा । इत्यादिनवपत्राणां शाकमेकत्र योजितम् ॥ ९५ ॥ गुणाः - दीपनं पाचनं रुच्यं बलवर्णविधायकम् । त्रिदोषशमनं पथ्यं ग्राहि हृष्यं सुखावहम् ।। ९६ ॥ ( ४९ ) असिशिम्बी | असिशिम्बी खड्गशिम्बी शिम्बी निस्त्रिंशशिम्बिका | स्थूलशिम्बी महाशिम्बी बृहच्छिम्बी सुशिम्बिका ।। ९७ ।। गुणाः - असिशिम्बी तु मधुरा कषाया श्लेष्मपित्तजित् । व्रणदोषापहत्री च शीतला रुचिदीपनी ॥ ९८ ॥ १ ज. मोचकः । ८. भोषकः । २ ज. पध्या । For Private and Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५६ परिशिष्टो [ शाल्मल्यादिः(५०) निष्पावी। निष्पावी ग्रामजादिः स्यात्फलिनी नखपूर्विका । मण्डपी फलिका शिम्बी ज्ञेया गुच्छफला च सा ॥१९॥ विशालफलिका चैव निष्पाविश्चिपिटा तथा । अन्याऽङ्गुलीफला चैव नखनिष्पाविका स्मृता ॥१००॥ वृत्तनिष्पाविका ग्राम्या नखगुच्छफला शराः। गुणाः-निष्पावौ द्वौ हरिच्छुभ्रौ कषायौ मधुरौ सरौ ॥१०१॥ कण्ठशुद्धिकरौ मेध्यौ दीपनौ रुचिकारको । संग्राहिसमवीर्यः स्यादीपच्छ्रेष्ठो द्वितीयका ॥ १०२॥ (५१) शशाण्डुली। शशाण्डुली बहुफला तण्डुली क्षेत्रसंभवा । क्षुद्राऽम्ला लोमशफला धूम्रवृत्तफला च सा ॥ १०३ ॥ गुणाः-शशाण्डुली तिक्तकदुश्च कोमला कटुम्लयुक्ता जरठा कफावहा । पाके तु साम्ला मधुरा विदाहकृत्कफश्च शुष्कारुचिकृच्च दीपनी ॥ १०४ ॥ इति मूलकन्दफलपत्रसुन्दरक्रमनामतद्गुणनिरूपणोल्बणम् । अवलोक्य वर्गमिममामयोचितामगदप्रयुक्तिमवबुध्यतां बुधः ॥ १०५ ॥ मन्दाग्निमरोचकिनं येऽपि शिलामाशयन्ति निजशक्त्या । तेषां शाकानामयमाश्रयभूः शाकवर्ग इति कथितः ॥ १०६ ॥ लब्धान्योन्यसहायवैद्यककलाशङ्काकलङ्कापनुदौक्यावतरोऽयमित्यविरतं सन्तः प्रशंसन्ति यम् । तस्य श्रीनृहरेः कृताववसितो यो मूलकादिमहान्वर्गोऽसावभिधानकोशपरिषचूडामणौ सप्तमः ॥ १०७ ॥ इति वैद्यराजमुकुटमण्डलीमाणिक्यमणिमण्डनश्रीमदीश्वरपण्डितात्मजरजनरिमण खण्डचूडामणिचरणाम्बुजन्मनिर्मलमोदास्वादसंमदप्रमुदितचित्तचञ्चरीकश्रीकाश्मीराद्यवंशाचार्यपरंपरान्ववायप्रधानश्रीनरहरिपण्डितविरचिते निघण्टुराजापरनाम्न्यभिधानचूडामणौ शाकवर्गापरपर्यायनाम मूलादिवर्गः सप्तमः ॥ ७ ॥ अथ शाल्मल्यादिरष्टमो वर्गः शाल्मली तस्य निर्यासो रोहितश्चैकवीरकः । पारिभद्रोऽब्धिखदिरः खदिरः १ ज. पाह्यसौं । २ झ. 'द्रोऽथ खदिरः काम्भोजी खा । For Private and Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir < अष्टमो वर्गः] राजनिघण्टुः। ३५७ खादिरः स्मृतः ॥ १॥ शमीद्वयं च बर्बुरद्वितयमरिमेदकः । पैकाण्डेङ्गदिका प्रोक्ता निष्पत्री च स्नुही द्विधा ॥२॥ कन्थारिका त्रिधैरण्डो घोण्टा वल्लीकरञ्जकः । कारिका मदनस्त्रीणि बिल्वान्तरतरंटिका ॥३॥ श्रीवल्ली कुञ्जिका चैव रामकाण्डस्तथाऽपरः । सयावनालौ द्विशरौ मुञ्जकाशौ द्विधा कुशः ॥४॥ बल्वजा कत्तृणं चाथ नलौ दूर्वा चतुर्विधा । कुन्दुरो भूतृणं ज्ञेयो उखल इक्षुदर्भकः ॥५॥ गोमूत्रशिल्पिनीश्रेणीगर्मोटीमजरास्तथा । गिरिभूवंशपत्री च मन्थानः पल्लिवाहकः ॥ ६ ॥ ज्ञेये पटुतृणशूके त्रिपण्यन्धा त्रिगुण्डकः । कसेरुश्चणिका प्रोक्ता गुण्डाला शूलिका तथा ॥ ७ ॥ परिपेलं हिज्जुलं च सेवालं च शराङ्कधा। (१) एकवीरः। __एकवीरो महावीरः सकृद्वीरः सुवीरकः । एकादिवीरपर्यायैर्वीरश्चेति षडाहयः॥८॥ गुणाः-एकवीरो भवेच्चोष्णः कटुकस्तोदवातनुत् । गृध्रसिकटिपृष्ठादिशूलपक्षाभिघातनुत् ॥ ९॥ (२) पारिभद्रः। अथ भवति पारिभद्रो मन्दारः पारिजातको निम्बतरुः । रक्तकुसुमः कृमिघ्नो बहुपुष्पो रक्तकेसरो वसवः ॥ १० ॥ गुणाः—पारिभद्रः कटूष्णः स्यात्कफवातनिकृन्तनः । अरोचकहरः पथ्यो दीपनश्चापि कीर्तितः ॥ ११ ॥ ___ (३) बर्बुरः। बर्बुरो युगलाक्षश्च कण्टालुस्तीक्ष्णकण्टकः । गोशृङ्गः पङ्क्तिबीजश्व दीर्घकण्टः कफान्तकः ॥ १२ ॥ दृढबीजः श्वासमक्षो ज्ञेयश्चेति दशाहयः। ___ गुणाः-बर्बुरस्तु कषायोष्णः कफकासामयापहः । आमरक्तातिसारघ्नः पित्तदाहार्तिनाशनः ॥ १३ ॥ (४) जालबर्बुरः। जालबर्वरकस्त्वन्यश्छत्राकः स्थूलकण्टकः । सूक्ष्मशाखस्तनुच्छायो रन्ध्रकण्टः षडावयः ॥ १४ ॥ ___गुणाः-जालबबुरको रूक्षो वातामयविनाशकृत् । पित्तकृच्च कषायोष्णः कफहृद्दाहकारकः॥ १५ ॥ १ झ, पखौण्डे । २ झ. रहिका । ३ झ, उसल । ट. उशल । For Private and Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३५८ www.kobatirth.org परिशिष्ट--- ( ५ ) पंक्काण्डः । Acharya Shri Kailassagarsuri Gyanmandir [ शाल्मल्यादि: पॅकाण्डः पञ्चकृत्पञ्चवर्धनः पञ्चरक्षकः । गुणाः -- हस्ताञ्जनविधौ शस्तः कटुजीर्णज्वरापहः ॥ १६ ॥ ( ६ ) इङ्गुदी । इङ्गुदी हिङ्गुपत्रश्च विपकण्टोऽनिलान्तकः । गौरस्तूक्तः सुपत्रश्च शूलारिस्ता - पद्रुमः ॥ १७ ॥ तीक्ष्णकण्टस्तैलफलः पूतिगन्धो विगन्धकः । ज्ञेयः क्रोष्टुफलश्चैव वह्नीन्दुगणिताइयः ॥ १८ ॥ गुणाः - इङ्गुदी मदगन्धी स्यात्कदुष्णा फेनिला लघुः । रसायनी हन्ति जन्तुवातामय कफवणान् ॥ १९ ॥ ( ७ ) कन्थारी । कन्धारी कथरी कन्था दुर्धर्षा तीक्ष्णकण्टका । तीक्ष्णगन्धा क्रूरगन्धा दुष्प्रशाकाभिदा || २० ॥ गुणाः - कन्थारी कटुतिक्तोष्णा कफवातनिकृन्तनी । शोफनी दीपनी रुच्या रक्तग्रन्थिरुजापहा ॥ २१ ॥ ( ८ ) घोण्टा ! घोण्टा बदरिका घोटी गोलिका शत्रुकण्टकः । कर्कटी च तुरङ्गी च तुरगादाऽष्टधा स्मृता ।। २२ ।। गुणाः-घोटिका कटुकोष्णा च मधुरा वातनाशनी । व्रणकण्डूतिकुष्ठाग्दो - पश्वयथुहारिणी ।। २३ । ( ९ ) लताकरञ्जः । लताकरञ्जो दुःस्पर्शो वीरास्यो वज्रबीजकः । धनदाक्षः कण्टफल : कुबेराक्षश्च सप्तधा ।। २४ ॥ गुणाः – लताकरञ्जपत्रं तु कटूष्णं कफवातनुत् । तद्वीजं दीपनं पथ्यं शूलगुल्मव्यथापहम् ।। २५ ॥ For Private and Personal Use Only (१०) कारी । कारी तु कारिका कार्या गिरिजा कटुपत्रिका । तत्रैका कण्टकारी स्यादन्या त्वाकर्षकारिका ।। २६ ।। १ झ. पखौडः । २ झ. पखौडः । ३ ज. न्धोऽति । Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८ अष्टमो वर्गः ] राजनिघण्टुः। ३५९ गुणाः-कारी कषायमधुरा द्विविधा पित्तनाशनी । दीपनी ग्राहिणी रुच्या कण्ठशोधकरी गुरुः ॥ २७॥ (११) वाराहमदनः। वाराहोऽन्यः कृष्णवर्णो महापिण्डीतको महान् । स्निग्धपिण्डीतकश्चान्यः स्थूलवृक्षफलस्तथा ॥२८॥ ___ गुणाः-अन्यौ च मदनौ श्रेष्ठौ कटुतिक्तरसान्वितौ । छर्दनौ कफहृद्रोगपकामाशयशोधनौ ॥ २९॥ (१२) बिल्वान्तरः। बिल्वान्तरश्चीरक्षः क्षुधाकुशलसंज्ञकः। दीर्घमूलो वीरवृक्षः कृच्छ्रारिश्च षडाहयः ॥ ३०॥ गुणाः-बिल्वान्तरः कटूष्णश्च कृच्छ्रघ्नः संधिशूलनुत् । वह्निदीप्तिकरः पथ्यो चातामयविनाशनः ॥३१॥ (१३) तरटी। तरटी तारटी तीव्रा बंधूरा रक्तबीजका । गुणाः-तरटी तिक्तमधुरा गुरुर्बल्या कफापहा ॥ ३२ ॥ (१४) श्रीवल्ली। श्रीवल्ली शिववल्ली च कण्टवल्ली च शीतला। अम्ला कटुफलाऽश्वत्था दुरारोहा च साऽष्टधा ॥ ३३ ॥ गुणाः-श्रीवल्ली कटुकाऽम्ला च वातशोफकफापहा । तत्फलं तैललेपन्नमत्यम्लं रुचिकृत्परम् ॥ ३४ ॥ (१५) निकुनिका । अन्या निकुञ्जिकाऽम्लाख्या कुञ्जिका कुञ्जवल्लरी । निकुञ्जिका बुधैरुक्ता श्रीवल्लीसदृशी गुणैः ॥ ३५ ॥ (१६) * अपर्वदण्डः । अपर्वदण्डो दीर्घश्च रामवाणो नृपप्रियः । रामकाण्डो रामशरी रामस्येषुश्च सप्तधा ॥ ३६॥ * अपर्वदण्डो मालवदेशे प्रसिद्धः । १ झ. खर्बुरा। For Private and Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टो [ शाल्मल्यादिःगुणाः- रामकाण्डजमूलं स्यादीषदुष्णं रुचिपदम् । रसे चाम्लं कपायं च पित्तकृत्कफवातहृत् ॥ ३७॥ (१७) यावनालः। यावनालोऽथ नदिजो दृढत्वग्वारिसंभवः । यावनालनिभश्चैव खरपत्रः षडाहयः ॥ ३८॥ गुणाः-यावनालशरमूलमीषन्मधुररुच्यकम् । शीतं पित्ततृषापघ्नं पशूनामबलप्रदम् ॥ ३९ ॥ (१८) बल्वजा । बल्वजा दृढपत्री च तृणेक्षुस्तृणवल्वजा । मौञ्जीपत्रा दृढतृणा पानीयाश्चा दृढक्षुरा ॥ ४०॥ गुणाः—बल्वजा मधुरा शीता पित्तदाहतृषापहा । वातप्रकोपनी रुच्या कण्ठशुद्धिकरी परा ॥४१॥ (१९) भूतृणम् । भूतृणं रोहिणो भूतिभूतिकोऽथ कुटुम्बकः । मालातृणं सुमाली च च्छत्रोऽ. तिच्छत्रकस्तथा ॥ ४२ ॥ गुह्यबीजः सुगन्धश्च गुंलालः पुंस्त्वविग्रहः । बधिरश्वातिगन्धश्च शृङ्गरोहः शरेन्दुकः ॥ ४२ ॥ गुणाः-भूतृणं कटुतिक्तं च वातसंतापनाशनम् । हन्ति भूतग्रहावेशाविषदोषांश्च दारुणान् ॥ ४३ ॥ (२०) सुगन्धतृणम् । सुगन्धभूव्रणश्चान्यः सुरसः सुरभिस्तथा । गन्धतृणः सुगन्धश्च मुखवासः षडाद्वयः॥४४॥ गुणाः—गन्धतृणं सुगन्धि स्यादीपत्तिक्तं रसायनम् । स्निग्धं मधुरशीतं च कफपित्तश्रमापहम् ॥ ४५ ॥ (२१) उखलः ( उखलः) उखलो भूरिपत्रश्च सुतृणश्च तृणोत्तमः । गुणाः-उखलो बलदो रुच्यः पशूनां सर्वदा हितः॥ ४६ ॥ १ ज. गुच्छबूगरवि । २ ज. उस्वरो । झ. उषलो। ट. उखरो । ३ ज. उस्वरो । ट. उखरो। For Private and Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ८ अष्टमो वर्गः ] www.kobatirth.org राजनिघण्टुः । ( २२ ) इक्षुदर्भा । इक्षुदर्भा सुदर्भाच पत्रालुस्तृणपत्रिका | गुणाः - इक्षुदर्भा सुमधुरा स्त्रिग्धोष्णा तु कषायका । कफपित्तहरा रुच्या लघुः संतर्पणी स्मृता ॥ ४७ ॥ ( २३ ) गोमूत्रिका | गोमूत्रिका रक्ततृणा क्षेत्रजा कृष्णभूमिजा । गुणाः - गोमूत्रिका तु मधुरा दृष्या गोदुग्धदायिनी ॥ ४८ ॥ ( २४ ) शिल्पिका । शिल्पिका शिल्पिनी शीता क्षेत्रजा च मृदुच्छदा । गुणाः -- शिल्पिका मधुरा शीता तद्वीजं बलवृष्यदम् ॥ ४९ ॥ ( २५ ) निश्रेणिका | निश्रेणिका श्रेणिका च नीरसा वैनवल्लरी | गुणाः - निश्रेणिका नीरसोष्णा पशूनामबलप्रदा ॥ ५० ॥ ( २६ ) गर्मोटिका । ( २८ ) तृणाढ्यम् । (तृणाख्यम् ) Acharya Shri Kailassagarsuri Gyanmandir गर्मोटिका सुनीला च जेरडी च जलाश्रया । गुणाः - जैरडी मधुरा शीता सारिणी दाहहारिणी ॥ ५१ ॥ (२७) मजरः । मज्जरः पवनः प्रोक्तः सुतृणः स्त्रिग्धपत्रकः । मृदुग्रन्थिव मधुरो धेनुदुग्ध करच सः ।। ५२ ॥ तृणाढ्यं पर्वततृणं पत्राढ्यं च मृगमियम् । गुणाः -- बलपुष्टिकरं रुच्यं पशूनां सर्वदा हितम् ॥ ५३॥ (२९) वंशपत्री । वंशपत्री वंशदला जीरिका जीर्णपत्रिका | - ३६१ गुणाः - वंशपत्री सुमधुरा शिशिरा पित्तनाशिनी । रक्तदोषहरा रुच्या पशूनां दुग्धदायिनी ॥ ५४ ॥ For Private and Personal Use Only १ ज. वनवल्लभा । २ ज. जठरी । ट. जरटी । ३ ज. जठरी । ट. जरदी । ४ झ. तृणाख्यं । ५ ज. जिरिका । ४६ Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३६२ www.kobatirth.org परिशिष्ट ( ३० ) मन्थानकः । Acharya Shri Kailassagarsuri Gyanmandir [ शाल्मल्यादि: मन्थानकस्तु हरितो दृढमूलस्तृणाधिपः । गुणाः - स्निग्धो धेनुप्रियो दोग्धा मधुरो बहुवीर्यकः ॥ ५५ ॥ (३१) पल्लिवाहः । पल्लिवाहो दीर्घतृणः सुपत्रस्ताम्रवर्णकः । गुणाः - अर्हढं शाकपत्रादि पशूनां च बलमदः (म्) | ५६ ॥ (३२) लवणतृणम् । लवणतृणं लोणतृणं तृणाम्लं पदुतृणकमम्लकाण्डं च । गुणाः पटुतृणकं क्षाराम्लं कषायस्तन्यमश्ववृद्धिकरम् ॥ ५७ ॥ ( ३३ ) पण्यन्धः । पण्यन्धः कङ्गुणीपत्रः पण्यन्धा पणधा च सः । गुणाः - पण्यन्धा समवीर्या स्यात्तिक्ता क्षारा च सारिणी ।। ५८ ।। तत्कालशस्त्रघातस्य व्रणसंरोपणी परा । दीर्घा मध्या तथा हस्वा पण्यन्धा त्रिविधा स्मृता ।। ५९ ।। (३४) गुण्डः । गुण्डस्तु काण्डगुण्डः स्याद्दीर्घकाण्डत्रिकोणकः । छत्रगुच्छोऽसिपत्रश्च नीलपत्रस्त्रिधारकः ॥ ६० ॥ वृत्तगुण्डोऽपरो वृत्तो दीर्घनालो जलाश्रयः । तत्र स्थूलो लघुश्चान्यस्त्रिधाऽयं द्वादशाभिधः ।। ६१ ॥ गुणाः — गुण्डास्तु मधुराः शीताः कफपित्तातिसारहाः । दाहरक्तहरास्तेषां मध्ये स्थूलतरोऽधिकः || ६२ ॥ (३५) गुण्डकन्दः । गुण्डकन्दः कसेरुः स्यात्क्षुद्रमुस्ता कसेरुका । सूकरेष्टः सुगन्धिश्व सुकन्दो गैन्धकन्दकः ।। ६३ ।। गुणाः - कसेरुकः कषायोऽल्पमधुरोऽतिखरस्तथा । रक्तपित्तप्रशमनः शीतो दाश्रमापहः || ६४ ॥ For Private and Personal Use Only (३६) चणिका । चणिका दुग्धदा गौल्या सुनीला क्षेत्रजा हिमा । गुणाः वृष्यावल्याऽतिमधुरा वीजैः पशुहिता तृणैः ॥ ६५ ॥ १ झ. "दृढः शा । २ झ. सुगन्धो । ३ झ. गन्धकन्दलः । ४ ज धुरः कटुतिक्तकः । Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८ अष्टमो वर्गः] राजनिघण्टुः। (३७) गुण्डासिनी। गुण्डासिनी तु गुण्डा गुण्डाला गुच्छमूलका चिपिटा । तृणपत्री जलवासा पृथुला सुविष्टरा च नवाहा ॥६६॥ गुणाः-गुण्डासिनी कटुः स्वादे पित्तदाहश्रमापहा । तिक्तोष्णा श्वयथुनी च व्रणदोषनिबर्हणी ॥ ६७ ॥ (३८) शूली। शूली तु शूलपत्री स्यादशाखा धूम्रमूलिका । जलाश्रया मृदुलता पिच्छला महिषीप्रिया ॥ ६८ ॥ गुणाः-शूली तु पिच्छिला चोष्णा गुरुगौल्या बलप्रदा। पित्तदाहहरा रुच्या दुग्धद्धिप्रदायिका ॥ ६९ ॥ (३९)हिजलः। हिज्जुलोऽथ नदीकान्तो जलजो दीर्घपत्रकः । नदीजो निचुलो रक्तः कार्मुकः कथितश्च सः ॥ ७० ॥ गुणाः-हिज्जुलः कटुरुष्णश्च पवित्रो भूतनाशनः । वातामयहरो नानाग्रहसंचारदोषजित् ।। ७१ ॥ इत्यं नानाकण्टकिविटपिप्रस्तावव्याख्यातेरण्डादिकतृणविस्ताराढ्यम् । वर्ग विद्वान्वैद्यकेविषयप्रावीण्यं ज्ञेयापण्यारण्यकगुणमीयाद्वैद्यः।।७२॥ दुर्वारा विकृति स्वसेवनविदां भिन्दन्ति ये भूयसा दुर्गाहाश्च हठेन कण्टकितया सूक्ष्माश्च ये केचन । तेषामेष महागमान्तरभुवामारण्यकानां किल क्रूरातभयार्तनिर्वृतिकरो वर्गः सतां संमतः ॥ ७३ ।। द्विजानां यो राजा जयति रचयन्नोषधिगणं पतीतोऽयं नृणाममृतकरतां धारयति च । अमुष्यायं वर्गों नृहरिकृतिनः काङ्क्षति कृतौ स्थितिं शाल्मल्यादिर्वसुभिरभिधाशेखरमणौ ॥ ७४॥ इति वैद्यराजराजमुकुटमण्डलीमाणिक्यमणिमण्डनायितश्रीमदीश्वरपण्डितात्मजश्रीमदुमारमणचरणनलिनाराधनराजहंसश्रीकाश्मीराद्यवंशाचार्यपरंपरान्वयलब्धाधिकारश्रीनरसिंहपण्डितविरचिते निघण्टुराजापरनामधेयवत्यभिधानचूडामणावरण्यवर्गापरनामा शाल्मल्यादिरष्टमो वर्गः ॥ ८ ॥ १८. ष्णा च पशुघ्नी । २ झ. 'ककथितप्रा । ३ झ. दुर्वाहा। For Private and Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३६४ www.kobatirth.org परिशिष्ट अथ प्रभद्रादिर्नवमो वर्गः Acharya Shri Kailassagarsuri Gyanmandir [ प्रभद्रादिः - प्रभद्रः पञ्चधा प्रोक्तः काश्मर्यो लघुपूर्वकः । द्विरग्निमन्थः श्योनाकद्वितयं चाजशृङ्गिका || १ || काश्मर्याऽश्मन्तकचाथ कर्णिकारद्वयं तथा । वृश्चिकाली च कुटेजस्तद्वीजं च शिरीषकः || २ || करञ्जाः षड्विधाः कोलो नीलः सर्जश्च कर्णकौ । तालश्रीतालहिन्तालमाडास्तूलस्तमालकाः ॥ ३ ॥ चतुर्विधः कदम्बोऽथ वानीरः कुम्भवेतसः । धवश्व धन्वनो भूर्जस्तिनिशश्च ततोऽर्जुनः || ४ || हरिदुदग्धाशाखोटाः शाकोऽथो शिंशपात्रयम् । असनत्रयं वरुणः पुत्रजीवश्च पिण्डिका || ५ || कारस्करोऽथ कटभी क्षवको देवसर्षपः । डहुर्वि - कङ्कतश्चेति शराब्धिगणिताः क्रमात् ॥ ६ ॥ ( १ ) वृश्चिकाली । काली विषाणी च विषघ्नी नेत्ररोगहा । उष्ट्रिकाऽप्यलिपर्णी च दक्षिणावर्तकी तथा || ७ || कलिकाऽप्यागमावर्ता देवलाङ्गुलिका तथा । करभा भूरिदुग्धा च कर्कशा चामरा च सा ॥ ८ ॥ स्वर्णेपुष्पा युग्मफला तथा क्षीरविषाणिका । प्रोक्ता भासुरपुष्पा च वसुचन्द्रसमाह्वया ॥ ९ ॥ गुणाः -- वृश्चिकाली कटुस्तिक्ता सोष्णा हृद्वक्त्रशुद्धिकृत् । रक्तपित्तहरा बल्या विबन्धारोचकापहा ॥ १० ॥ ( २ ) नीलः । नीलस्तु नीलवृक्षो वातारिः शोफनाशनो नरनामा । नखवृक्षश्च नखालुन - खप्रियो दिग्गजेन्द्रमितसंज्ञः ॥ ११ ॥ गुणाः -- नीलवृक्षस्तु कटुकः कषायोष्णो लघुस्तथा । वातामयप्रशमनो नानाश्वयथुनाशनः ॥ १२ ॥ ( ३ ) जरणद्रुमः । जरणमोऽश्वकर्णस्तार्क्ष्यप्रसवश्च सस्यसंवरणः । धन्यश्च दीर्घपर्णः कुशिकतरुः कौशिकचापि ॥ १३ ॥ गुणाः - अश्वकर्णः कटुस्तिक्तः स्निग्धः पित्तास्रनाशनैः । ज्वरविस्फोटकण्डुघ्नः शिरादोषार्तिकृन्तनः ॥ ११ ॥ For Private and Personal Use Only १ ज. 'टजः कौटजं । झ. ट. टजः स्नुहीजं । २ ज. नंदा सा यु । ३ झ. 'नः । उरोवि । ४ ज. शिरोदो । Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९ नवमो वर्गः ] राजनिघण्टुः। ३६५ (४) तमालः। तमालो नीलतालः स्यात्कालस्कन्धस्तमालकः । नीलध्वजश्च तापिच्छः कालतालो महाबलः ॥ १५॥ गुणाः-तमालो मधुरो बल्यो वृष्यश्च शिशिरो गुरुः । कफपित्तवृषादाहश्रमभ्रान्तिकरः परः॥ १६ ॥ (५)वानीरः। वानीरो वृत्तपुष्पश्च शाखालो जलवेतसः । व्याधिघातः परिव्याधो नादेयो जलसंभवः ॥ १७ ॥ गुणाः—वानीरस्तिक्तशिशिरो रक्षानो व्रणशोधनः । पित्तास्रकफदोषघ्नः संग्राही च कपायकः ॥ १८ ॥ (६) कुम्भीरः। कुम्भी रोमालुविटपी रोमशः पर्पटद्रुमः । गुणाः—कुम्भी कटुः कषायोष्णो ग्राही वातकफापहः ॥ १९ ॥ (७)धन्वनः। धन्वनो रक्तकुसुमो धनुवृक्षो महाबलः । रुंजासहः पिच्छलको रूक्षः स्वादुफलश्च सः॥ २०॥ गुणाः-धन्वनः कटुकोष्णश्च कषायः कफनाशनः । दाहशोषकरो ग्राही कण्ठामयशमप्रदः ॥२१॥ (८) भूर्जः। भू| वल्कद्रुमो भूर्जः सुचर्मा भूर्जपत्रकः। चित्रत्वग्विन्दुपत्रश्च रक्षापत्रो विचित्रकः ॥ २२ ॥ भूतनो मृदुपत्रश्च शैलेन्द्रस्थो द्विभूमितः। गुणाः-भूर्जः कटुकषायोष्णो भूतरक्षाकरः परः । त्रिदोषशमनः पथ्यो दुष्टकौटिल्यनाशनः ॥ २३ ॥ (९)तिनिसः। तिनिशः स्यन्दनश्चक्री रथाङ्गः शकटो रथः । रथिका भस्मगर्भश्च मेषी जलधरो दश ॥२४॥ गुणाः-तिनिशस्तु कषायोष्णः कफरक्तातिसारजित् । ग्राहको दाहजननो वातामयहरः परः ॥२५॥ १ ट. रुजापहः । २ झ. ढ. शताङ्गः । For Private and Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६६ परिशिष्टो [प्रभद्रादिः(१०) हरिदुः। हरिद्रुः पीतदारुः स्यात्पीतकाष्ठश्च पीतकः । कदम्बकः सुपुष्पश्च सुराहः पीतकद्रुमः ॥ २६ ॥ गुणाः-हरिद्रुः शीतलस्तिक्तो मङ्गल्यः पित्तवान्तिजित् । अङ्गकान्तिकरो बल्यो नानात्वग्दोषनाशनः ॥ २७ ॥ (११) दग्धा। दग्धा दग्धरुहा प्रोक्ता दग्धिका च स्थलेरुहा । रोमशा कर्कशदला भस्मरोहा सुदग्धिका ॥ २८॥ गुणाः--दग्धा कटुकषायोप्णा कफवातनिकृन्तनी । पित्तप्रकोपनी चैव जठरानलदीपनी ॥ २९ ॥ (१२) शाखोटः। शाखोटः स्याद्भूतवृक्षो गवाक्षी घूकावासो भूर्जपत्रश्च पीतः । गुणाः-कौशिक्योऽजक्षीरनाशश्च सूक्तस्तिक्तोष्णोऽयं पित्तकद्वातहारी॥३०॥ (१३) *पुत्रजीवः । पुत्रजीवः पवित्रश्च गर्भदः सुतजीवकः । कुटजीवोऽपत्यजीवः सिद्धिदोऽपत्यजीवकः ॥ ३१॥ ___ गुणाः-पुत्रजीवो हिमो वृष्यः श्लेष्मदो गर्भजीवदः । चक्षुष्यः पित्तशमनो दाहेतृष्णानिवारणः ॥ ३२ ॥ (१४) महापिण्डी। महापिण्डीतरुः प्रोक्तः श्वेतपिण्डीतकश्च सः । करहाटः क्षुरश्चैव शस्त्रकोशतरुः सरः ॥ ३९ ॥ गुणाः-पिण्डीतरुः कषायोष्णस्त्रिदोषशमनोऽपि च । चर्मरोगापहश्चैव विशेषाद्रक्तदोषजित् ॥ ४० ॥ (१५) कारस्करः। कारस्करस्तु किंपाको विषतिन्दुविषद्रुमः । गरद्रुमो रम्यफलः कुपाकः कालकूटकः ॥ ४१॥ * पुत्रजीववृक्षः कोलापुरे प्रसिद्धः । १ ज. वातजि । २ झ. ढ. 'करद। ३ ज. ट. हश्रमनि । ४ ट. 'तकः प्रो। For Private and Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९ नवमो वर्गः] राजनिघण्टुः। गुणाः-कारस्करः कटूष्णश्च तिक्तः कुष्ठविनाशनः । वातामयास्रकण्डूतिकैफामाशोंवणापहः ॥ ४२ ॥ (१६) कटभी। कटभी नाभिका शौण्डी पाटली किणिही तथा । मधुरेणुः क्षुद्रशामा कैडर्यः श्यामला नव ॥ ४३ ॥ शितादिकटभी श्वेता किणिही गिरिकणिका । शिरीषपत्रा कालिन्दी शतपादी विषनिका ॥ ४४ ॥ महाश्वेता महाशौण्डी महादिकटभी दश । गुणाः-कटभी भवेत्कटूष्णा गुल्मविषाध्मानशूलदोषनी । वातकफाजीर्णरुजाशमनी श्वेता च तत्र गुणयुक्ता ॥ ४५ ॥ (१७) क्षुवकः। क्षुवकः क्षुरकस्तीक्ष्णः क्रूरो भूताङ्कुशः क्षवः। राजोद्वेजनसंज्ञश्च भूतद्रावी ग्रहाद्वयः ॥ ४६॥ गुणाः-भूताङ्कुशस्तीगन्धः कषायोष्णः कटुस्तथा । भूतग्रहादिदोषघ्नः कफवातनिकृन्तनः ॥ ४७॥ (१८) देवसर्षपकः। देवसर्षपकचाक्षो बदरो रक्तमूलकः । सुरसर्षपकश्चैन्द्रस्तथा सूक्ष्मदलः स्मृतः ॥ ४८ ॥ सर्षपो निर्जरादिः स्यात्कुरराविनवाभिधः । गुणाः-देवसर्षपनामा तु कटूष्णः कफनाशनः। जन्तुदोषहरो रुच्यो वक्त्रामयविशोधनः ॥ ४९ ॥ (१९) लकुचः। लकुचो लिकुचः शालः कषायी दृढवल्कलैः। दृढः कार्यश्च शूरश्च स्थूलस्कन्धो नवावयः ॥ ५० ॥ गुणाः-लकुचः स्वरसे तिक्तः कषायोष्णो लघुस्तथा । कफदोषहरो दोही मलसंग्रहदायकः ॥५१॥ इत्थं वन्यमहीरुहाहयगुणाभिख्यानमुख्याऽनया भङ्गया भङ्गुरिताभिधान्तरमहाभोगश्रिया भास्वरम् । वैद्यो वैद्यतु वर्गमेनमखिलं विज्ञाय वैज्ञानिकः प्रज्ञालोकविजृम्भणेन सहसा स्वैरं गदानां गणम् ॥ ५२ ॥ ये वृश्वन्ति नृणां १ ज. कफवातत्र । २ ट. 'कः क्षरक' । ३ घ. ढ. 'ल: । दद्वकार्शश्च । ४ ज. ट. कण्ठदो'। ५ ज. ग्राही। For Private and Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६८ परिशिष्टो [ करवीरादि:गदान्गुरुतरानाक्रम्य वीर्यासिना ये स्थित्वाऽपि वने गुणेन सरुजां स्वेनावनं तन्वते । तेषामेष महानसीममहिमा वन्यात्मनां वासभूक्षाणां भणितो भिषग्भिरसमो यो वृक्षवर्गाख्यया ॥५३॥ यः काश्मीरकुलोज्ज्वलाम्बुजवनीहंसोऽपि संसेव्यते नित्योल्लासितनीलकण्ठमनसः प्रीत्याद्यभनश्रिया । तस्यायं नवमः कृतौ नरहरेवर्गः प्रभद्रादिको भद्रात्मन्यभिधानशेखरशिखाचूडामणौ संस्थितः ॥ ५४॥ इति श्रीवैद्यकरानमण्डलीमौलिमाणिक्यमण्डनश्रीमदीश्वरपण्डिततनुजातकात्यायनीरमणचरणारविन्दसौख्यनालसराजहंसश्रीकाश्मीराद्यवंशाचार्यश्रीनरहरिपण्डितविरचिते निघण्टुराजापरपर्यायेऽ. भिधानचूडामणौ प्रभद्रादिर्नवमो वर्गः ॥ ९॥ अथ करवीरादिर्दशमो वर्गः चतुर्धा करवीरोऽथ धत्तूरत्रितयं तथा । कोविदारोऽब्धिरर्कः स्यानमेरुः किंशुकस्तथा ॥१॥ पुंनागस्तिलकोऽगस्त्यः पाटल्यौ च द्विधा स्मृते । अशोकश्चम्पको धन्वी केतकी द्विविधा तथा ॥२॥ सिन्दूरी च तथा जाती मुद्गरः शतपत्रिका । मल्लिका च चतुर्धा स्याद्वासन्ती नवमल्लिका ॥ ३ ॥ अतिमुक्तो द्विधा यूथी कुब्जको मुचकुन्दकः । करुणी माधवी चाथ गणिकारी च कुन्दकः ॥ ४॥ बककेविकबन्धूकास्त्रिसंधिश्च जपा तथा । प्रोक्ता भ्रमरमारी च तरुण्यम्लानकस्तथा ॥५॥ किङ्किरातोऽथ बालाख्यो झिण्टिका चोष्ट्रकाण्डिका । तगरं दमनद्वंद्वं तुलसी मरुवो द्विधा ॥६॥ अर्जकश्च चतुर्गणापत्री पाच्यौ च वालकः । बर्बरो मश्चिकापत्रः प्रोक्ता चाऽऽरामशीतला ॥७॥ अथ कमलपुण्डरीकाहयकोकनदानि पद्मिनी चैव । पद्माक्षं च मृणालं तत्कन्दः केसरश्च तथा ॥८॥ उत्पलकुमुदकुवलयमुत्पलिनी मरन्दो वाणषण्मित्या(?)। उत्तंसनाम्नि घर्गे द्रव्याण्यत्रोपदिश्यन्ते ॥ ९ ॥ (१) सुरघुनागः। नमेरुः सुरपुंनागः सुरेष्टः सुरपणिका । सुरतुङ्गश्च पञ्चाहः पुनागगुणसंयुतः ॥१०॥ (२) पुंनागः। पुंनागः पुरुषस्तुङ्गः पुनामा पाटलः पुमान् । रक्तपुष्पो रक्तरेणुररुणोऽयं नवायः॥११॥ For Private and Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० दशमो वर्गः] राजनिघण्टुः। गुणाः-पुंनागो मधुरः शीतः सुगन्धिः पित्तनाशकृत् । भूतविद्रावणश्चैव देवतानां प्रसादनः ॥ १२॥ (३) अगस्त्यः । अगस्त्यः शीघ्रपुष्पः स्यादगस्तिस्तु मुनिद्रुमः । व्रणारिर्दीर्घफलको वक्रपुष्पः सुरप्रियः ॥ १३ ॥ गुणाः—सितपीतनीललोहितकुसुमविशेषाच्चतुर्विधोऽगस्तिः । मधुरशिशिरत्रिदोषश्रमकासविनाशनश्च भूतनः ॥ १४ ॥ तथाच-अगस्त्यं शिशिरं गौल्यं त्रिदोषघ्नं श्रमापहम् । बलासकासवैवर्ण्यभूतघ्नं च बलापहम् ॥ १५ ॥ (४) सितपाटलिः । सितपाटलिका चान्या सितकुम्भी फलेरुहा । सिता मोघा कुवेराक्षी सिताहा काष्ठपाटला ॥ १६ ॥ पाटली धवला प्रोक्ता ज्ञेया वसुमिताह्वया ॥ १७ ॥ गुणा:-सितपाटलिका तिक्ता गुरूष्णा वातदोषनुत् । वमिहिक्काकफनी च श्रमशोषापहारिका ॥ १८ ॥ (५) सिन्दूरी। सिन्दूरी वीरपुष्पश्च तृणपुष्पी करच्छदः । सिन्दूरपुष्पी शोणादिपुष्पी बाणादयः स्मृतः ॥ १९॥ गुणाः-सिन्दूरी कटुका तिक्ता कषाया श्लेष्मवातजित् । शिरोर्तिशमनी भूतनाशा चण्डीप्रिया भवेत् ॥ २० ॥ (६) मुद्गरः। मुद्गरो गन्धसारस्तु सप्तपत्रश्च कर्दमी । वृत्तपुष्पोऽतिगन्धश्च गन्धराजो विटप्रियः ॥ २१ ॥ गेयप्रियो जनेष्टश्व मृगेष्टो रुद्रसंमितः।। गुणाः-मुद्गरो मधुरः शीतः सुरभिः सौख्यदायकः। मनोज्ञो मधुपानन्दकारी पित्तप्रकोपहृत् ॥ २२॥ (७) मल्लिका । मल्लिका मोदिनी चान्या वटपत्रा कुमारिका । सुगन्धाढ्या वृत्तपुष्पा मुक्तामा वृत्तमल्लिका ॥ २३ ॥ गुणाः-नेत्ररोगापहन्त्री स्यात्कट्रष्णा वृत्तमल्लिका । व्रणनी गन्धवहुला दारयत्यास्यजान्गदान् ॥ २४ ॥ १ ज. पुष्पी चारुग' । २ ज. सदापत्रा तु क । For Private and Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७० परिशिष्टो [ करवीरादि:(८) मुचकुन्दः। मुचकुन्दो बहुपत्रः सुदलो हरिवल्लभः सुपुष्पश्च । अर्ध्याहों लक्ष्मणको रक्तप्रसवश्च वसुनामा ॥ २५ ॥ गुणाः-मुचकुन्दः कटुतिक्तः कफकासविनाशनश्च कैण्टहरः। त्वग्दोषशोफशमनो व्रणपामाविनाशनश्चैव ॥ २६ ॥ (९) करुणी। करुणी ग्रीष्मपुप्पी स्याद्रक्तपुष्पी च वारुणी । राजप्रिया राजपुष्पी सूक्ष्मा च ब्रह्मचारिणी ॥ २७॥ गुणाः-करुणी कटुतिक्तोष्णा कफमारुतनाशिनी । आध्मानविषविच्छदिजंवश्वासहारिणी ॥ २८॥ (१०) माधवी। माधवी चन्द्रवल्ली च सुगन्धा भ्रमरोत्सवा । भृङ्गप्रिया भद्रलता भूमिमण्डपभूषणी ॥ २९ ॥ गुणाः-माधवी कटुका तिक्ता कषाया मदगन्धिका । पित्तकासत्रणान्हन्ति दाहशोकविनाशिनी ॥ ३०॥ (११) गणिकारी। गणिकारी काचनिका काश्चनपुष्पी वसन्तदूती च । गन्धकुसुमाऽतिमोदा वासन्ती मदमादिनी चैव ॥ ३१ ॥ __ गुणाः-गणिकारी सुरभितरा त्रिदोषशमनी च दाहशोषहरा । कामक्रीडाडम्बरशम्बरहरचापलासरा ॥ ३२॥ (१२) केविका। केविका कविका केवा भृङ्गारिनॅपवल्लभा। भृङ्गमारी महागन्धा राजकन्या:लिमोहिनी ॥ ३३ ॥ गुणाः—केविका मधुरा शीता दाहपित्तश्रमापहा । वातश्लेष्मरुजां हनी पित्तच्छर्दिविनाशिनी ॥ ३४ ॥ (१३) बन्धूकः। बन्धूको बन्धुजीवः स्यादोष्टपुष्पोऽवल्लभः। मध्यंदिनो रक्तपुष्पो रागपुष्पो हरिमियः ॥ ३५ ॥ असितसितपीतलोहितपुष्पविशेषाच्चतुर्विधो बन्धूकः। * इयं गणिकारी कोंकणे प्रसिद्धा ।। १ ज. कण्ठकरः । झ. ढ. कण्ठदोषहरः । २ ज. ट. 'जन्तुम्नश्वा । For Private and Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७१ १० दशमो वर्गः] राजनिघण्टुः। गुणाः-ज्वरहारी विविधग्रहपिशाचशमनः प्रसादनः सवितुः स्यात् ॥३६।। (१४) त्रिसंधिः। त्रिसंधिः सांध्यकुसुमा संधिवल्ली सदाफला । त्रिसंध्यकुसुमा कान्ता सुकुमारा च संधिजा ॥ ३७ ॥ त्रिसंधिस्त्रिविधा ज्ञेया रक्ता चान्या सिताsसिता। गुणाः-कफकासहरा रुच्या त्वग्दोषशमनी परा ॥ ३८ ॥ (१५) जपा। जपाख्या ओण्डूकाख्या च रक्तपुष्पी जवा च सा । अर्कमिया रक्तपुष्पी पातिका हरिवल्लभा ॥ ३९ ॥ गुणाः-जपा तु कदुरुष्णा स्यादिन्द्रलुप्तकनाशकृत् । विच्छर्दिजन्तुजननी सूर्याराधनसाधनी ॥ ४०॥ (१६) भ्रमरारिः ( मालवे प्रसिद्धा) भ्रमरारि ङ्गमारी भृङ्गारिौसपुष्पिका । कुष्ठारिभ्रमरी चैव ज्ञेया यष्टिलता मुनिः ॥४१॥ गुणाः-तिक्ता भ्रमरमारी स्याद्वातश्लेष्मज्वरापहा । शोफकण्डूतिकुष्ठन्नी व्रणदोषास्थिदोषनुत् ॥ ४२ ॥ (१७) उष्ट्रकाण्डी। उष्ट्रकाण्डी रक्तपुष्पी ज्ञेया करभकाण्डिका । रक्ता लोहितपुष्पी च वर्णपुष्पी पडाहया ॥ ४३ ॥ ___ गुणाः-उष्ट्रकाण्डी तु तिक्तोष्णा रुच्या हृद्रोगहारिणी । तद्वीजं मधुरं शीतं वृष्यं संतर्पणं स्मृतम् ॥ ४४ ॥ (१८) गङ्गापत्री। गङ्गापत्री तु पत्री स्यात्सुगन्धा गन्धपत्रिका । गुणाः---गङ्गापत्री कटूष्णा च वातजिव्रणरोपणी ॥ ४५ ॥ (१९) पाची। पाची मरकतपत्री हरितलता हरितपत्रिका पत्री । सुरभिर्मल्लारिष्टा गारुत्मतपत्रिका चैव ॥ ४६॥ For Private and Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७२ परिशिष्टो- . [ करवीरादिर्दशमो वर्गः ] गुणाः-पाची कटुतिक्तोष्णा सकपाया वातदोषहत्री च । ग्रहभूतविकारकारी त्वग्दोषप्रशमनी व्रणेषु हिता ॥ ४७ ॥ (२०) बर्बरः। वर्वरः सुमुखश्चैव गरघ्नः कृष्णबर्वरः । सुकन्दनो गन्धपत्रः पूतगन्धः सुराईकः ॥ ४८ ॥ गुणाः-वर्वरः कटुकोष्णश्च सुगन्धिान्तिनाशनः । विसर्पविषविध्वंसी त्वग्दोषशमनस्तथा ॥ ४९ ॥ . (२१) सुरपर्णम् । मुरपर्ण देवपर्ण वीरपणं सुगन्धिकम् । मञ्चिपत्रं सूक्ष्मपत्रं देवाह गन्धपत्रकम् ॥ ५० ॥ गुणाः—कदृष्णं सुरपर्ण च कृमिश्वासबलासजित् । दीपनं कफवातघ्नं वये बालहितं तथा ॥५१॥ (२२) आरामशीतला। आरामशीतला नन्दा शीतला सा सुनन्दिनी । रामा चैव महानन्दा गन्धाढ्याऽऽरामशीतला ॥५२॥ गुणाः-आरामशीतला तिक्ता शीतला पित्तहारिणी । दाहशोषप्रशमनी विस्फोटव्रणरोपणी ॥ ५३॥ (२३) पुष्पद्रवः। पुष्पद्रवः पुष्पसारः पुष्पस्वेदश्च पुष्पजः । पुष्पनिर्यासकश्चैव पुष्पाम्बुजः षडाह्वयः ॥ ५४॥ गुणाः-पुष्पद्रवः सुरभिशीतकषायगौल्यो दाहश्रमौर्तिवमिमोहमुखामयनः । तृष्णातिपित्तकफदोपहरः सरश्च संतपणश्चिरमरोचकहारकश्च ॥ ५५ ॥ (२४) जात्यादिमोदः। गुणाः—जाती भाति मृदुर्मनोज्ञमधुराऽऽमोदो मुहूर्तद्वयं द्वैगुण्येन च मल्लिका मदकरी गन्धाधिका यूथिका । एकाहं वनमालिका मदकरं चाह्नां त्रयं चम्पर्क तीव्रामोदमथाष्टवासरमितामोदान्विता केतकी ॥ ५६ ॥ इत्थं नानाप्रथितसुमनःपत्रपद्माभिधानप्रस्थानोक्तिप्रगुणिततया तद्गुणाख्याप्रवीणम् । वाचोयुक्तिस्थिरपरिमलं वर्गमेनं पठित्वा नित्यामोदैर्मुखसरसिजं वासयत्वाशु वैद्यः ॥ ५७ ॥ स्थैर्ये शैलशिलोपमान्यपि शनैरासाद्य तद्भावनां १ ज. ट. 'रहरा त्व' । २ ज. 'तना। ३ ज. वातहरं । ४ ज. °मातिव। For Private and Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११ एकादशो वर्गः] राजनिघण्टुः। ३७३ भेद्यत्वं यमिनां मनांस्यपि ययुः पुष्पाशुगस्याऽऽशुगैः । तेषां भूषयतां सुरादिकशिरःपत्रप्रसूनात्मनां वर्गोऽयं वसतिर्मता सुमनसामुत्तंसवर्गाख्यया ॥ ५८ ॥ ___ लोकान्स्पर्शनयोगतः प्रसृमराण्यामोदयन्त्यञ्जसा प्रोत्फुल्लानि च यद्यशांसि विशदान्युत्तंसयन्ते दिशः । तस्यायं दशमः कृतौ स्थितिमगाद्वर्गो नृसिंहेशितुः सूरीन्दोः करवीरकादिरभिधासंभारचूडामणौ ॥ ५९॥ इति श्रीनिघण्टुराजचूडामणौ करवीरादिर्दशमो वर्गः ॥ १० ॥ अथाऽऽम्रादिरेकादशो वर्गः आम्राः पञ्चविधाः प्रोक्ता जम्बूश्चैव चतुर्विधा । पनसः पञ्चकदली नालिकेरद्वयं तथा ॥ १॥ खजूरी पञ्चधा चैव चारो भल्लातरायणी । दाडिमं तिन्दुको चाथो अक्षोटः पीलुको द्विधा ॥२॥ पारेवते मधूकं तु द्विधा भव्यारुके क्रमात् । द्राक्षा त्रिधाऽथ कारः परुषः पिप्पलो वटः ॥ ३ ॥ वटी अश्वत्थका प्लक्षस्तथा चोदुम्बरस्त्रिधा । तत्त्वचा बदरं चाब्धि बीजपूरं त्रिधा मतम् ॥ ४ ॥ आमलक्यौ द्विधा चैव चिञ्चा चिञ्चारसस्तथा । आम्रातकोऽथ नारङ्गो निम्बूजम्बीरकद्वयम् ॥ ५ ॥ कपित्थस्तुम्बरश्वाथ रुद्राक्षो बिल्वसल्लकी । कतकः कर्कटश्चैव द्विधा श्लेष्मातकस्तथा ॥६॥ मुष्ककः करमदेश्च तथा तेज-फलस्तथा । विकण्टकः शिवा सप्ताप्यक्षः पूगोऽष्टधा स्मृतः॥७॥ सप्तधा नागवल्ली स्याचूर्ण चैवाष्टधा स्मृतम् । उक्ता आम्रादिके वर्गे वेदचन्देन्दु(वृक्षास्त्रिपञ्च)संख्यया ॥ ८॥ (१) पनसः (फनसः) ( उत्तराषाढा) पनसस्तु महासर्जः फलिनः फलवृक्षकः । स्थूलः कण्टफलश्चैव स्यान्मूलफलदः स्मृतः ॥९॥ अपुष्पफलदः पूतफलो ह्यङ्कमितस्तथा । गुणाः—पनसं मधुरं सुपिच्छिलं गुरु हृद्यं बलवीर्यवृद्धिदम् । श्रमदाहविशोषनाशनं रुचिकृद्राहि च दुर्जरं परम् ॥ १० ॥ ईपत्कषायं मधुरं तद्वीजं वातलं गुरु । तत्फलस्य विकारग्नं रुच्यं त्वग्दोषनाशनम् ॥ ११ ॥ बालं तु नीरसं हृद्यं मध्यपकं तु दीपनम् । रुचिदं लवणायुक्तं पनसस्य फलं स्मृतम् ॥ १२॥ (२) कर्मारः। कर्मारः कर्मरकः पीतफलः कर्मरश्च मुद्गरकः । मुद्गरफलश्च धाराफलकस्तु कर्मारकश्चैव ॥ १३ ॥ For Private and Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७४ परिशिष्टो- [आम्रादिरेकादशो वर्गः ] गुणाः—कारकोऽम्ल उष्णश्च वातहत्पित्तकारकः । पकस्तु मधुराम्लः स्यादलपुष्टिरुचिपदः ॥ १४ ॥ (३) रुद्राक्षः। रुद्राक्षश्च शिवाक्षश्च शर्वाक्षो भूतनाशनः । पावनो नीलकण्ठाक्षो हराक्षश्च शिवप्रियः॥ १५॥ गुणाः- रुद्राक्षमम्लमुष्णं च वातघ्नं कफनाशनम् । शिरोर्तिशमनं रुच्यं भूतग्रहविनाशनम् ॥ १६ ॥ (४) तेजःफलः। तेजःफलो बहुफलस्तथोक्तः शाल्मलीफलः । फलस्तीक्ष्णादिसंयुक्तः फलान्तस्तबकादिकः ॥ १७॥ स्तेयीफलो गन्धफलः कण्टवृक्षः प्रकीर्तितः । गुणाः-तेजःफलः कटुस्तीक्ष्णः सुगन्धिर्दीपनः परः । वातश्लेष्मारुचिघ्नश्च बालरक्षाकरः परः ॥१८॥ (५) विकण्टकः । विकण्टको मृदुफलो ग्रन्थिकः स्वादुकण्टकः । गोकण्टकः काययातो व्याघ्रः पादो घनद्रुमः ॥ १९ ॥ गर्जाफलो घनफलो मेघस्तनितोद्भवश्व मुदिरफलः। पादृष्यो हास्यफल: स्तनितफल: पश्चदशसंज्ञः ॥ २०॥ गुणाः—विकण्टकः कषायः स्यात्कटू रूक्षो रुचिपदः । दीपनः कफहारी च वस्त्ररङ्गविधायकः ॥ २१ ॥ इत्थं नानाफलतरुलतानामवत्तद्गुणादिव्यक्ताख्यानप्रगुणरचनाचारुसौरभ्यसारम् । वर्ग वक्त्राम्बुरुहवलभीलास्यलीलारसालं विद्यावैद्यः खलु सफलयेदेतमाम्नाय भूम्ना॥२२॥यान्युपभुञ्जानानां स भवति संसारपादपः सफलः। तेषामेष फलानां वर्गः फलवर्ग इति कथितः॥२३॥यस्याजस्रविकस्वरामलयशःमाग्भारपुप्पोद्गमः साश्चर्य विबुधेप्सितानि फलति श्रीमान्करः स्वर्द्धमः। तस्यायं कवितुः कृतौ नरहरेराम्रादिरेकादशो वर्गः स्वर्गसभाभिषग्भिरभिधाचूडामणावीरितः ॥२४॥ इति प्रतिभटवैद्यमदकरटिकोटिकटकोत्पाटनकलाप्रगल्भपौरुषपञ्चाननविनोदविदितनिनाभिधानश्रीमदीश्वरसूरिसूनुश्रीमदमतेशचरणारविन्दनित्याराधननिरतिशयानन्दरसानुभवसुभगान्तरङ्गश्रीकाश्मीरादिवंशपरंपरान्ववायश्रीनरहरिपण्डितविरचिते निघण्टुराजापरनाम्नि श्रीमदभिधानचूडामणौ फलवर्गापराख्योऽयमाम्रादिवर्ग एकादशः ॥ ११॥ १ झ. द. गोरण्टकः। २ झ. द. घफलस्त। For Private and Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२ चन्दनादिादशो वर्गः] राजनिघण्टुः । अथ चन्दनादिदिशो वर्गः। श्रीखण्डं शबरं पीतं पत्राङ्गं रक्तचन्दनम् । बर्बरं हरिगन्धं च चन्दनं सप्तधा स्मृतम् ॥ १॥ देवदारु द्विषा प्रोक्तं चीडा सप्तच्छदस्तथा । सरल: कुङ्कुमं कङ्गुः कस्तूरी रोचना तथा ॥२॥ कर्पूरः स्याजवादिस्तु नन्दी दुर्जातिपत्रिका । जातीफलं च ककोलं लवङ्गं स्वादुरुच्यते ॥ ३॥ अगरुश्च विधा मांसी तुरुष्को गुग्गुलुस्विधा । रालः कुन्दुरुकः कुष्ठः सारिवा तु द्विधा नखौ ॥ ४ ॥ स्पृक्का स्थौणेयकं चैव मुरा शैलेयचोरकः । पद्मप्रपुण्डरीके च लामजं रोहिणी द्विधा ॥५॥श्रीवेष्टोशीरनलिका मुनिबाण(इन्दुदधि) मिताहयाः। (१) जवादि। जवादि गन्धराजं स्यात्कृत्रिमं मृगचर्मजम् । समूहगन्धं गन्धाढ्यं स्निग्धं साम्राणिकर्दमम् ॥ ६ ॥ सुगन्धं तैलनिर्यासं कुटामोदं दशाभिधम् । गुणाः--सौगन्धिकं जवादि स्यास्निग्धं चोष्णं सुखावहम् । वाते हितं च राज्ञां च मोहनाडादकारणम् ॥ ७ ॥ जवादि नीलं संस्निग्धमीपत्पीतं सुगन्धदम् । आतपे बहलामोदं राज्ञां योग्यं न चान्यथा ॥ ८ ॥ इत्थं गन्धद्रव्यकदम्बाह्वयवीर्यव्याख्यावाचोयुक्तिविविक्तोज्ज्वलसर्गम् । वर्ग वक्त्राम्भोरुहमोदाहमधीयाथैनं मध्येसंसदसौ दीव्यति वैद्यः ॥ ९॥ ये गन्धयन्ति सकलानि च भूतलानि लोकांश्च येऽपि सुखयन्ति च गन्धलुब्धान् । तेषामयं मलयजादिसुगन्धिनाम्नां भूर्गन्धवर्ग इति विश्रुतिमेति वर्गः ॥ १० ॥ उच्चैर्यच्चरितानि शीतसुरभीण्यम्भस्यसत्यात्मनां दुश्चारित्रजना निषङ्गजनितं द्राग्दौस्थ्यमास्थन्स्वकम् । तस्यायं कृतिनः कृतौ नरहरेः श्रीचन्दनादिः स्थिति वर्गो वाञ्छति नामनैगमशिखाभूषामणौ द्वादशः ॥ ११ ॥ इति श्रीनरहरिपण्डितविरचिते निघण्टुराजापरपर्यायनामधेयवत्यभिधानचूडामणौ गन्धवर्गापरनामा चन्दनादिादशो वर्गः ॥ १२ ॥ अथ सुवर्णादित्रयोदशो वर्गः। त्रिस्वर्णरौप्यताम्राणि त्रपुसीसद्विरीतिका। कांस्यायोवर्तकं कान्तं किटं मुण्डं १ ज. द. पतङ्गं । For Private and Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७६ परिशिष्टो [ सुवर्णादिःच तीक्ष्णकम् ॥ १ ॥ शिला सिन्दूरभूनागं हिङ्गुलं गैरिकं द्विधा । तुवरी हरितालं च गन्धकं च शिलाजतु ॥ २ ॥ सिक्थकं च द्विकासीसं माक्षिको पञ्चधाऽञ्जनम् । कम्पिल्लतुत्थरसकं पारदं चाभ्रकं चतुः ॥ ३ ॥ स्फटी च शुल्लकः शङ्खौ कपर्दः शुक्तिका द्विधा । खटिनी दुग्धपाषाणो विमला च द्विधा मता ॥४॥ सिकता च द्विककुष्ठं शर(चन्द्र)वेदमिताद्वयाः। अथ रत्नं नवं वक्ष्ये पद्मरागादिकं क्रमात् ॥ ५॥ माणिक्यमुक्ताफलविद्रुमाणि गारुत्मतं स्यादथ पुष्परागः । वज्रं च नीलं च नव क्रमेण गोमेदवैडूर्ययुतानि तानि ॥६॥ स्फटिकश्च सूर्यकान्तो वैक्रान्तश्चन्द्रकान्तकः । राजावर्तः पेरोजं स्यादुभौ बाणाश्वसंख्यया ॥७॥ (१) भूनागः। भूनागः क्षितिनागश्च भूजन्तू रक्तजन्तुकः । क्षितिजः क्षितिजन्तुश्च भूमिजो रक्ततुण्डकः ॥ ८॥ गुणाः-भूनागो वज्रमारः स्यान्नानाविज्ञानकारकः । रसस्य जारणे तूक्तं तत्सत्त्वं तु रसायनम् ॥ ९॥ (२) स्फटिकी। स्फटी च स्फटिकी प्रोक्ता श्वेता शुभ्रा च रङ्गदा । रङ्गदृढा दृढरङ्गा रङ्गदा वसुसंमिता ॥ १०॥ गुणाः-स्फटी च कटुका स्निग्धा कषाया प्रदरापहा । मेहकृच्छ्रवमीशोषदोपत्री दृढरङ्गदा ॥ ११॥ __(३) मुक्ताशुक्तिः। शुक्तिर्मुक्तापसूश्चैव महाशुक्तिश्च शुक्तिका । मुक्तास्फोटस्तौतिकं तु मौक्तिकप्रसवा च सा ॥ १२ ॥ ज्ञेया भौक्तिकसूश्चैव मुक्तामाताऽङ्कधा स्मृता । गुणाः-मुक्ताशुक्तिः कटुः स्निग्धा श्वासहद्रोगहारिणी । शूलपशमनी रुच्या मधुरा दीपनी परा ॥ १३ ॥ (४) खटिनी। खटिनी खटिका चैव खटी धवलमृत्तिका । सितधातुः श्वेतधातुः पाण्डुमूत्पाण्डुमृत्तिका ॥ १४ ॥ १ ज. श. ढ. रमाका । २ ज. ट. मौक्तिकशुक्तिश्च । For Private and Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३ त्रयोदशो वर्गः ] राजनिघण्दुः। ३७७ ___गुणाः–खटिनी मधुरा तिक्ता शीतला पित्तदाहनुत् । व्रणदोषकफास्सनी नेत्ररोगनिकुन्तनी ॥ १५॥ (५) दुग्धपाषाणः। दुग्धाश्मा दुग्धपाषाणः क्षीरीगोमेदसंनिभः। वज्राभो दीप्तिकः सौधो दुग्धी क्षीरयवोऽपि च ॥ १६ ॥ गुणाः—दुग्धपाषाणको रुच्य ईषदुष्णो ज्वरापहः । पित्तहृद्रोगशूलनः कासाध्मानविनाशनः ॥ १७॥ (६) कर्परमणिः । कर्पूरनामभिश्चाऽऽदावन्ते च मणिवाचकः । गुणाः-कर्पूरमणिनामाऽयं शुक्त्या वातादिदोषनुत् ॥ १८ ॥ (७) आखुपाषाणः । मूषकस्याभिधा पूर्व पाषाणस्याभिधा ततः। गुणाः—आखुपाषाणनामाऽयं लोहसंकरकारकः ॥ १९ ॥ (८) रत्नानि । धनार्थिनो जनाः सर्वे रमन्तेऽस्मिन्नतीव यत् । ततो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः ॥२०॥ द्रव्यं काञ्चनलक्ष्मीभोग्यं वसुवस्तुसंपदो वृद्धिः। श्री~वहार्य द्रविणं धनमर्थो राः स्वापतेयं च ॥२१॥ (९) रत्नसामान्यम् । रत्नं वसुमणिरुपलो दृषद्रविणदीप्तवीर्याणि । रौहिणकमब्धिसारं खानिकमाकरजमित्यभिन्नार्थाः ॥ २२ ॥ (१०) माणिक्यम् । माणिक्यं शोणरत्नं च रत्नराविरत्नकम् । शृङ्गारि रङ्गमाणिक्यं तरलो रत्ननायकः ॥२३॥ रागदृक्पद्मरागश्च रत्नं शोणोपलस्तथा । सौगन्धिकं लोहितकं कुरुविन्दं शरेन्दुकम् ॥ २४ ॥ गुणाः—माणिक्यं मधुरं स्निग्धं वातपित्तप्रणाशनम् । रत्नप्रयोगप्रज्ञानां रसायनकरं परम् ॥ २५॥ माणिक्यलक्षणम्-स्निग्धं गुरुगात्रयुतं दीप्तं स्वच्छं सुरङ्गं च । इति जात्या माणिक्यं कल्याणं धारणात्कुरुते ॥ २६ ॥ १ झ. ढ. क्षारगों। २ झ. ढ. ग्धी क्षार । ३ ट. युक्त्या । ४ ज. ट. तरणो। ५ ज. ट. 'त्तव्रणापहम् । ४८ For Private and Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७८ परिशिष्टो [ सुवर्णादि:माणिक्यदोषाः-द्विच्छायमभ्रपिहितं कर्कशशर्करिलं भिन्नधूनं च । रागविकलं विरूपं लघुमाणिक्यं न धारयेद्धीमान् ॥ २७ ॥ _चतुर्विधमाणिक्यजातिः-तद्रक्तं यदि पद्मरागमथ तत्पीतातिरक्तं द्विधा जानीयात्कुरुविन्दकं यदरुणं स्यादेषु सौगन्धिकम् । तन्नीलं यदि नीलगन्धिकमिति ज्ञेयं चतुर्धा बुधैर्माणिक्यं कषघर्षणेऽप्यविकलं रागेण जात्यं जगुः ॥ २८ ॥ ___(११) पुष्परागः। पीतस्तु पुष्परागः पीतस्फटिकश्च पीतरक्तश्च । पीताश्मा गुरुरत्नं पीतमणिः पुष्परागश्च ॥ २९ ॥ गुणाः-पुष्परागोऽम्लशीतश्च वातजिद्दीपनः परः। आयुः श्रियं च प्रज्ञा च धारणात्कुरुते नृणाम् ॥ ३० ॥ ___पुप्परागलक्षणम्-सच्छायपीतगुरुगात्रसुरङ्गशुद्धं स्निग्धं च निर्मलमतीव मुवृत्तशीतम् । यः पुष्परागममलं कलयेदमुष्य पुष्णाति कीर्तिमतिशौर्यसुखायुरर्थान् ॥ ३१॥ दुष्टपुष्परागलक्षणम् – कृष्णबिन्द्रङ्कितं रूक्षं धवलं मलिनं लघु। विच्छायं शर्कराङ्गाभं पुष्परागं सदोषकम् ॥ ३२॥ पुष्परागपरीक्षा-घृष्टं निकापपट्टे यत्पुष्यति रागमधिकमात्मीयम् । तेन खलु पुष्परागो जात्यतयाऽयं परीक्षकैरुक्तः ॥ ३३ ॥ (१२) नीलः । नीलस्तु शौरिरत्नं स्यानीलाश्मा नीलरत्नकः । नीलोपलस्तृणग्राही महानीलः सुनीलकः ॥ ३४॥ गुणाः-मसारमिन्द्रनीलं स्याद्गल्लर्कः पद्मरागजः । नीलः सतिक्तकोष्णश्च कफपित्तानिलापहः ॥३५॥ यो दधाति शरीरे स्यात्सौ(च्छौ)रिर्मङ्गलदो भवेत् । नीललक्षणम्-ननिम्नो निर्मलो गात्रमसृणो गुरुदीप्तिकः । तृणग्राही मृदुनीलो दुर्लभो लक्षणान्वितः ॥ ३६ ॥ ___ कुनीललक्षणम् ---मृच्छर्कराश्मकलिलो विच्छायो मलिनो लघुः। रूक्षः स्फुटितगर्तश्च वो नीलः सदोषकः ॥३७॥ सितशोणपीतकृष्णाश्छाया नीले क्रमादिमाः कथिताः। विप्रादिवर्णसिद्ध्यै धारणमस्यापि वज्रवत्फलवत् ॥ ३८॥ आस्यानं चन्द्रिकास्यन्दं सुन्दरं क्षीरपूरितम् । यः पात्रं रञ्जयत्याशु स जात्यो नील उच्यते ॥ ३९॥ १ झ8. जात्या । २ झ. द. गशकलं। ३ज, ट, कृष्णं वि। For Private and Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १३ त्रयोदशो वर्गः ] www.kobatirth.org राजनिघण्टुः । ( १३ ) गोमेदकः । गोमेदकस्तु गोमेदो राहुरत्नं तमोमणिः । स्वर्भानवः पडाढोऽयं पिङ्गः स्फटिक इत्यपि ॥ ४० ॥ गुणाः -- गोमेदकोऽम्ल उष्णश्च वातकोपविकारजित् । दीपनः पाचनश्चैव धृतोऽयं पापनाशनः ॥ ४१ ॥ गोमेदलक्षणम् —– गोमूत्रार्थं यन्मृदु स्निग्धमुग्धं शुद्धच्छायं गौरवं यच्च धत्ते । मारक्तं श्रीमतां योग्यमेतद्गोमेदाख्यं रत्नमाख्यान्ति सन्तः ॥ ४२ ॥ गोमेदपरीक्षा – पात्रे यत्र न्यस्ते पयः प्रयात्येव गोजलोज्ज्वलताम् । घर्षेऽप्यहीनकान्ति गोमेदं तं बुधा विदुर्जात्यम् || ४३ || अरङ्गं श्वेतकृष्णाङ्गं रेखात्रासयुतं लघु । विच्छायं शर्करागारं गोमेदं विबुधस्त्यजेत् ॥ ४४ ॥ (१४) वैडूर्यम् । Acharya Shri Kailassagarsuri Gyanmandir ३७९ वैडूर्य केतुरत्नं च कैतवं वालवीयजम् । मातृष्यमभ्रलोहं च खशब्दाङ्कुरकस्तथा । वैड़र्यरत्नं संप्रोक्तं ज्ञेयं विदुरजं तथा ॥ ४५ ॥ गुणाः वैदूर्यमुष्णमम्लं च कफमारुतनाशनम् । गुल्मादिदोषशमनं भूषितं च शुभावहम् || ४६ ॥ वैर्यलक्षणम् – एकं वेणुपलाशपेशलरुचामायूरकण्ठत्विषा मार्जारक्षणपिङ्गलच्छविजुपा ज्ञेयं त्रिधा छायया । यद्गात्रे गुरुतां दधाति नितरां स्निग्धं तु दोपोज्झितं वै विमलं वदन्ति सुधियः स्वच्छं च तच्छोभनम् ॥ ४७ ॥ कुवैडूर्यलक्षणम् - विच्छायं मृच्छिलागर्भे लघु रूक्षं च सक्षतम् । सत्रासं परुषं कृष्णं वैडूर्य दूरतस्त्यजेत् ॥ ४८ ॥ विशेषः - घृष्टं यदात्मना स्वच्छं स्वच्छायां निकषाश्मनि । स्फुटं प्रदर्शयेदेतद्वै जात्यमुच्यते ॥ ४९ ॥ For Private and Personal Use Only (१५) नवग्रहरत्नक्रमः । माणिक्यं पद्मबन्धोरतिविमलतमं मौक्तिकं शीतभानोमयस्य प्रवाल मरकतमतुलं कल्पयेदिन्दुसूनोः । देवेज्ये पुष्परागं कुलिशमपि कवेनलमकत्मजस्य स्वर्भानोश्चापि गोमेदकमथ विदुरोद्भावितं किंतु केतोः ॥ ५० ॥ गुणाः -- इत्थमेतानि रत्नानि तत्तदुद्देशतः क्रमात् । यो दद्याद्विभृयाद्वाऽपि तस्मिन्सानुग्रहा ग्रहाः || ५१ ॥ साधारणरत्नदोषाः—संत्यज्य वज्रमेकं सर्वत्रान्यत्र संघाते । लाघवमथ कोमलता साधारणदोष एव विज्ञेयः ॥ ५२ ॥ Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८० परिशिष्टो- [सुवर्णादित्रयोदशो वर्गः] (१६) महारत्नोपरत्नानि । लोहितकवज्रमौक्तिकमरकतनीला महोपलाः पञ्च । वैडूर्यपुष्परागप्रवालगोमेदकादयोऽर्वाञ्चः ॥५२॥ गोमेदप्रवालवायव्यं देवेज्यमणीन्दुतरणिकान्ताद्याः। नानावर्णगुणान्या विज्ञेयाः स्फटिकजातयः प्राज्ञैः ॥ ५३॥ (१७) स्फटिकः। स्फटिकः सितोपलः स्यादमलमणिनिर्मलोपलः स्वच्छः । स्वच्छमाणरमलरत्नं निस्तुषरत्नं शिवप्रियं नवधा ॥ ५४॥ गुणाः-स्फटिकः समवीर्यश्च पित्तदाहार्तिदोषनुत् । तस्याक्षमाला जपतां दत्ते कोटिगुणं फलम् ॥ ५५ ॥ स्फटिकपरीक्षा-यद्गङ्गातोयविन्दुच्छविविमलतमं निस्तुषं नेत्रहृद्यं स्निग्धं शुद्धान्तरालं मधुरमतिहिमं पित्तदाहास्रहारि । पाषाणैर्यनिष्ठं स्फुटितमपि निजां स्वच्छतां नैव जह्यातजात्यं जात्वलभ्यं शुभमुपचिनुते शैवरत्नं विचित्रम् ॥ ५६ ॥ (१८) सूर्यकान्तः। अथ भवति सूर्यकान्तस्तपनमणिस्तपनश्च रविकान्तः । दीप्तोपलोऽग्निगर्भो ज्वलनाश्माऽर्कोपलश्च वसुनामा ॥ ५७ ॥ गुणाः-सूर्यकान्तो भवेदुष्णो निर्मलश्च रसायनः । वातश्लेष्महरो मेध्यः पूजनाद्रवितुष्टिदः ॥ ५८॥ सूर्यकान्तपरीक्षा-शुद्धः स्निग्धो निर्वणो निस्तुषोऽन्तर्यो निर्दृष्टो व्योमनैर्मल्यमेति । यः सूर्यांशुस्पर्शनिष्ठयुतवह्निर्जात्यः सोऽयं जायते सूर्यकान्तः ॥५९॥ (१९) वैक्रान्तम् । वैक्रान्तं चैव विक्रान्तं नीचवज्रं कुवज्रकम् । गोनासः क्षुद्रकुलिशं चूर्णवज्र च गोनसः ॥६०॥ गुणाः-वज्राभावे च वैक्रान्तं रसवीर्यादिके समम् । क्षयकुष्ठविषघ्नं च पुष्टिदं सुरसायनम् ॥ ६१॥ वज्राकारतयैव प्रसह्य हरणाय सर्वरोगाणाम् । यद्विक्रान्ति धत्ते तद्वैकान्तं बुधैरिदं कथितम् ॥ ६२ ॥ (२०) इन्दुकान्तः। इन्दुकान्तश्चन्द्रकान्तश्चन्द्राश्मा चन्द्रजोपलः । शीताश्मा चन्द्रिकाद्रावः शशिकान्तश्च सप्तधा ॥ ६३ ॥ १ढ. 'दवालवायजदे । २ झ, ट, द. निमष्टो। ३ झ. द. व्योनि नै । ४ ज. शं जीणे । For Private and Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १४ चतुर्दशो वर्गः ] राजनिघण्टुः । ३८१ गुणाः - चन्द्रकान्तस्तु शिशिरः स्निग्धः पित्तास्रतापहृत् । शिवप्रीतिकरः स्वच्छो ग्रहालक्ष्मीविनाशकृत् ॥ ६४ ॥ इन्दुकान्तलक्षणम् — स्निग्धं श्वेतं पीतमात्रासमेतं धत्ते चित्ते स्वच्छतां यन्मुनीनाम् । यच्च स्रावं याति चन्द्रांशुसङ्गाज्जात्यं रत्नं चन्द्रकान्ताख्यमेतत् ||६५ || (२१) पेरोजम् । पेरोजं हरिताश्मं च भस्माङ्ग हरितं द्विधा ॥ गुणाः - पेरोजं सुकषायं स्यान्मधुरं दीपनं परम् । स्थावरं जङ्गमं चैव संयोगाच्च यथा विषम् ।। ६६ ।। तत्सर्व नाशयेच्छीघ्रं शूलं भूतादिदोषजम् । संस्कारहीनरत्नधातूनां च दोषाः सिद्धाः पारदमभ्रकं च विविधान्धातूंश्च लोहानि च प्राहुः किंच मणीनपीह सकलान्संस्कारतः सिद्धिदान् । यत्संस्कारविहीनमेषु हि भवेद्यच्चान्यथा संस्कृतं तन्मर्त्यं विषवन्निहन्ति तदिह ज्ञेया बुधैः संस्क्रियाः॥६७॥ यान्संस्कृताञ्शुभगुणानथ चान्यथा चेद्दोषांश्च यानपि दिशन्ति रसादयोऽमी | याचेह सन्ति खलु संस्कृतयस्तदेतन्नात्राभ्यधायि बहुविस्तरभीतिभाग्भिः ॥ ६८ ॥ 10:1 Acharya Shri Kailassagarsuri Gyanmandir इति लोहधातुरसरत्नतद्भिदाद्यभिधागुणप्रकटनस्फुटाक्षरम् । अवधार्य वर्गमिममाद्य वैद्यकप्रगुणप्रयोगकुशलो भवेद्बुधः ॥ ६९ ॥ कुर्वन्ति ये निजगुणेन रसाध्वगेन नृणां जरन्त्यपि वपूंषि पुनर्नवानि । तेषामयं निवसतिः कनकादिकानां वर्गः प्रसिध्यति रसायनवर्गनाम्ना ॥ ७० ॥ नित्यं यस्य गुणाः किलान्तरलसत्कल्याणभूय ( ये ) स्तथा चित्ताकर्षणचञ्चवस्त्रिभुवनं भूम्ना परिष्कुर्वते । तेनात्रैष कृते नृसिंहकृतिना नामादिचूडामणी संस्थामेति मितस्त्रयोदशतया वर्ग: सुवर्णादिकः ॥ ७१ ॥ इति श्रीनरहरिपण्डितविरचिते निघण्टुराजापरपर्यायनाम्न्यभिधानचूडामणौ रसायनवर्गमण्डनवर्गपरपर्यायः सुवर्णादिवर्गस्त्रयोदशः ॥ १३ ॥ अथ पानीयादिश्चतुर्दशो वर्गः ( १ ) गङ्गा । गङ्गा स्वर्गसरिद्वरा त्रिपथगा मन्दाकिनी जाह्नवी पुण्या विष्णुपदी समु १ झ ८. सत्क्रियाः । For Private and Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८२ परिशिष्टो [ पानीयादिःद्रसुभगा भागीरथी स्वर्णदी । त्रिःस्रोता सुरदीर्घिका सुरनदी सिद्धापगा स्वधुनी ज्येष्ठा जनुसुता च भीष्मजननी शुभ्रा च शैलेन्द्रजा ॥१॥ ___गुणाः-शीतं स्वादु स्वच्छमत्यन्तरुच्यं पथ्यं पाक्यं पावनं पापहारि । तृष्णामोहध्वंसनं दीपनं च प्रज्ञा दत्ते वारि भागीरथीयम् ॥ २॥ (२) यमुना। यमुना तपनतनूजा कलिन्दकन्या यमस्वसा च कालिन्दी । गुणाः-पित्तदाहवमनश्रमापहं स्वादु वातजननं च पाचनम् । वह्निदीपनकरं विरोचनं यामुनं जलमिदं बलप्रदम् ॥ ३ ॥ (३) नर्मदा। रेवा मेकलकन्या सोमसुता नर्मदा च विज्ञेया ॥ ४ ॥ गुणाः-सलिलं लघु शीतलं सुपथ्यं कुरुते पित्तकफप्रकोपनम् । सकलामयमर्दनं च रुच्यं मधुरं मेकलकन्यकासमुत्थम् ॥ ५ ॥ (४) सरस्वती। सरस्वती प्लक्षसमुद्भवा च सा वाक्पदा ब्रह्मसती च भारती । वेदाग्रणीचैव पयोष्णिजाता वाणी विशाला कुटिला दशाहा ॥६॥ गुणाः-सरस्वतीजलं स्वादु पूतं सर्वरुजापहम् । रुच्यं दीपनदं पथ्यं देहकान्तिकरं लघु ॥ ७॥ (५) चन्द्रभागा। गुणाः—चान्द्रभागसलिलं सुशीतलं दाहपित्तशमनं च वातदम् । (६) मधुमती । गुणाः-चन्द्रभागगुणसाम्यदं जलं किंच माधुमतमग्निदीपनम् ॥ ८ ॥ (७) शतवादिनदीजलानां गुणाः। गुणाः-शुतुर्विपाशायुजः सिन्धुनद्याः सुशीतं लघु स्वादु सर्वामयघम् । जलं निर्मलं दीपनं पाचनं च प्रदत्ते बलं बुद्धिमेधायुजं च ॥ ९ ॥ (८) 'शोणजलगुणाः ( बर्बरनदी ) गुणाः-शोणे बर्बरके जलं तु रुचिदं संतापशोपापहं पथ्यं वहिकरं तथा च बलदं क्षीणागपुष्टिपदम् । *काश्मीरे प्रसिद्धा(?) । शोणनदी विन्ध्योत्तरे प्रसिद्धा । १ज. ट रं च रो। २ ज. ट, धर्घरके। For Private and Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १४ चतुर्दशी वर्गः ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजनिघण्टुः । ( ९ ) * वेत्रवती । गुणाः -- तत्रान्या दधते जलं सुमधुरं कान्तिप्रदं पुष्टिदं दृष्यं दीपनपाचनं बकरं वेत्रावती तापिनी ॥ १० ॥ ३८३ (१०) पयोष्णी । गुणाः – पयोष्णीसलिलं रुच्यं पवित्रं पापनाशनम् । सर्वामयहरं सौख्यं कान्तिदं लघु ॥ ११ ॥ ( ११ ) वितस्ता | गुणाः - वितस्तासलिलं स्वादु त्रिदोषशमनं लघु । प्रज्ञाबुद्धिमदं पथ्यं तापजाड्यहरं परम् ।। १२ ॥ (१२) *सरयूः । गुणाः -- सरयूसलिलं स्वादु बलपुष्टिप्रदायकम् । (१३) गोदावरी | गोदावरी गौतमसंभवा सा ब्रह्माद्रिजाताऽप्यथ गौतमी च । गुणाः - पित्तार्तिरक्तार्तिसमीरहारि पथ्यं परं दीपनपापहारि ॥ १३ ॥ कुष्ठादिदुष्टामयदोषहारि गोदावरीवारि तृषानिवारि । (१४) * कृष्णा (कृष्णगङ्गा ) कृष्णानदी कृष्णसमुद्भवा स्यात्सा कृष्णवेणाऽपि च कृष्णगङ्गा । गुणाः काण जायकरं स्वादु पूतं पित्तास्रकोपनम् । कृष्णवेणाजलं स्वच्छं रुच्यं दीपनपाचनम् ॥ १४ ॥ (१५) भीमरथीमलापहाघट्टगाः । गुणाः - मलापहा भीमरथी च घट्टगा यथा च कृष्णाजलसाम्यदा गुणैः । मलापहाघट्टगयोस्तथाऽपि पथ्यं लघु स्वादुतरं सुकान्तिदम् ।। १५ ।। (१६) तुङ्गभद्रा । गुणाः — तुङ्गभद्राजलं स्निग्धं निर्मलं स्वाददं गुरु । कण्डुपित्तास्रदं प्रायः सात्म्ये पथ्यकरं परम् ।। १६ ।। For Private and Personal Use Only * इयमुत्तरे प्रसिद्धा । + इयं विन्ध्याचलदक्षिणे प्रसिद्धा । + वितस्ता काश्मीरे प्रसिद्धा । * उत्तरे प्रसिद्धा । विन्ध्यदक्षिणे प्रसिद्धा । + विन्ध्यदक्षिणे प्रसिद्धा । t Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३८४ www.kobatirth.org परिशिष्टो ( १७ ) कावेरी । Acharya Shri Kailassagarsuri Gyanmandir गुणाः – कावेरीसलिलं स्वादु मेधाबुद्धिरुचिप्रदम् ॥ १७ ॥ नदीविशेषगुणाः— नदीनामित्यमन्यासां देशदोषादिभेदतः । तत्तगुणान्वितं वारि ज्ञातव्यं कृतबुद्धिभिः ॥ १८ ॥ श्रमन्नं लघु दीपनम् । दद्रुकुष्ठादिदोषघ्नं 1:0:1 [ क्षीरादि : इत्थं वार्धिनदीनदह्रदसरः कुल्यादितीरान्तरप्रक्रान्तेक्षुगुडादिमाक्षिकभिदा मद्यप्रभेदानपि । प्रागस्मात्प्रतिबुध्य नामगुणतो निर्णीतयोगौचितीयाथातथ्यवशाद्विनिश्चितमनाः कुर्वीत वैद्यः क्रियाम् ॥ १९ ॥ ये रस्यमाना हि नृणां यथास्वं दोषान्निरस्यन्त्यपि दुर्निरासान् । तेषां रसानां वसतिः किलायं वर्गः प्रसिद्धो रसवर्गनाना || २० || निस्पन्दं दुग्धसिन्धावमृतमथ समस्तौषधीनां न दोहं तापाहं नो चिकित्सामभिलषति रसं नापि दोषाकरस्य । लब्ध्वा यत्सौहृदय्यं जगति बुधजनस्तेन वर्गः कृतेऽस्मिन्पानीयादिः प्रसिद्धिं व्रजति मनुमितो नामगीमौलिरत्ने ॥ २१ ॥ इति श्रीनिघण्टुराजे पानीयादिश्चतुर्दशो वर्गः ॥ १४ ॥ अथ क्षीरादिः पञ्चदशो वर्गः ( १ ) नवनीतम् । गुणाः शीतं वर्णबलावहं सुमधुरं वृष्यं च संग्राहकं वातघ्नं कफैहारकं रुचि - करं सर्वाङ्गशूलापहम् । कासन्नं श्रमनाशनं सुखकरं कान्तिमदं पुष्टिदं चक्षुष्यं नवनीतमुद्धृतनवं गोः सर्वदोषापहम् ॥ १ ॥ (२) गोमहिष्योर्नवनीतम् । गुणाः गव्यं च माहिषं चापि नवनीतं नवोद्भवम् । शस्यते बालवृद्धानां बलकृ॑त्पुष्टिवर्धनम् ॥ २ ॥ (३) माहिषनवनीतम् । 1 गुणाः—माहिषं नवनीतं तु कषायं मधुरं रसे । शीतं वृष्यप्रदं ग्राहि पिर्त्तनं तु बलप्रदम् ॥ ३ ॥ For Private and Personal Use Only १ ८. 'चितिर्याथा । २ ज. पित्तापहं । ३ ज फकार । ४ ज. ट. क्रुद्धातुव । ५८, ढ. 'दं बल्यं प्रा ं । ६ ८. ८. तनतुन्दद । Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५ पञ्चदशो वर्गः ] राजनिघण्टुः। ३८५ (४) लध्वजानवनीतम्। गुणाः-लबजाजं तु मधुरं कषायं च त्रिदोषनुत् । चक्षुष्यं दीपनं बल्यं नवनीतं हितं सदा ॥४॥ (५)छागनवनीतम्। गुणाः-नवनीतं नवोत्थं तु च्छागजं क्षयकासजित् । बल्यं नेत्रामयनं च कफघ्नं दीपनं परम् ॥ ५॥ (६) आविकनवनीतम्। गुणाः-आविकं नवनीतं तु विपाके तु हिमं लघु । योनिशूले कफे वाते दुर्नानि च हितं सदा ॥६॥ (७) एडकनवनीतम्। गुणाः-ऐडकं नवनीतं तु कपायं शीतलं लघु । मेधाहद्गुरु पुष्टयं च स्थौल्यं मन्दाग्निदीपनम् ॥ ७ ॥ (८) हस्तिनीनवनीतम्।। गुणाः-हस्तिनीनवनीतं तु कषायं शीतलं लघु । तिक्तं विष्टम्भि जन्तुम्नं हन्ति जन्तुकफकमीन् ॥ ८॥ (९) अश्वीयनवनीतम् ।। अश्वीयं नवनीतं स्यात्कषायं कफवातजित् । चक्षुष्यं कटुकं चोष्णमीषद्वातापहारकम् ॥९॥ (१०) गर्दभीनवनीतम्।। गुणाः-गर्दभीनवनीतं तु कपायं कफवातनुत् । वल्यं दीपनदं पाके लघूष्णं मूत्रदोषनुत् ॥ १० ॥ (११) उष्ट्रीनवनीतम् । गुणाः-औष्ट्रं तु नवनीतं स्याद्विपाके लघु शीतलम् । व्रणकृमिकफास्रनं वातघ्नं विषनाशनम् ॥ ११ ॥ (१२) नारीनवनीतम् । गुणाः-नवनीतं तु नारीणां रुच्यं पाके लघु स्मृतम् । चक्षुष्यं सर्वरोगघ्नं दीपनं विपनाशनम् ॥ १२ ॥ For Private and Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८६ परिशिष्टो [क्षीरादिः(१३) जीर्णनवनीतम्। गुणाः-एकाहाद्युपितं प्रोक्तमुत्तरोत्तरगन्धिदम् । अहृद्यं सर्वरोगाढ्यं दधिजं तद्भुतं स्मृतम् ॥ १३ ॥ इत्येकादशनवनीतप्रकरणम् । (१४) तैलम्। तैलं यत्तिलसर्षपोदितकुसुम्भोत्थातसीधान्यजं यच्चैरण्डकरञ्जकेङ्गुदिफलैनिम्बाक्षनिर्गुण्डकैः । ज्योतिष्मत्यभयोद्भवं मधुरिकाकोशाम्रचिश्चाभवं कर्पूरत्रपुसादिजं च सकलं सिद्ध्यै क्रमात्कथ्यते ॥ १४ ॥ (१५) धान्यजतैलम् । गुणाः-गोधूमयावनालव्रीहियवाद्यखिलधान्यजं तैलम् । वातकफपित्तशमनं कण्डूकुष्ठादिहारि चक्षुष्यम् ॥ १५ ॥ (१६) करञ्जतैलम् । गुणाः-करञ्जतैलं नयनातिनाशनं वातामयध्वंसनमुष्णतीक्ष्णकम् । कुष्ठातिकण्डूतिविचिकापहं लेपेन नानाविधचर्मदोपनुत् ॥ १६ ॥ (१७) इड्डदीतैलम् । गुणाः-स्निग्धं स्यादिगुदीतैलं मधुरं पित्तनाशनम् । शीतलं कान्तिदं बल्यं श्लेष्मलं केशवर्धनम् ॥ १७ ॥ ( १८ ) शिशुतैलम् । गुणाः-शिग्रुतैलं कटूष्णं च वातजित्कफनाशनम् । त्वग्दोपत्रणकण्डूतिशोफहारि च पिच्छलम् ॥ १८ ॥ ( १९) ज्योतिष्मतीतैलम् । गुणाः -- कटु ज्योतिष्मतीतैलं तिक्तोष्णं वातनाशनम् । पित्तसंतापनं मेधाप्रज्ञाबुद्धिविवर्धनम् ॥ १९ ॥ (२०) हरीतकीतैलम् । गुणाः --- शीतं हरीतकीतैलं कषायं मधुरं कटु । सर्वव्याधिहरं पथ्यं नानात्वग्दोपनाशनम् ॥ २०॥ For Private and Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८७ १५ पञ्चदशो वर्गः] राजनिघण्टुः। (२१) राजिकातैलम्। गुणाः-तीक्ष्णं तु राजिकातैलं ज्ञेयं वातादिदोषनुत् । शिशिरं कटु पुंस्त्वप्नं केश्यं त्वग्दोषनाशनम् ॥ २१॥ (२२) चिञ्चातैलम् । गुणाः—यवचिश्चाभवं तैलं कटु पाके विलेखनम् । कफवातहरं रुच्य कषायं नातिशीतलम् ॥ २२ ॥ (२३) कर्पूरतैलम् । ___गुणाः-कर्पूरतैलहिमतैलशितांशुतैलशीताभ्रतैलतुहिनांशुसुधांशुतैलम् । कर्पूरतैल(लं)कटुकोणकफामहारि वातामयन्नरददाय॑दपित्तहारि ॥ २३ ॥ (२४) त्रपुसादितैलम् । गुणाः—त्रपुसैर्वारुकचारककूष्माण्डप्रभृतिवीजजं च यत्तैलम् । तन्मधुरं गुरु शिशिरं केश्यं कफपित्तनाशि कान्तिकरम् ॥ २४ ॥ तैलसेवने योग्यायोग्यविचारः-तैलं न सेवयेद्धीमान्यस्य कस्य च यद्भवेत् । विषसाम्यगुणत्वाच्च योगे तन्न प्रयोजयेत् ॥ २५ ॥ ___उक्तं च--विषस्य तैलस्य न किंचिदन्तरं मृतस्य सुप्तस्य न किंचिदन्तरम् । तृणस्य दासस्य न किंचिदन्तरं मूर्खस्य काष्ठस्य न किंचिदन्तरम् ॥ २६ ॥ इत्थं गवादिकपयःप्रभृतिप्रपञ्चप्रस्ताववर्णिततिलादिकतैलजातम् । वर्ग निसर्गललितोज्ज्वलशब्दसर्ग बुद्ध्वा भिषक्पतिरशङ्कतया भिषज्येत् ॥ २७ ॥ पातारमात्मनः किल यान्ति प्रत्युपचिकीर्षया यानि । तेषामेव निवासः परिकथितः पेयवर्ग इति कृतिभिः ॥ २८ ॥ पायं पायं मधुरविमलां शीतला यस्य कीर्ति स्रोतोधारां जहति सुजना दुर्जनासदिौस्थ्यम् । वर्गस्तस्य व्रजति नृहरेर्नामनिर्माणनाम्नश्चूडारत्ने खलु तिथिमितः क्षीरकादिः समाप्तिम् ।। २९ ॥ इति श्रीनिघण्टुराजे पञ्चदशः क्षीरादिवर्गः ॥ १५ ॥ १ ज. दोषघ्नं । २ झ. ट. द. "चिञ्चीभ । ३ ज.ट. गे प्रोक्तं न वर्जये। ४ ज.ट. "ङ्गदोपान् । । For Private and Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८८ [ शाल्यादिः परिशिष्टोअथ शाल्यादिः षोडशो वर्गः (१) धान्यम्। थान्यं भोग्यं च भोगाईमन्नाद्यं जीवसाधनम् । तच्च तावत्रिधा ज्ञेयं शूकशिम्बीतृणाह्वयम् ॥ १॥ व्रीह्यादिकं यदिह शूकसमन्वितं स्यात्तच्छूकधान्यमथ मुद्रमकुष्टकादि । शिम्बी निगूढमिति तत्प्रवदन्ति शिम्बीधान्यं तृणोद्भवतया तृणधान्यमन्यत् ॥२॥ गुणाः—वातादिदोपशमनं लघु शूकधान्यं तेजोवलातिशयवीर्यविवृद्धिदायि । शिम्बीभवं गुरु हिमं च विवन्धदायि वातूलकं तु शिशिरं तृणधान्यमाहुः ॥३॥ देशे देशे शुकधान्येषु संख्या ज्ञातुं शक्या नैव तदैवतैर्वा । तस्मादेषां येषु भोगोपयोगास्तान्यस्माभिर्व्याक्रियन्ते कियन्ति ॥ ४ ॥ (२) पललम् । पललं तिलकल्कं स्यात्तिलचूर्ण च पिष्टकम् । गुणाः-पललं मधुरं रुच्यं पित्तास्रवलपुष्टिदम् ॥ ५ ॥ (३) तैलकिट्टम् । तैलकिटं तु पिण्याकः खलः स्यात्तैलकल्कजः । गुणाः--पिण्याकः कटुको गौल्यः कफवातप्रमेहनुत् ॥६॥ (४) शिम्बीधान्यम् । धान्यानां कञ्चुके शिम्बी बीजगुप्तिश्च सा भवेत् । तगुप्तानि च धान्यानि शिम्बीधान्यानि चक्षते ॥ ७॥ (५) लाजा। ये के च बीहयो भृष्टास्ते लाजा इति कीर्तिताः । यवादयश्च ये भृष्टा धानास्ते परिकीर्तिताः ॥ ८॥ गुणाः-~लाजा च यवधाना च तर्पणी पित्तनाशिनी । गोधूमयावनालोत्थाः किंचिदुष्णाश्च दीपनाः ॥९॥ केदारपकैर्गोधूमैराकुलाः परिकीर्तिताः। आकुला गुरवो वृष्या मधुरा बलकारिणः ॥ १०॥ (६) पृथुकाः। बीहयोऽप्यर्धपकाश्च तप्तास्ते पृथुकाः स्मृताः। १ ज. ट. व तैर्दैव । २ झ. द. नाः ॥९॥ रसैर। ट. 'नाः ॥९॥ तप्तर' । ३ ज. ट. स्वादवो। For Private and Personal Use Only Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ पोडशो वर्गः] राजनिघण्टुः । ३८९ गुणाः-पृथुकाः स्वादवः स्निग्धा हया मैदनवर्धनाः ॥ ११ ॥ (७) पुपालादि। गुणाः-पुपाला मधुराः प्रोक्ता वृष्यास्ते बलदाः स्मृताः । पित्तहत्तर्पणा हृद्याः स्निग्धास्ते वलवर्धनाः ॥ १२ ॥ दुग्धबीजा सुमधुरा दुर्जरा वीर्यपुष्टिदा । ये चान्ये यावनालाद्याश्चिपिटास्तप्ततण्डुलाः ॥१३॥ अतप्ततण्डुलास्ते तु दुग्धवीजाः प्रकीर्तिताः। गुणाः-शालेययावनालीयचिपिटाः पुष्टिवर्धनाः । दुग्धवीजाः सुमधुरा दुर्जरा वीर्यपुष्टिदाः ॥ १४ ॥ तप्ताश्चणाः कफहराः परमोलकास्ते सद्यस्तृषातिरुचिपित्तकृतश्च जग्धाः । वाताल्पदाः सुखकरा ह्यबलाश्च रूक्षा हृया भवन्ति युवजजेरवालकानाम् ॥ १२ ॥ मुद्गगोधूमचणका यावनालादयः स्मृताः। गुणाः-यदर्धपकं तद्धान्यं विष्टम्भाध्मानदोपकृत् ॥ १६ ॥ (८)कर्णिका। शुष्कगोधूमचूर्ण तु कर्णिका समुदाहृता। (९) दालिः । स्फोटस्तु चणकादीनां दालीति परिकीर्तिता । (१०) हरितलूनम् । पकं हरितलूनं च धान्यं सर्वगुणावहम् । (११) शुष्कलूनम् । शुष्कलूनं तु निःसारं रूक्षं तत्सत्त्वनाशनम् । (१२) कोशानम् । कोशधान्यं नवं बल्यं मधुरं वत्सरोषितम् । गुणाः-निर्दोष लघु पथ्यं च तद्वर्षादचरं भवेत् ॥ १७ ॥ (१३) नवधान्यम् । नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम् । गुणाः-व्यब्दोषितं लघु पथ्यं त्रिवर्षादवलं भवेत् ॥ १८ ॥ चणास्तु यवगोधूमतिलमाषा नवा हिताः। १ज. दुर्जराः। २ ज. मान्द्यविवर्धनाः । ३ झ. ट. "प्तास्तु मुद्गचणकाः सुमनादिलङ्का स । ४ झ. ढ. दग्धाः । ५ ज. तत्क्षतना। For Private and Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टो [ मांसादिःजीर्णधान्यगुणाः-पुराणा विरसा रूक्षास्त्वहिता दुर्जरावलाः ॥ १९ ॥ धान्यविशेषगुणाः-धान्यं वापितमुत्तमं तदखिलं छिन्नोद्भवं मध्यमं ज्ञेयं यद्यदवापितं तदधमं निःसारदोपप्रदम् । दग्धायां भुवि यत्नतोऽपि विपिने ये वापिताः शालयो ये च च्छिन्नभवा भवन्ति खलु ते विण्मूत्रवन्धप्रदाः॥२०॥ क्षारोदकधान्यगुणाः-क्षारोदकसमुत्पन्न धान्यं श्लेष्मरुजापहम् । मृत्तिकोद्भूतधान्यगुणाः-सुस्निग्धमृत्तिकोद्भूतं धान्यमोजोबलावहम् ॥ २१ ॥ वालुकामृत्तिकोद्तधान्यगुणाः-चलपुष्टिप्रभावघ्नं वालुकामृत्तिकोद्भवम् । उक्तं च-धान्यं श्रेष्ठं पष्टिकं राजभोग्यं मांसं त्वाजं तैत्तिरं लावकीयम् । पानीयं स्यात्कृष्णमृत्स्नासमुत्थं क्षीराज्यादौ गव्यमा प्रशस्तम् ॥.२२ ॥ इत्थंप्रसिद्धतरधान्यगुणाभिधानवीर्याभिवर्णनविशृङ्खलवाग्विलासम् ।आनायवर्गमिममाशु लभेत वैद्यो विद्यां विषण्णजनजीवनदानधान्यम् ॥ २३ ॥ यानि सदा भुज्यन्ते भुञ्जानजनाश्च यानि भुञ्जन्ते । तेषां खलु धान्यानां वर्गोऽयं भोज्यवर्ग इति कथितः ॥ २४ ॥ येनाऽऽचारचणेन मुग्धमधुरश्रीशालिना सन्महामानार्हा बहुधान्यसंपदुचिता संनीयते संततम् । तेन श्रीहरीश्वरेण रचिते नामोक्तिचूडामणौ वर्गोऽयं स्थितिमति नूत्नरचनो धान्यायः षोडशः ॥२५॥ इति श्रीनरहरिपण्डितविरचिते निघण्टुराजापरनाम्न्यभिधानचूडामणौ भोज्यवर्गापरनामा पोडशो धान्यवर्गः ॥ १६ ॥ अथ मांसादिः सप्तदशो वर्गः । (१) याज्यमांसम् । वालस्य वृद्धस्य कृशस्य रोगिणो विषामिदग्धस्य मृतस्य चाम्बुपु । त्याज्यं मृगादेः पिशितं तु तस्य विगन्धि शुष्कं च चिरस्थितं . ॥ १॥ ___ (२) साधारणमांसगुणाः। सर्व मांसं वातविध्वंसि वृष्यं बल्यं रुच्यं बृंहणं तत्समासात् । देशस्थानाचाऽऽत्मसंस्थं च सर्व भू(नस्वात्म्यसंस्थास्वभावैर्भु)यो नानारूपतां याति नूनम् ॥ २॥ १ ट. तं मृत'। २ ज. च । ३ ज. 'स्य सदाविशु। ४ ज. तथा। For Private and Personal Use Only Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७ सप्तदशो वर्गः] राजनिघण्टुः । ३९१ . (३) अनूपादिदेशमांसम्। तत्रानूपीयमांसं गवयरुरुमृगक्रोडगण्डादिकानां स्निग्धं पथ्यं च बल्यं लघु शशशिखरायुद्भवं जागलीयम् । पुष्टिं दीप्तिं च दत्ते रुचिकृदय लघु स्वादु साधारणीयं दृष्यं वल्यं च रुच्यं रुरुहरिणमृगक्रोडसारङ्गकाणाम् ॥ ३ ॥ (४) सारसादिमांसम् । मांसं सारसहंसरात्रिविरहिक्रौञ्चादिजं शीतलं स्निग्धं वातकफापहं गुरु ततः स्वादु त्रिदोपापहम् । पथ्यं लावकतित्तिरादिजनितं वृष्यं लघु स्यात्परं चक्रक्रौञ्चमयूरतित्तिरभवं देशत्रयादीदृशम् ॥ ४ ॥ अथ स्थानविशेषेण मांसगुणाः (५) द्रुतादिमांसगुणाः। द्रुतो विलम्बितश्चैव प्लवश्चेति गतेस्त्रयः । स्थानतोऽपि त्रयस्ते तु बिलस्थलजलाश्रयाः ॥५॥ पुनस्ते तु प्रसहनाः प्रतुदा विष्किरा इति । स्वभावतस्त्रयः मोक्ताः क्रमशो मृगपक्षिणः ॥ ६ ॥ अथैषां क्रमशो लक्ष्मगुणान्वक्ष्यामि वर्गशः । एवं नवविधाः प्रोक्तास्त एव मृगपक्षिणः ॥७॥ द्रुतमांसम्-अंजशशहरिणादयः स्वयं ये द्रुतगमना द्रुतसंज्ञकाः स्मृतास्ते । तदुदितपललं च पथ्यबल्यं रचयति वीर्यमदप्रदं लघु स्यात् ॥ ८॥ विलम्बितमांसगुणाः—गजखड्गमुखा महामृगा निजगत्यैव विलम्बिताः स्मृतास्ते । वलकृत्पिशितं च पिच्छलं कफकासानिलमान्द्यदं गुरु स्यात्॥९॥ सारसहंसबलाकाश्चक्रक्रौञ्चादयो जले प्लवनात् । प्लवसंज्ञाः कथितास्ते तन्मांसं गुरूष्णं च बलदायि ॥१०॥ (६) जलेशयमांसगुणाः। झपमकरनक्रकर्कटकूर्मप्रमुखा जलेशयाः कथिताः । मांसं तेषां तु सरं वृष्यं गुरु शिशिरवलसमीरकरम् ॥ ११ ॥ (७) पक्षिमृगमांसगुणाः। यत्र स्थिता ये गतितोऽपि देशादन्यत्र याता मृगपक्षिमुख्याः । स्वस्वोचि. तस्थाननिवतेनेन मांसेऽपि तेषां गुणपयेयाः स्युः ॥१२॥ १ ज. ट. 'सं गुरुवयसिरुरुको । २ झ. ढ. अथ शौं । For Private and Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टो- [मांसादिः सप्तदशो वर्गः] (८) खगगवयमांसगुणाः। मांसं खड्गमृगोत्थं तु बलकृबृंहणं गुरु । गवयस्याऽऽमिपं बल्यं रुच्यं वृष्यं च बृंहणम् ॥ १३ ॥ (९) रुरुमांसम् । गुणाः-रुरुक्रव्यं गुरु स्निग्धं मन्देवह्निवलप्रदम् । (१०) सारङ्गमांसम् । गुणाः-सारङ्गं जाङ्गलं स्निग्धं मधुरं लघु वृष्यकम् । (११)शिखरीमांसम्। गुणाः-शिखरीसंभवं मांसं लघु हृद्यं बलपदम् । (१२)शरशृङ्गमांसम् । गुणाः-शरशृङ्गस्य मांसं तु गुरु स्निग्धं कफपदम् । वल्यं वृष्यकरं पुष्टिकिंचिद्वातकरं परम् ॥ १४ ॥ (१३) शल्यमांसम् । गुणाः-शल्यमांसं गुरु स्निग्धं दीपनं श्वासकासजित् । (१४) शशमांसम् । गुणाः-शामांसं त्रिदोषघ्नं दीपनं श्वासकासजित् । (१५) बिलेशयानां मांसम् । गुणाः-अन्ये विलेशया ये स्युः कोकडोन्दुरुकादयः। गर्हितं तस्य मांस च मान्यं गौरवदुर्जरम् ॥ १५ ॥ (१६) हारीतमांसम् । गुणाः-हारीतपललं स्वादु कफपित्तास्रदोषजित् । (१७) जलपक्षिमांसम् । गुणाः-स्निग्धहिमं गुरु वृष्यं मांसं जलपक्षिणां तु वातहरम् । तेष्वपि च हंसमांसं वृष्यतमं तिमिरहरणं च ॥ १६ ॥ अन्ये वकवलाकाद्या गुरवो मांसभक्षणात् । अनुक्तं तु मृगादीनां मांसं ग्राह्यं हितादिषु ॥ १७ ॥ १ज. न्दवीर्यब। For Private and Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [ १८ अष्टादशो वर्गः ] www.kobatirth.org राजनिघण्टुः । (१८) पक्कष्टमांसे । गुणाः पक्कं मांसं हितं सर्व बलवीर्यविवर्धनम् । भ्रष्टमांसं विदाहि स्यादस्रवातादिदोषकृत् ।। १८ ।। (१९) स्त्रीपुरुषभेदेन मांसम् । गुणाः– पूर्वार्ध पुरुषस्य तेगुरुतरं पश्वार्धभागः स्त्रियाः स्त्री गुर्वी किल गुर्विणी यदि तथा योषिच्च तुल्या लघुः । पक्षी चेत्पुरुषो लघुः शृणु शिर:स्कन्धोरुपृष्ठे क्रमान्मांसं यच्च कटिस्थितं तदखिलं गुर्वेव सर्वात्मना ॥ १९ ॥ रसरक्तादिधातूना गुरु स्यादुत्तरोत्तरम् । मेद्वैकयकृन्मांसं वार्षणं चातिमात्रतः ।। २० ।। --::-- इत्थं प्रतिस्थलविलाम्बुनभःप्रचारप्राण्यङ्गमांसगुणनिर्णय पूर्णमेनम् । वर्ग विचार्य भिषजा विनियुज्यमानो भुक्त्वाऽशनं न विकृतिं समुपैति मर्त्यः ॥ २१ ॥ यस्याऽऽसीत्समितिद्विपाधिपबृहत्कुम्भान्तरस्थामिपणायाभ्यासपिपासयेव तरुणी नेत्राम्बुधारा द्विषाम् । तस्यायं पुरुषप्रतापसुहृदः श्रीमन्नृसिंहेशितुवर्ग: सप्तदशो निषीदति कृतौ नामादिचूडामणौ ॥ २२ ॥ इति वैद्यराजराजिराजीव ( निताजित) राजहंसश्रीमदीश्वरसूरिमूनुश्री काश्मीराद्यवंशाचार्यपरंपरान्ववायश्रीनरहरिपण्डितविरचिते निघण्टुराजापरनाम्न्यभिधानचूडामणौ सप्तदशो मांसवर्गः ॥ १७ ॥ अथ मनुष्यादिरष्टादशो वर्गः ( १ ) भर्ता । भर्ता पतिर्वरः कान्तः परिणेता प्रियो गृही । ( २ ) आर्या । ५० Acharya Shri Kailassagarsuri Gyanmandir ३९.३ -- For Private and Personal Use Only भार्या पत्नी प्रिया जाया दाराश्व गृहिणी च सा ॥ १ ॥ (३) नपुंसकपोटे | नपुंसकं भवेत्क्लीवं तृतीयाप्रकृतिस्तथा । षण्ढः पण्डश्च नारी तु पोटा स्त्रीपुंसलक्षणा ।। २ । १. तद्रुणतरं । २ झट. न्धोष्ठष्ट' । ३ ज ' द्रस्पृक्क । Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३९४ परिशिष्टो ( ४ ) राजपत्नीनामानि । अथ राज्ञी च पट्टा महिषी राजवल्लभा । भोगिन्योऽन्या विलासिन्यः संभु यास्तु पार्थिवः || ३ || राजभोग्याः सुमुख्यो यास्ता भट्टिन्य इति स्मृताः । ( ५ ) वेश्या । वेश्या तु गणिका भोग्या वारस्त्री स्मरंदीपिका ॥ ४ ॥ ( ६ ) ब्राह्मणः । ब्रह्मा तु ब्राह्मणो विप्रः षट्कर्मा च द्विजोत्तमः । ७ ) क्षत्रियः । ( राजा तु सार्वभौमः स्यात्पार्थिवः क्षत्रियो नृपः ॥ ५ ॥ (८) वैश्यः । वैश्यस्तु व्यवहर्ता विवार्तिको वाणिजो वणिक् । Acharya Shri Kailassagarsuri Gyanmandir ( ९ ) शूद्रः । शूद्रः पज्जचतुर्थः स्याद्विजदास उपासकः || ६ || विप्रः क्षत्रो वैश्यशूद्रौ च वर्णाश्चत्वारोऽमी तत्र पूर्वे द्विजाः स्युः । एषामेव प्रातिलोम्यानुलोम्याज्जायन्तेऽन्या जातयः संकरेण ॥ ७ ॥ १ ज. ट. वीथिका । [ मनुष्यादि: (१०) बालसामान्यनामानि । वाल: पाकोsर्भको गर्भः पोतकः पृथुकः शिशुः । शावोsर्भो बालिशो डिम्भो बदुर्माणवको मतः ॥ ८ ॥ ( ११ ) शिशुविशेषनामानि । जातोऽर्भकः पक्षदिनेन मासतः पाकस्त्रिभिस्तैरथ पोतकाभिधः । षभिस्तु मासैः पृथुकोऽब्दतः शिशुस्त्रिभिर्वदुर्माणवकश्च सप्तभिः ॥ ९ ॥ (१२) बाल्याद्यवस्थाचतुष्टयपरिमाणम् । बालोऽब्दैः पञ्चदशभिः कुमारस्त्रिंशता स्मृतः । युवा पञ्चाशता वर्षैर्वृद्धः स्यादत उत्तरैः ॥ १० ॥ (१३) कौमाराद्यवस्थावधिः । कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि । कैशोरमापञ्चदशायौवनं तु ततः परम् ॥ ११ ॥ For Private and Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ अष्टादशो वर्गः] राजनिघण्दुः। ३९५ (१४) युववृद्धनामानि । युवा वयस्थस्तरुणो वृद्धस्तु स्थविरो जरन् । प्रवया यातयामश्च जीनो जीर्णश्च जर्जरः ॥१२॥ (१५) बालिकानामानि । बालोत्तानशया डिम्भा स्तनपा च स्तनंधयी । (१६) कन्यागौयो । कन्या कुमारी गौरी तु नग्निकाऽनागतार्तवा ॥ १३ ॥ (१७) मध्यमा। सा मध्यमा वयस्था च युवती सुस्तनी च सा । चिरण्टी सुवयाः श्यामा प्रौढा दृढ(टोरजाश्च सा ॥ १४ ॥ (१८) गुर्विणी । गुर्विण्यापनसत्त्वा स्यादन्तर्वत्नी च गर्भिणी । (१९) वृद्धा। निष्फलां चातिवृद्धा स्यात्स्थविरा च गतातर्वा ॥ १५ ॥ (२०) रजस्वला। पुष्पिता मलिना म्लाना पांसुला च रजस्वला । (२१) वन्ध्या । वन्ध्या च केशिनी शून्या मोघपुष्पा वृथार्तवा ॥ १६ ॥ (२२) अवयवः । अङ्गमंसः प्रतीकश्चापधनोऽवयवोऽपि च । (२३)शिरः। शिरःशीर्षकमुण्डं च मूर्धा मौलिश्च मस्तकम् । वराङ्गमुत्तमाङ्गं च कपालं केशभृत्स्मृतम् ॥ १७॥ (२४) केशकेशबन्धौ। केशाः शिरसिजा बालाः कुन्तला मूर्धजाः कचाः। चिकुराः करुहाश्वाथ तद्वेष्टा कबरीमुखाः ॥ १८॥ १ ज. ट. °ला जरती वृद्धा स्थवि । २ ज. ट. शभूः स्मृत । For Private and Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३९६ परिशिष्ट (२५) दृष्टिः । दृग्दृष्टिर्लोचनं नेत्रं चक्षुर्नयनमम्बकम् । ईक्षणं ग्रहणं चाक्षि दर्शनं च विलो - घनम् ॥ १९ ॥ Acharya Shri Kailassagarsuri Gyanmandir (२६ ) अपाङ्गकनीनिके । अपाङ्गो नेत्रपर्यन्तो नयनोपान्त इत्यपि । तयोर्मध्यगता तारा विम्बिनी च कनीनिका ॥ २० ॥ (२७) ललाट भ्रूमध्यश्रवणानि । भालं ललाटमलिकं कथयन्ति गोधिविल्लिका च नयनोर्ध्वगरोमराजिः । मध्यं तयोर्भवति कूर्चमथ श्रुतिस्तु श्रोतः श्रवः श्रवणकर्णवचो ग्रहाश्च ॥ २१ ॥ ( २८ ) ओष्ठतत्प्रान्तभागौ । (२९) घ्राणम् । घ्राणं गन्धवहा घोणा सिङ्घिणी नासिका च सा । (३०) शङ्खनासिकामलौ । शङ्खः कर्णसमीपः स्यात्सिङ्घाणं नासिकामले ॥ २३ ॥ (३१) मुखम् । तुण्डमास्यं मुखं वक्त्रं वदनं लपनानने । [ मनुष्यादि : ओष्ठोऽधरो दन्तवासो दन्तवस्त्रं रदच्छदः । तयोरुभयतो देशो यौ प्रान्तौ सृक्कणी च तौ ॥ २२ ॥ (३२) चिबुकगलौ । agratस्तु चिबुकं गण्डो गल्लः कपोलकः ॥ २४ ॥ ( ३३ ) हनुदन्तौ । हस्तदूर्ध्वं दशनाच दन्ता द्विजा रदास्ते रदनास्तथोक्ताः । (३४ ) जिह्वातालुसूक्ष्म जिह्वोपजिह्वाः । For Private and Personal Use Only जिह्वा रसज्ञा रसना च सोक्ता स्यात्काकुदं तालु च तालुकं च ॥ २५ ॥ तदूर्ध्व सूक्ष्म जिह्वा या घण्टिका लम्बिका च सा । अन्याऽधोमूलजिह्वा स्यात्मतिजिह्वोपजिह्विका ॥ २६ ॥ Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८ अष्टादशो वर्गः ] राजनिघण्टुः । (३५) अवटः । अवस्तु शिरःपश्चात्संधिर्घाटा कृकाटिका । ( ३६ ) ग्रीवा । ग्रीवा च कन्धरा कन्धिः शिरोधिश्व शिरोधरा ॥ २७ ॥ ( ३७ ) कण्ठादीनि । कण्ठो गलो निगालोऽथ घण्टिका गलेशुण्डिका । ( ३८ ) शिरादीनि । धमनी तु शिरांऽसे तु स्कन्धोऽधः शिखरं तथा । तस्य संधिस्तु जत्रु स्यात्कक्षा दोर्मूलसंज्ञका ।। २८ ॥ ( ३९ ) पार्श्वपृष्ठे । तदधस्ताद्भवेत्पार्श्वं पृष्ठं पश्चात्तनोः स्मृतम् । (४०) बाहुः । दोर्दोषा च प्रवेश्च बाहुर्बाहा भुजो भुजा ।। २९ ।। (४१) हस्तः । Acharya Shri Kailassagarsuri Gyanmandir ३९७ पाणिस्तु पञ्चशाखः स्यात्करो हस्तः शयस्तथा ॥ ३० ॥ (४२) हस्तमूलादीनि । करमूले मणिबन्धो भुजमध्ये कूर्परः कफोणिश्च । तस्मादधः प्रकोष्ठः प्रगण्डकः कूर्परांसमध्यं स्यात् ॥ ३१ ॥ ( ४३ ) अङ्गुल्यादीनि । अङ्गुल्यः करशाखाः स्युः प्रदेशिन्यां तु तर्जनी । परुः स्यादङ्गुलीसंधिः पर्वसंधिश्व कथ्यते ॥ ३२ ॥ अथाप्रदेशिन्यौ मध्यमाऽनामिका तथा । कनिष्ठा चेति पञ्च स्युः क्रमेणाङ्गुलयः स्मृताः ॥ ३३ ॥ For Private and Personal Use Only (४४) नखम् । कामाङ्कुशाः कररुहाः करजा नखरा नखाः । पाणिजाङ्गुलिसंभूताः पुनर्भवपुनर्नवाः ।। ३४ ।। १ ज लगुण्डिका । २ झ. ट. शुण्ठिका । Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९८ परिशिष्टो [ मनुष्यादिः(४५) करतलरेखे। करस्याधः प्रपाणिः स्यादूर्व करतलं स्मृतम् । रेखा सामुद्रिके ज्ञेया शुभाशुभनिवेदिका ॥ ३५॥ (४६) स्तनः। स्तनोरसिजवक्षोजपयोधरकुचास्तथा । (४७) स्तनाग्रम्। स्तनाग्रं चूचुकं वृत्तं शिखा स्तनमुखं च तत् ॥ ३६ ॥ (४८) वक्षः। वक्षो वत्समुरः क्रोडो हृदयं हनुजान्तरम् । (४९) कुक्षिः । कुक्षिः पिचण्डो जठरं तुन्दं स्यादुदरं च तत् ॥ ३७ ॥ (५०) मर्मत्रिके। जीवस्थानं तु मर्म स्यात्कटिपान्ते त्रिकं स्मृतम् । (५१) नाभ्यादीनि । नाभिः स्यादुदरावर्तस्ततोऽधो बस्तिरुच्यते ॥ ३८ ॥ बस्तिश्च वातशीर्ष स्यागर्भस्थानं च तत्स्त्रियाः । गर्भाशयो जरायुश्च गर्भाधारश्च स स्मृतः ॥३९॥ (५२) आमाशयः। नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः ॥ ४० ॥ (५३ ) पक्वाशयमूत्राशयौ। पकाशयो ह्यधो नाभेर्वस्तिमूत्राशयः स्मृतः। (५४) कट्यादीनि । कटिः ककुद्मती श्रोणी नितम्बश्च कटीरकम् । आरोहं श्रोणिफलकं कलत्रं रसनापदम् । नितम्बश्वरमं श्रोणेः स्त्रीणां जघनमग्रतः ॥ ४१ ॥ (५५) ककुन्दरादीनि ।। ककुन्दरौ तु सर्वेषां स्यातां जघनकूपको । कटिमोथौ स्फिचौ पायुर्गुदापानं तदासनम् ॥ ४२ ॥ १ झ. द. नं तु दा। For Private and Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ अष्टादशो वर्गः] राजनिघण्टुः। (५६) भगः । गुदमुष्कद्वयोर्मध्ये पुंसामङ्गं भगः स्मृतः । (५७) अण्डकोशः। मुष्कोऽण्डमण्डकोशश्च वृषणो बीजपेशिका ॥ ४३ ॥ __ (५८) शिनोपस्थे। शिश्नं शेफश्च लिङ्गं च मे, साधनमेहने । योनिर्भगो वराङ्गं स्यादुपस्थं स्मरमन्दिरम् ॥४४॥ __ (५९) ऊरू । ऊरू तु सक्थिनी श्रोणिसक्योः संधिस्तु वङ्क्षणः । जङ्घोरुमध्यपर्व स्याजान्वष्ठीवच वैक्रियः ॥ ४५ ॥ (६०) जङ्घा । जङ्घा तु प्रसृता ज्ञेया तन्मध्ये पिण्डिका तथा । (६१) घुटिका। जङ्घाघिसंधिग्रन्थौ तु घुटिका गुल्फ इत्यपि ॥ १६ ॥ (६२) पाणिः । गुल्फस्याधस्तु पाणिः स्यात्पादाग्रं प्रपदं मतम् । विक्रमश्चरणः पादः पदधिश्च पदं क्रमः ॥ ४७॥ (६३ ) उत्सङ्गादीनि। क्रोडमङ्कस्तथोत्सङ्गः प्राग्भागो वपुषः स्मृतः ॥ ४८ ॥ करो भवेत्संहितविस्तृताङ्गुलस्तलश्चपेटः प्रतलः प्रहस्तकः । मुष्टिर्भवेत्संहृतपिण्डिताङ्गुलावाकुञ्चितोऽग्रे प्रसृतः प्रकीर्तितः ॥ ४९ ॥ (६४) प्रादेशावलिनामानि । स्यात्तर्जनी मध्यमिका त्वनामिका कनिष्ठिकाङ्गुष्टयुता यदा तदा । प्रादेशतालाभिधगोश्रवस्तथा वितस्तिरत्यर्थमिह क्रमादियम् ॥ ५० ॥ १ झ. ढ. 'ध्ये यो भागः स भ । २ झ. ढ, 'नी श्रेणिः स । ३ ज. चक्रिका । ट. चक्रिया। ४ झ. ढ, पीडिका। For Private and Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४०० परिशिष्टो ( ६५ ) हस्तः । हस्तस्तु विस्तृते पाणावामध्याङ्गुलिकूर्परम् । (६६) रत्त्यरत्नी । बद्धमुष्टिः स रत्निः स्यादरत्निरकनिष्ठिकः ॥ ५१ ॥ (६७) व्यामः । व्यामः सहस्तयोः स्यात्तु तिर्यग्वाडोर्यदन्तरम् । ऊर्ध्वविस्तृतदोष्पाणिनृमानं पौरुषं विदुः || ५२ ॥ ( ६९ ) लाला । लाला भवेन्मुखस्रावः सृणिका स्यन्दिनी च सा । ( ७० ) स्वेदनेत्रमले । स्वेदो धर्मश्व धर्माम्भो दूषिका नेत्रयोर्मलम् ।। ५५ ।। (७१) बली । बेली चर्मतरङ्गः स्याच्चगर्मिस्त्वक्तरङ्गकः । (६८) जीवनस्थानानि । जीवस्थानं तु मर्म स्याज्जीवागारं तदुच्यते । मर्मस्थानं च तत्प्रोक्तं भ्रूमध्यादिष्वनेकधा ॥ ५३ ॥ भ्रूमध्यकण्ठगलशकचांसपृष्ठग्रीवागुदाण्डेपदपाणियुगास्थिसंधीन् । वैद्याः शरेक्षणमितानि वदन्ति मर्मस्थानानि चाङ्गगतिनाशकराणि मर्त्ये ॥ ५४ ॥ ( ७२ ) पलितम् । पलितं च जरालक्ष्म केशशौक्ल्यं च तद्भवेत् ।। ५६ ।। (७३) मस्तिष्कम् । Acharya Shri Kailassagarsuri Gyanmandir स्नेहस्तु तिलकं क्लोम मस्तिष्कं मस्तकोद्भवम् । ( ७४ ) अन्त्रगुल्मौ । अपुरीतदाख्यातं प्लीहा गुल्म इति स्मृतः ॥ ५७ ॥ * चामखीळ इति ख्याते । [ मनुष्यादि: For Private and Personal Use Only १ ज. कुचा । २८. ०डमथ पा । ३ ज. 'नि नाकग । ४ ८. वल्ली । ५झ. उ. तितकं । ६ ट. लोम । Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ अष्टादशो वर्गः] राजनिघण्टुः । (७५) नाडी। सा त्वशिरोधिजा मन्या धमनी धरणी धरा । तन्तुकी जीवितज्ञा च नाडी सिंही च कीर्तिता ॥ ५८ ॥ (७६) महानाडी। कैण्डरा तु महास्नायुर्महानाडी च सा स्मृता ॥ ५९॥ (७७) शरीरास्थ्यादीनि । शरीरास्थि तु कङ्कालं स्यात्करकोऽस्थिपञ्जरः । स्रोतांसि खानि च्छिद्राणि कालखण्डं यकृन्मतम् ॥ ६० ॥ शिरोस्थि तु करोटिः स्याच्छिरस्त्राणं तु शीर्षकम् । तत्खण्डं खपरं प्राहुः कपालं च तदीरितम् ॥ ६१ ॥ (७८) पृष्ठास्थि । पृष्टास्थि तु कसेरुः स्याच्छलास्थि नलकं स्मृतम् । (७९) पार्थास्थि । पार्थास्थि पार्श्वकं प्रोक्तमिति देहाङ्गनिर्णयः ॥ ६२ ॥ (८०) आत्मा । आत्मा शरीरी क्षेत्रज्ञः पुद्गलः प्राण ईश्वरः । जीवो विभुः पुमानीशः सर्वज्ञः शंभुरव्ययः॥६३ ॥ (८१) प्रकृतिः । प्रधानं प्रकृतिर्माया शक्तिश्चैतन्यमित्यपि। (८२) अहंकारः। अहंकारोऽभिमानः स्यादहंताऽहंमतिस्तथा ॥ ६४ ॥ (८३) मनः। मानसं हृदयं स्वान्तं चित्तं चेतो मनश्च हृत् । (८४) सत्त्वादिगुणाः। सत्त्वं रजस्तमश्चेति प्रोक्ताः पुंसस्त्रयो गुणाः ॥६५॥ (८५) अक्षिपञ्चकम् । श्रोत्रं त्वासना नेत्रं नासा चेत्यक्षिपञ्चकम् । १ झ. ढ. सल । २ झ, करण्डा । For Private and Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टो [सिंहादिः(८६) विषयेन्द्रियम् । असं हृषीकं करणं बर्हणं विषयीन्द्रियम् ॥ ६६ ॥ (८७) विषयाः। शब्दः स्पर्शो रसो रूपं गन्धश्च विषया अमी। (८८) पञ्चभूतगुणाः। इन्द्रियार्था गोचरास्ते पश्चभूतगुणाश्च ते ॥ ६७ ॥ (८९) पञ्चभूतानि । आकाशमनिलस्तोयं तेजः पृथ्वी च तान्यपि । क्रमेण पञ्च भूतानि कीर्तितानि मनीषिभिः॥ ६८॥ इत्येप मानुपवयोन्तरवर्णगात्रधात्वङ्गलक्षणनिरूपणपूर्यमाणः । वर्गः करोतु भिषजां बहुदेहदोषनानानिदानगणनिर्णयधीनिवेशम् ॥ ६९ ॥ इति पशुपतिपादाम्भोजसेवासमाधिपतिसमयसमुत्थानन्दसौख्यैकसीना । नरहरिकृतिनाऽयं निर्मिते याति नामप्रचयमुकुटरत्ने शान्तिमष्टादशाङ्कः ॥ ७० ॥ इति वैद्यराजिराजहंसश्रीमदीश्वरसूरिसूनुश्रीकाश्मीराद्यवंशाचार्यपरंपरान्ववायश्रीनरहरिपण्डितविरचिते निघण्टुराजापरनाम्न्यभिधानचू डामणौ मनुष्यादिरष्टादशो वर्गः ॥ १८ ॥ - - अथ सिंहादिरेकोनविंशो वर्गः (१) ऋक्षः। ऋक्षो भल्लूकोऽथ भल्लः सशल्यो दुर्घोपः स्याद्भल्लकः पृष्ठदृष्टिः । द्राधिष्ठः स्यादीर्घकेशश्चिरायुज्ञेयः सोऽयं दुश्चरो दीर्घदर्शी ॥१॥ (२) खङ्गः। खड्गः खड्गमृगः क्रोधी मुखशृङ्गो मुखेबली । गण्डको वज्रचर्मा च खड़ी च प्रीणसश्च सः ॥२॥ १ झ. ढ. कृतस्तु । ट. करोति । २ ज. 'द्भलुकः । ३ झ. द. दीर्घकेशी । ४ झ. "ड्गी बधीण। For Private and Personal Use Only Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०३ १९ एकोनविंशो वर्गः] राजनिघण्टुः । (३) *शल्यकः। शल्यकः स्याच्छल्यमृगो वज्रशुक्तिविलेशयः। (४) शल्यतल्लोमनी। शल्योऽन्यः श्वाविदित्युक्तः शली च शलली च सः । शल्यलोम्नि तु विज्ञेया शलली शललं शलम् ॥ ३ ॥ (५) कोकडः। कोकडो जैवनः प्रोक्तः कोकोवाचो बिलेशयः । ज्ञेयश्चमरपुच्छश्च लोमशो धूम्रवर्णकः ॥४॥ (६) नकुलः । नकुलः सूचिरदनः सर्पारिोहिताननः। (७) 'बर्द्धरी। बबुरी घोरिका घोरा दीर्घरूपा भयावहा । स्थूलचक्षुर्दीर्घपादा सर्पभक्षी गुणारिका ॥५॥ (८) ब्राह्मणी । ब्राह्मणी गृहगोधा च सुपदी रक्तपुच्छिका । (९) सरटः। सरटः कृकलासः स्यात्लतिसूर्यः शयानकः ॥ ६॥ (१०) 'जाहकः । जाहको गात्रसंकोची मण्डली बहुरूपकः । कामरूपी विरूपी च येलुवासः प्रकीर्तितः ॥७॥ (११) पल्ली । पल्ली तु मुसली प्रोक्ता गृहगोधा गृहालिका । ज्येष्ठा च कुड्यमत्स्या च पल्लिका गृहगोधिका ॥८॥ * खवले मांजर इति ख्याते । । घुणारी इति ख्याता । + येलसरडु इति प्रसिद्धः । १ज. 'शल्की बिले । २ ज, ट. जविनः । ३ For Private and Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४०४ परिशिष्टो ( १२ ) तन्तुवायादयः । तन्तुवायस्तूर्णनाभो लूता मैर्कटक: कृमिः । हालाहलस्त्वञ्जलिका सोता कुटिलकीटकः ॥ ९ ॥ वृश्चिकः शुककीटः स्यादलिद्रोणश्च वृश्चिके । ( १३ ) कर्णजलूका । अथ कर्णजलूका स्याच्चित्राङ्गी शतपद्यपि ॥ १० ॥ (१४) पिपीलिका | पिपीलकः पिपीलच स्त्रीसंज्ञा च पिपीलिका | (१५) तैलपिपीलिका | उदङ्घा कपिजद्धिका ज्ञेया तैलपिपीलिका ॥। ११ ॥ (१६) कृष्णपिपीलिका । कृष्णाऽन्या च पिपीली तु स्थूला वृक्षरुहा च सा ॥ ( १७ ) मत्कुणः । मत्कुणो रक्तपायी स्याद्रक्ताङ्गो मञ्चकाश्रयी ॥ १२ ॥ (१८) शिशुकनकौ । Acharya Shri Kailassagarsuri Gyanmandir [ सिंहादि: शिशुकः शिशुमारः स्यात्स च ग्राहो वराहकः । भवेन्नक्रस्तु कुम्भीरो गलग्राहो महाबलः ।। १३ ॥ (१९) जलूका । जलुका तु जलौका स्याद्रक्तपा रक्तपायिनी । रक्तसंदोहिका तीक्ष्णा वमनी जलजीविनी ॥ १४ ॥ (२०) जलकाकः । जलकाकस्तु दात्यूहः स च स्यात्कालकण्टकः । (२१) जलपारावतः । जलपारावत: कोपी प्रोक्तो जलकपोतकः ।। १५ ।। तथाच — स्थले करितुरङ्गाद्या यावन्तः सन्ति जन्तवः । जलेऽपि ते च तावन्तो ज्ञातव्या जलपूर्वकाः ॥ १६ ॥ For Private and Personal Use Only (२२) काष्ठकुट्टः । काष्ठकुट्टः काष्ठभङ्गी काष्ठकूटश्च शब्दितः । १ झ. ढ. जन्तु' । २ झ. ढ. जन्तु । ३ ज. झ. द. कर्कटकः । ४ ज, उदया । Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०५ १९ एकोनविंशो वर्गः] राजनिघण्टुः। (२३) कङ्कः। कङ्कस्तु लोहपृष्ठः स्यात्संदंशवदनः खरः । रणालंकरणः क्रूरः स च स्यादामिषप्रियः ॥ १७॥ (२४ ) चर्मकी। चर्मकी चर्मपक्षी च चर्माकी चर्मगन्धिका । कृत्याशूकारिणी चर्मी चर्मपत्री च मेलिका ॥ १८॥ (२५) बकः। बकः कङ्को बकोटश्च तीर्थसेवी च तापसः । मीनघाती मृषाध्यानी निश्चलाद्मिश्च दाम्भिकः ॥ १९ ॥ (२६)शकुनी। शकुनी पोतकी श्यामा पाण्डवी श्वेतपक्षिणी । (२७) दुर्गा। दुर्गा भगवती चैव सैवोक्ता सत्यपाण्डवी ॥ २० ॥ (२८) बलाका। बलाका विषकण्ठी स्याच्छुष्काङ्गी दीर्घकंधरा । (२९) धर्मान्तः। धर्मान्तकामुकी श्वेता मेघानन्दा जलाश्रया । (३०) टिडिभी। *टिटिभी पीतपादश्च सदा लूता नृजागरः । निशाचरी चित्रपक्षी जलशायी सुचेतना ॥ २२॥ (३१) जलकुक्कुटकः । जलकुकुटकश्चान्यो जलशायी जलस्थितः। (३२) ठिकः। 'ठिकः पाशगडो ठिक्को जलसार्यतिलाशयः । जलपक्षी महापक्षी जलसापतिवासकः(?) ॥ २३ ॥ * अयं श्लोको ज. ट. पुस्तकयोर्नास्ति । अयं श्लोको ज. ट. पुस्तकयो!पलभ्यते। १ स. ढ. मेघनादा। For Private and Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org ४०६ परिशिष्टो [सिंहादिः(३३) जलशायी। [*जलशायी मण्डलीनो मन्दगः श्लेष्मलोऽविषी । सराजी राजिमन्तश्च (मांश्चापि ) जलसर्पः स दुन्दुभिः (डुण्डुभः ) ॥ २४ ॥ द्विविगोडो निसश्चैव चित्री शल्पी च गोमुखः।] (३४) क्षुद्रसारसाः। अन्ये च प्लवगा ये ये ते सर्वे क्षुद्रसारसाः॥२५॥ (३५) चकोरः। चकोरश्चन्द्रिकापायी कौमुदीजीवनोऽपि सः । चातकस्तोककः सोऽपि सारङ्गो मेघजीवनः ॥२६॥ (३६) हारीतककपिञ्जलौ। हारीतकस्तु हारीतो गञ्जलश्च कपिञ्जलः। (३७) धूसरी। 'धूसरी पिङ्गला सूची भैरवी योगिनी जया । कुमारी सुविचित्रा च माता कोटरवासिनी ॥ २७॥ (३८) तैलपाजिनपत्रिके। तैलपास्तु परोष्णी स्याज्जतुका जिनपत्रिका । (३९) खद्योततैलकीटौ। प्रभाकीटस्तु खद्योतः खज्योतिरुपसूर्यकः । तैलिनी तैलकीटः स्यात्षड्विम्बा दद्रुनाशिनी ॥२८॥ (४०) इन्द्रगोपः । शक्रगोपस्तु वर्षाभू रक्तवर्णेन्द्रगोपको । (४१) दंशः। दंशो दुष्टमुखः क्रूरः क्षुद्रिका वनमक्षिका । मक्षिका त्वमृतोत्पन्ना वमनी चापला च सा ॥ २९ ।। * एतच्चिहगतं ज. ट. पुस्तकयोर्न दृश्यते । । अयं श्लोको ज. ट. पुस्तकयो स्ति । १ ज. ट. रीतस्तेजलस्तु क। For Private and Personal Use Only Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९ एकोनविंशो वर्गः] राजनिघण्टुः । (४२) कालिकः। *कालिकः कोकिलः प्रोक्तः कालुश्चः कृष्णदंष्ट्रकः । कसारिका दीर्घमूर्छा गृहवासा बिलाशयी ॥ ३०॥ (४३) यूका। यूका तु केशकीटः स्यात्स्वेदजः पट्पदः स्मृतः । (४४) पक्ष्मयका। पक्ष्मजा पक्ष्मयूका स्यात्सूक्ष्मा षट्चरणाऽपि सा ॥ ३१ ॥ (४५) श्वेतयूका। श्वेतयूकाऽङ्गवस्त्रोत्था लिक्षा यूकाण्डवस्त्रके । कथितेष्वेषु यो जीवः क्षोदीयान्वृश्चिकादिकः ॥ ३२ ॥ तत्र तत्र बुधैर्जेयः स सर्वः कीटसंज्ञकः॥ (४६) कीटिका। 'कीटिका चटिका प्रोक्ता वज्रदंष्ट्रा बहुप्रजा । कृशाङ्गी तामसी शूरा कीरिभारा महाबला ॥ ३३ ॥ (४७) मकोरः। 'मोरो मङ्कटः कृष्णस्तीक्ष्णदंष्ट्रो विशालुकः। षट्पादकस्तु मात्सर्यो माकोटस्तूचंगुह्यकः ॥ ३४ ॥ (४८)षबिन्दुकीटः। पविन्दुर्बिन्दुकीटस्तु दीर्घकीटस्तु पादतः ॥ ३५ ॥ ___ इत्थं नानातिर्यगाख्याप्रपञ्चव्याख्यापूर्ण वर्गमेनं विदित्वा । बुद्ध्या सम्यकाभिसंधाय धीमान्वैद्यः कुर्यान्मांसवर्गप्रयोगम् ॥ ३६ ॥ येनेभास्यपिता मृगामुकुटः शार्दूलचर्माम्बरः सर्पालंकरणः सुपुंगवगतिः पश्चाननोऽभ्यर्च्यते । तस्य श्रीनृहरीशितुः खलु कृतावेकोनविंशोऽभिधाचूडापीठमणावगादवसिति सिंहादिवर्गो महान् ॥ ३७॥ इति श्रीकाश्मीराघवंशाचार्यपरंपरान्ववायश्रीनरहरिपण्डितविरचिते निघण्टुराजा ___ परनाम्न्यभिधानचूडामणौ सिंहादिरेकोनविंशो वर्गः ॥ १९ ॥ * ज. ट. पुस्तकयोरयं श्लोको न दृश्यते । । ज. ट. पुस्तकयोनैतदुपलभ्यते । + ज. ट. पुस्तकयोनास्तीदम्। For Private and Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०८ [ रोगादि: परिशिष्टोअथ रोगादिर्विशी वर्गः (१) व्याधिः-गदो रुजा व्याधिरपाटवामरोगामयातङ्कभयोपघाताः । रुान्यभङ्गार्तितमोविकारग्लानिक्षयानार्जवमृत्युभृत्याः॥१॥ (२) राजयक्ष्मा-राजयक्ष्मा क्षयो यक्ष्मा रोगराजो गदाग्रणीः । उष्मा शोषोऽतिरोगश्च रोगाधीशो नृपामयः ॥२॥ (३) पाण्डुः—पाण्डुरोगस्तु पाण्डुः स्यात् (४) विसर्पः-विसर्पः सचिवामयः। (५) शोफकासौ-शोफः शोथस्तु श्वयथुः कासः क्षवथुरुच्यते ॥३॥ (६) क्षुतम्-क्षुतं तु क्षवथुः क्षुच्च (७) प्रतिश्यायः-प्रतिश्यायस्तु पीनसः। (८) नेत्रामयः-नेत्रामयो नेत्ररोगो (९) मुखरोगः-मुखरोगो मुखामयः॥४॥ (१०) दुश्चर्मा-तुश्चर्मा मण्डलं कोठस्त्वग्दोषश्चर्मदूषिका । (११) कुष्ठम्—कुष्ठं तु पुण्डरीकः स्यात् (१२) श्वित्रम्-श्वित्रं तु चर्मचित्रकम् ॥ ५॥ (१३) किलासः-किलाससिध्मे च (१४ ) शिखी-शिखी श्वासः । (१५) पामा-पामा विचर्चिका । (१६ ) कण्डूः-कण्डूः कण्डूतिकण्डूयाखर्जूकण्डूयनानि च ॥ ६ ॥ ( १७ ) संचार्यादयः-संचारी शुण्ठिकास्फोटे सूक्ष्मस्फोटे विचचिका । पीतस्फोटे तु पामा च क्षुद्रस्फोटे तु कञ्चिका ॥७॥ ( १८ ) पिटका-पिटका विटका प्रोक्ता ( १९) मसूरिका-मसूराभा मसूरिका । ( २० ) विस्फोटः-विस्फोटः स्फोटकः स्फोटः (२१) केशनः-केशघ्नस्त्विन्द्रलुप्तकः ॥८॥ ( २२ ) गलशुण्डी-गलशुण्डी तु शुण्डा स्यात् (२३) गलगण्डः-मलगण्डो गलस्तनः । ( २४ ) दन्तार्बुदः-दन्तार्बुदो दन्तमूलं दैन्तशोथो द्विजत्रणः ॥९॥ १ झ. ढ. 'चिराम' । २ ज. 'री सिडिका । ३ ट. शुडिका । ४ झ. ढ. पामपामे । ५ झ. ढ. स्फोटा विचचिका । ६ ट. लकलिं तु । ७ ज. ट. दन्दशोफो। For Private and Personal Use Only Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ० विंशो वर्गः ] राजनिघण्टुः। (२५) गुल्मः-गुल्मस्तु जाठरग्रन्थिः ( २६ ) पृष्ठप्रन्थिः —पृष्ठग्रन्थौ गडुभवेत् । (२७) पङ्क्तिशूलम्-पत्रिशूलं तु शूलं स्यात् (२८) पाकजम्-पाकजं परिणामजम् ॥ १० ॥ (२९) लूता-लूता चर्मव्रणो वृक्कं (३०) नाडी-नाडी नाडीव्रणो भवेत । (३१) श्लीपदम्-श्लीपदं पादवल्मीकं ( ३२ ) पादस्फोट:--पादस्फोटो विपादिका ॥ ११ ॥ ( ३३ ) विष्टम्भः-विष्टम्भस्तु विबन्धः स्यादानाहो मलरोधनम् । ( ३४ ) अर्श:-अर्शासि गुदकीलाः स्युर्दुर्नामानि गुदाकुराः ॥ १२ ॥ (३५) अतीसारः-मलवेगस्त्वतीसारो (३६) ग्रहणी-ग्रहणी रुक्प्रवाहिका । ( ३७ ) वमिः—चमथुर्वान्तिरुद्गारच्छािवैच्छर्दिका वमिः ॥ १३ ॥ (३८) हृद्रोगश्वासौ-हृद्रोगो हृद्गदो हृदुगुत्माणः श्वास उच्यते । (३९) ज्वरः-ज्वरस्तु स ज्वरातको रोगश्रेष्ठो महागदः ॥ १४ ॥ (४०)द्वंद्वजाः-द्वंद्वजा द्वंद्वदोपोत्थाः शीताद्या विषमज्वराः । अती. त्याऽऽगन्तवस्ते चैकाहिकत्र्याहिकादयः ॥ १५ ॥ (४१) रक्तपित्तम्-रक्तपित्तं पित्तरक्तं पित्तात्रं पित्तशोणितम् । इत्येवं रक्तवातादिद्वंद्वदोपमुदाहरेत् ॥ १६ ॥ . ( ४२ ) तृष्णादयः-तृष्णादन्या पिपासा तृण्मदातको मदात्ययः । पाना त्ययो मदव्याधिर्मदस्तूद्रिक्तचित्तता ॥ १७॥ मूर्छा तु मोहो मूढिश्च स्वरसादः स्वरक्षयः। ( ४३ ) अरोचकम्-अश्रद्धाऽनभिलाषः स्यादरुचिश्चाप्यरोचकः ॥१८॥ ( ४४ ) प्रमेहः-मूत्रदोपस्तु विज्ञेयः प्रमेहो मेह इत्यपि । (४५) कृच्छं-कृच्छं तु मूत्रकृच्छ् स्यात् (४६) मूत्ररोधः-मूत्ररोधोऽश्मरी च सा ॥ १९ ॥ (४७) वातव्याधिः-चातव्याधिश्चलातको वातरोगोऽनिलामयः। (४८ ) कम्पः-कम्पस्तु वेपनं वेपः कम्पनं वेपथुस्तथा ॥ २० ॥ (४९) जृम्भा--जम्मा तु जृम्भिका जम्भा जृम्भणं जम्भिका च सा । (५०) आलम्यम्-आलस्यं मन्दता मान्ा कार्यपद्वेप इत्यपि ॥ २१ ॥ (५१) तुन्द:-तुन्दः स्थविष्ठ इत्युक्तो जैटरनो जलोदरः। १ ज. मर्मत्रणो। २ घ. द. ज्वरान्तको। ३ ज. जठराभो । ट. जलराजो। For Private and Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४१० परिशिष्टो [ रोगादि: ( १२ ) आमरक्तामयौ - आमो मलस्य वैषम्याद्रक्तार्तिः शोणितामयः ||२२|| ( १३ ) ज्वालागर्दभकः – ज्वालागर्दभकः प्रोक्तो ज्वालारासभकामयः । ज्वालाखरगदो ज्ञेयः स गर्दभगदस्तथा ।। २३ । (१४) विद्रधिः - विद्रधिः स्याद्विदरणं ( १५ ) हरून्थिः —– हृद्रन्थिर्हद्व्रणश्च सः । (१६) भगंदर : - व्रणो भगप्रदेशे यः स भगंदरनामकः ॥ २४ ॥ ( १७ ) शूल: - शिरः शूलादयो ज्ञेयास्तत्तदङ्गाभिधानकाः । इत्थमन्येऽपि बोद्धव्या भिषग्भिर्देहतो गदाः ।। २५ ।। (१८) संताप :- संतापः संज्वरस्तापः शोष ऊष्मा च कथ्यते । ( १९ ) अन्तर्दाहः --- यश्चापि कोष्ठसंतापः सोऽन्तर्दाह इति स्मृतः ||२६|| (६०) दाहादयः --- स दाहो मुखताल्वोष्ठे दवथुश्चक्षुरादिषु । पाणिपादांसमूलेषु शाखापित्तं तदुच्यते ॥ २७ ॥ Acharya Shri Kailassagarsuri Gyanmandir (६१ ) तन्द्रा -- तन्द्रा तु विषयाज्ञानं प्रमीला तन्द्रिका च सा । ( ६२ ) प्रलयः - प्रलयस्त्विन्द्रियस्वापश्चेष्टानाशः प्रलीनता ॥ २८ ॥ (६३ ) उन्मादः – उन्मादो मतिविभ्रान्तिरुन्मनायितमित्यपि । ( ६४ ) आवेश : - आवेशो भूतसंचारो भूतक्रान्तिर्ग्रहागमः ।। २९ ।। ( ६५ ) अपस्मारः–अपस्मारोऽङ्गविकृतिर्लोलाङ्गो भूतविक्रिया । ( ६६ ) स्तैमित्यम् - स्तैमित्यं जडता जाड्यं शीतलत्वमपाटवम् ॥ ३० ॥ ( ६७ ) साधारणव्याधिः -- वातिको वातजो व्याधिः पैत्तिकः पित्तसंभवः । श्लैष्मिकः श्लेष्मसंभूतः समूहः सांनिपातिकः ॥ ३१ ॥ ( ६८ ) रोगविशेषनामानि ——- तद्विशेषास्तु विज्ञेयास्तन्मत्वर्थीययोगतः । यथा ज्वरितकण्डूलवातकक्षयदगुणाः ।। ३३ ।। (७० 3 ( ६९ ) रोगिवर्तनम् — उत्साही द्विजदेवभेषजभिषग्भक्तोऽपि पथ्ये रतो धीरो धर्मपरायणः प्रियवचा मानी मृदुर्मानदः । विश्वासी ऋजुरास्तिकः सुचरितो दाता दयालुः शुचिर्यः स्यात्काममवञ्चकः स विकृतो मुच्येत मृत्योरपि ||३१|| ) चिकित्सा — उपचारस्तूपचर्या चिकित्सा रुक्प्रतिक्रिया । निग्रहो वेदनिष्टा क्रिया चोपक्रमः समाः ।। ३५ ।। ( ७२ ) कुवैद्याः - अधीरः कर्कशः स्तब्धः सरोगो न्यूनशिक्षितः । पञ्च वैद्या न पूज्यन्ते धन्वन्तरिसमा अपि || ३६ || ( ७२ ) ओषधिखननम् – यथावदुत्खाय शुचिप्रदेशजा द्विजेन कालादिक For Private and Personal Use Only १ ज. 'विभ्रंश उन्म । २ ज. “तिललान्धो भू° । ८. 'तिर्लालाधो भू । ३ ज. झ. ढ. 'क्तोऽति । ४ झ. द. निष्ठा क्रि । ५ झ, ढ. नित्यशिक्षकः । Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २० विंशो वर्गः ] राजनिघण्टुः । ४११ तत्त्ववेदिना। यथायथं चौषधयो गुणोत्तराः [प्रयोजिताः] प्रत्याहरन्ते यमगोचरा नपि ॥ ३७॥ (७३ ) ओषधिखननमन्त्रः—येन त्वां खनते ब्रह्मा येनेन्द्रो येन केशवः। तेनाहं त्वां खनिष्यामि सिद्धिं कुरु महौषधि ॥३८॥ विप्रः पठनिमं मत्रं प्रयतात्मा महौषधीम् । खात्वा खादिरकीलेन यथावत्तां प्रयोजयेत् ॥३९॥ वीर्य प्रकाश्य निजमौषधयः किलोचुरन्योन्यमुळपि दिवो भुवमात्रजन्त्यः । जीवं मुमूर्षुमपि यं हि वयं महिम्ना स्वेन स्तुवीमहि स जात्वपि नैव नश्येत् ॥ ४० ॥ प्रत्यायिताः प्रमुदिता मुदितेन राज्ञा सोमेन साकमिदमोषधयः समूचुः । यस्मै द्विजो दिशति भेषजमाशु राजस्तं पालयाम इति च श्रुतिराह साक्षात् ॥४१॥ आसामीशो लिखितपठितः स द्विजानां हि राजा सिद्ध्यै याश्च द्विजमवृजिनं स्वाश्रयं कामयन्ते । तास्वेवान्यः प्रसरति मदाबस्तु जात्या च गत्या हीनः शून्यो जगति कुपिताः पातयन्त्येनमेताः ॥४२॥ (७४ ) अष्टाङ्गम्-द्रव्याभिधानगदनिश्चयकायसौख्यं शल्यादिभूतविषनिग्रहवालवैद्यम् । विद्याद्रसायनवरं दृढदेहहेतुमायुःश्रुतेर्द्विचतुरङ्गमिहाऽऽह शंभुः ॥ ४३ ॥ अन्यच्च-अष्टाङ्गं शल्यशालाक्यकायभूतविषं तथा । बालो रसायनं वृष्यमिति कैश्चिदुदाहृतम् ॥ ४४ ॥ ( ७५ ) सुवैद्यः-अष्टाङ्गज्ञः सुवैद्यो हि कियद्धीनो यथाङ्गतः । अङ्गहीनः स विज्ञेयो न श्लाघ्यो राजमन्दिरे ॥ ४५ ॥ (७६ ) पण्डितनामानि-प्राज्ञो विज्ञः पण्डितो दीर्घदर्शी धीरोधीमान्कोविदो लब्धवर्णः । दोषज्ञः सन्दूरदर्शी मनीषी मेधावी ज्ञः सूरिविज्ञौ विपश्चित्॥४६॥ वैज्ञानिकः कृतमुखः संख्यावान्मतिमान्कृती। कुशाग्रीयमतिः कृष्टिः कुशलो विदुरो बुधः॥४७॥ निष्णातः शिक्षितो दक्षः सुदीक्षः कृतधीः सुधीः । अभिज्ञो निपुणो विद्वान्कृतकर्मा विचक्षणः ॥ ४८ ॥ विदग्धश्चतुरश्चैव प्रौढो बोद्धा विशारदः। सुमेधाः सुमतिस्तीक्ष्णः प्रेक्षावान्विबुधो विदन् । ४९ ॥ (७७ ) बुद्धिः-मनीषा धिषणा प्रज्ञा धारणा शेमुपी मतिः। धीवुद्धिः प्रतिपत्पेक्षा प्रतिपत्तिश्च चेतना ॥ ५० ॥ संविज्ज्ञप्तिश्चोपलब्धिश्चिन्मेधा मननं मनः । भानं बोधश्च दृल्लेखः संख्या च प्रतिभा च सा ॥५१॥ ( ७८ ) आदानम्--आदानं रोगहेतुः स्यात् (७९) निदानम्-निदानं रोगलक्षणम् । (८०) चिकित्सा–चिकित्सा तत्प्रतीकारः १ झ. द यथा रथः । For Private and Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टो [ रोगादिः( ८१ ) आरोग्यम् - आरोग्यं रुनिवर्तनम् ॥५२॥ ( ८२ ) पथ्यभेदाः-मण्डः पेयं विलेपी च यवागूः पथ्यभेदकाः । भक्तैविना द्रवो मण्डः पेयं भक्तसमन्वितः ॥ ५३ ॥ विलेपी बहुभक्तः स्याद्यवागूविरलद्रवा । विदलं माषमुद्गादि पक्कं तूंपाभिधानकम् ॥ ५४॥ (८३) व्यञ्जनादयः-व्यञ्जनं सूपशाकादि मिष्टान्नं तेमनं स्मृतम् । उपदंशो विदंशः स्यात्संधानो रोचकश्च सः ॥ ५५॥ ( ८४ ) भोजनपाने-जेमनमभ्यवहारः प्रत्यवसानं च भोजनं जग्धिः । वल्भनमशनं स्वदनं निघसाहारौ च निगरणं न्यादः ॥५६ ॥ जक्षणं भक्षणं लेहः खादनं रसनस्वदौ । चर्वणं पानपीती च धयनं चूपणं भिधाः ॥ ५७ ॥ (८५) मधुरः-मधुरं गोल्यमित्याहुरिक्ष्वादौ च स लक्ष्यते । (८६ ) लवणः-लवणस्तु वैरः प्रोक्तः सैन्धवादौ स दृश्यते ॥ ५८ ॥ (८७ ) तिक्त:--तिक्तश्च पिचुपन्दादौ व्यक्तमास्वाद्यते रसः । (८८) कषायः-कषायस्तुवरः प्रोक्तः स तु पूगिफलादिषु ॥५९ ॥ (८९) अम्लः-अम्लस्तु चिञ्चाजम्बीरमातुलिङ्गफलादिषु । (९०) कटुकः--कटुस्तु क्षारसंज्ञः स्यान्मरीचादौ स चेक्ष्यते ॥६० ॥ (९१) मधुरगुणाः-मधुरश्च रसश्चिनोति केशान्वपुषः स्थैर्यवलौजवीर्यदायी । अतिसेवनतः प्रमेहशैत्यं जडतामान्यमुखान्करोति दोषान् ॥ ६१ ॥ ( ९२ ) लवणगुणाः-लवणो रुचिकृद्रसोऽग्निदायी पचनः स्वादुकरश्च सारका । अतिसेवनतो जरां च पित्तं सितिमानं च ददाति कुष्ठकारी ॥२॥ (९३ ) तिक्तगुणाः-तिक्तो जन्तून्हन्ति कुष्ठं ज्वराति कासं दाहं दीपनो रोचनश्च । मर्चे गाढं प्रत्यहं सेवितश्चेत्तीनं दत्ते राजयक्ष्माणमेषः ॥ ६३ ॥ (९४ ) कपायगुणाः-कषायनामा निरुणद्धि शोर्फ वर्ण तनोर्दीपनपाचनश्च । सत्त्वापहोऽसौ शिथिलत्वकारी निषेवितः पाण्डु करोति गात्रम् ॥६४॥ (९५ ) अम्लगुणाः-अम्लाभिधः प्रीतिकरो रुचिपदः प्रपाचनोऽग्नेः पटुतां च यच्छति । भ्रान्ति च कुष्ठं कफपाण्डुतां च कायं च कासं कुरुतेऽतिसेवितः ॥६५॥ ( ९६ ) कटुगुणाः-कटुः कर्फ कण्ठजदोषशोफमन्दानिलचित्रगदान्निहन्ति । एषोऽपि दत्ते बहुसेवितश्चेत्क्षयावहो वीर्यवलक्षयं च ॥ ६६ ॥ (९७ ) द्वंद्वरसगुणाः कटुः कषायश्च कफापहारिणौ माधुर्यतिक्तावपि १ झ. ढ. वहिवर्धनम् । २ ज. ट. सूर्यादिदाहक । ३ ज. ट. पटुः । ४ ज. श्च । रसितो नितरां जौं । ट. 'श्च । रसितोऽतितरां ज । ५ ज. ट. 'हं चाप्यसौ रो। For Private and Personal Use Only Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २० विंशो वर्गः ] राजनिघण्टुः । पित्तनाशनौ । कद्वम्लसंज्ञौ च रसौ मरुद्धरावित्थं द्विशोऽमी सकलामयापहाः ॥६७ ॥ (९८ ) मिश्ररसगुणाः-अन्योन्यं मधुराम्लौ लवणाम्लो कटुतिक्तकौ च रसौ। कटुलवणौ च स्यातां मिश्ररसौ तिक्त लवणौ च ॥६८॥ लवणमधुरौ विरुद्धावथ कटुमधुरौ च तिक्तमधुरौ च । साधारणः कषायः सर्वत्र समानतां धत्ते ॥ ६९ ॥ संधत्ते मधुरोऽम्लतां च लवणो धत्ते यथावस्थितिं तिक्ताख्यः कटुतां तथा मधुरतां धत्ते कषायाह्वयः। अम्लस्तिक्तरुचिं ददाति कटुको यात्यन्ततस्तिक्ततामित्येषां स्वविपाकतोऽपि कथिता पण्णां रसानां स्थितिः॥७०॥ (९९) षड्रसाः—मधुरोऽम्लः कटुस्तिक्तः कटुस्तुवर इत्यमी । क्रमादन्योन्यसंकीर्णा नानात्वं यान्ति पडूसाः ॥ ७१ ॥ ( १०० ) रसभेदाः-आद्यायो मधुरादिश्चेदेकैकेनोत्तरेण युक् । द्विकभेदाः पञ्चदश पयायः पञ्चभिस्तथा ॥ ७२ ॥ आद्यः सानन्तरः प्राग्वदुत्तरेण युतो यदा । चतुभिरपि पर्यायैराये प्रोक्ता भिदा दश ॥ ७३ ॥ एवं द्वितीये पड्भेदास्तृतीये च त्रयः स्मृताः। चतुर्थे चैक इत्येते त्रिकभेदास्तु विंशतिः ॥ ७४ ॥ आद्यौ सानन्तरौ त्रिः (?) षडेकैकाग्रिमयोगतः । त्यक्ते द्वितीये चत्वारः स्वाग्रिमेकैकसंयुते ॥ ७५ ॥ आये त्यक्ते तु पञ्च स्युः स्वाग्रिमेकैकसंयुते । चतुष्कभेदा इत्येते क्रमात्पञ्चदशेरिताः। ॥७६ ॥ ततः पञ्चकभेदाः षडेकैकत्यागतः स्मृताः । एकः सर्वसमासेन व्यासे पडिति सप्त ते ॥७७॥ एवं त्रिपटिराख्याता रसभेदाः समासतः। तारतम्येष्वसंख्यातास्तान्वेत्ति यदि शंकरः ॥ ७८ ॥ (१०१ ) बृंहणादिनामानि—बृहणं पुष्टिदं पोष्यमुत्कं पीनत्वदं च तत् । वीर्यवृद्धिकरं वृष्यं वाजीकरणबीजकृत् ॥ ७९ ॥ आप्यायनं तर्पणं च प्रीणनं तोपणं च तत् । निष्यन्दनमभिष्यन्दि नेत्रद्रावं सरं च तत् ॥ ८० ॥ इति बहुविधरोगव्याधितोपक्रमोऽत्र प्रकृतभिषगनूक्ताहारपथ्यप्रयोगम् । इममखिलमुदित्वा वर्गमुत्सर्गसिद्धान्प्रवदतु स च विद्वानामयप्रत्ययांस्तान् ॥८१॥ येन व्याधिशतान्धकारपटलीनिष्कासनाभास्करप्रायेणापि पुनस्तरां प्रविहिता हन्त द्विषां व्याधयः । तस्यायं कृतिवाचि विंशतितमः श्रीमन्नृसिंहेशितुः शान्ति नामकिरीटमण्डनमणौ वर्गो गदादिर्गतः ॥ ८२॥ इति श्रीमन्नरहरिपण्डितविरचिते निघण्टुराजापरनाम्न्यभिधान चूडामणौ रोगप्रकरणं नाम विंशो वर्गः ॥ २० ॥ - For Private and Personal Use Only Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१४ [ सत्त्वादिः परिशिष्टोअथ सत्त्वादिरेकविंशो वर्गः। ( १ ) त्रिगुणाः—सत्त्वं रजस्तमश्चेति पुंसामुक्तात्रयो गुणाः । तेषु क्रमादमी दोषाः कफपित्तानिलाः स्थिताः ॥ १॥ सत्त्वं श्लेष्मा रजः पित्तं तमथापि समीरणः । द्रव्यस्य मानमुद्रिक्तं पुंसि पुंस्यनुवर्तते ॥२॥ ( २ ) सत्त्वगुणः-सत्त्वं मनोविकाशः स्यात्सत्त्वायत्ता तथा स्थितिः। (३) रजोगुणः- रजो रूषणमुद्रेकः कालुष्यं मतिविभ्रमः ॥ ३ ॥ ( ४ ) तमोगुणः-तमस्तिमिरमान्व्यं च चित्तोन्मेषश्च मूढता । हृदयावरणं ध्वान्तमन्थकारो विमोहनम् ॥ ४ ॥ (५) गुणत्रयलक्षणम्-सत्त्वं चित्तविकाशमाशु तनुते दत्ते प्रबोधं परं कालुष्यं कुरुते रजस्तु मनसः प्रस्तौति चाव्याकृतिम् । आन्ध्यं हन्त हदि प्रयच्छति तिरोधत्ते स्वतत्त्वे धियं संधत्ते जडतां च संततमुपाधत्ते प्रमीलां तमः ॥५॥ (६ ) वातगुणाः-चातः स्वैरः स्याल्लघुः शीतरूक्षः सूक्ष्मस्पर्शज्ञानकस्तोदकारी । माधुर्याने सोऽभ्रकालेऽपराह्ने प्रत्यूषेऽन्ने याति जीणे च कोपम् ॥६॥ (७) पित्तगुणाः-पित्तं च तिक्ताम्लरसं च सारकं चोष्णं द्रवं तक्षिणमिदं मधौ बहु । वर्षान्तकाले भृशमर्धरात्रे मध्यंदिनेऽन्नस्य जरे च कुप्यति ॥७॥ (८) श्लेप्मगुणाः- श्लेष्मा गुरुः श्लक्ष्णमृदुः प्रमृत्सुकः स्निग्धः पटुः शीतजडश्च गौल्यवान् । शीते वसन्ते च भृशं निशामुखे पूर्वेऽह्नि भुक्तोपरि च प्रकुप्यति ॥ ८॥ (९) दोषत्रयस्य भेदनिरूपणम्-दोषत्रयस्य ये भेदा वृद्धिक्षयविकल्पतः । तानतः संप्रवक्ष्यामि संक्षेपार्थ समञ्जसम् ॥ ९ ॥ एकैकवृद्धौ स्युर्भेदास्त्रयो ये वृद्धिदात्रयः। तत्राप्येकतरी ह्यर्थे(वृद्धौ षडेयं द्वादशैव ते ॥१०॥ वृद्धान्योन्यव्यत्ययाभ्यां पतिद्ध्या तु सप्तमः । वृद्धोऽन्योऽन्यो वृद्धतरः परो वृद्धतमस्त्विति ॥ ११ ॥ तारतम्येन षड्भेदास्त एवं पञ्चविंशतिः। एवं क्षयेऽपि तावन्तस्ततः: पञ्चाशदीरिताः ॥ १२ ॥ वृद्धोऽन्योऽन्यः समोऽन्यश्च क्षीणस्त्विति पुनश्च षट् । द्विवृद्धयैकक्षयादुक्तव्यत्ययाच पुनश्च षट् ॥ १३ ॥ एते द्वादशतः सर्वे द्विषष्टिः समुदाहृताः। त्रिषष्टस्त्वन्तिमो भेदस्त्रयाणां प्रकृतौ ५ ज. ट. स्मृताः । २ ज. ट. णः। उद्रिच्यमा । ३ ज. कासः स्या। ट. कारः स्या। ४ ज. ट. 'कासमा । ५ झ ढ. 'बोधज्ञतां का । ६ ज. हृदः। ७ ज. 'तरुक्षः । ८ झ. ढ. सूक्ष्मः स्प। ९ ज. प्रमर्दतः । ट. प्रदर्शनः । १० ज. ट. 'ल्पनैः । ता ११ ज. ट. 'रान्यर्थे । १२ ज. वृद्ध्यात्यन्योन्यवृत्याभ्यां । १३ झ. ढ. 'त्रि । For Private and Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१ एकविंशो वर्गः] राजनिघण्टुः । ४१५ स्थितिः॥१४॥एवं दोषत्रयस्यैतान्भेदान्विज्ञाय तत्त्वतः। ततो भिषक्प्रयुञ्जीत तदवस्थोचिताः क्रियाः ॥ १५ ॥ (१०) कालत्रयम्-कालस्तु वेलासमयोऽप्यनेहा दिष्टश्चलश्वावसरः स्थिरश्च । सोऽप्येष भूतः किल वर्तमानस्तथा भविष्यनिति च त्रियोक्तः॥१६।। भूते वृत्तमतीतं च ह्यस्तनं निसृतं गतम् । वर्तमाने भैवच्चायतनं स्यादधुनातनम् ॥ १७ ॥ अनागतं भविप्ये स्याच्ट्रस्तनं च प्रगेतनम् । व र्तिष्यमाणं च स्यादागामि च भावि च ॥ १८ ॥ (११) साधारणकाल:-साधारणं तु सामान्यं तत्सर्वत्रानुवर्तते । विशेषणं विशेषश्च सकृत्स्थाने च वर्तते ॥१९॥ तुर्य पादं चतुर्थाशमीपत्किचित्तथोच्यते । (१२) [*पार्वणफलादि-भूषापीयूषांशुस्वच्छोद्योतप्रस्यन्दामन्दस्वच्छन्दापूराम्भःस्वर्गङ्गासङ्गोम्नीलनमौलिम् । मेरुश्रीकैलासक्रीडासंघाटी[दि]शोभान[र]म्भःश्लाघाजङ्घालश्रीगौरीगूढाङ्गं वन्दे शंभुम् ] ॥ २० ॥ (१३) पलादयः- शब्दोच्चारे सकलगुरुके षष्टिवर्णप्रमाणे मानं काले पलमिति दश स्यात्क्षणस्तानि तैस्तु । षड्भिर्नाडी प्रहर इति ताः सप्त सार्धास्तथाऽहोरात्रो ज्ञेयः सुमतिभिरसांवष्टभिस्तैः प्रदिष्टः ॥ २१ ॥ (१४ ) पक्ष:--पक्षः स्यात्पञ्चदशभिरहोरात्रैः (१५) मासः-उभाविमौ । मासो (१६ ) संवत्सरः-द्वादशभिर्मासैः संवत्सर उदाहृतः ॥ २२ ॥ ( १७ ) ऋतुः—द्विशश्चैत्रादिभिर्मासर्विज्ञेया ऋतवश्च षट् । ( १८ ) अयनम्-त्रिभित्रिभिः क्रमादेतैः स्यातां च विषुवायने ॥ २३ ॥ ( १९) विघटिकादयः-पलं विघटिका प्रोक्ता नाडी तास्तु त्रिविंशतिः। नाडी तु घटिका प्रोक्ता तद्वयं च मुहूर्तकम् ॥ २४ ॥ (२०) प्रहरः—यामः प्रहर इत्युक्तो दिनभागो दिनांशकः। ( २१ ) अहोरात्रादयः- अहोरात्रदि रात्राहर्दिवाहर्निशानि च ॥ २५ ॥ घस्रो दिनोऽपि दिवसो वासरो भास्वरो दिवा । प्राणापराह्नमध्याह्नसायाहाः स्युस्तदंशकाः ॥ २६ ॥ ( २२ ) प्रातः—प्रातदिनादिः प्रत्यूपो निशान्तः प्रत्युषोऽप्युषः । व्युष्टं चाहर्मुखं कल्यं प्रगे प्रारं प्रभातकम् ॥ २७ ॥ ( २३ ) आतपादयः-आतपस्तु दिनज्योतिः सूर्यालोकः प्रभाकरः ।रविप्र * एतच्चिह्नान्तर्गतमधिकमिति प्रतिभाति । १ झ. ट. 'ध्यस्त्विति । २ ज. निभृतं । झ. द, निस्तुतं । ३ ज. भवेचा । ४ ज. ट. 'लोको दिनप्रभा ।। For Private and Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१६ परिशिष्टो [ सत्त्वादिःकाशः प्रद्योतस्तमोरिस्तपनद्युतिः ॥ २८ ॥ रोचिदीप्तिद्युतिः शोचिस्त्विडोजो भा रुचिः प्रभा । विभा लोकप्रकाशश्च तेज ओजायितं च रुक् ॥ २९ ॥ संध्या-सायंसंध्या दिनान्तश्च निशादिर्दिवसात्ययः । सायं पितृमसूश्चाथ प्रदोषः स्यानिशामुखम् ॥ ३०॥ (२४ ) छाया-छाया विभानुगा श्यामा तेजोभीरुरनातपः । अभीतिरातपाभावो भावालीना च सा स्मृता ॥ ३१॥ (२५) रात्रिनामानि-शर्वरी क्षणदा रात्रिनिशा श्यामा तमस्विनी । तमी त्रियामा शयनी क्षपा यामवती तमा ॥ ३२ ॥ नक्तं निशीथिनी दोषा ताराभूषा विभावरी । ज्योतिष्मती तारकिनी काली साऽपि कपालिनी ॥ ३३ ॥ सा ज्योत्स्नी चन्द्रिकायुक्ता तमिस्रा तु तमोन्विता । अर्धरात्रादिनामानिअर्धरात्रो निशीथे स्यान्मध्यरात्रश्च स स्मृतः ॥ ३४ ॥ ज्योत्स्ना तु चन्द्रिका चान्द्री कौमुदी कामवल्लभा । चन्द्रातपश्चन्द्रकान्ता शीताऽमृततरङ्गिणी ॥३५॥ (२६ ) कान्तिः–कान्तिस्तु सुषमा शोभा छविश्छाया विभा शुभा । श्रीलक्ष्मीक्प्रियाऽभिरव्या भानं भातिरुमा रमा ॥ ३६ ॥ __(२७) अन्धकारः-तमस्तमिस्रं तिमिरं ध्वान्तं संतमसं तमः। अन्धकार च भूछायं तच्चान्धतमसं घनम् ॥ ३७॥ (२८ ) आतपादिगुणाः-आतपः कटुको रूक्षश्छाया मधुरशीतला । त्रिदोपशमनी ज्योत्स्ना सर्वव्याधिकरं तमः ॥ ३८ ॥ (२९) तिथिः—पक्षादिः प्रथमाऽऽद्या च पक्षतिः प्रतिपञ्च सा । पक्षान्तोऽकेंन्दुविश्लेपः पर्व पञ्चदशी तथा । द्वितीयं तु भवेत्पर्व चन्द्रार्कात्यन्तसंगमः । ॥ ३९ ॥प्रतिपदमारभ्यैताः क्रमाद्वितीयादिकाश्च पञ्चदश ॥ पक्षे तिथयो ज्ञेयाः पक्षश्च सितोऽसितो द्विविधः॥४०॥ (३० ) शक्लपक्ष:-सितस्त्वापूर्यमाणः स्याच्छुक्लश्च विशदः शुचिः। (३१) कृष्णपक्षः-असितो मलिनः कृष्णो बहुलो वदि च स्मृतः॥४१॥ ( ३२ ) मण्डलम्-दिवसैर्यत्र तत्रापि वसुसागरसंमितैः। भिपक्रियोपयोगाय मण्डलं भिपजां मतम् ॥ ४२ ॥ (३३ ) पूर्णिमा-पूर्णिमा पौर्णमासी च ज्योत्स्नी चेन्दुमती सिता । सा पूर्वाऽनुमतिज्ञेया राका स्यादुत्तरा च सा ॥ ४३ ॥ ( ३४ ) अमावास्या-दर्शस्तु स्यादमावास्याऽमावस्याऽर्केन्दुसंगमः ॥४४॥ सा पूर्वा तु सिनीवाली द्वितीया तु कुहूर्मता । (३५ ) पक्षमानम्-मासार्धस्तु भवेत्पक्षः स पञ्चदशरात्रकः ॥ ४५ ॥ १ ज. रात्री निशा । For Private and Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१ एकविंशो वर्गः] राजनिघण्टुः । ४१७ ( ३६ ) मासप्रमाणम्--द्विपक्षस्तु भवेन्मासश्चैत्राद्या द्वादशापि ते। ( ३७ ) मासानां नामानि-चैत्रस्तु चैत्रिकश्चैत्री मधुः कालादिकश्च सः। वैशाखो माधवो राधो ज्येष्ठः शुक्रस्तपस्तथा ॥ ४६ ॥ आषाढः शुचिरुक्तः श्रावणिकः श्रावणो नभाश्चापि । भाद्रो भाद्रपदोऽपि प्रौष्ठपदः स्यान्नभो नभस्यश्च ॥ ४७ ॥ इषस्त्वाश्वयुजश्व स्यादाश्चिनः शारदश्च सः । कार्तिको वाहुलोऽपि स्यादूर्जः कार्तिकिकश्च सः॥४८॥ मार्गः सहा मार्गशीर्ष आग्रहाय णिकोऽपि सः । पौषस्तु पौषिकस्तैपः सहस्यो हैमनोऽपि च ॥ माघस्तपास्तपस्यस्तु फाल्गुनो वत्सरान्तकः ॥ ४८ ॥ ( ३८ ) वसन्तादिऋतवः-चैत्रादिमासौ द्वौ द्वौ स्युर्नाम्ना पद्धृतवः क्रमात् ॥५०॥ भवेद्वसन्तो मधुमाधवाभ्यां स्यातां तथा शुक्रशुची निदाघः । नभोनभस्यौ जलदागमः स्यादिषोर्जकाभ्यां शरदं वदन्ति ॥५१ ॥ हेमन्तकालस्तु सहःसहस्यौ तपस्तपस्यौ शिशिरः क्रमेण । मासद्विकेनेति वसन्तकाद्या धीमाद्भिरुक्ता ऋतवः पडेते ॥५२॥ (३९) वसन्तः-ऋतुराजो वसन्तः स्यात्सुरभिर्माधवो मधुः । पुष्पमासः पिकानन्दः कान्तः कामरसश्च सः॥५३ ॥ (४० ) निदावः—निदाघस्तूष्मको घर्मो ग्रीष्म उप्मागमस्तपः । तापनचोष्णकालः स्यादुष्णश्चोष्णागमश्च सः ॥५४॥ (४१) वर्षाः-वर्षाः प्रावृवर्षकालो धर्मान्तो जलदागमः । मयूरोल्लासकः कान्तश्चातकाङ्लादनोऽपि सः॥ ५५ ॥ (४२) शरत्-शरद्वर्षावसायः स्यान्मेघान्तः प्राडत्ययः ॥ (४३) हेमन्तः—ऊप्मापहस्तु हेमन्तः शरदन्तो हिमागमः ॥ ५६ ॥ (४४) शिशिरः-शिशिरः कम्पनः शीतो हिमकूटश्च कोटनः । इत्येतनामतः प्रोक्तमृतुपदं यथाक्रमम् ॥ ५७ ॥ (४५ ) प्रतिदिनस्थमृतुषटूम्-इह सुरभिनिदाघमेघकालाः शिशिरशरद्धिमहायनाः क्रमेण । प्रतिदिनमृतवः स्युरूवमर्कोदयसमयादशकेन नाडिकानाम् ।। ५८ ॥ (४६ ) उत्तरायणम्-मकरक्रान्तिमारभ्य भानोः स्यादुत्तरायणम् ॥ (४७) दक्षिणायनम्-कर्कटक्रमणादूर्य दक्षिणायनमुच्यते ॥ ५९॥ (४८) विषुवायनादीनि--यदा तुलायां मेपे च सूर्यसंक्रमणं क्रमात्।तदा विषुवती स्यातां विपुवे अपि ते स्मृते ॥ ६०॥ कालज्ञैः षष्टिराख्याता वत्सराः १ ज. ट. द्वौ द्वौ स्यातां वसन्ताद्यौ नाना । २ झ. दृ. 'यूरालस । ३ झ. ट. कूटनः । For Private and Personal Use Only Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१८ परिशिष्टो [ सत्त्वादिःप्रभवादयः । शरत्संवत्सरोऽब्दश्च हायनो वत्सरः समाः॥६॥ वसन्ते दक्षिणे वातो भवेद्वर्षासु पश्चिमः । उत्तरः शारदे काले पूर्वो हैमन्तशैशिरे ॥ ६२॥ (४९) पूादिक्रमेण वायुगुणाः--पूर्वस्तु मधुरो वातः स्निग्धः कटुरसान्वितः । गुरुर्विदाहशमनो वातदः पित्तनाशनः ॥६३ ॥ दक्षिणः षड्रसो वायुश्चक्षुष्यो बलवर्धनः। रक्तपित्तप्रशमनः सौख्यकान्तिबलप्रदः ॥ ६४ ॥ पश्चिमो मारुतस्तीक्ष्णः कफमेदोविशोषणः । सद्यः प्राणापहो दुष्टः शोषकारी शरीरिणाम् ॥ ६५ ॥ उत्तरः पवनः स्निग्धो मृदुर्मधुर एव च । सकषायरसः शीतो दोषाणां च प्रकोपनः ॥ ६६ ॥ (५०) दिग्लक्षणम् – कृत्वैकमवधि तस्मादिदं पूर्व च पश्चिमम् । इति देशी निदिश्येते यया सा दिगिति स्मृता ।। ६७ ॥ (५१) दिक्-दिगाशा च हरित्काष्ठा ककुप्सा च निदेशिनी । सा च देशविभागेन दशधा परिकल्प्यते ॥ ६८ ॥ ज्योतींषि तपनादीनि ज्योतिश्चक्रभ्रमीक्रमात् । यतो नित्यमुदीयन्ते सा पूर्वाख्या दिगुच्यते ॥ ६९ ॥ पूर्वा च दक्षिणा चैव पश्चिमा चोत्तराऽपि च । प्रादक्षिण्यक्रमेणैताश्चतस्रः स्युर्महादिशः ॥ ७० ॥ पूर्वा प्राची पुरो मघोन्यैन्द्री माधवरी च सा। शामनी दक्षिणाऽवाची यामी वैवस्वती च सा ॥ ७१ । पश्चिमा तु प्रतीची स्याद्वारुणी प्रत्यगित्यपि । उत्तरा दिक्तु कौबेरी दैवी सा स्यादुदीच्यपि ॥ ७२ ॥ (५२) विदिशः-दिशो यो योमध्ये यो भागः कोणसंज्ञकः । विदिशस्ताश्चतस्रश्च प्रोक्ता उपदिशस्तथा ॥ ७३ ॥ आग्नेयी स्यात्माच्यवाच्योस्तु मध्ये नैऋत्याख्या स्यादवाचीप्रतीच्योः। वायव्याऽपि स्यादुदीचीप्रतीच्योरैशानी स्यादन्तरा प्राच्युदीच्योः ॥ ७४ ॥ उपरिष्टादिगूज़ स्यादधस्तादधरा स्मृता । अन्तस्त्वभ्यन्तरं प्रोक्तमन्तरं चान्तरालकम् ।। ७६ ॥ (५३) अङ्गुलादिमानम् - स्पष्टस्त्वष्टयवैर्देशो मितो ज्ञेयोऽङ्गुलाह्वयः । स्याच्चतुर्विशकैस्तैस्तु हस्तो हस्तचतुष्टयम् ॥ ७६ ॥ दण्डो दण्डैद्विसाहौः क्रोशस्तेषां चतुष्टयम् । योजनं स्यादिति ह्येष देशस्योक्तो मितिक्रमः ॥ ७॥ इति प्रस्तावतो वैद्यस्योपयुक्ततया मया । परिमाणं तथोन्मानमिति द्वितयमीयते ॥ ७८ ॥ (५४ ) धान्यमानम्-धान्ये सानिष्टिका सो यत्तु मुष्टिचतुष्टयम् । तद्वयेनाष्टिका ज्ञेया कुडवस्तद्वयेन तु ॥ ७९ ॥ प्रस्थस्तु तच्चतुष्केण तच्चतुष्केण चाऽऽढकी । ताश्चतस्रो भवेद्रोणः खारी तेषां तु विंशतिः ॥ ८० ॥ (५५) औषधप्रमाणम् - गोधूमद्वितयोन्मितिस्तु कथिता गुञ्जा तथा सार्धया १ झ. द. स्निग्धकूटर । २ ज. 'न्तिमति। ३ ज. ट. प्राणहरो । ४ ज. 'तो नानादोषप्र। For Private and Personal Use Only Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१९ २२ द्वाविंशो वर्गः ] राजनिघण्दुः । वल्लो वल्लचतुष्टयेन भिषजां माषो मतस्तच्चतुः। निष्को निष्कयुगं तु सार्धमुदितः कर्षः पलं तच्चतुस्तद्वत्तच्छतकेन चाथ च तुला भारस्तुलाविंशतिः ॥८॥ इत्थंसत्वरजस्तमस्त्रिगुणिकानुक्रान्तदोषत्रयपक्रान्तोचितकालदेशकलनाभिख्यानसुख्यापितम् । वर्ग स्वर्गसभासुभास्वरभिषग्वर्यातिवीर्यामयध्वंसाश्चर्यकरी प्रयाति मतिमानेनं पठित्वा प्रथाम् ॥८२॥ संग्रामोत्सङ्गारिङ्गत्तुरगखुरपटोबूतधात्रीरजोभिः संरभं याति सान्द्रे तमसि किल शमं यविषां याति सत्त्वम् । तस्यैषोऽप्येकविंशः श्रयति खलु कृतौ नामनिर्माणचूडारत्नापीडे प्रशान्ति नरहरिकृतिनः कोऽपि सत्त्वादिवर्गः ॥ ८३ ॥ इति श्रीनरहरिपण्डितविरचिते राजनिघण्टौ सत्त्वादिरेकविंशो वर्गः ॥ २१ ॥ अथ मिश्रकादिविंशो वर्गः___यान्यौषधानि मिलितानि परस्परेण संज्ञान्तरैर्व्यवहृतानि च योगंकृद्भिः । तेषां स्वरूपकथनाय विमिश्रकाख्यं वर्ग महागुणमुदारमुदीरयामः ॥ १ ॥ ( १ ) आद्यपुष्पकम्-चन्दनं कुङ्कुमं वारि त्रयमेतद्वरांर्धकम् । त्रिभागकुकुमोपेतं तदुक्तं चाऽऽद्यपुष्पकम् ॥ २ ॥ ( २ ) समत्रितयम्-हरीतकी नागरं च गुडश्चेति त्रयं समम् । समत्रितयमित्युक्तं त्रिसमं च समत्रयम् ॥ ३ ॥ ( ३ ) त्रिशर्करा---गुडोत्पन्ना हिमोत्पन्ना मधुजातेति मिश्रितम् । त्रिशर्करा च त्रिसिता सितात्रयसितात्रिके ॥ ४ ॥ ( ४ ) अञ्जनत्रितयम्-कालाञ्जनसमायुक्त पुष्पाञ्जनरसाञ्जने । अञ्जनत्रि. तयं प्राहुख्यञ्जनं चाञ्जनत्रयम् ॥ ५ ॥ (५) त्रिदोषम् वातः पित्तं कफश्चेति त्रयमेकत्र संयुतम् । दोषत्रयं विदोषं स्याद्दोषत्रितयमित्यपि ॥ ६ ॥ (६ ) त्रिदोषसमम्-वातपित्तकफा यत्र समतां यान्ति नित्यशः । त्रिदोपसममित्येतत्समदोपत्रयं तथा ॥ ७ ॥ (७ ) त्रिकण्टकम्-बृहती चाग्निदमनी दुःस्पर्शा चेति तु त्रयम् । कण्टकारीत्रयं प्रोक्तं त्रिकण्टं कण्टकत्रयम् ॥ ८ ॥ ( ८ ) त्रिकर्षिकम्-नागराऽतिविषा मुस्ता त्रयमेतत्रिकर्षिकम् । १ ज. गविद्भिः । २ ज. गर्शक'। ट. 'रार्थक' । ३ ज. ट. 'क्तं वाऽऽद्य । ४ ज. 'मोत्था च म । ५ ज. श. ढ. धुरा चेति । ६ ज 'ग्निधम' । For Private and Personal Use Only Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२० परिशिष्टो [ मिश्रकादि:(९) देवकर्दमः-श्रीखण्डागरुकर्पूरकाश्मीरैस्तु समांशकैः । मृगाङ्कमुकुटाोऽयं मिलितैर्देवकर्दमः ॥९॥ (१०) मूत्रपञ्चकम्---गवामजानां मेषीणां महिषीणां च मिश्रितम् । मूत्रेण गर्दभीनां यत्तन्मूत्रं मूत्रपञ्चकम् ॥ १०॥ (११) त्रिलोहकम्-सुवर्ण रजतं तानं त्रयमेतत्रिलोहकम् । ( १२ ) पञ्चलोहकम्-वङ्गनागसमायुक्तं तत्याहुः पञ्चलोहकम् ॥ ११॥ ( १३ ) द्वितीयं पञ्चलोहकम्—सुवर्ण रजतं तानं त्रपु कृष्णायसं समम् । ग्रहामिति वोद्धव्यं द्वितीयं पञ्चलोहकम् ॥ १२॥ (१४ ) सप्त धातवः-रसामृङ्मांसमेदोस्थिमज्जाशुक्राणि धातवः । शरीरस्थैर्यदैरेतैः सप्तधातुगणो मतः ॥ १३ ॥ ( १५ ) अष्टलोहः–पञ्चलोहसमायुक्तैः कान्तमुण्डकतीक्ष्णकैः । कल्पितः कथितो धीरैरष्टलोहाभिधो गणः ॥१४॥ (१६) महारसाः-दरदः पारदः संस्यो वैक्रान्तं कान्तमभ्रकम् । माक्षिकं विमलं चेति स्युरेतेऽष्टौ महारसाः ॥ १५ ॥ ( १७ ) उपरसाः-खेचराञ्जनककुष्ठगन्धोलगैरिकाक्षितीः । शैलेयाञ्जनसंमिश्राः शंसन्त्युपरसान्बुधाः ॥ १६ ॥ ( १८ ) सामान्यरसाः-कम्पिल्लगौरीचपलाकपर्दसशैलसिन्दूरकवह्निजारान्। पाषाणिनो बोदरशृङ्गयुक्तानित्यष्टेसामान्यरसानि चाऽऽहुः ॥ १७ ॥ ( १९ ) क्षारदशकम्-शिगुमूलकपलाशचुक्रिकाचित्रकाकसनिम्बसंभवैः । इक्षुशैखरिकमोचिकोद्भवैः क्षारपूर्वदशकं प्रकीर्तितम् ॥ १८ ॥ (२०) मूत्रदशकम्-मूत्राणि हस्तिमहिपोष्ट्रगवाजकानां मेपाश्वरासभकमानुपमानुषीणाम् । यत्नेन यत्र मिलितानि दशेति तानि शास्त्रेषु मूत्रदशकाहयभाजि भान्ति ॥ १९ ॥ ( २१) मन्थः-सक्तुभिः सर्पिषाऽभ्यक्तैः शीतवारिपरिप्लुतैः । नात्यच्छो नातिसान्द्रश्च मन्थ इत्यभिधीयते ॥ २० ॥ (२२) सुरदारुकम्-भार्गीसँटीपुष्करवत्सबीजदुरालभागृङ्गिपटोलतिक्ताः। किरातविश्वेन्द्रकणेन्द्रवीजधान्यानि तिक्तं सुरदारुकं च ॥ २१ ॥ अष्टादशागाभिध एप योगः समागमे स्यादशमूलकेन । द्विधा च भार्यादिक एक एप ज्ञेयो द्वितीयस्तु किरातकादिः ॥ २२ ॥ १ ज. ट. तत्प्रोक्तं । २ ट, सीसं । ३ ज. ट. 'मलश्चति । ४ ज. 'न्धारीगै'। ट. 'न्धालिंगै'। ५ झ. ढ. 'टकं सूतसमानमाहुः । ६ ज. 'गीसटी । ७ झ. ढ. 'णेभवी । . For Private and Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३ त्रयोविंशो वर्गः ] राजनिघण्टुः । ४२१ इत्थं नानामिश्रयोगाभिधानादेनं वर्ग मिश्रकाख्यं विदित्वा । वैद्यः कुर्या - द्योगमत्रत्य संज्ञाप्रज्ञासंज्ञो बन्धुभिर्येन धीरः || २३ || शौर्यासङ्गरता रमा स्वयमुमा शश्वच्छिवासङ्गिनी सा वाणी चतुराननप्रणयिनी श्रीसंमिता यं श्रिता । तस्यागादभिधानशेखरमणौ वर्गो नृसिंहेशितुर्द्वाविंशोऽवसितिं कृतौ कृतधियां यो मिश्रकाख्यो मतः ।। २४ ।। इति श्रीनरहरिपण्डितविरचिते निवण्डुराजापरपर्यायवत्यभिधानचूडामणौ मिश्रकाख्यो द्वाविंशो वर्गः ॥ २२ ॥ अथैकार्थादिस्त्रयोविंशो वर्गः । तत्रैकार्थाः । 3 श्रीश्च लक्ष्मीफले ज्ञेया विशनो बीजवृक्षकः । शाकं पद्मकन्दे स्यात्सदापुष्पो रवि || १ || कुबेरको नन्दिवृक्षे गोकण्टो गोक्षुरे तथा । दन्तफलस्तु पिप्पल्यां कसेरुर्भद्रमुस्तके ॥ २ ॥ नागरोत्था कच्छरुहा अङ्कले दीर्घकrma | लकी सल्लकीटक्षे मातुलुङ्गे तु पूरकः ॥ ३ ॥ ब्रह्मघ्नी तु कुमारी स्यादङ्कोले गूढमल्लिका । अतिविषा श्वेतवचोपकुची स्थूलजीरके ॥ ४ ॥ कवचः स्यात्पपटके लवणं तु पयोधिजम् । बृहत्त्वक्सप्तपर्णे स्यात्काम्भोजी बाकुची तथा ॥ ५ ॥ कीटपादी हंसपायां कुनटी तु मनःशिला । वैकुण्ठर्मजके प्राहुर्भुधात्र्यां तु तमालिनी ।। ६ ।। शतकुन्दः कॅरीरे स्यादग्निकाष्ठं तथाऽगुरौ । सूक्ष्मपत्री शताव क्षीरपर्ण्यसंज्ञके ॥ ७ ॥ शौण्डी तु पिप्पलिज्ञेया कस्तूर्य मदनी तथा । ब्रह्मपर्णी पृश्निपर्ण्या चित्रपर्णी च सा स्मृता ॥ ८ || छत्रपर्णः सप्तपर्णे पीलुपर्णी तु तुण्डिका । शाकश्रेष्ठस्तु वृन्ताके शङ्गरः शमिरुच्यते ।। ९ ।। मेरटः स्याद्विदखदिरे तुण्डिश्वारण्यविम्बिका। विष्णुगुप्तं तु चाणक्यमूलेऽनन्ता यवासके || १० ॥ कपिकच्छूरात्मगुप्ता वातपोयस्तु किंशुके । पीता तु रजनी ज्ञेया बोधिवृक्षस्तु पिप्पलः ॥ ११ ॥ उशीरे समगन्धिः स्याद्धिङ्गुले चूर्णपारदः । हिङ्गावगूढगन्धः स्याद्गोदन्ते विस्रुगन्धिके ॥ १२ ॥ शम्यामीशान इत्याहुर्दिवान्धो घूक उच्यते । पयस्या क्षीरकाकोल्यां शतवेध्यम्लवेतसे ।। १३ ।। रोचनी नारिकेरे च भूधात्र्यां चारुहा स्मृता । प्रियां प्रियङ्गुके माहुः खराह्ना चाजमोद के || १४ || तगरं दण्डहस्ती स्याद्र १ झ. ढ. 'स्यायं त्वभि । २झ द सितः कृ । ३ ज. ट. श्रीस्तु । ४ ज. आसन । ५झ. ८. शल्लकी । ६ झ. ढ. वीटपाटी । ट. किटमादी । ७ झ. द. शरीरे । ८ ज. ट. शंकरः । ९ ह गोरट: । १० ज. जीर्णपारदः । For Private and Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२२ परिशिष्टो [एकार्थादि:सोनो लशुने स्मृतः। तपस्विनी जटामांस्यां मेघपुष्पेऽजशृङ्गिका ॥१५॥ ज्ञेयं मातुलपुष्पं तु धत्तूरे चोरके रिपुः । शप्पं वालतृणं प्रोक्तं शैलेयं चाश्मपुष्पके ॥ १६ ॥ श्रीपुष्पं तु लवङ्ग स्याहालपुष्पी तु यूथिका । स्थूलपुष्पं तु झेण्डूके चित्रके दारुणः स्मृतः ॥ १७ ॥ अथ स्याद्विषपुष्पं तु पुष्पं श्यामदलान्वितम् । बलभद्रः कम्बोऽन्य आखोटे भूतवृक्षकः ॥ १८ ॥ रामा तमालपत्रे स्याद्भूर्जे चर्मदलो मतः। आत्मशल्या शतावर्या पिका(पीली) कलभवल्लभा(भः) ॥१९॥ विप्रप्रिया पलाशे च ज्वरारिस्तु गुडूचिका । कण्टकार्यों तु श्वेतायां ज्ञेया तु कपटेश्वरी ॥ २० ॥ पाण्डुफलं पटोले स्याच्छालिपर्यो स्थिरा मता । गायत्री खदिरे प्रोक्ता स्यादेर्वारुस्तु कर्कटी ॥ २१ ॥ नीवारेऽरण्यशालिः स्यात्पार्वत्यां गजपिप्पली । स्पृक्कायां देवपुत्री स्यादकोले देवदारु च ॥ २२ ॥ रीठां प्रकीर्यके प्राहुर्दन्त्यां केशरुहा स्मृता । आम्रस्तु सहकारे स्याज्ज्ञेयस्ताले द्रुमेश्वरः ॥ २३ ॥ दुप्पुत्रश्चोरके प्रोक्तो माडे चैव वितानकः । माचिषा मण्डके प्रोक्ता मार्जारी मृगनाभिजा ॥२४॥ तित्तिडीके तु बीजाम्लः कदल्यां तु सकृत्फला । जतिलश्चारण्यतिले तामंतैलं रसाञ्जने ॥ २५ ॥ विभीतके कलिन्दः स्याच्छालिज़ैया तु पाटला । रङ्गमाता तु लाक्षायामग्निज्वाला तु धातकी ॥ २६ ॥ तिनिशे स्याद्भस्मगर्भा मधूल्यां मधुकर्कटी । सितगुञ्जा काकपीलो चन्द्रायां तु गुडूचिका ॥ २६ ॥ नटश्चाशोकवृक्षे स्यादाडिमे फलशाडवः। निष्पावे तु पलङ्कः स्यात्कलशी पृश्निपर्णिका ॥२८॥ राजाने दीर्घशूकः स्याजरणः कृष्णजीरके । पिङ्गा चैव हरिद्रायां श्वेतशले यवः स्मृतः ॥ २९ ॥ श्यामाके तु त्रिबीजः स्यादाढक्यां तुवरी स्मृता । गोधूमेऽथ मृदुः प्रोक्तः करला त्रिपुटा तथा ॥ ३० ॥ सूपश्रेष्ठो हरिन्मुद्ने राजाने ह्रस्वतण्डुलः । मकुष्ठो वनमुद्रे स्यान्मकुष्ठे च कृमीलकः ॥ ३१ ॥ कृष्णः काश्मीरक्षे स्याद्विषतिन्दुर्विषद्रुमे । पलाशे पत्रकः प्रोक्तो न्यग्रोधो रोहिणः स्मृतः ॥ ३२॥ नारिकेले रसफलस्तथा ताले तु शम्बरः । विकङ्कतो मृदुफले केसरे बकुलः स्मृतः ॥ ३३ ॥ शेफाली सिन्धुवारे च हिलमोची तु वास्तुके । वास्तुके श्वेतचिल्ली स्याद्वेल्लिका स्यादुपोदकी ॥ ३४ ॥ आरामवल्लिकायां तु मूलपोती तु विश्रुता । मकरन्दः पुष्परसे जात्यां तु सुमना स्मृता ॥३५॥ आम्रातके पीतनकः क्षौद्रे पुष्पासवः स्मृतः। मृदुः कन्या तु संपोक्ता जीवा स्याज्जीवके तथा॥३६॥ छिन्नायां तु गुडूची स्यान्नारायण्यां शतावरी । सर्जे तु बस्तकर्णी च शलाटु. बिल्वके तथा ॥ ३७॥ सर्जान्तरे चाश्वकर्णो गोकर्णी समंधौ रसे । कृष्णं १ झ. ढ. पुष्पं । २ झ. ढ. स्थूलझेण्डूके । ३ ज. ट ढ. भद्रे क । ४ ज. झ. ढ. दम्बेऽल्प आ। ५ ट. म्बोऽन्यः शाखों । ६ ट. °च्छाली ज्ञेया । ७ झ. ढ. 'शाण्डवः । ८ ट. 'मवेलीका' । ९ ८. छिन्नार्यो । १० ज. झ. ढ. 'मदोर। For Private and Personal Use Only Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२३ २३ त्रयोविंशो वर्गः] राजनिघण्टुः। नीलाञ्जने प्राहुराखुकर्णी तु शम्बरी ॥ ३८ ॥ दुर्गा तु श्यामयक्षी स्याद्भूतो मुस्ताऽथ दुर्ग्रहः। अपामार्गोऽथ रक्ता तु मञ्जिष्ठायां शटस्तथा ॥ ३९ ॥ धत्तुरे ब्रह्मजा ब्राह्मी गन्धर्वः कोकिले स्मृतः । सरटी तु दुरारोहा बाहुल्यां तर्वटः स्मृतः ॥ ४०॥ सर्पपं तु दुराधर्षों हीबेरं बालके तथा । हैमवती चाल्परसा भिषड्माताऽटरूपके ॥ ४१ ॥ ब्रह्मपुत्री तु भार्गी स्याद्धस्तिपर्णी तु कर्कटी । तुलसी बहुमञ्जयाँ कटभ्यां गर्दभी स्मृता ॥ ४२ ॥ कच्छुघ्नी हपुषायां च शाल्मली च यमद्रुये । सूक्ष्मैला चैव कोरङ्गयां गन्धाढ्यां धूम्रपत्रिका ॥४३॥ शैलजा गजपिप्पल्यां क्षीरिणी तु कुटुम्बिनी । देवबलायां त्रायन्ती कटी च खैदिरे स्मृता ॥ ४४ ॥ इन्दीवरा करम्भायां कन्दे चेन्दीवरं स्मृतम् । पुष्पान्तरे राजकन्या पार्थिवे तगरं तथा ॥ ४५ ॥ सागरे रत्नगर्भश्च रत्नगर्भा तु मेदिनी। सुवर्णे काञ्चनं ज्ञेयं हेमदुग्धा तु काश्चनी ॥ ४६ ॥ प्रसारिण्यां राजबला कपूरे हिमवालुकः । हिमं कर्पूरके प्रोक्तं गोशीर्ष चन्दनं स्मृतम् ॥ ४७॥ ब्रह्मदारुः स्मृतः फञ्ज्यां पण्यन्धा पणधा स्मृता। वत्सादनी गुडूच्यां च सोमवल्यत्रवल्लिका ॥ ४८ ॥ नद्याने च समष्ठिलोऽथ रजनी स्यात्कालमेष्यां बुधैर्दुग्धार्हस्तिलके पलाण्डुरिति च स्याहीपने चोक्ततः । मोचा हस्तिविषाणके च कथिता भाग्यां तु पद्मा स्मृता निम्बे शीर्णदलस्तथाऽत्र कथितः स्याद्धान्यराजो यवे ॥४९॥ इत्येकार्थानि । अथ धानि। सौराष्ट्रयां रुचिदे चैव संधानं च प्रचक्षते । पलाशिके सटी लाक्षा कितवश्वोरके शठे ॥ १ ॥ बलाका बहिणश्चैव मेघानन्दः प्रकीर्तितः । आकाशेऽभ्रके गगनं जलूका मत्कुणासपोः ॥ २ ॥ नासानक्षत्रयोर्नाडी कोलायां शुण्डिके कणा । ज्वरनश्छिन्नवास्तुके ललना चारसर्जयोः ॥३॥ मञ्जिष्ठायां गुडूच्यां तु कुमारी नागपूर्विका । मुद्रे सप्तपणे स्यात्सप्तच्छदमुदाहृतम् ॥ ४ ॥ कृत्रिमकं बिडे काचे पाक्यं च यवजे बिडे । सर्पान्तरे पटोले च कुलकः समुदाहृतः॥५॥ जन्तुकायां तु वास्तूके विज्ञेया चक्रवर्तिनी । मधुरा जीवके प्रोक्ता मेदायां च तथा स्मृता ॥ ६ ॥ कर्कन्धश्चेति संप्रोक्तो बदरे पूतिमारुते । वासन्ती कोकिलायां तु पुष्पजात्यां प्रचक्षते ॥७॥ चन्द्राब्जे चोत्पलं कुष्ठे कृकरश्चव्यवातयोः। चपला मद्य१८. सरठे । २ ज. 'ती बल्यर। ३ झ. ढ. बीदरे। ४ ट, धैर्दुग्धार्हात्तिल'। ५ ज. ढ. व्यपात। For Private and Personal Use Only Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४२४ परिशिष्टो [ एकार्थादि: मागध्यार्वरण्यां खदिरे क्षमा || ८ || सिन्धुपुष्पं कदम्बे च बकुले चाथ लोमशा । काकोल्यां च वचायां च सूक्ष्मैला चेन्द्रवारुणी ॥९॥ ऐन्यां गोदावरी चैव गौतम्यां रोचना तथा । कुसुम्भेऽरण्यजे चैव कौसुम्भं कुसुम्भाञ्जने ॥ १० ॥ सटी गन्धनिशायां च चोरके चाथ कर्कटी । देवदाल्यां त्रपुस्यां च शताह्वायां शतावरी ।। ११ ।। मिशिस्तु तुत्थनीलिन्यां सूक्ष्मैलायां तथा स्मृता । वितुन्नकं तु भूधात्र्यां ख्याता कुस्तुम्बरी तथा ||१२|| वर्हिर्दर्भे मयूरे च प्लक्षमर्कटयोः लवः । आखुपणीं सुतश्रेण्यां प्रत्यक्श्रेण्यां तथा स्मृता ।। १३ ।। वस्त्रे तमालपत्रे च अंशुकः समुदाहृतः । दर्भे च कुशिके वज्रं कधान्ये प्रियङ्गुके ॥ १४ ॥ कङ्गुरङ्गारवल्ली तु फञ्जी हस्तिकरञ्जयोः । वक्रपुष्पमगस्त्ये च पलाशे च श्वपुच्छकम् ॥ १५ ॥ मापपर्ण्य शुनः पुच्छे चिल्ली स्याच्छाकलोधयोः ॥ अथवा चेन्द्रवारुण्यां शक्रान्द्रयवं तथा ।। १६ ।। काकभाण्डी काकतुण्ड्यां ख्याता हस्तिकरञ्जके । दीर्घाश्यां पलाशे च याज्ञिकोऽथ विदारिका ।। १७ ।। काश्मर्या च शृगाल्यां च टेण्टौ च मृगधूर्तके | भल्लूकोऽथ रुदन्त्यां च गोक्षुरे चणपत्रकः | कटुका गजपिप्पल्योः ख्याता च शकुलादनी ॥ १८ ॥ मन्थानके समाख्यातो राजवृक्षस्तृणाधिपे । मदने कुटिले चैव तगरं चाथ रक्तिका ॥ १९ ॥ गुञ्जायां राजिकायां च पिशुनं चापि कुङ्कुमे । तगरेऽथ यवाद्वायां यवक्षारं यवा - सिका ॥ २० ॥ अङ्कुरौदनयोः कूरो दन्तीमधुकपुष्पयोः । मधुपुष्पं च शोफान्थ्यौ शालिपर्णी पुनर्नवे । बालपत्रो यवासे च खदिरे चाथ बालके ॥ २१ ॥ उदीच्यमुत्तरे देशे कपिः कीशतुरुष्कयोः । लाङ्गलीदर्भयोः सीरी प्रग्रहे जलवेतसे । व्याधिघातो लवङ्गं च श्रीगन्धे दिव्यचन्दने ॥ २२ ॥ स्वादुकण्टकमाचख्युर्गोक्षुरे च विकङ्कते । वंशवीजे यवफलो वत्सके धान्यमार्कवे ||२३|| अगस्तो देवप्रियः स्याद्वचाश्वेतादिपिच्छेरी (?) । गोलोम्यां गृञ्जनं प्रोक्तं शुने वृत्तमूलके || २४ || कुङ्कुमे रामठे बाह्निर्बलायामोदनी भवेत् । महासमं गजैश्वर्या जटामांस्यां जटा स्मृता ।। २५ ।। कस्तूरी मृगनाभौ च धत्तूरे परिकीर्तिता । हंसपाद्यां मुसल्यां च ख्याता गोधापदी बुधैः ॥ २६ ॥ तपस्वी हिङ्गुपत्र्यां च प्रकीर्ये रौप्यमुक्तयोः । तारं स्यान्माषपय तु लिङ्गयां चाssहु: स्वयंभुवम् ॥। २७ ॥ सहस्रवेधी कस्तूर्या रामठेऽथाब्जकेसरे । पुन्नागे तुङ्गमाचख्युस्त्रिवृद्धान्यविशेषयोः || २८ || मसूरोऽप्यथ विश्वायां गुण्ठी तिविषा तथा । श्रीगन्धं गन्धपाषाणे गन्धसारेऽथ पिच्छिले ॥ २९ ॥ शाल्मलीशिंशपे वासाबहत्यौ हिंस्रिकाभिधे । मर्कटस्त्वजमोदायां वनौकसि च विश्रुतः ।। ३० ।। Acharya Shri Kailassagarsuri Gyanmandir १ ज झ टेरो च । २ ज. ट. ट. 'सिवा । अ । ३ ८. च्छदि । गो । ४ ज. झ. ढ, प्रतिविषं । For Private and Personal Use Only Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३ त्रयोविंशो वर्गः] राजनिघण्टुः । ४२५ स्याल्लाङ्गली गुडूच्यां तु विशल्यामथ तेजिनी । तेजोवत्यां तु मूर्वायां चाङ्गेरीलो. णशाकयोः ॥३१॥ लोणिका चापि पिण्याकं तिलकिट्टतुरुष्कयोः। बृहत्यां चैव वृन्ताके वार्ताकी च सदाफलम् ॥ ३२ ॥ उदुम्बरे विल्ववृक्षे लज्जा खदिरवृक्षयोः । खदिरे चाथ सामुद्रं लवणे चाब्धिफेनके ॥ ३३ ॥ ग्रन्थिलो गोक्षरे बिल्वे कटुका मीनपित्तयोः । मत्स्यपित्तोऽथ रजनी हरिद्रोनीलिकाख्ययोः ॥ ३४॥ मिश्रेयके मुरल्यां च वातपत्रोऽथ मुस्तके । अब्दोऽभ्रके श्वेतपद्मे पुष्करं पुष्करे मतम् ॥ ३५ ॥ तुण्डिकेयर्या च कार्पासे तुण्डिका च प्रशस्यते । धत्तूरे च विडे धूर्तः श्रीवेष्टे सूचिपत्रके ॥ ३६॥ वृक्षधूपो हिमांशौ स्यात्कपूरे त्विन्दुरीरितः । जातीफलं च शैलूपे श्रीफले च सितावरी ॥ ३७ ॥ सूचिपत्रे तु वाकुच्यां शर्करागण्डदूर्वयोः । मत्स्यण्डिका तु द्राक्षायां चराब्दे तापसप्रिया ॥ ३८ ॥ फञ्जी तु बोकडी चैव अजान्न्यां तु प्रशस्यते । अर्कावर्ते रवौ सूर्यः पेयं क्षीरे जले स्मृतम् ॥ ३९ ॥ कर्पूरे चुक्रके चन्द्रः क्षौद्रे ताप्ये च माक्षिकम् । मञ्जिष्ठातगरे भण्डी तूचटा गुञ्जमुस्तयोः ॥ ४० ॥ सुवर्चलं मातुलिङ्गे रुचके च सुवर्चला । अर्कावर्ते तु मण्डूक्यां हीवेरपिचुमन्दयोः ।।४१॥ निम्बोऽथ सप्तलायां तु सप्तला नवमल्लिका । लाङ्गल्यां गजपिप्पल्यां ख्याता वह्निशिखा तथा ॥ ४२ ॥ ज्योतिष्मत्यां काकजङ्घा पारावतपदी तथा । दुरालभा यवासे च यासे च क्षुरको मतः ॥ ४३ ॥ गोक्षुरे कोकिलाक्षे च क्षुरे गोकण्टके शुरः। पुष्करं च पलाशे च क्षीरश्रेष्ठः प्रकीर्तितः ॥ ४४ ॥ सोमो धान्याम्रके सोमे प्रिया मोङ्गनान्तरे । मुनिहुँर्घण्टुकेऽगस्त्येऽथामृणालमुशीरके ॥ ४५ ॥ लामज्जके ब्रह्मवृक्षो रक्तागस्येऽपलाशके । वटे प्लक्षे च श्टङ्गी स्यात्कान्तारो वनवंशयोः ॥ ४६ ॥ भूतृणे धान्यके छत्रं मूलके शिशुमूलके । मूलकं च यवानी तु दीपिकावस्तमोदयोः ॥४७॥ एलावालुककर्कव्योर्वालुकं क्षीरभूरुहम् । तानं चोदुम्बरे चाथ भूर्जेन्द्रा श्रवणी तथा ॥ ४८ ॥ रीत्यां पुष्पाञ्जने रीतिः सचिवो मत्रिधूर्तयोः। चाणका मूलके मिश्रे शोलयोऽथार्कसारिवे ॥४९॥ आस्फोतायां तु पर्जन्यो वृष्टिदारुहरिद्रयोः। लकुचं चुक्रवास्तूके लिकुचेऽथ गुणा मता ॥ ५० ॥ दूर्वायां मांसरोहिण्यां सातला मांसरोहिणी । उभे चर्मकषायां तु नीवारे पिण्डैखर्जुरे ॥५१॥ मुनिप्रियो वरायां तु गुडूची तु विडङ्गके । रसं तु पारदे वोले रसः पारदचर्मणोः ॥ ५२ ॥ भल्लूकः १ ज. 'नपीतयोः । २ ज. द्रातिल्वका । झ. ढ. 'द्रातिलिका । ३ ज. ढ. हिमांशुः । ४ ट. चारद्रा । ५ ज. झ. ढ. क्षुरश्रेष्टः । ६ ज. ट. धान्याभ्रके । ७ ट. द्रुष्टण्टु। ८ ज. ट. छत्रा। ९ज. स्यर्जयद्राश्मणी । ट. स्फर्जमद्राश्मणी । १० ट. चाणक्ये । ११ ट. मलको। १२ ट. शालेयोऽ। १३ ज, झ. ढ. °ण्डकव॒रे । १४ ज. विगण्डकः । ५४ For Private and Personal Use Only Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२६ परिशिष्टो [ एकार्थादि: शुनके ऋक्षे पद्मिन्यां नलिनी विभी । किंशुके प्रवरौ ख्यातौ आरूके परिकीर्तिताः (१) । ५३ ।। चित्रके मेथिकाबीजे ज्योतिष्कश्वाथ वार्षिके । त्रायमाणाऽन्यपुष्ट्यां च मेथिका चित्रमूलयोः ॥ ५४ ॥ वल्लरी चाथ कलभो धत्तरे च गजार्भके । तटिनीलिकयोरेला शिखण्डी च मयूरके ॥ ५५ ॥ सुवर्णयूथिकायां च कारवे रुचके तथा । तत्प्रोक्तं कृष्णलवणं दाडिमे च कपित्थके । स्मृतं कुचफलं शाकश्रेष्ठः कूष्माण्डके तथा ॥ ५६ ॥ कलिङ्गे च स्मृतश्चाथ खगो वायौ च पक्षिणि ॥ ५७ ॥ धनुर्वृक्षो धन्वनागे स स्याद्भल्लात इत्यपि । टेण्टुके खगशिम्ब्यां च पृथुशिम्ब्यथ चेतना || १८ || पथ्यऽरुष्कस्तु निचुले अशोके वञ्जुल: स्मृतः । कपिकच्छ्रां त्वपामार्गे मर्कटी चान्यपक्षिणि ॥ ५९ ॥ भारद्वाजो भवेद्वन्यकार्पासे चाथ गुग्गुलौ । दहनागुरौ पुरं च प्रोक्ताऽथ जतुपत्रिका ॥ ६० ॥ क्षुद्राश्मभेदे चाङ्गेर्यामतसी शालिपर्णिका । एकमूला तु कुम्भी स्यात्पाटलीद्रोपुष्पयोः ।। ६१ ।। वाराही च हरिक्रान्ता विष्णुक्रान्ताभिधा मता । सारङ्गवातके रङ्कौ शङ्खो वारिभवे नखे ॥ ६२ ॥ मांसलं तु फले प्रोक्तं वृन्ताके तु कलिङ्गके । निष्पत्रिकायां वंशाग्रे करीरं संप्रकीर्तितम् ॥ ६३ ॥ माषपर्ण्य तु गुञ्जायां काम्भोजी चाथ पूतना । गन्धमांस्यां हरीतक्यां चित्राङ्गं म्लेच्छतालयोः ॥ ६४ ॥ अङ्कोलके तु मदनं ख्यातं गन्धोत्कटे बुधैः । द्विनिशे शिशपायां तु भस्मगर्भः प्रकीर्तितः ॥ ६५ ॥ वाते मरुद्रदे चैव ख्यातो वैद्यैः समीरणः । क्षीरं दुग्धे वक्षीरे क्षवथुः क्षुतकासयोः ।। ६६ ।। सितमन्दारके पुष्पविशेषे कुरवः स्मृतः । सुषवी कटुहुञ्च्यां च विश्रुता स्थूलजीरके ॥ ६७ ॥ कण्टकी खदिरे प्रोक्ता वृन्ताके चाथ नीलिका । सिन्दुवारे च नीलिन्यां पिके चैव तु कोकिलः । कोकिलाक्षे च गान्धार्या पत्री स्यात्सा यवासके ॥ ६८ ॥ चक्राङ्गी चैव रोहिण्यां मञ्जिष्ठायां प्रकीर्तिता ॥ ६९ ॥ मसूरा त्रिवृतायां च प्रोक्ता धान्यविशेषके ।। गिरिजं गैरिकं प्रोक्तं शिलाजतु प्रशस्यते ॥ ७० ॥ चन्द्रिका चन्द्रकान्तौ च निर्गुण्ड्यां च प्रकीर्तिता ॥ फञ्जी योजनवल्यां तु भाग्य चैवाथ नीलिका ॥ ७१ ॥ ( 2 ) मृगाक्षी श्रीफलीकायां मृगाक्षी धात्रिकाफलम् ॥ ख्याताऽमृतफले चाथ श्यामेक्षुः कोकिलाक्षकः ॥७२॥ इक्षुरके वक्रशल्यां कटुविम्बी (2) प्रचक्षते ॥ दन्त्यान्तरे विभाण्ड्यां च प्रख्याता कर्तरी बुधैः ॥ ७३ ॥ अभया च समाख्याता हरीतक्यमृणालयोः || जन्तुकायां जनन्यां च भिषग्वरैः ||७४ || गोरसे रोचने गव्यं कार्पास्यां चव्यं चव्यके || गोरोचना रोचनायां ख्याता स्याद्वंशरोचना || ७५ || ज्योतिष्मत्यां पक्षिभेदे पिङ्गला च प्रकीर्तिता ॥ अमृते शालिप तु सुधा च परिकीर्तिता । रसराजः समा१ ज. घेटुके । झ. ट. घुटुके । २ झ. रुष्कोऽस्तु । ३ झ. नवक्षीरे । ४ ८. वर्तकी । तु भ्रामरी For Private and Personal Use Only Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३ त्रयोविंशो वर्गः ] राजनिघण्टुः । ४२७ ख्यातः पारदे च रसाञ्जने ।। ७६ ।। वल्लीकरखे सितपाटलायां कुबेरनेत्राऽथ जटादिमांस्याम् । मांसी रुदन्त्यां लवणे महीजे कान्तायसाइमे तु हि रोमकाख्यैम् ॥ ७७ ॥ इति व्यर्थाः । अथ व्यर्थाः । सितजे शतपत्रे च वासन्त्यां माधवी भवेत् । ज्योतिष्मत्यां किणिह्यां च सुपुप्यां कटभी स्मृता ।। १ ।। पुनर्नवेन्द्रगोपौ तु वर्षा भूर्दर्दुराः स्मृताः । सुकुमारस्तु श्यामाके चम्पके क्षत्रके तथा ॥ २ ॥ स्पृक्का तु सुकुमारायां नेपाली मालती स्मृता । महाबला गवाक्षी च गिरिकर्णी गवादनी ॥ ३ ॥ अरिष्टस्तक्रभेदे च निम्बे च लशुने तथा । कटुका वंशदूर्वास्तु शतपर्वा च किंशुकः ॥ ४ ॥ ज्योति त्यां पलाशे च नन्दीवृक्षेऽथ लाङ्गली । हलिन्यां गजपिपल्यां नारिकेरे प्रशस्यते ॥ ५ ॥ कदम्बे मल्लिकाख्ये च शिरीपे वृत्तपुष्पकः । गिरिकर्णीन्द्रवारुण्यां पिण्डिन्यां च गवादनी ॥ ६ ॥ शिरीषे मधुके दन्त्यां मधुपुष्पं तु वञ्जलः । अशोके चैव भेरियां निचुले चाथ नाकुली || ७ || सर्पाक्ष्यां सितक्षुद्रायां यवतिक्तेऽथ दर्दुरः । भल्लातके ऋषभकेऽनडुहि च प्रशस्यते ॥ ८ ॥ मयूरके मेथिकायां चित्रके च भवेच्छिखी । कदल्यामजमोदायां गजे हस्तीति संज्ञका ॥ ९ ॥ अमोघा पद्मभेदेस्यात्पाटल्यां च विडङ्गके । कुल्माषः काञ्जिके वंशे गन्धमाल्य सुविश्रुतः ॥ १०॥ सोमायां (ख्या) महिषीवल्लीब्राह्मीहेमलताः स्मृताः । वंशे स्यान्नारिकेरे च ताले च तृणराजकः ॥ ११ ॥ मुस्तायामभ्रके मेघे घनश्वाथ पितृप्रियः । अगस्त्ये भृङ्गराजे च कालशाके च विश्रुतः ।। १२ ।। दन्तशठस्तु चाय जम्बीरेऽथ कपित्थके । दहनोऽरुष्करे प्रोक्तो वृश्चिकाल्यां च चित्र || १३ ॥ विडङ्गे च जयन्त्यां च मोटायां च बला स्मृता । आम्रातके शिरीषे च प्लक्षे चैत्र कपीतनः || १४ || कडुडुच्यां कारवल्ली काण्डीरे चीरपद्मके । यवासे क्षुद्रखदिरे कार्पासे च मरुद्भवा ।। १५ ।। समुद्रान्ता च स्पृक्कायां कार्पासे च यवासके । मण्डूकपर्णी मण्डक्यां मञ्जिष्ठादित्यकान्तयोः ॥ १६ ॥ ऋषभके तु वासायां बलीवर्दे वृपः स्मृतः । चाम्पेयं चम्पके प्रोक्तं किञ्जल्के नागकेसरे || १७ || उशीरे च लवङ्गे च श्रीखण्डे वारिसंभवः । पलितं शैलजे १ ढ. लवणं । २ ज. झ. ट. सुत्रुल्यां । ३ ज झ ढ. गवाख्यां । ४८. सेरण्यां ॥ ५ ज. झ. ढ. भक आनद्धा च । ६ ज. काडी रे । ७ ज. चीरपत्रके । ढ. चणपत्रके । For Private and Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२८ परिशिष्टो [एकार्थादिःश्यामे शुभ्रकेशे च विश्रुतम् ॥ १८ ॥ कुन्दुरुको धूपभेदे शल्लक्यां च तृणान्तरे । पृथ्वीकायां हिडपत्री स्थूलैला कलिका स्मृता ॥ १९ ॥ शतपत्रो राजकीरे कमले पुष्पभेदके । न्यग्रोधस्त्वाखुपयों च विषपण्यां वटे स्मृतः ॥ २० ॥ क्षद्राग्निमन्थे तकारी जीमते चोग्निमन्थके। श्वेते रौप्ये च मीनाण्ड्यां सिता च परिकीर्तिता ॥ २१ ॥ सोमवल्कस्तु रीठायां कदरे कृष्णगर्भके । शैलेयके शिलाह्वा च कुनट्यां च शिलाजतौ ॥ २२ ॥ पाटलायां माषपण्यां काश्मी कृष्णवृन्तिका । जटामांस्यां च मांसे च लाक्षायां च पलं स्मृतम् ॥ २३ ॥ समझायां रक्तपादी मञ्जिष्टा च बला स्मृता । भल्लातके विल्वतरौ पार्थे वीरतरुः स्मृतः ॥ २४ ॥ दुःस्पर्शायां कण्टकारी कपिकच्छर्दुरालभा । वत्सादन्यां गुडूची च ताी च गजपिप्पली ॥ २५ ॥ ऑमण्डे पुष्करे कञ्जे पद्मपत्रं प्रचक्षते । कालेयकं तु दाव्यां च कुङ्कमे हरिचन्दने ॥ २६ ॥ श्रीखण्डे चाजगन्धे स्याच्छ्रीवेष्टे तिलपणिका । लोभ्रे पूगीफले चैव तूले च क्रमुकः स्मृतः ॥ २७॥ पिप्पल्यां यूथिकायां च जीरके माधवी भवेत् । अनमोदा शताह्वायां भिाशेश्चैव शतावरी ॥ २८ ॥ त्रपुस्यां कर्कटी तौसी तथा स्याद्वनकर्कटी । कुस्तुम्वर्या च भूधान्यां धान्यं ब्रीह्यादिकं स्मृतम् ॥ २९ ॥ त्रपुसी देवदाली च घोटिके शफले स्मृता । तण्डुल्यां यवतिक्ता च शशाण्डुल्यब्दनादयोः ॥ ३० ॥ सुरदारुगन्धवयोश्चण्डायां गन्धमादिनी। श्यामेक्षुके क्षुरकेऽपि काकाक्षे कोकिलाक्षकः ॥ ३१ ॥ वराङ्गं मस्तके गुह्ये त्वचायां च प्रशस्यते । कण्यों श्वेतकिणियां च कटभ्यां गिरिकर्णिका ॥ ३२॥ पतङ्गोऽर्के मधूके च पट्टरञ्जनके तथा । द्राक्षा च शतवीर्यायां दूर्वा चैव शतावरी ॥ ३३ ॥ शुण्ठी प्रतिविषा चैव विश्वायां च शतावरी । जया हरिद्रा विजया जयन्त्यां च प्रशस्यते ॥ ३४ ॥ कच्छुरायां दुरालम्भा स्वयंगुप्ता यवासकः । पुण्ड्रक्षो चाथ गोधूमे रसाले च प्रचक्षते ॥३५॥ द्राक्षायां तु रसाला स्याद्वक्ष्यते च भिषग्वरैः । हेमवत्यां वचा श्वेतक्षीरिणी लोमशा स्मृता ॥ ३६ ॥ विल्वे धात्रीफले चैव श्रीफलं चाऽऽचिक्कणे । जात्यां पक्षिविशेषे च कमलं सारसं स्मृतम् । तिलके च च्छिन्नरुहा सषवी केतकी भवेत् ॥३७॥ वंशः सर्जद्रुमे वेणौ कलाम्नाये च विभृ(कीर्ति)तः। सलिले वत्सनाभे च व्याले चैव विषं स्मृतम् ॥ ३८ ॥ स्थूलकन्दो मुखालुः स्यात्सरणं हस्तिकन्दकम् । आम्रातके पतिनकेऽप्यम्लिका च पलाशिका ॥ ३९ ॥ १ ज. झ. द. शृतश्रोग्यां। २ झ. द. चाभिम । ३ झ. द. कुण्डल्यां। ४ ज. जटामांसी च लाक्षायां सेलिक्त च । झ. ह. जटामांसी च लाक्षायां लाक्षायां च बलं । ५ ज. आमन्द्रे। ६ ज. ट. लीको घोटिकी श। ७८. दासर्ग। ८ ज.ट. कालानाये । For Private and Personal Use Only Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३ त्रयोविंशो वर्गः] राजनिघण्टुः। ४२९ विषदोड्यां महानिम्बे मदने विषमुष्टिकः । तगरे कुङ्कमे प्रोक्तो धत्तूरे च शठः स्मृतः ॥ ४० ॥ कपित्थः स्वर्णयूथ्यां च कूष्माण्डे नागपुष्पके । तिलके चातिमुक्ते च इक्षुभेदे च पुण्डूकः ॥४१॥ आखोटे वारुणी चैव गवाक्ष्यां चर्मवादिनी। तोयवल्लयां च काण्डीरो महादुग्धाऽमृतस्रवा ॥ ४२ ॥ पृथ्व्यां पुनर्नवा मेदा धारिणी च प्रशस्यते । मुचुकुन्दे जयापुष्पे गणेया हरिवल्लभा॥४३॥ कामुके लघुकाश्मयां कैडर्योऽन्यकरञ्जके । द्राक्षान्तरे शिखरिणी नेवाल्यां दधिभेदके ॥ ४४ ॥ कुटजेन्द्रयवौ प्रोक्तौ पुष्पकासीसवत्सके । क्षौद्रे मद्यान्तरे प्रोक्तो मधुयष्टयां मधुः स्मृतः ॥ ४५ ॥ चटके स्वरसे चैव नीलकण्ठो मयूरके । शोणितं कुङ्कुमे रक्ते रक्तगन्ध इति स्मृतम् ॥ ४६ ॥ तर्कारी देवदाल्यां च अरण्यां वह्निमण्डले । वसर्या वृश्चिके चैव काकवन्ध्या सकृत्प्रजा ॥ ४७ ॥ कवङ्गयां च कटभ्यां च पटोल्यां दधिपुष्पिका । धत्तूरे केसरे हेम्नि सुवर्णं संप्रचक्षते ॥ ४८॥ सुवर्णायां हरिद्रायां वारुणी कणगुग्गुलुः। वाराह्यां शिशुमायर्यां च कन्दभेदे च सूकरी ॥ ४९ ॥ पलाण्वन्तरे लशुने मूले चाणक्यसंज्ञके । महाकन्दः समाख्यातो वैद्यशास्त्रार्थकोविदैः ॥ ५० ॥ लोहे च वनरम्भायां लघुपापाणभेदके । त्रिष्वेतेषु च गिरिजा प्रोक्ता यत्र भिषग्वरैः ॥५१॥ जरणः कासमर्दे तु रामठे कृष्णजीरके । स शमं जायते (?) तीक्ष्णं तगरे च प्रशस्यते ॥५२॥ दुरालभायां कपिकच्छुके स्यात्तथा शिखयाँ दुरभिग्रहा च । महासमङ्गा बहुपुत्रिका च सा सारिवा स्यात्फणिजिबिकायाम् ॥ ५३ ॥ इति व्यर्थाः। अथ चतुर्थाः। अम्लिकायां तु चाङ्गेयों मोचिका चाऽऽम्रचिञ्चके । वयस्थायां च काकोल्यौ दार्वी च सोमवल्लरी ॥१॥ जन्तुकायां पुत्रदाव्यां षट्पद्यां भ्रमरी त्वचौ । भ्रमरीचार(वाच)को वैद्यशास्त्रमायुष्मते (विशारदैः) स्मृतः (?) ॥२॥अभया चिमिटा वन्ध्याकर्कोटी च मृगादनी । पथ्यायां संप्रवक्ष्यन्ते चतस्रश्च भिषग्वरैः ॥ ३ ॥ कुष्ठे कुन्दुरुके निम्बे राजके राजभद्रकः । कटके काचवे लोहे तिलके गन्धभेदकः ॥ ४ ॥ मीनाख्यायां महाराष्ट्रयां काकमाच्यां ततः परम् । ब्रह्ममण्डूकिकायां तु मत्स्याक्षी च प्रचक्षते ॥ ५ ॥ नक्तञ्चरः कौशिके स्याद्वल्गुले दुण्डुले तुरे । शिफाऽजगन्धाकारव्यौ मेथिका चाजमोदिका ॥६॥ पञ्चास्ये मर्कटे चाश्वे १ ज. ट. विषतुण्ड्यां । २ झ ढ. त्वरसे । ३ ज ट. त्वसौ। ४ ज. भ्रामरीवाचको। For Private and Personal Use Only Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org ४३० परिशिष्टो [ एकार्थादिःमण्डूके च हरिः स्मृतः। श्यामालङ्का त्रिपुटायां स्थूलैला वृत्तमल्लिका ॥ ७ ॥ लोहं च लोहजे कांस्ये कृष्णलोहे तथाऽगुरौ । खर्या नारिकेरे च ताले वंशे दुरारुहा ॥ ८ ॥ शुण्ठी मरीचपिप्पल्या कणामूलं षडूषणम् । अग्निस्त्वरुकरे जारे निम्बुके चित्रके तथा ॥ ९ ॥ भूताङ्कुशस्त्वपामार्गे सुकुमारश्च राजिका । त्वचे चाक्षवले चैव प्रोक्तस्तत्र भिषग्वरैः (?) ॥१०॥ शमी हरिद्रा वृद्धिश्च लक्ष्मी स्यात्पद्मचारिणी । जम्बूकी सोममत्स्याक्षी क्रोडि(डी) ब्राह्मी च कीर्तिता ॥ ११ ॥ मार्कवे भ्रामरे भृङ्गस्त्वचे पक्षिविशेषके । रोचनं स्याहाडिमके जम्भे निम्बे च पूरके ॥१२॥ सिताज्ये दमने व्याने रुग्भेदे पुण्डरीककः। जलजं मौक्तिके शके लोणक्षारे लवङ्गके ॥ १३ ॥ वन्ध्याकर्कोटकी चैव बृहत्यन्या च लक्ष्मणा । सुतदा पुत्रदायां तु चतस्रः परिकीर्तिताः ॥ १४ ॥ उशीरं गृञ्जनं चैव मधुपुष्पं च वञ्जलः । दीर्घपत्रे च केतक्यां कन्यायां दीर्घपत्रिका ॥ १५ ॥ वासन्ते रुचके प्लैक्षः कलिङ्गे देवसर्पपे । लामजके दीर्घमूलं यासे वेल्लन्तरे शठे ॥ १६ ॥ तथा स्याच्छालिपण्यां च दीर्घमूला स्मृता बुधैः। रामायां त्रायमाणायां कन्याऽशोकश्च सातला ॥ १७ ॥ अमृतं वेदनक्षारे सुधायां च तथा विषे । वराहः शिशुमारे च वाराह्यां सूकरे घने ॥ १८ ॥ वाराहे वञ्जुले कासे नादेयी जलवेतसे । शारदो वकुले राष्ट्रयां सारिवाकृष्णमुद्गयोः ॥ १९ ॥ कुब्जके वार्पिकायां च फलिन्यां योपिति प्रिया । काश्मीरं कुङ्कुमे देशे पौष्करे मृगनाभिजे ॥ २० ॥ केसरो बकुले हेम्नि किञ्जल्के च कसीसके । जम्बीरः स्यान्मरुबके गुच्छे चार्जुनयुग्मके ॥२१॥ [* वस्तुके वसुराजार्ककृष्णागरुपुनर्नवाः। जपानृकन्दान्यक्षुद्रामुचुकुन्देषु लक्ष्मणा ॥ २२ ॥ हर्पणे सारसे कामी चक्रे पारावते तथा। मूषके कुक्कुटे क्रौड्यां वृश्चिके च बहुप्रजः ॥२३॥ अजशृङ्गी च मञ्जिष्ठायुक्ता कर्कटसृङ्गिका । प्रतिविषासमायुक्ता शृङ्गयां चैव प्रशस्यते ॥२४॥ सुरसे तुलसीब्राह्मीनिगुण्डीकणयुक्ताकर्कगुग्गुलुः (?)। चीणायां कारवल्लयां च पचायां लवणे पटुः ॥ २५ ॥ पाटल्यां श्यामकिणिही ताम्रवल्ली तथाऽपरम् । जीवन्तिका ताम्रपुष्पी कथिताः शास्त्रकोविदः ॥ २६ ॥ हिङ्गुले कुकुमे रक्तमझे चोक्तं च पद्मके। दुग्धी गोडुभोंपलाशे (?) काकोल्यां दुग्धफेनके ॥ २७ ।। मुसली स्वर्गुली चैव कण्टकारीन्द्रवारुणी। आख्याता हेमपुप्प्यां च नानार्थज्ञविशारदैः ॥ २८ ॥ निशायां चैव नीलिन्यां हरिद्रायामलक्तके । रजनीति समाख्याता आयुर्वेदेपु धीमता ॥ २९ ॥ इति चतुरर्थाः । * एतच्चिद्वगतं जपुस्तकेऽधिकं दृश्यते । १ ट. वासके । २ ट. ह्यक्षः । ३ ज. छतरे। For Private and Personal Use Only Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३ त्रयोविंशो वर्गः] ४३१ राजनिघण्टुः। अथ पञ्चार्थाः। अजमोदाऽजगन्धा च शिखण्डी कोकिलाक्षकः ॥१॥ अपामार्गस्तु पञ्चैते मयूर इति शब्दिताः। कदली शाल्मली मोदा नीली शोभाञ्जनं तथा ॥२॥ पञ्चस्वेतेषु मोचाख्यां प्रयुञ्जन्ति भिषग्वराः । सुरभिः शल्लकी बोकं कदम्बश्चम्पकः मुरा ॥३॥ ययो दर्भो हरिद्रा च पवित्रे हिज्जलस्तिलः । यवानी जीरकश्चैव मोदाऽब्जा रक्तचित्रकः ॥ ४॥ निम्बुश्चेति च पञ्चैवं दीप्यकाः समुदाहृताः। कपिकच्छः कोविदारः पन्नगः कृतमालकः ॥५॥ तथा छिन्नरुहा चेति कुण्डलीपञ्चकं स्मृतम् । शलाटुरग्निमन्थश्च क्षुद्राग्निमथनं तथा ॥ ६ ॥ काश्मीरी शिंशपा चैव श्रीपर्णी पञ्चधा स्मृता । महासमङ्गा वन्दाका जतुका चामृतस्रवा ॥७॥ महामेदा च पञ्चैता ज्ञेया वृक्षरुहा बुधैः । गोविशेष मृगादन्यां शिंशपारेणुकाद्वयोः ॥ ८॥ रीत्यन्तरे च विबुधैः कपिला पञ्चसु स्मृता । कायस्थायां च काकोल्यौ पथ्यैला बहुमञ्जरी ॥ ९॥ व्यालस्तु चित्रकव्याघ्रसिंहदुष्टद्विपादिपु । वृन्ताके चान्यवारुण्यां क्षुद्रायां चिर्भिटाह्वये ॥१०॥ लिङ्गिन्यां चेति पञ्चसु ज्ञेया चित्रफला बुधैः । वर्वरो हिङ्गुले वाले भारङ्गयां हरिचन्दने ॥ ११ ॥ असिते चार्जके चैव कथितः शास्त्रकोविदः। यवान्यामजमोदायां वचायां दीप्यके तथा ॥ १२ ॥ अरक्तलशुने चैव ह्युग्रग्रन्था तु पञ्चसु । महाबलायां संप्रोक्ता सहदेवी तु नीलिनी ॥ १३ ॥ वत्सादनी देवसहा पिप्पली पञ्चसु स्मृता । ज्योतिष्मत्यां काकतुण्ड्यां काकमाच्यां तथैव च ॥ १४ ॥ वायसी काकजङ्घायां काक्यां चैव तु पञ्चधा । लिङ्गिनी स्वर्णजीवन्ती रौद्री स्यान्नाकुली तथा ॥ १५॥ वन्ध्याकर्कोटकी चैव ईश्वर्या संप्रकीर्त्यते ॥१७॥] वसन्तदूत्यां गणिकारिकाम्रवासन्तिकापाटलकोकिलाश्च । वत्सादनी वाकुचिका गुडूची सोमा समण्डूकिकसोमवल्लयाम् ॥ १७ ॥ चक्री नखान्तरे कोके दद्रुघ्ने तिनिशे खरे । सिन्धुजे तिलके धात्र्यां पारदे टकणे शिवम् ॥ १८ ॥ जाती सुरीरी कटुतुम्बिनी च चुच्छुन्दरी रेणुरसाऽजपुत्री। स्वर्णेऽप्यथो गुग्गुलुकेसराखुशठेषु धीराः कनकं वदन्ति ॥ १९॥ इति पञ्चार्थाः । अथ षडाः । वृहदलावरी ताली कटुकाऽतिविषा तथा । काकोली चैव षड्वर्ग वीरायां For Private and Personal Use Only Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टो [ एकार्थादि:च प्रचक्षते ॥ १ ॥ सातला क्षीरकाकोली विभाण्डी चाजभृङ्गिका । कुञ्जरो दर्दुरश्चैव षड्विषाणीति कीर्तिताः ॥२॥ नीलदूर्वा निशाभश्च रोचना च हरीतकी । बहुपुष्पी भिषग्वर्यैः शिलायां षडमी स्मृताः॥३॥निम्बखजूरितालीसं मरिचं वृन्तमूलकम् । पलाण्डुश्चेति षडमी निम्बसंज्ञाः प्रकीर्तिताः ॥ ४ ॥ मूर्वा स्पृक्का सहदेवी देवद्रोणी च केसरम् । आदित्यभक्ता पडिति देवीसंज्ञाः प्रकीर्तिताः ॥५॥ब्राह्मणः क्षत्रियो वैश्यो दन्तःसर्पःखगस्तथा।द्विजद्विजन्मशब्दाभ्यामीरिताः सूरिभिः सदा ॥६॥ गवादनी चैव दूर्वा गण्डदूर्वा च हस्तिनी । प्रतीची मदिरा चेति वारुण्यां षट्सुसंमता ॥७॥ हपुषा पीतनिर्गुण्डी विष्णुक्रान्ता जयन्तिको । सिताद्रिकर्णीशविन्यौ षडेता अपराजिताः ॥ ८॥ कुमारी च वराही च वन्ध्याकर्कोटकी मृदुः। स्थूलैला स्थूलपर्णी च पदकन्याश्च कुमारिकाः ॥९॥ बीजद्रुमे गजे चैव सीसके नागकेसरे । विषे च पन्नगे चैव षट्सूक्तो नाग इत्यपि ॥ १० ॥ सूक्ष्मैला च महाराष्ट्री मत्स्याक्षी काकमाचिका । गण्डदूर्वा च गण्डूकी मत्स्यादन्यां षडीरिताः ॥११॥ मेणे कलिङ्ग कोशाने शल्ये काके च धूर्तके । मदनश्च समाख्यातः षडमी समुदाहृताः (षट्स्वमीषु भिषग्वरैः) ॥ १२ ॥ दोडी गुडूची मेदा च काकोली हरिणी तथा । जीवन्ती चैव षट् प्रोक्ता जीवन्त्यां च भिषग्वरैः ॥ १३ ॥ धूम्राटभृङ्गयोः खलु मांसले च प्लक्षे शिरीषे कुटजे कुलिङ्गे । द्राक्षा च दूर्वा जरणा कणा च कृष्णाभिधा वाकुचिका कदुश्च ॥ १४॥ इति षडर्थाः । अथ सप्तार्थाः। भद्रायां तु बला नीली दन्ती काश्मरी सारिवा । श्वेताद्रिकर्णी गौरी च सप्त प्रोक्ता भिषग्वरैः ॥ १॥ मञ्जिष्ठा कटुका पथ्या काश्मरी चन्द्रवल्लभा । वन्दाको रजनी चैव रोहिण्यां सप्त च स्मृताः ॥२॥ धात्री बहुफलायां स्याच्छदिनी काकमाचिका । काम्भोजी च शशाण्डूली कंडुहुञ्ची च वालुकी ॥ ३ ॥ मण्डूकी ब्रह्मजा शङ्खपुष्पी ज्योतिष्मती मुनिः। विष्णुक्रान्ता वचा श्वेता मेध्यायां सप्त संमताः ॥४॥ आखुकर्णी सुतश्रेणी इन्द्राहा च कलिङ्गकः। १ ट. 'रिकासीसं । २ ज. झ. ढ. देवद्रोणा । ३ ज. का । शीतादिक । ४ झ. G. डोडी । ५ ज. झ. द. 'रिका । श्वे' । ६ ज. ट. कटुहु। For Private and Personal Use Only Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३ त्रयोविंशो वर्गः] राजनिघण्दुः । गण्डदूर्वा गवाक्षी चे चित्रायामृक्षमेकतः ॥५॥ रास्ना पाठा प्रियङ्गुश्च सितक्षुद्रा हरीतकी । श्रेयस्यां चेति संप्रोक्ता अम्बष्ठा गजपिप्पली ॥६॥ इति सप्तार्थाः । अथाष्टार्थाः। विजया काञ्चनद्वंद्वं मञ्जिष्ठा च वचा तथा । स्यात्तथा श्वेतनिर्गुण्डी जयन्ती काञ्जिकाऽभया ॥ १ ॥ एरण्डनद्याम्रलताकरञ्जाः स्याब्रह्मदण्डी पनसः कुसुम्भः । स्याद्गोक्षुरः कण्टफले च धूर्तो भिषग्भिरष्टाविति संपदिष्टाः॥२॥ खणे कपिच्छे दधिनारिकेरयोः स्याज्जीवके चेत्स्थलपद्मफे तथा । मयूरकेतौ समधूकके तथा माङ्गल्यमष्टाविति संप्रचक्षते ॥ ३ ॥ इत्यष्टार्थाः । अथ नवार्थाः। वातारिर्जतुकायां च भल्यां मीलदवञ्ज(शतमूलीविडङ्ग)योः। टेटुकामण्डयोभा निर्गुण्ड्यां सूरणे स्मृतः॥१॥धात्री गुडूची रास्ता च द्विधा दूर्वा हरीतकी।लिङ्गिनी तुवरी मद्यं धीमतायां नैवौषधी ॥२॥ ब्राह्मी वराही लशुनी विषं च शुक्लादिकन्दः सितकण्टकारी । भूम्याहुली चेदपराजिता च शुण्ठीति चैतासु महौषधी स्यात् ॥ ३ ॥ इति नवार्थाः। अथ दशार्थाः। सितायां वाकुची दूर्वा मद्यं धात्री कुटुम्बिनी । चन्द्रिका च प्रिया पिङ्गा बायमाणा च तेजिनी ॥१॥ इति दशार्थाः । १ ज. झ. ढ, च सिमाक्षु। २ ज. झ. ट. की।ई। ३ ट, नवौषधम् । For Private and Personal Use Only Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३४ परिशिष्टो राजनिघदुः। [एकार्थादिः २३ त्रयोविंशो वर्गः] अथैकादशार्थाः। स्यादभ्रमांसी तुलसी हरिद्रा तालं तथा रोचनहेममोचाः । जमप्रिया योजनवल्लिका स्यात्समल्लिका चन्द्रशशी च गौर्याम् ॥१॥ दूर्वा निशा ऋद्धिवचा प्रिया च सा माषपर्णी शिमिरोचना त्वथ । त्रायन्तिका जीवनिका महाबला मङ्गल्यकायामिति चन्द्रमाह्वयाः ॥२॥ प्रियङ्गुच्छिन्ना त्रिता कणाह्वया वन्दाकदूर्वा तुलसी च नीलिनी । दुर्गा खगः कस्तुरिकृष्णसारिवा श्यामा महीन्दुः कथिता भिषग्वरैः ॥ ३॥ इत्यं विचिन्त्य विनिवेशिततत्तदेकानेकार्थनामगणसंग्रहपूर्णमेनम् । वर्गविचार्य भिपजा बहुभक्तिभाजा ज्ञेयाः स्वयं प्रकरणानुगुणाः प्रयोगाः ॥ ४॥ एको यश्च मनस्विनामचतुरो यश्च द्वयोरश्विनोख्यक्षाचाचतुरो नृपञ्चवदनो नाम्नाऽरिपण्णां जयी । एकार्थादिरमुष्य नामरचनाचूडामणौ यस्त्रयोविंशोऽसौ समपूरि सार्धममुना ग्रन्थेन वर्गो महान् ॥५॥ इत्येकादशार्थाः । इति काश्मीरमण्डलप्रसिद्धवसतिश्रीमठसिंहगुहास्थानस्थितश्रीनन्दीस्फोटप्रसिद्धमहिमानन्दश्रीसोमानन्दाचार्यवंशोद्भवचतुर्दशविद्याविनोदपरिणतसमागमद्विजवैराग्ययोग्यश्रीपरमहंसजगदविज्ञानतिमिरमार्तण्डश्रीचण्डेश्वरापरनामधेयश्रीराजराजेन्द्रगिरिश्रीपादपद्मसर्वशास्त्रमकरन्दामोदमुदितसद्वैद्यविद्याविशारदमानसहितारिधुरंधरनानाधनग्रहणसत्त्वगुणसहनश्रीमदीश्वरसूरिसूनुश्रीमदमृतेशानन्दचरणारविन्दमकरन्दानन्दितश्रीनरहरिपण्डितविरचिते निघण्टुराजापरपर्यायवत्यभिधानचूडामणौ चैका द्यभिधानस्त्रयोविंशो वर्गः ॥ २३ ॥ समाप्तोऽयं परिशिष्टो राजनिघण्टुः । For Private and Personal Use Only Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीकामाक्ष्यै नमः। निघण्टुमुत्तरं वक्ष्ये द्रव्याण्यत्राऽऽश्रितानि च । एकार्थद्व्यर्थव्यर्थानि नानार्थानि तथैव च ॥ १ ॥ १ शतपुप्पा-शतप्रसूना( शतकुसुमा) २९ स्रुवावृक्षः-विकङ्कतः । २ दण्डहस्ती-तगरम् । ३० तापसवृक्षः-इङ्गदीक्षः । ३ भण्डीरी ( भण्डोरिका)-मञ्जिष्ठा । ३१ चर्मवृक्ष:-भूर्जपत्रम्।। ४ सर्वरसः-सर्जरसः। ३२ शङ्खपुष्पिका-क्षीरपुष्पी । ५ बहुस्रवा ( बहुश्रया )-सल्लकी । ३३ पयस्या-अर्कपुष्पी। ६ कुम्भोलूखलकम्-गुग्गुलुः। ३४ कन्दरालः-प्लक्षः। ७ प्रावृषायणी-कपिकच्छुः । ३५ शफरी-अश्मन्तकः। ८ अग्निज्वाला-धातकी। ३६ कुटिलपुष्पम्-तिलपुष्पम् । ९ कुक्कुरम्-स्थौणेयकम् । |३७ वनत्रपुसी-चिभेटम् । १० कोटिवर्षा-स्पृक्का। ३८ कंधरः-तण्डुलीयकः। ११ चन्द्रकः -कम्पिल्लकः। ३९ क्षुधाभिजननः-शुवकः। १२ रसः-बलिः । ४० अजशृङ्गी-कर्कटशृङ्गी। १३ बृहत्त्वक्-सप्तपर्णः। ४१ स्यन्दनः-अतिमुक्तकः। १४ मधुधातुः-अश्ममाक्षिकम् । ४२ एलापर्णी-रास्ना। १५ ब्रह्मकुशा( ब्रह्मदर्भा )-अजमोदा। ४३ कार्पासी-भारद्वाजी। १६ आत्मशल्या-लघुशतावरी। ४४ भद्रकासी-वन्यकासी । १७ पुच्छविषाणिका, (विषा- | ४९ वीरणम्-वीरतरम् । (णिका-कर्कटशृङ्गी। ४६ अभीरुपी-शतावरी। १८ हट्टविलासिनी-नखम् । ४७ नालिका-शाकनालिका। १९ अञ्जनकेशी-नालिका। ४८ मारिषः-गन्धारी। २० इक्षुपत्री (शुद्रपत्री )-बचा। | ४९ यवासकः कुनाशकम् । २१ हिङ्गली( हिङ्गलानि)-बृहती। ५० क्षारपत्रम्-वास्तुकम् । २२ वनशृङ्गाटः(वनशृङ्गाटिका)-गोक्षुरः। ५१ कुठेरकः-कुठिञ्जरः। २३ मण्डूकपर्णी, ( मण्डूकपर्णः )- ५२ मत्स्यकाली-उपोदकी । स्योनाकः। ५३ शृङ्गवेरिका-गोजिह्वा। २४ गोकर्णी, गोपर्णी,-मर्वा । |५४ निष्पावः-राजशिम्बी। २५ क्लीतनका-मधुयष्टिका। ५५ काकाण्डः-सूकरशिम्बी। २६ महाक्लीतनका-शालिपणी । |५६ आढकी-तुवरी। २७ कुमुदिका-कट्फलम् । |५७ कलिन्दकः-कोरुकः। २८ महाकुमुदिका-काश्मरी । ५८ कर्कटिका-उर्वारुः। For Private and Personal Use Only Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४३६ १९ सोमकः - कूष्माण्डकः । ६० राजकर्कटिका - कर्कारुः । ६१ व्यडम्बः एरण्डः । ६२ वासन्तः - कृष्णमुद्गः । ६३ शारदः- पीतमुद्गः । ६४ हरिमन्थः - चणकः । ६९ मुकुष्टकः - मकुष्ठकः । ६६ प्रियङ्गुः - कङ्गुः । ६७ हरेणुः - सतीनकः ६८ उमा - अतसी । । ६९ विष्णुक्रान्ता - अपराजिता । ७० नारायणी - शतावरी । ७१ कुमारः - जीवकः । ७२ पलल:- तिलकल्कः । ७३ पलम् - मांसम् । ७४ वल्लुरम् - शुष्कमांसम् । ७५ नागवल्ली - ताम्बूली 1 www.kobatirth.org धन्वन्तरीयनिघण्टौ - ७७ | ७६ धत्तूरफलम् - मातुलानी । सुवर्चला - आदित्यपर्णी । ७८ पाटला-पाटलीपुष्पम् । |७९ एकविषा - त्रिवृत् । । ७ १ मधु - माक्षिकम्, माकं च । २ पयः - क्षीरम्, उदकं च । ३ पिण्याकम्-तिलकल्कम्, तुरुष्कश्च ४ शिग्रुः - सौभाञ्जनम्, हरीतशाकश्च । ५ प्रियङ्गुः - गन्धद्रव्यम्, कङ्गुख ! ६ धान्यम् - धान्यकम्, व्रीह्यादिकं च सीरी-लाङ्गलीका, दर्भविशेषश्च । ८ शताहा - शतपुष्पा, शतावरी च ९ उदुम्बरम् - क्षीरवृक्षः, ताम्रं च । १० विश्वा - शुण्ठी, अतिविषा च । ११ जया - तर्कारी, हरीतकी च । १२ राजादनम् - क्षीरिका, पियालव १३ अम्बु- वालकम्, उदकं च । १४ केसरम् - किञ्जल्कम्, नागकेसरम् । । ८० पृथुका - आज्यतण्डुला । ८९ यवकः - गोधूमः । ८२ यवः - सितशुकः । ८३ कोरदूषः - कोद्रवः । Acharya Shri Kailassagarsuri Gyanmandir ८४ पुत्रम् - पुत्रजीवकः । |८५ कालशाकम् - कालिकाशाकम् । ८६ नन्दीमुखः - गोधूमः । ८७ अक्षतधान्यम् - यवः । ८८ अतसी - नन्दमुखी । ८९ कुमारी - मुद्रपर्णी । इत्येकार्थानि । ९० अलाबुका - अलाबूः । ९१ मातुलम् - मातुलफलम् । अथ द्व्यर्थानि । १८ १९ गन्धकम् - गन्धकः, पाषाणगन्धरथ । १६ कुण्डली - गुडूची, कोविदारश्च । ७ क्रमुकः- श्वेतरोधः, पूगश्च । बृहती - सिंही, वासा च । १९ पिच्छला - शाल्मली, शिंशपा च । कटुका - नागबला, मृणालच । सेव्यम् - लामज्जकम्, उशीरं च । २२ वृक्षाम्लम् - अम्लिका, फलं च । २३ दीप्यकम् - यवानी, अजमोदा च । २४ कारवी - अजमोदा, शतपुष्पा च । २५ कबरी - अजगन्धा, हिङ्गुपत्रिका च । २६ स्वादुकण्टका- गोक्षुरकः, विकङ्कतश्च २७ ब्राह्मणी-स्पृक्का, भाङ्ग च । २८ मधूलिका - मधुयष्टिका, मूर्वा च । । २० २१ For Private and Personal Use Only Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org एकार्थाभिधानद्रव्यावलिः । | ६१ अपराजिता - श्वेतवला, र्णिका च । २९ मूर्वी - पीलुपर्णी, विम्बी च । ३० अग्निमुखी - भल्लातकी, लाङ्गली च । ३१ अग्निशिखः-कुसुम्भम् कुङ्कुमं च । ६२ पारावतपदी - काकजङ्घा, ३२ क्लीतिका - मधुयष्टिका, नीलिका च । ष्मती च । ३३ आस्फोता - सारिवा, गिरिकर्णिका ६३ यवफलम् - वंशः, कुटजम् । ६४ बालपत्रः - खदिरः, यवासश्च । ६९ रुहा - दूर्वा, मांसरोहिणी च । ६६ अरिष्टः - निम्बः, रसोनश्च । ६७ धारा-गुडूची, क्षीरकाकोली च । ६८ चित्रा - इन्द्रवारुणी, बृहद्दन्ती च । ६९ पद्मा - पद्मचारिणी, भाङ्ग च । ७० अमृणालम् - लामज्जकम्, उशीरं च । ७१ गन्धकली - प्रियङ्गुः, चम्पककलिका Acharya Shri Kailassagarsuri Gyanmandir च । । । च । ३४ अमोघा - पाटला, विडङ्गव । ३५ अञ्जनम् - स्रोतोञ्जनम्, सौवीरं च ३६ अग्निः - चित्रकः, भल्लातश्च । १७ रोचनः- कम्पिल्लः, रोचना च । ३८ श्वेतदूर्वा - गोलोमी, वचा च । ३९ कणा - पिप्पली, जीरकं च । ४० शारदी-सारिवा, जलपिप्पली च ४१ कृमिघ्नः - विडङ्गम्, हरिद्रा च । ४२ देवी - पूर्वा, स्पृक्का च । ४३ अरुणम् - मञ्जिष्ठा, अतिविषा च ४४ श्यामा - सारिवा, प्रियङ्गुश्च । ४५ चर्मकषा - मांसरोहिणी, सातला ४६ उग्रगन्धा - वचा, यवानी च । ४७ मथुरा - काकोली, जीवकश्च । ४८ मधुरम् - विषम्, जीविकम् । ४९ चोचम्-त्वक्, पालेवतम् । । ७२ ऐन्द्री - इन्द्रवारुणी, इन्द्राणी च । ७३ तुण्डीकेरी - विम्बिका, कार्पासी च । ७४ नतम् - तगरम्, स्योनाकश्च । ७५ शकुलादनी - कटुका, जलपिप्पली च ५० निर्गुण्डी - शेफालिका, नीलसिन्धु - ७९ तेजनी - तेजोवती, मूर्वा च । वारश्च । ५१ पोटगलः - काशः, नलश्व । १२ शीतलशिवम्-सैन्धवम्, मिश्रेया च ४३७ गिरिक ज्योति - च । १९ त्रिपुटा - त्रिवृत्, सूक्ष्मैला च । ६० प्रत्यक्श्रेणी -दन्ती, द्रवन्ती च । ८० कटम्भरा - कटुका, स्योनाकश्च । | ८१ कर्कशम् - कासमर्दः, कम्पिल्लकश्च । कुलकम् - पटोलम्, काकतिन्दुकं च । ८२ ८४ ५३ करञ्जः - करजः, नखच । |८३ पुष्करम् - पुष्करमूलम्, पयाक्षश्च । १४ अलोमशा-काकजङ्घा, कासीसं च ११ दीर्घमूला - शालिपर्णी, यवासकश्च । १६ मरुकः - जम्बीरकः, दमनकश्च । १७ परिव्याधः - जलवेतसः, कर्णिकारश्च । १८ अजशृङ्गी - कर्कटशृङ्गी, विषाणिका ८५ ८६ तेजनः - शरः, वेणुश्च । शतवीर्या - शतावरी, दूर्वा च । सहस्रवीर्या - ऊर्ध्व कण्टकः, च । ७६ भण्डी रिका - मञ्जिष्ठा, तण्डुलीयच । ७७ दधि - श्रीवासकः, गोरसश्च । ७८ क्षारः - यवक्षारः, सर्जिकाक्षारश्च । For Private and Personal Use Only शता वरी च । ८७ दन्तशठः - जम्बीरः, कपित्थव । ८८ दन्तशठा - चाङ्गेरी, आम्लिका च । ८९ लोणित्थः - चाङ्गेरी, लोणिशाकं च । ९० अम्लिका - चाङ्गेरी, तिन्तिडीकं च । ९१ कुवलयम् - नीलपद्मम्, बदरं च । Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३८ धन्वन्तरीयनिघण्टौ९२ पुष्पफलम्-कूष्माण्डम्, कपित्थश्च। ९८ शीतशिवम्-सैन्धवम्, मिश्रेया च । ९३ श्रीपी-काश्मरी, कट्फलं च । ९९ मोचा-कदली, शाल्मली च। ९४ नन्दीवृक्षः-तूणिकम्, काश्मरी च । १०० अङ्गारवल्ली-भाजी, गुञ्जा च । ९५ वितुन्नकम्-धान्यकम् , तुत्थं च । १०१ वारि-चालकम्, उदकं च । ९६ भृङ्गः-भृङ्गराजा, त्वक् च । १०२ कोशातकी-महाकोशातकी,राज९७ गन्धारी-दुरालभा,गन्धपलाशी च। कोशातकी च। इति व्यर्थानि। अथ यर्थानि वक्ष्यामः । १ सौवीरकम् -अञ्जनम् , काञ्जिकम् , बदरं च । २ अरिष्ट:-निम्बः, रसोनः, वासकश्च । ३ महौपधम्-अतिविषम् , शुण्ठी, रसोनश्च । ४ दुस्पर्शा-दुरालभा, कण्टकारिका, कपिकच्छूश्च । ५ कृष्णा-पिप्पली, शालिका, अञ्जनं च । ६ उपकुञ्चिका-जीरकद्वयम्, एला च । ७ अमृता-गुडूची, हरीतकी आमलकी च । < पिण्डा-हरिद्रा, खजूरी, हिडपत्रिका च । ९ सोमवल्ली-बाकुची, गुडची, ब्राह्मी, च । १० शुकः--शिरीपः, स्थौणेयकम, तालीस(श)पत्रं च । ११ काला-उपकुश्चिका, वित्, नलिका च । १२ कालमेपी-मञ्जिष्ठा, स्योनाकः, वाकुचिका च । १३ कालानुसार्यकः-तगरम्, कालीयकम्, शैलेयकश्च । १४ पलाशः-किंशुकम्, शढी, पत्रकश्च । १५ मोचा-कदली, शाल्मली, सौभाञ्जनश्च । १६ पृथ्वीका-हिडपत्रिका, उपकुञ्चिका, सूक्ष्मै(बृहदे)ला च १७ लता-प्रियङ्गुः, सारिवा, ज्योतिष्मती च । १८ मधु-क्षौद्रम्, पुष्परसः, मद्यं च । १९ सुरभी-सल्लकी, एलवालुकम्, मुरा च । २० श्वाह्वः(?)–श्रीवासकम्, बिल्वः, लवङ्गश्च । २१ शिलाहा–शिलाजतु, शैलेयकम्, मनःशिला च । २२ चाम्पेयः-चम्पकः, नागकेसरम्, पद्मकिञ्जल्कश्च । For Private and Personal Use Only Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३९ एकार्थायभिधानद्रव्यावलिः। २३ मयूरः-अपामार्गः, अजमोदा, तुत्थकश्च । २४ पाक्यम्-विडलवणम्, यवक्षारम्, सौर्वचलं च । २५ मधुपर्णी-गुडूची, काश्मरी, नलिका च । २६ लक्ष्मीः-शमी(ठी) पद्मचारिणी, ऋद्धिश्च । २७ घोण्टा-बदरी, पूगः, मदनफलं च । २८ वारिजः-शङ्खः, पद्मम्, लवङ्गं च । २९ मर्कटी-आत्मगुप्ता, अपामार्गः, वल्लीकरञ्जश्च । ३० बदरा-सुवर्चला, अश्वगन्धा, वराही च । ३१ कपीतनः--आम्रातकः, प्लक्षः, शिरीषश्च । ३२ सोमवल्कः-श्वेतखदिरः, कट्फलम्, विद्खदिरं च । ३३ सहस्रवेधी-अम्लवेतसः, हिङ्गः, कस्तूरिका च । ३४ काश्मीरः-पुष्करमूलम्, कुङ्कुमम्, काश्मयै च । ३५ प्रियकः-अशनः, प्रियङ्गुः, कदम्बश्च । ३६ पारिभद्रकः-निम्बः, पारिजातः, देवदारुश्च । ३७ जीवन्ती-गुडूची, वृक्षरुहः, शाकविशेषश्च । ३८ हेमपुष्पी-बिम्बी, दुस्पर्शा, पीतयूथिका च । ३९ पद्मा-चारिणी, भाङ्गी, पद्मनालिका च । ४० समुद्रान्ता-कापासी, यवासकः, स्पृक्का च । ४१ चुक्रिका-चाङ्गेरी, शण्डाकी, अम्लिका च । ४२ चुक्रम्-क्षुद्राम्ला, अम्लवेतसः, चुकं च। ४३ भूतिकम्-भूतृणम्, कतृ(तृणम्, भूनिम्बश्च । ४४ रसा (सुरसा)-रास्ना, सल्लकी, पाठा च। ४५ अनन्ता-यवासकः, लागली, दूर्वा च । ४६ कृष्णवृन्तिका-पाटला, काश्मरी, माषपर्णी च । ४७ नादेयी--जलजम्बू:, जलवेतसः, तोरी च । ४८ गोमेदकः-पत्रकम्, अङ्कोल्लः, रत्नविशेषश्च । ४९ सौगन्धिकम्-नीलपद्मम्, कत(त्तृ )णम्, गन्धपाषाणश्च । ५० सुवहा–रास्ना, शेफालिका, गन्धनाकुली च । ५१ पलङ्कषा-गुग्गुलुः, लाक्षा, गोक्षुरकश्च ।। ५२ हैमवती-हरीतकी, सीहुण्डः, श्वेतवचा च । ५३ पथ्या-हरीतकी, महाश्रावणी, पद्मचारिणी च । ५४ ताम्रपुप्पी-धातकी, वित्, पाटला च । For Private and Personal Use Only Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टौ५५ शतपर्वा दूर्वा, वंशः, वचा च । ५६ रोचनी-त्रित्, कम्पिल्लकः, गोरोचना च । १७ विशल्या-लागली, दन्ती, गुडूची च। ६८ रक्तसारः-पतङ्गः, खदिरः, रक्तचन्दनं च । ५९ श्रेयसी-हरीतकी, रास्ना, गजपिप्पली च। ६० शृङ्गी-अतिविषा, कर्कटशृङ्गी, ऋषभश्च ।। ६१ कच्छुरा–यवासकः, दुरालभा, कपिकच्छूश्च । ६२ मण्डूकपर्णी-ब्राह्मी, मञ्जिष्ठा, अरुलकश्च । ६३ कालस्कन्धा-तिन्दुकः, श्यामखदिरः, तमालश्च । ६४ लाङ्गली-ऋषभः, स्य(स्व)यंगुप्ता, पृष्टि(नि)पर्णी च । ६५ समझा-बला, मञ्जिष्ठा, खदिरका च । ६६ अक्षीयः-सौभाञ्जनम्, महानिम्बः, समुद्रलवणं च। ६७ अञ्जनम्-कृष्णाञ्जनम्, पुष्पाञ्जनम्, रसाञ्जनं च । ६८ मधुरसा-द्राक्षा, मूर्वा, काश्मरी च । ६९ स्वादुरसा-मृद्वीका, शतावरी, काकोली च । ७० वसुकः-अकेः, पांशुलवणम्, उ(तु)रुष्कश्च । ७१ वशिरः-अपामार्गः, समुद्रलवणम्, पिप्पली च । ७२ सहा-मुद्गपर्णी, बला, तरणी च । ७३ विमहा(?)-सहा, माषपर्णी, महाबला च। ७४ हरीतकी-वयस्था, क्षीरकाकोली, गुडूची च । ७५ पीतदारु:-दारुहरिद्रा, देवदारुः, सरलश्च । ७६ क्षीरिणी-दुग्धिका, शिखिनी, सारिवा च । ७७ ऋष्यप्रोक्ता-अतिवला, शतावरी, कपिकच्छूश्च । ७८ क्षीरी–विदारी, काकोली, औदुम्बरश्च । ७९ अमृता-गुडूची, हरीतकी, धात्री च । इति व्यर्थानि । For Private and Personal Use Only Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org एकार्थाद्यभिधानद्रव्यावलिः । अथ नानार्थानि वक्ष्यामः । भृङ्गराजश्च भृङ्गारभ्रमरेषु प्रयोगतः (?) । चतुर्थी तु विजानीयाद्भृङ्गशब्दविभुक्षणम् (१) ॥ १ ॥ सौवर्चल ——*- * - । ग्रीवाभरणकं चैव चतुर्षु रुचकं मतम् ॥२॥ वृक्ष-* - * - । तथा च कृष्णलवणं तिलकं मेचसुः (?) स्मृतम् ।। ३ ।। काकाह्वा काकमाची च काकोली काकणन्तिका । काकनासा काकजङ्घा काकोदुम्बरिकाऽपि च सप्तस्वर्थेषु कथितः काकशब्दो विचक्षणैः ॥ ४ ॥ सर्पद्विरदमेषेषु सीस के नागकेसरे । नागदन्त्यां नागवल्यां नागशब्दो (ब्द) विनिर्दिशेत् ।। ५ ।। अक्षशब्दः स्मृतोऽष्टासु सौवर्चलविभीतके । कर्षरुद्राक्षपद्माक्षशकटेन्द्रियपाशके ॥ ६ ॥ मांसे द्रवे चेक्षुरसे पारदे मधुरादिषु । बालरोगे (जले रागे) विषे नीरे रसे (सो) नवसु वक्ष्यते ॥ ७ ॥ Acharya Shri Kailassagarsuri Gyanmandir इति राजनिघण्टुयुते धन्वन्तरीये निघण्टावेकार्थाद्यभिधानद्रव्यावलिः समाप्ता ॥ १ ॥ समाप्तोऽयं राजनिघण्टुयुतधन्वन्तरीयनिघण्टुः । ॥ शिवमस्तु ॥ For Private and Personal Use Only ४४१ Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥श्रीः॥ अथ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानाम् अकारादिक्रमेण वर्णानुक्रमणिका। अकनिष्ठिकः--अरनिः अकूपार:--पानयिम् अक्षतण्डुलाबला अक्षतधान्यम् ४३६ अक्षतः-अक्षता अक्षता २२३ अक्षताः-अक्षता अक्षपीडा-यवतिक्ता अक्षबलम् ४३० अक्षमः--चटकः अक्षशाकः-कपित्थः अक्षसस्य:-कापत्थः अक्षम् ७४ अक्षम्-विषयेन्द्रियम् अक्षः ४३० अक्ष:-देवसर्षपकः अक्षः-विभीतकः अक्षितजफल:-नारिकेल: अक्षि-दृष्टिः अक्षिपश्चकम ४०१ अक्षिभेषजः-क्रमुकः अक्षीरः-महानिम्बः अक्षीवः ४४० अक्षोट:-आक्षोड: अक्षोड:-आक्षोडः अगदंकारी-वैद्यः अगदः-औषधम् अगदः--कुष्ठम् अगदः-नारोगः अगमः-वृक्षः अगरु ९८ अगरुकालेयकम् अगरवाचका-मङ्गल्या अगरुसारः--अगर अगरु:-आर्द्रा अगस्तः ४२४ अगस्तिः--अगस्त्यः अगस्त्यः ३६९ अगस्त्यः ४२७ अगस्त्यः ----मुनिद्रुः अगस्त्यः-वक्रपुष्पम् अग:-पर्वतः अगः--वृक्षः अगुरुः ४३० अगुरुः--अग्निकाष्ठम् अगूढगन्धं-हिङ्ग अग्निकः-चित्रक: अग्निकः-भल्लातक: अग्निकाष्ठम् ४२१ अग्निगर्भ:-अग्निजारः अग्निगर्भः—सूर्यकान्तः अग्निगर्भा—तेजस्विनी अग्निजः-अग्निजारः अग्निजारः २९१ अग्निजिवा---कलिकारी अग्निज्वाला ४२२ अग्निज्वाला ४३५ अग्निज्वाला~-धातुकी अग्निज्वाला-महाराष्ट्री अग्निदमनी ३६५ अग्निदीप्ता-तेजस्विनी अग्निधमनः--निम्बः अग्निधमनी-अग्निदमनी अग्निनिर्यास:--आग्नेजारः अग्निफला-तेजस्विनी अग्निभासा–ज्योतिष्मती अग्निमथन:-अग्निमन्थः अग्निमन्यकः ४२८ अग्निमन्थन:-अग्निमन्थः अग्निमन्थः २७ अग्निमन्थः ४३१ अग्निमुखः-भल्लातकः आग्निमुखी ४३७ अग्निमुखी—कलिकारी अग्निवल्लभः-राला अग्निवल्लभः-सर्जकः अग्निवीर्यम्-सुवर्णम् अग्निशिखम्-सुवर्णम् अग्निशिखः ४३७ अग्निशेखरम्-कुङ्कुमम् अग्निसंभवः--कुसुम्भम् अग्निसहायः-पारावतः अग्निसंभव:-अग्निजारः अग्निसारम्-रसाञ्जनम् अग्निः ४३०, ४३७ अग्निः-काल: अग्निः--चित्रक: अग्निः-भल्लातक अग्निः--सुवर्णम् For Private and Personal Use Only Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां अग्रपत्रक:-नीलिनी अग्न्या-रोचनी अङ्कवृक्षः-कदम्ब: अङ्क:-उत्सङ्गादानि अङ्कुरः--उद्भेदः अङ्कुरः---यवासिका अङ्करः—उद्भेदः अङ्कोट: ६० अकोलकः ४२६ अङ्कोलकः-अकोट: अकोलः ४२१ अकोल:-अकोटः अकोल:--देवदार अकोलः ४३९ अङ्गजम्-आमिषम् अगनान्तरम्-प्रिया अङ्खना-स्त्री अङ्गवस्त्रोत्था-श्वेतयूका अङ्गविकृतिः-अपस्मारः अङ्गम्-अवयवः अङ्गम् शरीरम् अङ्गारकमणिः-प्रवालम् अङ्गारग्रन्थिकः-हिमावली अङ्गारवल्लरी-भार्गी अङ्गारवल्लिका १९.१ अङ्गारवल्ली ४३८ अङ्गारवल्ली----अङ्गारवल्लिका अङ्गारवल्ली-कङ्गः अङ्गारवल्ली-भार्गी अङ्गुलयः---अगुल्यादीनि अङ्गुलादिमानम् ४१८ अगुलिसंभूताः—नखम् अङ्गुलीफला-निष्पावी अगुलसिधिः-अङ्गुल्यादीनि अमुल्यः-अगुल्यादीनि अङ्गुल्यादीनि ३९७ अङ्गुष्ठः-अगुल्यादीनि । अध्रिप:-वृक्षः अद्मिबला-पृष्टिपणी अघिः----पाणिः अजिनपत्रिका ४०६ अघ्रिः -मूलम् अजिनयोनिः-मृगः अचला-अवनी अजिनम्--त्वक् अचिन्त्यजः-पारदः अश्चितभूः--स्त्री अच्युतावासः-पिप्पल: अञ्जनकेशी ४३५ अजकर्णक:--सर्जकः अञ्जनत्रयम् अञ्जनत्रितयम् अजगन्धः ४२८ अञ्जनत्रितयम् ४१९ अजगन्धा ९० अञ्जनम् १२५ आजगन्धा ४२९, ४३१, ४३६, अञ्जनम् ४३७,४३८,४३८,४४० अजटा--तामलकी अञ्जनी-कटुका अजदण्डी-ब्रह्मदण्डी अञ्जनी-कालाअनी अजपुत्री ४३१ अञ्जलिका–तन्तुवायादयः अजभक्षा-धन्वयासः अञ्जलिकारिका-रक्तपादी अजभृङ्गिका ४३२ अटरूषकः-भिषड्याता अजमोदा ८९ . अटरूषक:–वासकः अजमोदा ४२७,४२८,४३१, अटवी-काननम् ४३१,४३५,४३६,४३६,४३९ | अट्टहासकः–कुन्दः अजमोदा--मर्कटः अट्टहासः—कुन्दः अजमोदिका ४२९ अणव्यम्-भूमिभेदः अजरम्-सुवर्णम् अणुमुष्टिकः-विषमुष्टिः अजरा-जीर्णदारुः अणुरेवती-दन्ती अजशृङ्गिका-मेघपुष्पम् अण्डकम्-कष्ठम् अजशङ्गी २३ अण्डकोशः ३९९ अण्डगजः-चक्रमर्दः | अजशृङ्गी ४३०,४३५,४३५ अण्डजः--पक्षी अजः---छागल: अण्डज:-मत्स्यः अजाक्षी—काकोदुम्बरिका अण्डवत्रका-श्वेतयूका अजाघृतम् २३६ अण्डहस्ती-चक्रमर्दः अजा-छागलः अण्डम् अण्डकोशः अजाजिकः-जीरकम् अतट:-कटकः अजाजी—जीरकम् अतसी ४२६,४३६,४३६ अजादधि २४३ अतसीतेलम् २३४ अजादनी-धन्वयासः अतसी--प्रतरीः अजान्त्री—फजी अतिकन्दक:-हस्तिकन्दः अजान्त्री-वृद्धदारुकः अतिकेसरः -कुञ्जकः अजान्त्री-वृषमेधा अतिकेसरा-कुजकः अजापयः २३९ अतिगन्धकः-इगुदी अजामत्रम् २८३ अतिगन्धक:-चम्पकः अजिता----सौराष्ट्री अतिगन्धः-गन्धकः For Private and Personal Use Only Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अतिगन्धः - भूतॄणः अतिगन्धः --- मुद्गरः अतिगन्धालुः - पुत्रदात्री अतिगन्धिका - हपुत्रा अतिगुहा —— पृष्टिपर्णीविशेषः अतिगुहा -- शालिपर्णी अतिगन्धः -- भूतृणम् अतिचरा - पद्मचारिणी अतिच्छत्रकः - भूतृणम् अतिच्छत्रकः -- भूतृणः अतिच्छत्रा -- शतपुष्पा अतिजागरः कौश्चः अतितीक्ष्णा-आसुरी अतितीव्रा—दूर्वा अतिथि :- शिलाजतु अतिदीप्यः -- कालः अतिपत्रक:- सागः अतिपत्रः - हस्तिकन्दः अतिबला ४४० अतिबला - बला अतिबला-बलिका अतिभारगः– अश्वखरजः अतिमुक्तक: ४३५ अतिमुक्तकः – अतिमुक्त: अतिमुक्तकः– तिन्दुकः अतिमुक्तः २०१ अतिमुक्तः ४२९ अतिमोदा-गणिकारी अतिमोदा -- प्रैष्मी अतिरसा - कीतनकम् अतिरसा- -राष्णा अतिरुहा— मांसरोहिणी अतिरोगः - राजयक्ष्मा अतिलाशयः - ठिकः अतिविषम् ३१७ अतिविषम् ४३८ अतिविषा ८ अतिविषा www.kobatirth.org वणानुक्रमणिका । अतिविषा— श्वेतवचा अतिवृद्धा–वृद्धा | अतिसारघ्नी—अतिविषा | अतिसूक्ष्मः—चटकः अतिसौरभः -- आम्रः अतीतम् — कालत्रयम् अतीसारः ४०९ अत्यन्तशोणितम् – सुवर्णगैरिकम् अत्यम्लपर्णी ३३२ |अत्यम्लम् — वृक्षाम्लम् | अत्यम्ला --वनबीजपूरक: | अत्यर्क:- राजार्कः अत्यर्क:- शुक्लार्क ः | अत्युग्रगन्धा - अश्वक्षुरकः अत्युग्रं हिङ्गु अदनम् - आहार: अद्यतनम् कालत्रयम् अद्रिकर्णी - अश्वक्षुरकः अद्विजम् — महारसा: अद्विजम् — शिलाजतु अद्विजा — सैंहली | अद्विभूतया — आखुकर्णी अद्रिः पर्वतः | अधर : - ओष्टः अधरा ४१८ अधःपुष्पी - गोजिह्वा अधः शल्यः -- अपामार्गः अधः शिखरम् — शिरादीनि अधिककण्टकः- यासः अधिकण्टकः-यासः | अधुनातनम् — कालत्रयम् अधोमुखा — गोजिहा | अभ्यमृता - शुक्रभाण्डी अध्यर्क:- राजार्कः अध्वग:-अश्वखरजः अनडुत् ४२७ | अनड्वान् - बलीवर्दः ४३१,४३६,४३७, अनन्तम्- अभ्रकम् ४४० । अनन्तः यास: For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir अनन्तः- -सर्पः | अनन्ता ४२१ अनन्ता ४३९ | अनन्ता -- अग्निमन्थः अनन्ता- अवनी अनन्ता-दुर्वा | अनन्ता -- बहुला अनभिलाषः --- अरोचकम् अनलप्रभा - ज्योतिष्मती अनल: - चित्रक: अनल:- पित्तम् अनल: भल्लातकः अनल:- - सुवर्णम् अनवस्थानः वायुः अनागतम् -- कालत्रयम् अनागतार्तवा - गौरी अनातप:- छाया अनामयम्— कुशलम् अनामिका - अङ्गुल्यादीनि अनार्जवम् व्याधिः अनार्तः-नीरोगः | अनार्यक्रम् — अगरु | अनार्यकम् — काष्टागरु अनिमिष :- मत्स्य: अनिर्वाण:-लेष्मा अनिलघ्नकः - विभीतक: अनिलः–पञ्चभूतानि अनिल:-- - वायुः | अनिलान्तकः - इङ्गुदी | अनिलापहः – कुलित्थ: | अनिलामयः — वातव्याधिः अनुकूला-दन्ती | अनुकेसरोच्चाटा-मुस्ता | अनुजम् - प्रपौण्डरीकम् अनुमति :- पूर्णिमा अनुष्णवाहिका - दूर्वा | अनूपजम् - आर्द्रकम् | अनूपदेशः ३२१ Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना अनूपादिदेशमांसम् ३९१ अपत्यदा--पुघदा अबला-स्त्री अनूपालु:--पानीयालु: अपत्रवल्लिका-सौम्या अब्जकेसरम्-तुङ्गम् अनूपाः २८५ अपदी-मल्लिका अब्जम्---कवलम् अनुज-तगरम् अपराजिता ४३२,४३३,४३६, अब्जम्-कुमुदम् अनेकपः-हस्ती ४३७ अब्जा ४३१ अनेहा-कालत्रयम् अपराजिता-अश्वक्षुरकः अब्जिनी-पद्मिनी अनोकहः-वृक्षः अपराजिता-बलामोटा अब्दनादा ४२८ अन्तरम् ४१८ अपराजिता-विष्णुक्रान्ता अब्दसारः-कर्परः अन्तरालकम्-अन्तरं अपराजिता--शमी | अब्दनादा ४२८ अन्तरिक्षजलम्—पानीयम् अपराजिता-शुक्लाङ्गी अब्द:-मुस्ता अन्तरिक्षम्-अभ्रकम् अपराजिता–हपुषा अब्दः-संवत्सरः अन्तदोहः४१० अपरिम्लानः-सैरेयकः | अब्धिडिण्डीरम्-समुद्रफेनम् अन्तर्महानादः-शङ्खः अपरु:-ताम्रकण्टकः अब्धिफेनक:-सामुद्रम् अन्तर्वत्नी--गुर्विणी अपर्वदण्डः ३५९ अब्धिसारम् रत्नसामान्यम् अन्तः–अन्तरं अपशोकः-अशोक: अब्धि:-पानीयम् अत्रवल्लिका ४२३ अपस्मारः ४१० अभयम्-उशीरम् अन्नवाल्लेका-सौम्या अपाकशाकम्-आर्द्रकम् अभया ४२६,४२९,४३३ अत्रम् ४०० अपाङ्गः ३९६ अभया–हरीतकी अन्धकारम्-अन्धकारः अपाटलम्-कुष्ठम् अभव्यः-हसः अन्धकारः४१६ अपाटवम्-कुष्ठम् अभिख्या–कान्तिः अपाटवम्-व्याधिः अन्धकार:-तमोगुणः अभिघारः-घृतम् अन्धतमसम्—अन्धकारः अपाटवम्-स्तैमित्यम् | अभिज्ञः-पण्डितनामानि अन्ध.-आहारः अपानम्--ककुन्दरादीनि अभिमन्थकः ४२८ अन्नविकारः-शुक्रम् अपानः---वायुः अभिमानः—अहंकारः अन्नसंभव:---रस: अपामार्गः ६०,४२३, | अभिष्यन्दि–बृंहणादिनामानि अन्न(न)सः--नक्षत्रवृक्षाः ३२०/४२६,४३०,४३१,४३९, अभीतिः-छाया अन्नम्-आहारः अभीरुपी ४३५ अन्नाद्यम्----आहारः अपामार्गः-रक्तपुष्पः अभीष्ट:-तिलकः अन्नाद्यम्-धान्यम् अपां नाथः—पानीयम् अभेद्यम्-हीरकम् अन्यकरञ्जकः ४२९,४३०,४२६ अपुष्पफलसम्बन्धः-उदुम्बरः अभ्यञ्जनम्-तैलम् अन्यपुष्टः---कोकिल: अपुष्पफलदः—पनसः अभ्यन्तरं—अन्तरं अन्यपुष्टा----कोकिलः अपूप:-गोधूमः अभ्यमित:-रोगी अन्यपुष्टी–त्रायमाणा अपेतराक्षसी-सुरसा अभ्यवहारः-भोजनम् अन्यवारुणी ४३१ अप्रहतम्-खिलम् अभ्यान्तः-रोगी अन्या दोडी ३३८ अफल:--अवकेशी अभ्रकम्२८९ अपघन:--अवयवः अफल:--व्रीहिः अभ्रकम ४२७ अपन:-रोगा अफूकम् २३२ अभ्रकम्-अब्दः अपत्यजीवकः-पुत्रजीवः अफेनकम्-अफूकम् अभ्रकम्-गगनम् अपत्यजीव:---पुत्रजीवः अफेनम्-अफूकम् अभ्रकम्--महारसाः For Private and Personal Use Only Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। अभ्रपटवम्--अभ्रकम् अभ्रमांसी ४३४ अभ्रलोहम-वैदूर्यम् अभ्रलोहिनी-वालुका अभ्रसार:---कपरः अभ्रम्-अभ्रकम अभ्रम्-महारसाः अभ्रम्-मुस्ता अमङ्गल्यः--पारावतः अमरकण्टिका-शतावरी अमरदारु-देवदारुः अमरः—पारदः अमरा--ऐन्द्री अमराजरा-गृहकन्या अमरादिदारु–देवदारुः अमरा--मृर्वा अमरा-बट: अमरी-मृर्वा अमलमणिः-स्फटिक: अमलरत्नम्-स्फटिकः अमळम्--विमलम् अमला-महानीली अमला-सातला अमावस्या-अमावास्या अमावास्या ४१६ अमिलातक:-तरणी अमृणालम् ४२६,४३७ अमृणालम् --उशीरम् अमृणालम्-ठामजकम् अमृतकन्दा-गुडची अमृततराङ्गेणी-रात्रिनामानि अमृतफलम् ४२६ अमृतफलम् --वयस्था अमृतफलाख्यम्—पालेवतम् अमृतफला-द्राक्षा अमृतफला-बयस्था अमृतरसा-उत्तरापथिका अमृतलता-गुडूची अमृतवल्ली-गुडूची अमृतसंभवा-गुडूची अमृतसंभवा---गुडची अमृतसोदरः--घोट: अमृतस्रवा ४३१,४२९ अमृतसवा ४३३ अमृतस्रवा-रुदन्ती अमृतम् ४२६,४३० अमृतम् ३१६ अमृतम्-औषधम् अमृतम्-घृतम् अमृतम्----दुग्धम् अमृतम्-पानीयम् अमृतम्--पारदः अमृतम्-विषम् अमृतः—गृष्टिः अमृतः-मकुष्टका अमृता ४३८,४४० अमृता—ऐन्द्री अमृता--गुडुची अमृता-दूर्वा | अमृताफल:—पटोल: अमृता-बहुला अमृता-~वयस्था अमृतासङ्गम् तुत्थम् अमृता-~-सुरा |अमृता-सौराष्ट्री अमृता हरीतकी अमृतात्पन्नम्-तुत्थम् | अमृतोत्पन्ना-दंश: अमृतोत्पन्ना—मक्षिका अमृतोद्भवम्-तुत्थम् अमृतोद्भवा-बहुला अमृतोपमम्-तुत्थम् अमोघफलोदयः—फलितवृक्षः अमोघा ४२७,४३७ अमोघा-पाटला अमाघा-विडङ्गा अम्बकम् दृष्टिः अम्बरम्-अभ्रकम् अम्बष्ठका अम्विका अम्बष्टकी--पाठा अम्बष्टतरुः नक्षत्रवृक्षाः ३२७ अम्बष्टा ४३३ अम्बष्टा-अङ्गारवल्लिका अम्बष्टा--आम्बका अम्बष्टा-क्षुद्राम्बिका अम्बष्ठा-पाठा अम्बष्ठा-यूथिका अम्बष्ठिका–अम्बिका अम्बा--अम्बिका अम्बाला-अम्बिका अम्बालिका-अम्बिका अम्बिका ११८ अम्बिका-श्वेताम्ली अम्बु ४३६ अम्बुजन्म-कमलम् अम्बुजम्-कमलम् अम्बुजम्-कुमुदम् अम्बुदः-अपमन्तकः अम्बुधरः-मुस्ता अम्बुधिस्रवा--गृहकन्या अम्बुधिः-पानीयम् अम्बु–पानीयम् अम्बुप्रसादनफलम्—कतकम् अम्बुप्रसादः-कतकम् अम्बुरुहम्-कमलम् अम्बुरुहा-पद्मचारिणी अम्बुवल्लिका-करका अम्बु–वालकम् अम्बुवासा-पाटला अम्बुवासिनी---पाटला अम्भ:--पानीयम् | अम्भःसारम्—मौक्तिकम् अम्भोजम्-कमलम् अम्भोजम्-कुमुदम् For Private and Personal Use Only Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां अम्भोदः-मुस्ता अम्लसारम्-आम्लिका अरण्यकदली-गिरिकदली अम्भोधिपल्लव:-प्रवालम् अम्लसारम्-सूक्तम् अरण्यकार्पासी ३३९ अम्भोराशि:--पानीयम् अम्लसारः-अम्ल: अरण्यकुलत्थिका-कुलत्था अम्भोरुहम्-कमलम् अम्लसारः-आम्लिका अरण्यकुसुम्भः-कुसुम्भम् अम्लकाण्डम्-लवणतृणम् अम्लसारः—निम्बूकः अरण्यचटक: २९५ अम्लगुणाः ४१२ अम्लसारः-हिन्ताल: अरण्यज:-रोचना अम्लचुक्रिका-आम्लिका अम्लहिलमोचिका-चुक्रम् अरण्यजा-पेऊ अम्लचूड:--आम्लिका अम्लम्-मथितदधि अरण्यजरिः—बृहत्पाली अम्लजम्बीरकाख्यः-निम्बूक: अम्लम्-सूक्तम् अरण्यतिलक:-जर्तिलः अम्लनायक:-अम्ल: अम्लः ८९,४१२ अरण्यधान्यम्-नीवारः अम्लपत्रिका क्षुद्रा म्लका अम्ल:-बीजपूर्णः अरण्यधान्यम्--शालि: अम्लपत्री-क्षुद्राम्लिका अम्ला-आम्लिका अरण्यविम्बिका—तुण्डि: अम्लपत्री-पलाशी अम्ला—क्षुद्राम्लिका अरण्यमुद्ग:- मकुष्ठका अम्लपूरम्-वृक्षाम्लम् अम्लाख्या—निकुञ्जिका अरण्यमुद्गा-मुद्पणी अम्लफलम्-वृक्षाम्लम् अम्लाङ्कुशः-अम्ल: अरण्यवायसः-काकः अम्लफल:-आम्रः अम्लातकी-पलाशी अरण्यवासिनी---अत्यम्लपर्णी अम्लवीजम्-वृक्षाम्लम् अम्लान:-तरणी अरण्यवास्तुक:-कुणञ्जरः अम्लभेदन:--अम्ल: अम्ला-शशाण्डुली | अरण्यशालिः ४२२ अम्लमहीरुहः--वृक्षाम्लम् । अम्ला-श्रीवल्ली अरण्यसूरण:-अर्शोन्नः अम्ललोटिका—क्षुद्राम्लिका अम्लिका ४२८,४२९,४३६, अरण्यम् -काननम् अम्ललोणिका क्षुद्राम्लिका ४३७,४३९ अरण्यानी—महावनम् अम्लिका-आम्लिका अम्लवती-क्षुद्राम्लिका अरत्निः ४०० अम्लवल्ली-तिलकन्दः अम्लिका---पलाशी अरलुकः स्योनाकः अम्लवाटक:-आम्रातकः अम्ली-आम्लिका अरलूकः-स्योनाकः अम्लवाटी-बहुला अयनम् ४१५ अरविन्दम्-कमलम् अम्लवातकः-आम्रातकः अयस्कान्तम्-लोहम् अरविन्दम्-कुमुदम् अम्लवास्तुकम्-चुक्रम् अयस्तम्भिनी-लिङ्गिनी अरविन्दम्-ताम्रम् अम्लवृक्षम्-वृक्षाम्लम् अयः-लोहम् अरविन्दम्-रक्तपद्मम् अम्लवृक्षः-वृक्षाम्लम् अयःशिष्टम् -लोहोच्छिष्टम् अरसः ४२९ अम्लवेतसः ४२१ अयुग्मपर्णः—सप्तपर्णः अरिमर्दः-कासमदः अम्लवेतसा ४३९,४३९ अयोच्छिटम्-लोहोच्छिष्टम् अरिमारः-इरिमेदः अम्लतसम्-अम्लः अयोम लम्-लोहोच्छिष्टम् आरमेदकः--इरिमेदः अम्लवेतसः-अम्ल: अरक्तलशुनः ४३१ अरिमेदः-इरिमेदः अम्लशाकम्-वृक्षाम्लम् अरणिक:-अग्निमन्थः आरिमेदः-बिल्वः अम्लशाकाख्यम्-चुक्रम् अरणि:-क्षुद्राग्निमन्थः अरिष्टफल:-निम्बः अम्लशाख:-वृक्षाम्लम् अरणी ५७ आरेष्टसंधानम्-आसवः अम्लसरा-बहुला अरणी ४२९ आरष्टम्-सुरा अम्लसारक:-कामिकम् अरणी-अग्निमन्थः अरिष्ट: ४२७,४३७,४३८ For Private and Personal Use Only Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -काकः अरिष्टःअरिष्ट:- किराततिक्तः अरिष्ट:- निम्ब: अरिष्ट:- रसोनः अरिष्ट:- रीठाकरञ्जः अरिष्टा-कटुका अरिष्टा — गाङ्गेरुकी अरि: १२ अरुचिः– अरोचकम् अरुजः --- आरग्वधः अरुणकमलम् रक्तपद्मम् अरुणपुष्पी — सिन्दूरी अरुणलोचन: -- पारावतः अरुणम ४३७ अरुणम् — कुङकुमम् अरुणम् —–सिन्दूरम् अरुणः -- गुडः अरुण:- चित्रकः अरुणः – पुंनागः अरुणा अतिविषा अरुणा — ऐन्द्री अरुणा ——-चूडामणिः अरुणा - मञ्जिष्टा अरुलकः ४४० अरुष्करम्- -भल्लातकः अरुष्करः ४२७,४३० अरुष्करः- भल्लातक: अरुष्कः ४२६ अरुष्कः भल्लातकः अरुहा ४२१ अरोचकम् ४०९ अरोचक:- अरोचकम् अर्ककान्ता -- सुवर्चला अर्क क्षीरम् उपविषम् अर्कचन्दनम्-रक्तचन्दनम् अर्कपुष्पी ४३५ अर्कप्रिया - जपा अर्कभक्ता—सुवर्चला www.kobatirth.org वर्णानुक्रमणिका । | अर्कवल्लभः बन्धूकः अर्कवेधं – तालीसकम् | अर्कसारिवः शालयः | अहिता - सुवर्चला अके: १३६ अर्कः ४२८,४४० | अर्कः – उपविषम् | अर्क:-क्षीरपर्णी अर्क:-नक्षत्रवृक्षाः ३२७,३२८ अर्कावर्तः–सुवर्चला अर्काविर्त :- सूर्यः | अर्केन्दुविश्लेषः —— तिथिः | अर्केन्दुसंगमः — अमावास्या अर्कोपलः—सूर्यकान्तः अर्घ्यम् — मधु अर्ध्या-बलीवर्द: अर्णोभवः - शङ्खः | अर्थसिद्धकः - सिन्दुवारः अर्थः- रत्नानि | अर्धचन्द्रा - श्यामा अर्धचन्द्रिका — कर्णस्फोटा अर्धतिक्तः - किराततिक्तः | अर्धधान्यः -- त्रीहिः | अर्धरात्रः - रात्रिनामानि | अर्धोदकम् -तक्रम् अर्बुरम् —आहुल्यम् अर्भकः - बालसामान्यनामानि | अर्भः -- बालसामान्यनामानि अर्वा घोट : Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only अर्श: ४०९ अशसि — अर्श: | अर्शोघ्नः १६८ अलक्तम्- कुसुम्भम् अलक्तकः ३४७ अलक्तक: ४३० अलक्तकः -- लाक्षा अलर्क: ----राजार्कः अलसम्— संकुचितम् अलम् - हरितालम् |अलावुका ४३६ | अर्ध्याहः – मुकुन्दः अर्जकः ४३१ | अर्जक:- कुठेरकः अर्जनी - बलीवर्दः अर्जुनयुग्मकम् ४३० अर्जुन: १९३ | अलिः - भ्रमरः अर्जुनः- नक्षत्रवृक्षाः ३२७,३२८ अली— भ्रमरः | अर्णवः - पानीयम् अर्णः - पानीयम् अलूल :- अर्शोघ्नः | अलोमशाः ४३७ अल्पकः-यास: | अल्पगुण:- मेथिका अल्पपत्रिका — रक्तपुष्पः अल्परसा- हैमवती अल्पः - मृदुदर्भ : | अल्पास्थि — परूषकम् अल्लका—धान्यकम् |अलाबुः ४३६ अलाम्बू:- क्षीर तुम्बी | अलिकम् — ललाटम् | अलिकुलसंकुलः – कुब्जकः अलिदूर्वा-दूर्वा | अलिद्रोणः --- तन्तुवायादयः | अलिपत्रिका - वृश्चिका | अलिपर्णी - वृश्चिकाली अलिमत्स्य:- मत्स्यः | अलिमोहिनी के विका | अलिस्कन्धाः – कुलित्थः | अवकेशी ३२५ | अवगूढगन्धः – हिङगु अवट: ३९७ अवदंशक्षमः शित्रुः अवनिः— अवनी | अवनी २९१ Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां अवनी--त्रायमाणा अवनीधरः-पर्वतः अवन्तिसोमम्—काधिकम् । अवन्ध्यः-फलितवृक्षः अवन्ध्या-कर्कोटकी अवयवस्थानम्-शरीरम् अवय: ३९५ अवरोहः-जटा अवरोही-वटः अवलिका-धान्यकम् अवलेहः-औषधम् अवल्गुजा-बाकुची अवष्टम् -शरीरम् अवसरः—कालत्रयम् अवाक्पुष्पी-मिश्रेया अवाक्पुष्पी---शतपुष्पा अवाची---दक्षिणा अवालुकः--पानीयालु: अविक:-भेडः अविक्रिया-श्वेता अविप्रियः-श्यामाकः अविप्रिया-श्वेता अविभुक्-ईहामृगः अविमुक्तः--अतिमुक्तः अविषी-जलशायी अविः--भेडः अव्यथा--हरीतकी अव्यय:-आत्मा अशनम्-आहारः अशनम्-मोजनम् अशन: १९५ अशनः ४३९ अशनः-बीजवक्षः अशनिः हीरकम् अशाखा-शली आशितजफल:-नारिकेल: शिरम् हीरकम् अशिरी-काशः अशारी-काशः अशुद्धम्- रक्तम् अश्वगन्धा ३३९ अशोकरोहिणी-कटुका अश्वनः-करवीरः अशोकः २०३ अश्वनी-तेजस्विनी अशोकः ४२६,४२७,४३० अश्वतरः-अश्वखरजः अशोकः-नटः अश्वतरः--सर्पः अशोचा-व्रीहिः अश्वत्थफला-हपृषा अश्वाल:-काशः अश्वत्थसंनिभा-पिप्पल: अश्मकदली—काष्ठकदली अश्वत्यः-पिप्पल: अश्मकेतु:-चतुष्पत्री अश्वत्थः-पुनर्वसू अश्मगर्भजम्-गारुत्मतम् । अश्वत्था-श्रीवल्ली अश्मनः—पाषाणभेदकः अश्वत्थी-पिप्पल: अश्मजतुकम्-शिलाजतु अश्वनाशक:-करवीरः अश्मजम्-लोहम अश्वपुच्छा--माषपर्णी अश्मजम्-शिलाजत्तु | अश्वपुच्छिका–माषपर्णी अश्मजित्-पाषाणभेदकः अश्वपुत्री-सल्लकी अश्मन्तकः ४६ अश्वमारकः-करवीरः अश्मन्तकः ४३५ अश्वमूत्रम् २८५ अश्मपुष्पकम्–शैलेयम् अश्वमूत्री-सल्लकी अश्मभेदकः-पाषाणभेदकः अश्वमोहक:-करवरिः अश्ममलचडा-चूडामणिः । अश्वराधकः-करवीरः अश्ममाक्षिकम् ४३५ अश्वहा—करवीरः अश्मराशि:-पर्वतः अश्वः ४२९ अश्मरी-मूत्ररोधः अश्वः-ग्राम्या: अश्मलाक्षा-शिलाजतु अश्वः-घोटः अश्मसारः-लोहः अश्वाघृतम् २३७ अश्मा---ग्रावा अश्वा-घोट: अश्मान्तः-अश्मन्तकः अश्वादधि २४४ अश्मोत्थम्-शिलाजतु अश्वान्तकः-करवीरः अश्रद्धा-अरोचकम् अश्वापयः २४० अश्वकर्णः ४२२ अश्वाल:-काश: अश्वकर्णः-जरणद्रुमः अश्वावरोहक:--अश्वगन्धा अश्वभुरकः १५१ अश्विनी-घोटः अश्वार:-अधक्षुरक: अश्वीयनवनीतम् ३८५ अश्वक्षुरा--अश्वारक: अष्टपदी-मल्लिका अश्वारिका-अश्वारकः अष्टपाद:---कोकडः अश्वखरजः २६७ अष्टपादः महाशृङ्गः अश्वखुरः-अश्वक्षुरकः अष्टलोहः ४२० अधगन्धः-रोहिण: अष्टाङ्गम् ४११ अश्वगन्धा ६२ अष्टाङ्गम् -शरीरम् For Private and Personal Use Only Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। अष्टातिः-कोकडः असमातृका-रसः अष्टापदम्-सुवर्णम् अखरोधिनी-रक्तपादी अष्टार्थाः ४३३ अरवल्लभः-सारसः अष्टिका-धान्यमानम् अस्रम् ४३० अष्टीलिका–त्रपु अस्रम्-ककुमम् अष्टीवत्-ऊरू अस्रम्-रक्तम् अस्वप्ना-तेजस्विनी असन:-अशनः असारम्-काष्ठागरु अहर्दिवम्-अहोरात्रादयः आसतपक्ष:-तिथिः अहर्निशम् --अहोरात्रादयः असितः ४३१ अहर्मुखम्-प्रातः असित:-कृष्णपक्षः अहंकारः ४०१ असितः-कोकिलः अहंता-अहंकारः असिता--कोकिल: अहंमति:--अहंकारः असिताञ्जनी-कालाअनी अहार्य :--पर्वतः असिता-नीलिनी अहिच्छत्रा-शतपुष्पा असितालु:-नीलालु: अहिच्छत्रा-शर्करा असितोत्पलम्-कुमुद म् अहित्थ:--मेथिका असिपत्रः-इक्षुः अहिफेनकम्-अफूकम् असिपत्र:-गुण्डः अहिफेनम्—अफूकम् असिशिम्बी ३५५ अहिफेनः-उपविषम् असृक्-कुङ्कुमम् अहिभुक्-नाकुली असृग्धरा-त्वक अहिभुक्-महासुगन्धा असूक-रक्तम् अहिमर्दिनी—महासुगन्धा असृक्-स्पृक्का अहिमारकः-इरिमेदः अस्त्रम्-व्याघ्रनखम् अहिमारः-इरिमेदः अस्थि २६४ अहिमेदकः-इरिमेदः अस्थिजननी-वस्ना अहिमेदः--इरिमेदः अस्थिजम्-अस्थिसारम् । अहिलता-महासुगन्धा अस्थिपञ्जरः-शरीरास्थ्यादीनि अहि: बिलेशयः अस्थिसंबन्धनः-प्रियङ्गः अहि:--सर्पः अस्थिसंभवम्-अस्थिसारम् । अहोरात्रः-अहोरात्रादयः अस्थिसारम् २६४ अहोरात्रः-पलादयः आस्थिसारः-अस्थिसारम् । अहोरात्रादयः ४१५ अस्थिस्नेहम्-अस्थिसारम् अंशुमती-शालिपर्णी अस्निग्धदारुकम्– देवदारुः अंशुकं तमालपत्रम् अस्रखदिरः-ताम्रकण्टकः अंशुकः ४२४ अंस:----अवयवः अस्रजम्-आमिषम् अस्रपः-जलका आ असबिन्दुच्छदा-लक्ष्मणा आकरजम्-रत्नसामान्यम् आकरः ३२४ आकरालकाः—मसृरिका आकर्षकारिका–कारी आकाशमांसी १०५ आकाशवल्ली—खवल्ली आकाशसलिलम-पानीयम् आकाशम्-अभ्रकम् आकाशम्-गगनम् आकाशम्-पञ्चभूतानि आक्रीङ:-उद्यानम् आक्षतैलम् २३५ आक्षोड: १८० आखुकर्णिका-द्रवन्ती आखुकर्णी ३३१,४२३ आखुकर्णी ४३२ आखुपर्णिका-द्रवन्ती आखुपर्णी ४२४ आखुपणी ४२८ आखुपाषाणः ३७७ आसुविषहा—जीमतकः आखुः ४३१ आखुः—विलेशयाः आखु:--मूषकः आखोटः ४२९ आखोट:--भूतवृक्षकः आगमावर्ता-वृश्चिकाली आगामि कालत्रयम् आग्नेयम्-रक्तम आग्नेयम्-सुवर्णम् आग्नेयी ४१८ . आग्रहायणिकः--मार्गशीर्षः आघट्टकः-रक्तपुष्पः आचमनम्-वालकम् | आजन्मसुरभिपत्रः-जम्बीरः आज्यतण्डुला ४३६ आज्यम्-घृतम् आटरूषः–वासकः आटवीमूलकम् ---- गृञ्जनम् (आढकी २२६ For Private and Personal Use Only Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां आढकी ४३५ आढकी--तुवरी आढका-धान्यमानम् आढकी–सौराष्ट्री आणीनम्-भूमिभेदः आण्डकम्-त्रपु आतङ्कः-व्याधिः आतपः-आतपादयः आतप:--आतपादिगुणा: आतपादयः ४१५ आतपादिगुणाः ४१६ आतपाभावः- छाया आतुरः- रोगी आत्पूकम्-त्रपु आत्मगुप्ता ४३९ आत्मगुप्ता-कपिकच्छः आत्मगुप्तातैलम् २३५ आत्मघोषः-काकः आत्मनीनम-पथ्यम आत्मरक्षा--विशाला आत्मशल्या ४२२ आत्मशल्या ४३५ आत्मशल्या-शतावरी आत्मा ४०१ आत्मा---शरीरम आत्मोद्भवा----माषपणी आदानम् ४११ आदित्यकान्ता ४२७ आदित्यकान्ता-सुवर्चला आदित्यपर्णी ४३६ आदित्यभक्ता ४३२ आदित्यभक्ता-सुवर्चला आदित्यवल्ली--सुवर्चला आदिम-अवनी आयपुष्पकम् ४१९ आद्या-अवनी आद्या-तिथिः आनडही-बलीवदः आनद्धा ४२७ 'आननम्-मुखम् आनाहः-विष्टम्भः आनीलम् -त्रपु आन्ध्यम्-तमोगुण: आपगा-पानीयम् आपन्नसत्त्वा-गुर्विणी आपहृत्-सर्पः आपः—पानीयम् आपिन्नरम्-सुवर्णम् आपीतम्-पद्मकेसरम् आपीतम्-हेममाक्षिकम् आपातः-तृणि: आपूर्यमाण:---शक्लपक्षः आप्यायनम् बृहणादिनामानि आमगन्धा-व्रीहिः आमघ्नी-कटुका आमण्ड: ४२८ आमण्ड:-एरण्ड: आमन्द्रः ४२८ आमफलम् ३२७ आमयम्-कुष्ठम् आमय:--व्याधिः आम यावी-रोगी आमरोग:-व्याधिः आमलकसार:--गन्धकः आमलकम्--काष्टधात्री आमलकम-बयस्था आमलकी ४३८ आमलकीपत्रम्-तालासकम् आमलकी-वयस्था आमः ४१० आमाशयः ३९८ आमिषकरम् –रक्तम् आमिषप्रियः-कङ्क: आमिषम २६४ आसृषिका---दीर्घतुण्डी आमृणालम् ४२५ आमोदजननी-बहुला आमोद:-परिमल: आम्रगन्धकृत्--समष्ठिल: आम्रचिञ्चकः-४३९ आम्रशालि:.''व्रीहिः आम्रः १६९,४२२ आम्रः ४३१ आम्र:-पूर्वाभाद्रपदा ३२५, ३२८ आम्रातकम् ४२७ आम्रातकः १७१ आम्रातकः ४२८, ४३९ आम्रातक:-पीतनक: आम्रातः-आम्रातकः आम्रान्तः----राजाम्रः आम्लपञ्चकम् ३०६ आम्लपत्रक:--अश्मन्तकः आम्लपत्रक:-भेण्डा आम्लिका १७४ आम्लिका ४३७ आयसम्-लोहम् आयुयोगः-औषधम् आयुर्वेदा-वैद्यः आयुष्मान्-जीवकः आयुष्यम्-पथ्यम् आयुः-घृतम् आरकुटम् --रीतिका आरग्वधः ५२ आरः-घोट: आरनालम्-काञ्जिकम् आरनाल:-कान्त्रिकम् आरम्-रीतिका आरम्-लोहम् आरामवल्लिका-मूलपोती आरामवेलीका–मलपोती आरामशीतला ३७२ आरामः-उपवनम् आरुकम् १७५ आरुकः-आरुकम् आरूक:-प्रवरी For Private and Personal Use Only Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका । आरेवतकम् -पालेवतम् आरेवतम्----पालेवतम् आरवतः-आरग्वधः आरोग्यशिम्बी-कर्णिकारः आरोग्यम् ४१२ आरोग्यम्-कुशलम आरोहम्-कव्यादीनि आतिः-व्याधिः आर्द्रकम् ८७ आईकम्-शुण्टी आर्द्रका--पेऊ आदचिक्कणम् ४२८ आईजम्----शुण्ठी आर्द्रमाषा-माषपर्णी आईशाकम् ---आर्द्रकम् आशाकः---आर्द्रकम् आर्दी-अगरु आर्द्रा--अतिविषा आद्राख्यम्-आर्द्रकम् आर्षभी-कपिकच्छ्र: आलकम-शालिपर्णीविशेषः आलस्यम् ४०९ आलम्-हरितालम् आलिकन्दः-मालाकन्दः आलुकः--कासालु: आलु:-कासालुः आलूकम्-एलवालुकम् आलोचकम् -लोहम् आवर्तकी ४७ आवर्तकी---अरणी आवर्तमणि:--राजावतः आवर्तम्----हेममाक्षिकम् आवर्तः-राजावतः आविकघृतम् २३७ आविकनवनीतम् ३८५ आविग्नम्-करमर्दकम् आविग्न-करमर्दकम् आविल:--मत्स्यः आवेगी–वृद्धदारुकः आवेशः ४१० इक्षुपत्रकः-जूर्णा आशा-दिक् इक्षुपत्री ४३५ आशादिरि संभवः-भूमिजः इक्षुभेद: ४२९ आशीविषः-सर्पः इक्षुमूलम् १५९ आशुकोपितः-वीहिः इक्षुयोनिः--इक्षुः आशुगः-वायु: इक्षुरकः ४२६ आश्लेषा-चम्पकः इक्षुरकः--काशः आश्वयुज:-आश्विनः इक्षुरक:-शरः आश्विनः ४१७ इक्षुरः-- इक्षुः आषाढः ४१७ इक्षुर:-काशः आसवद्रुः--ताल: इक्षुरः—कोकिलाक्षः आसवम्--आसवः इक्षुर:-शरः आसवः २५५ इक्षुवल्लरी--क्षीविदारी आसवः-सुरा इक्षवल्ली----क्षीरविदाग आसुरम्-बिडम् इक्षुवाटिका----इक्षुः आसुरी १४६ इक्षुवाटी-इक्षुः आस्कन्धा ३२५ इक्षुवालिका-इक्षुः आस्फोटकः---अर्कः इक्षुसारः-गुडः आस्फोट:----अर्कः आस्फोटा-सारिवा इक्ष्वाकु:-कटुकालाम्बुनी इक्ष्वाकु:-क्षीरतुम्बी आस्फोता ४३७ इक्ष्वारिका-काशः आस्फोता-शालशः इक्ष्वारिः-काशः आस्फोता--सारिवा आस्यम् -मुखम् इङ्गुदी ३५८ आहारः ३११ इगुदीतलम् ३८६ आहारः-भोजनम् इगुदीवृक्षः ४३५ आहिच्छत्रा-शतपुष्पा इडा-अवनी आहुल्यम् ३३७ इडाजातः---भूमिजः आहेयम्-विषम् इन्दीवरम् ४२३ इन्दीवरम्-कुमुदम् इक्षुकः-शरः इन्दीवरम्-सौगन्धिकम् इक्षुकाण्डः--काशः इन्दीवरा ४२३ इक्षुकुसुमः-काशः इन्दीवरिणी--कुमुदम् इक्षुगन्धः- इक्षुः इन्दीवरी ३३१ इक्षुगन्धः-क्षुद्रगोक्षुरः इन्दीवरी-शतावरी इक्षुगन्धः—कोकिलाक्षः इन्दुकमलम् - कुमुदम् इक्षुगन्धा-क्षीरविदारी इन्दुकीलका–केतकीद्वयम् इक्षुदर्भा ३६१ इन्दुकः-अमन्तकः इक्षुनेत्रम्-इक्षुमूलम् इन्दुकान्तः ३८० For Private and Personal Use Only Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां इन्दुकु:--अश्मन्तकः इन्द्रायुधास्यः-घोट: उखलः ३६० इन्दुखण्डा-गृङ्गी इन्द्राहा ४३२ उग्रकाण्ड:-काण्डीरः इन्दुपुष्पिका–कालकारी | इन्द्रावा-ऐन्द्री उग्रगन्धम्-हिगु इन्दुमती--पूर्णिमा इन्द्रियस्वापः-प्रलयः उग्रगन्धः-कटफलः इन्दुरत्नम्-मौक्तिकम् इन्द्रियम्-शुक्रम् उग्रगन्धः-कुठेरकः इन्दुलेखा—बाकुची इन्द्रियार्थाः–पञ्चभूतगुणाः उग्रगन्धः—रसोनः इन्दुलोहकम्-रौप्यम् इभकणा-श्रेयसी उग्रग्रन्था ४३१ इन्दुशफरी---अइमन्तकः इभः-हस्ती उपगन्धा ४३७ इन्दुः ४२५ इभी-पद्मिनी उग्रगन्धा-अजगन्धा इन्दुः-कर्पूरः इभी- हस्ती उग्रगन्धा-यवानी इन्द्रकः—अश्मन्तकः इयसी--४३३ उग्रगन्धा-वचा इन्द्रगोपकः-इन्द्रगोपः इरसः-मत्स्यः उग्रगन्धिका-अजमोदा इन्द्रगोपः ४०६ इरा-अवनी उपबिडालक:-लोमशबिडाल: इरावती-वटपत्री इन्द्रगोपः ४२७ उग्रवीर्यम्-हिङ्गु इन्द्रचिभिटा-ऐन्द्री इरा-सुरा उग्रम्-अमृतम् इन्द्रदारु--देवदारुः इरिणम्-क्षारमृत्तिकावान्देशः उग्रः-बलीवर्दः इन्द्रयवम् ४२४ इरिमेदः १९७ उग्रः-लोमशबिडाल: इला-अवनी उग्रा-मेथिका इन्द्रयवः ७१ इषः-आश्विनः उग्रा-यवानी इन्द्रयवः ४२९ इषुपुटिका-शरपुड्डा उग्रा-वचा इन्द्रयवा--इन्द्रयवः इंषुः--शरः उच्चटा ४२५ इन्द्रयवाः-इन्द्रयवः इष्टकापथकम्-लामजकम् इन्द्रलुप्तकः--केशनः उच्चटा-चूडामणिः इन्द्रवल्लरी----ऐन्द्री उच्चटा-तमालिका इन्द्रवारुणी ४२७, ४३०, ४३७, ३ ईक्षणम्--दृष्टिः उच्चतरुः-नारिकेल: ईशः-आत्मा उज्जृम्भम् -विकसितम् इन्द्रवारुणी-इन्द्रयवम् ईशान-शमी उज्जृम्भितम्-विकसितम् ईशानी-शमी इन्द्रवारुणी-ऐन्द्री उज्ज्व लम्-सुवर्णम् इन्द्रवारुणी--विशाला ईश्वर:-आत्मा उज्ज्वलाक्षी-गोराटिका इन्द्रवारुणी-सूक्ष्मैला ईश्वरी-४३१ उतमारणी-इन्दीवरी इन्द्रवार:-ऐन्द्री ईश्वरी-नाकुली उत्कटम्त्व इन्द्रवृक्षः-कुटजः ईश्वरी-रुद्रजटा उत्कट:-इक्षुः ईश्वरी-लिङ्गिनी इन्द्रवृक्षः-देवदारुः उत्कट:-शरः इन्द्रसूनुः-----अर्जुनः ईश्वरी–चन्थ्यकर्कोटकी उत्कटा-सैंहली इन्द्राक्षः(ककुदिन्द्राक्षः)-ऋषभः इषत्-साधारणकाल: उत्कम्-बृहणादिनामानि इन्द्राणी ४३७ (इहामृगः २६८ उत्कोशः-पेचः इन्द्राणी-भद्रेला उत्तमम्-दधि इन्द्राणी-शेफालिका उक्षा-बलीवर्दः उत्तमाङ्गम्-शिरः इन्द्रायुधम्-हीरकम् उखरम्-उद्भिदम् उत्तरदेशः--उदीच्यम् इन्द्रायुधः-घोट: उखर:-उखल: उत्तरवातगुणाः ४१८ For Private and Personal Use Only Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। . उत्तरवातः ४१८ उदुम्बरम् ४३२ उत्तरा ४१८ उदुम्बरम्-ताम्रम् उत्तरापथिका १७९ उदुम्बरम्-ताम्रम् उत्तरा–लक्षः उदुम्बरः १८६ उत्तराभाद्रपदा-निम्बः उदुम्बरः-सदाफलम् उत्तरायण ४१७ उदुम्बरी–काकोदुम्बारका उत्तराषाढा-पनसः उद्गार:-वमिः उत्तानपत्रकः-----एरण्डः उद्दानकः--शिरीषः उत्तानशया–बालिकानामानि उद्दाल:--कोद्रवः उत्थितोपतरुः–सरल: उबुद्धम्-विकसितम् उत्पलकम्-कुमुदम् उद्भिदम् ७४ उत्पलम् ४२३ उद्भिदुरम्-विकसितम् उत्पलम् --कुष्ठम् उद्भित्रम्-विकसितम् उत्पलम् क्षुद्रमुत्पलम् उद्भेदः ३२५ उत्पलम्सौगन्धिकम् उद्यानम् ३२५ उत्पलिनी-कुमुदम् उद्रिक्तचित्तता-तृष्णादयः उत्प्राण:-श्वास उद्रेक:-रजोगुणः उत्फुल्लम्-विकसितम् उद्वेगम्-पूगफलम् उत्सा:-उत्सङ्गादीनि उन्दुरुकर्णिका-आखुकर्णी उत्सङ्गादीनि ३९९ उन्दुरुकः-मूषकः उदकम् ४३६,४३७,४३८ उन्निद्रम्-विकसितम् उदकम्-पानीयम् उन्मत्तकः-धत्तूरः उदकीयः १९१ उन्मत्तः-उपविषम् उदकीयः-अङ्गारवल्लिका उन्मत्तः-धत्तूरः उदया-तैलपिपीलिका उन्मनायितम्-उन्मादः उदधिफेनम्—समुद्रफेनम् उन्मादः ४१० उदधिवस्त्रा-अवनी उन्मितिः-औषधप्रमाणम् उदन्या-तृष्णादयः उन्मिषितम्-विकसितम् उदन्वान्-पानीयम् उन्मीलितम्--विकसितम् उदरम्—कुक्षिः उपकालिका-उपकुञ्ची उदरावर्तः–नाभ्यादीनि उपकुञ्चा-उपकुञ्ची उदश्वित्-तक्रम् उपकुञ्चिका ४३८,४३८,४३८ उदंया-तैलपिपीलिका उपकुञ्चिका-उपकुश्त्री उदानः-वायु: उपकुञ्ची ८१ उदीची-उत्तरा उपकुञ्चीका-उपकुची उदीच्यम् ४२४ उपकुश्ची-सूक्ष्मैला उदीच्यम्-~वालकम् उपकुञ्ची-स्थूलजीरकः उदुम्बरदला-दन्ती उपकुरङ्गः-मृगः उदुम्बरपर्णी-दन्ती | उपकुल्या-पिप्पली उपक्रमः-चिकित्सा उपघातः-व्याधिः उपचर्या-चिकित्सा उपचारः-चिकित्सा उपचित्रा-दन्ती उपचित्रा-पृष्टिपर्णी उपचिल्ली-पलाशलोहिता उपजिह्वा ३९६ उपजिविका-उपजिवा उपदंशक्षमः शिग्रुः उपदंशः--व्य अनादयः उपदंशः-समष्ठिल: उपदिशः---विदिशः उपधातवः ३१२ उपभृतः—नीलिनी उपरत्नानि ३८० उपरसा: ३१२,४२० उपलब्धिः -बुद्धिः उपलभेद:--पाषाणभेदकः उपलभेदी-पाषाणभेदकः उपलम्-लता उपल:-प्रावा उपल:---रत्नसामान्यम् उपवनम् ३२५ उपवर्तनम्-भूमिभेदः | उपवित्रा-दन्ती उपविषगणः ३१७ उपविषम्-अफूकम् उपविषम्--अर्कः | उपविषम्-करवीरः उपविषम्-कलिकारी उपविषम् --काकादनी उपविषम्-धत्तुरः उपविषा-अतिविषा उपविषाणि ३१६ उपव्याघ्रः शरभः उपसूर्यकः-खद्योतः उपस्थम् ३९९ उपासकः-शूद्रः For Private and Personal Use Only Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १४ उपोदकी ३५३ उपोदकी ४३५ उपोदकी— क्षुद्रोपोदकी उपोदकी - वेल्लिका उमा ४३६ उमा — कान्तिः उमा- प्रतरीकः उम्पासः———व्रीहिः उम्पिकाशालि : --- त्रीहिः उम्यम्——भूमिभेदः उरगम्—ससिकम् -सर्पः उरगः उरगः—सीसकम् उरणः—भेडः उरभ्रः—भेडः उरसिज:- स्तनः उरः- वक्षः उरुबुकः———एरण्डः उरुष्कः ४४० उरुस्तम्भा - कदली उर्बरी—व्रीहिः उर्वरा - अवनी उर्वारुः ४१ उर्वारुः ४३५ उर्वी - अवनी उठि: – पलाण्डुः उलूकजित् — काकः उलूकः २८० उलूकः - प्रसहाः उल्बणी - मर्जिका उल्ली—पलाण्डुः धन्वन्तरीयनिघण्टुराजनिघण्टु स्थशब्दानां - उष्ट्रकाण्डी ३७१ उष्ट्रभक्षिका-धन्वयासः उष्ट्रमूत्रम् २८४ उष्ट्र: २६६ | उष्ट्रिका - वृश्चिकाली उष्ट्रीघृतम् २३७ | उष्टीदधि २४४ उष्ट्रीनवनीतम् ३८५ www.kobatirth.org उशरिकः - आमृणालम् उशीरम् ९६ उशीरम् ४३०, ४३६, ४३७ उशरिः ४२७ उशीरः --- समगन्धिः उषणा — पिप्पली उषलः उखल: उषः - प्रातः उष्ट्रीपयः २४० उष्णकालः– निदाघः उष्णः - निदाघः उष्णागमः – निदाघः उष्मकः -- निदाघः उस्रा - बलीवर्दः उस्वरः- उखल: ऊ |ऊखरजम् — उद्भिदम् ऊखरजम्—औषरकम् ऊधस्यम् — दुग्धम् ऊर्जकः—वैकुण्ठम् ऊरू ३९९ |ऊर्जः कार्तिकः | ऊर्णनाभः – तन्तुवायादयः ऊर्णायुः –भेड: ऊर्ध्वकण्टकः ४३७ ऊर्ध्वकण्टका- शतावरी ऊर्ध्वकण्टा — सहस्रवीर्या ऊर्ध्वकण्टिका — सहस्रवीर्या ऊर्ध्वकन्दा — सहस्रवीर्या ऊर्ध्वगुह्यकः मङ्कोरः | ऊर्ध्वदृक्-कर्कटः ऊर्ध्वा दिक् ४१८ ऊलि:- पलाण्डुः ऊषणम् – मरीचम् ऊषणम्--मूलम् ऊषरम् — क्षारमृत्तिकावान्देशः ऊषः - क्षारमृत्तिका ऊष्मागमः — निदाघः ऊष्मापहः - हेमन्तः Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ऊष्मा - राजयक्ष्मा ऊष्मा - संतापः ऋ. ऋक्षप्रियः — ऋषभः ऋक्षम् ४४३ ऋक्षः ४०२ ऋक्षः - गुहाशयाः ऋक्षः—भहूकः ऋजुः - प्राड: ऋतुराजः – वसन्तः ऋतुषट्कम् ४१७ ऋतु: ४१५, ४१७ ऋद्धिवचा ४३४ ऋद्धिः ३४ ऋद्धिः ४३९ ऋषभकः ४२७, ४२७ ऋषभकः ऋषभः ऋषभः ३० ऋषभ: ४४०, ४४० ऋषभः- बलीवर्दः | ऋषिपुत्रकः -- दमनम् ऋषिश्रेष्ठा—ऋद्धिः ऋषिसृष्टा — ऋद्धिः ऋषिः — दमः ऋष्यप्रोक्ता ४४० | ऋष्यप्रोक्ता- शतावरी ए. एकपत्र: - चण्डालकन्दः | एक पत्रिका - गन्धपलाशः एकमूला ४२६ एकवासा—स्त्री एकविषा ४३६ एकवीरः ३५७ | एकशफाघृतम् २३७ | एकशफापयः २४१ एकादशार्थाः ३३६ एकार्थाः ९२१ | एकाष्टील: -- राजार्क: | एकाष्टीला — पाठा Page #467 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। १५ एकाहिकाः----द्वंद्वजाः एडकनवनीतम् ३८५ एडकः-भेड: एडगजः-चक्रमदः एड:-भडे: एणः-जङ्घालाः एण:--मृगः एरण्डतैलम् २३४ एरण्डपत्रिका-दन्ती एरण्डफला-दन्ती एरण्डः ६७ एरण्ड: ४३३,४३६ एवोरुः ४२२ एलावालुकम् १११ एलवालुकम् ४३८ एला ४२६ एला ४३८ एलागन्धिकम् -एलवालकम् एलापर्णी ४३५ एलाफलम्-एलवालुकम् एला-वालुकम् एलावालुकम्-एलवालुकम् एला---सूक्ष्मला एलाहम्—एलवालुकम् एल्वालुकम्-एलवालुकम् | ओ. ओ. ककुभः–अर्जुनः ओज:-आतपादयः ककुवाक्-मृगः ओजायितम्-आतपादयः कक्षा-शिरादीनि ओण्डकाख्या--जपा कता-बलिका ओदनम्—आहारः ककनी–प्रियङ्गः ओदन:-----यवासिका कङ्कः ४०५ ओदनाहवा–बला कङ्कः-बकः ओदनिका-बला कङ्कालम्-शरीरास्थ्यादीनि ओदनिका—बला ककुष्ठम् १२३ ओदनी ४२४ कडूलिः—अशोकः ओषधिखननमत्रः ४११ कोलकम् १०२ आषधिखननम ४१० ककोलम्-कङ्कोलकम् ओष्ठपुष्पः-~-बन्धकः कङ्कोल:-कङ्कोलकम् ओष्ठप्रान्तभागः ३९६ कङ्गकः-प्रियङ्गः ओष्टः ३९६ कङ्गणी-तेजस्विनी ओष्टाधरः--चिबुकम् कङ्गणीपत्रः-पण्यन्धः ओटोपमफला--बिम्बी कङ्गणी-प्रियङ्गः कङ्गधान्यम्-कङ्गः औखरम्-उद्भिदम् कङ्गनिः—ग्रियङ्गः औदुम्बरः ४४० कङ्गनी-प्रियङ्गः औदुम्बरः-कृत्तिका ३२७ औद्दालकम-मधु कङ्गुः ४२४ औद्भिदम्-उद्भिदम् औनीनम् ---भूमिभेद: औरभ्रदधि २४४ औरभ्रपयः २३९ कचारेपुफला-शमी आर्वम्-उद्भिदम् कचम्—वालकम् औषधप्रमाणम् ४१८ कचामोदम्-वालकम् औषधम् ३१० कचाः—केशः औषरकम् ७६ कच्छकः-तृणि: कच्छप: २७४ कच्छपः-तृणिः ककुद(ककुदिन्द्राक्षः)-ऋषभ: कच्छरुहा-नागरोत्था ककुद्मती-कट्यार्द नि कच्छरुहा-मुस्ता ककुद्मान्-वृषभः कच्छान्तरुहा—दूर्वा ककुद्मान्-बलीवर्दः कच्छन्नी ४२३ ककुन्दरादीनि ३९८ कच्छुन्नी---हपुषा ककुन्दरौ--ककुन्दरादीनि कच्छुरा ४२८.४४० ककुप्-दिक् कच्छुरा-कपिकच्छू: क-प्रियङ्गः ऐन्दवी--बाकुची ऐन्द्रः-देवसर्पपकः ऐन्द्री ५८ ऐन्द्रा ४३७ ऐन्द्री-पूर्वा दिक् ऐन्द्री-भद्रेला ऐन्द्री—सूक्ष्मैला ऐन्द्री—सूक्ष्मैला ऐरावतः-नारङ्गः ऐरावतिक:--नारदः ऐरावती---वटपत्री ऐरिणम्-उद्भिदम् एशानी ४१८ For Private and Personal Use Only Page #468 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना कच्छुरा-धन्वयासः फच्छुरा-यासः कच्छ्रध्मा--हपुषा कच्छष्ट:-कच्छपः कच्छोत्था--मुस्ता कजम्-कमलम् कञ्चिका-संचार्यादयः कञ्चुका--अश्वगन्धा कञ्चकी-अक्षता कञ्चुकी-सर्पः कञ्चकी-हरिमन्थः कञ्जम् ४२८ कजम्-कमलम् कटकः ३२४ कटकम् ४२९ कटकी-पर्वतः कटभिः-अश्वारकः कटभी ३६७ कटभी ४२७, ४२८, ४२९ कटभी-अश्वक्षरकः कटभी-पार्दभी कटभी-ज्योतिष्मती कटम्भरा ४३७ कटंकटेरी-दारुहरिद्रा कटंभरः-स्योनाकः कटंभरा-महाबला कटाहवयम् —पद्ममूलम् कटिमोथौ--ककन्दरादीनि कटि:-कट्यादीनि कटी ४२३ कटी-टोकः कटीरकम्-कट्यादीनि कटुकरोहिणी—कटका कटुकवल्ली-कट्वी कटुकम्-कोलकम् कटुकम्-त्रपुसम् कटुकम्-मरिचम् कटुकः ४१२ कटुक:-सर्षपः कटुका १४,४२४,४२५ कटुरोहिणी—कटुका कम्-चविका कटुका ४२७,४३१,४३२,४३६ कटुवार्ताकिनी-कासनी कटुवार्ताकी-लक्ष्मणा कटुका-क्षुद्रचञ्चूः कटुस्नेहः-सर्षपः कटुका-बिम्बी कदुहुञ्ची ४२६,४३२ कटुकालाम्बुनी ३९ कटुः ४३२ कटुगुणाः ४१२ कटुः-अपामार्गः कटु--गौरसुवर्णम् कटुः—कटुकः कटुग्रन्थि—-मूलम् कटुः-कठुका कटग्रन्थी---शुण्ठी कटुः-कट्वी कटुतिक्तकः-शणः कटुः-चित्रक: कटुतिक्तका-शणपुष्पी कटूषणम्-मूलम् कटुतिक्ततुण्डी-बिम्बी कटूषणम्-शुण्ठी कटुतुण्डिका-बिम्बी कतृणम्--४३९, ४३९, कटुतुम्बिनी ४३१ ४३९,४३९ कटुतुम्बिनी-कटुकालाम्बुनी कट्फलम्-४३५,४३८,४३९ कटुतुम्बी-कटुकालाम्बुनी कट्फलम्-कोलकम् कटुत्रयम्-त्रिकटुकम् कटफलः २१ कटुत्रिकम्-त्रिकटुकम् कट्फला-काकमाची कटुदला-कर्कटी कटफला-काश्मयः कटुनिष्पावः-निष्पावः कट्फला-जीमृतकः कटुपत्रकः---कुठेरकः कट्फला-बृहती कटुपत्रकः-सुमुखः कट्फला-मृगाक्षी कटुपत्र:-पर्पट: कट्फला-वृन्ताकी कटुपत्रिका-कारी कट्यादीनि ३९८ कटुपत्रिका क्षुद्रचञ्चः कट्वङ्गः-स्योनाकः कटुपर्णिकाक्षीरिणी कट्वङ्गी ४२९ कटपर्णी-क्षीरिणी कदवी ३३३ कटुफल:-पटोल: कट्वी-कटुका कटुफला---कटुकालाम्बुनी कट्वी—काकमाची कटुफला—काकमाची कटिजरः-कठरेकः कटुफला-श्रीवल्ली काठनपृष्टकः-कच्छपः कटाबिम्बी ४२६ कठिनफल:-कपित्थः कटुबीजा-पिप्पली कठिनम्--गौरिकम् कटुभद्रम्-शुण्ठी कठिन:-व्रीहिः कटुभेदिनिका-कृष्ण : कठिना—काकोदुम्बरिका कटुम्लम्-मूलम् कठिल्लकः--पुनर्नवा कटुरवः-मण्डूकः कठिल्ल:----पुनर्नवा For Private and Personal Use Only Page #469 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। कडर्यः-किराततिक्तः कण्टकालकः—यासः कडारम्-लोहम् कण्टकिनी-कण्टकारी, कडुहुची ४२७, ४३२ कण्टकिनी-दीप्या कणकक्षारम्-टणः कण्टकिनी-चन्ताकी कणगुग्गुलुः १२० कण्टकिफल:--समष्टिल: कणगुग्गुलुः ४२९ कण्टकी ४२६ कणीरकः---कृष्णः कण्टकी-खदिरः कणजीरकः--शुक्तः कण्टकी-बदरी कणजीर्णा—शुक्लः कण्टकी-वंशः कणप्रियः-चटककः कण्टतनुः—बृहती कणभक्षकः----चटकः कण्टदला—केतकी द्वयम् कणयुक्ता ४३० कण्टपत्रफला—ब्रह्मदण्डी कणवीरका--मनःशिला कण्टपत्रिका-वृन्ताकी कणा ४२३ कण्टपादः-विकतः कणा ४३२,४३७ कण्टपुङखा ३३५ कणाग्रन्थि--मलम् कण्टपुटिका----कण्टएडा कणा-पिप्पली कण्टफल: ४३३ कणा—बृहत्पाली कण्टफल:-क्षुद्रगोक्षुरः कणामूलम् ४३० कण्टफल:—गोक्षुरः कणा-वनादिपिप्पली कण्टफल:-चत्तूरः कणा-शुक्रः कण्टफल:---पनसः कणाहया ४३४ कण्टफल:-लताकरन्नः कणाद्वा-शुक्ला कण्टफल:-करका कण्टकत्रयम्--त्रिकण्टकम् कण्टफला-कर्कोटकी कण्टकत्रिकः-गोक्षुरः कण्टफला--जीमृतक: कण्टकद्रुमः----शाल्मली कण्टफली--झिञ्झिारेटा कण्टकप्रावृता--गृहकन्या कण्टवल्ली-श्रीवल्ली कण्टक:-गोक्षुरः कण्टवृक्षः-तेजःफल: कण्टक: विल्वः कण्टवृन्ताकी---वृन्ताकी कण्टकाट्यः-कुब्जकः कण्टम्—लोहम् कण्टकाढ्यः-विल्वः कण्मारिका-कण्टकारी कण्टकाढ्या--कुब्जकः कण्टालिका–कण्टकारी कण्टकाव्या---शाल्मली कण्टालु:-कण्टपुड्डा कण्टकारिका ४३८ कण्टालु:-त्रपुसम् कण्टकारी २५ कण्टालु:-बर्बरः कण्टकारी ४२८,४३० ) कण्टालु:---बृहती कण्टकारी-कारी कण्टालु:-वंशः कण्टकारीत्रयम-त्रिकण्टकम् कण्टालु:...-वृन्ताकी कण्टकारी-लक्ष्मणा कण्टी-अपामार्गः कण्टी--क्षुद्रगोक्षुरः कण्टी-खदिरः कण्टी-गोक्षुरः कण्ट:-कण्ठादीनि कण्ठकाल:—मत्स्यः कण्ठादीनि ३९७ कण्टालङ्कारकः-काशः कण्ठी--कलायः कण्टी--मत्स्यः कण्ठीरवः-पारावतः कण्टीरवः -सिंहः कण्ठीरवी—वासकः कण्डरा-कपिकच्छ्र: कण्डरा—महानाडी कण्डला—कपिकच्छू: कण्डुल:-अर्शोन्न कण्डुला---अत्यम्लपर्णी कण्डघ्नः-आरग्वधः कण्डूति:-कण्डू: कण्डयनम्-कण्डः कण्डूया-कण्डः कण्डल:-अर्शोन्नः कण्डल:--रोगिविशेषनामानि कण्डू: ४०८ कतकम् १२९ कतकः--कतकम् कतफलम्क तकम् कतफल:--- कतकम् कतम्-कतकम् कतः–कतकम् कत्तणम् २१ कथरी-कन्थारी कदम्बक:-कदम्बः कदम्बकः- शततारका ३९८ कदम्बक--हरिद्रुः कदम्बपुष्पगन्धः-व्रीहिः कदम्बपुष्पा--महाश्रावणिका कदम्बपुष्पिका-श्रावणी कदम्बः १९० For Private and Personal Use Only Page #470 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १८ कदम्बः ४२७,४३१,४३९ कदम्ब:-बलभद्रः कदली-काष्टकदली कदली - सकृत्फला कधि :- पानीयम् कनकक्षीरी - सर्वक्षीरी कनकप्रभा -- तेजस्विनी कनकप्रभा - यूथिका कनकप्रसवा - केतकीद्वयम् कनकरम्भा — सुवर्णकदली कनकरसम् — हरितालम् कनकलोद्भवः--राला कनकस्तम्भा - सुवर्णकदली कनकम् ४३१ कनकम् - नागपुष्पम् कनकम् – सुवर्णम् कदम्बः शततारका ३९८ कदम्ब:-- सिन्धुपुष्पम् कदम्बा -- जीमृतकः कदर: ४२८ कदली १४८ कदली ४२७,४३१,४४८, ४४८ कन्दलता: - कुडहुञ्ची कनक:---- कणगुग्गुलुः कनक. –– कासमर्दः कनकः --तृणिः धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां कनकः -- धत्तुरः कनकारक :— कोविदार: कनकाङ्क्षयः — धत्तूरः कनकाङ्क्षम् - नागपुष्पम् कनिष्टा - अङ्गुल्यादीनि www.kobatirth.org कनीनिका ३९६ कन्था — कन्धारी कन्यारी ३५८ कन्दग्रन्थी ३४९ कन्दफलम् - कङ्कीलकम् कन्दफला -- विदारिका कन्दबहला-- तिलकन्दः कन्दमूलम् - मलकम् कन्दरः ३२४ कन्दरा—कन्दरः कन्दराल: ४३५ कन्दराल: -- आक्षोड: कन्दरोद्भवा --- चतुष्पत्री कन्दरोहिणी - गुड़ची कन्दर्पजीवः --- कामवृद्धिः | कन्दर्पः – पलाण्डुः कन्दलता-मालाकन्दः कन्दलम् - - आर्द्रकम् कन्दलम् - पद्मबीजम् कन्दली --- पद्मबीजम् कन्दवर्धनः --- अशनिः कन्दवली-वन्ध्यकर्कोटकी कन्दसरण: - अशोघ्नः कन्दम् —गुञ्जनम् कन्दः — अर्शोघ्नः | कन्दः इन्दीवरम् | कन्दः - ऋद्धिः | कन्दः --- विषभेदः कन्दा—गुड़ची कन्दाढ्यः -- धरणीकन्दः | कन्दाद्यः --- धरणीकन्दः कन्दाहः — अर्शोन्नः कन्दालः- तिलकन्दः | कन्दालुः -कासालुः | कन्दालुः -- धरणीकन्दः कन्दी---- अर्शोघ्नः कन्दुः——करवीरः कन्दोत्थम् —-कुमुदम् कन्दोद्भवा-गुड़ची कन्धरा-ग्रीवा कन्धिः --ग्रीवा कन्यका--गृहकन्या 'कन्यका-भद्रेला कन्या ३९५ कन्या ४३०, ४३०, ४३२ कन्या - गुडूची कन्या -- -गृष्टिः Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only कन्या - गृहकन्या कन्या- -भद्रेला कन्या -- -मृदुः कन्या - वन्ध्यकर्कोटकी | कपटम् २२ कपटा-कासनी | कपटेश्वरी ४२२ कपटेश्वरी - कासनी कपटेश्वरी - लक्ष्मणा कपर्द :- कपर्दिका कपर्दिका १३२ | कपालम् -- शरीरास्थ्यादीनि कपालम् शिरः | कपालिनी-रात्रिनामानि | कपाली - विडङ्गा | कपिकच्छुकः ४२९ कपिकच्छूफलोपमा —— जन्तुकारी | कपिकच्छू: ३५ कपिकच्छू: ४२१, ४२६, ४२८ ४३१, ४३५, ४३८, ४४०, ४४० कपिचूत::--आम्रातकः कपिच्छः ४३३ कपिजङ्घिका -- तैलपिपीलिका कापिजः - तुरुष्कः कपिञ्जलकः - विष्किराः कपिञ्जल: ४०६ | कपिञ्जलः– तित्तिरिः कपितैलम् —तुरुष्कः कपित्थकः ४२६, ४२७ कपित्थम् -- एलवालुकम् कपित्थः ९० कपित्थः ४२९,४३७, ४३८ कपिपिप्पली – रक्तपुष्पी कपिप्रियः आम्रातकः | कपिप्रियः कपित्थः | कपिरोमफला — कपिकच्छुः कपिलद्राक्षा— उत्तरापथिका | कपिलशिशपाशिशपा कपिला ४३१ | कपिला - उत्तरापथिका Page #471 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। कपिलाक्षी-मृगाक्षी कपिलाक्षी-शिंशपा कपिला-गृहकन्या कपिला-रीतिका कपिला-रेणुका कपिला--शिंशपा कपिलोला-रेणुका कपिलोहम्-रीतिका कपिलक:-कम्पिल्लक: कपिल्लकः---पुनर्नवा कपिविरोधि-मरिचम् कपिः ४२४ कपिः-कोकिल: कपिः-तुरुष्कः कपिः---मर्कटः कपी-आम्रातकः कपीतकः-प्लक्षः कंपीतनः ४२७३३९ कपीतन:--पक्षः कपीतनः--शिरीषः कपीलु:-तिन्दुकः कपीष्ट:-क्षीरी कपोतकम्-अञ्जनम् कमोतकः—पारावतः कपोतकः-विष्किराः कपोतचरणा-नलिका कपोतबाणा-नलिका कपोतवर्णा—सक्ष्मैला कपोतवेगा-ब्राह्मी कपोतसारम्—स्रोतोञ्जनम् कपोतम्-अञ्जनम् कपोत:----पारावतः कपोलक:--गल्लः कफन्नी-हपुषा कफविरोधि-मरिचम् कफ:-श्लेष्मा कफान्तकः-बर्बुरः कफारिः-शुण्ठी कफाह्वयः--कैडर्यः कोणिः-हस्तमलादीनि कबन्धम्--पानीयम् कबरी ४३६ कबरी—केशबन्धः कबरी-हिगुपत्री कमठ:--कच्छपः कमण्डलु:--प्लक्षः कमलम् १६५ कमलम् ४२८,४२८ कमलम् -पानीयम् कमलम्-रक्तपद्मम् कम्पनम्—कम्पः कम्पन:---शिशिरः कम्प: ४०९ कम्पिल्लकः १२२ कम्पिल्लकः ४३५,४३७,४४० कम्पिल्लम्-कम्पिल्लकः काम्पल्लः ४३७ कम्पिल्ल:-कम्पिलका कम्बल:---सर्पः कम्बुकाष्टा—अश्वगन्धा कम्बुपुष्पी-शङ्खपुष्पी कम्बुपूतः शङ्खः कम्बुमालिनी-शङ्खपुष्पी कम्बुः--शङ्खः कम्भारी—काश्मयः कम्भिका-व्रीहिः कर कशाली-इक्षुः करक:-करीरः करकः-कोविदारः करकः---दाडिमः करकः----बकुल: करकः-रणगृधः करका ४५ करङ्कशालि:-इक्षु: करङ्क:-शरीरास्थ्यादीनि कर क्षुः----इक्षुः करच्छदः-सागः करच्छदः---सिन्दूरी करजः ४३७ करजः-नखम् करजाः-नखम् करजीरकः-शुक्लः करजोडिकन्दः ३५२ करजोडि:-- करजोडिकन्दः करञ्जतैलम् ३८६ करञ्जः १९१ करञ्जः ४३७ करन:---फजी करटः २२९ करटः काकः करटा:-करटः करटी....हस्ती करणम्-विषयेन्द्रियम् करण्डफलकः-कपित्थः करण्डा-महानाडी करतलम् ३९८ करपर्णः एरण्ड: करपर्णी-भेण्डा करभकाण्डिका----उष्ट्रकाण्डी करभप्रिया-धन्वयासः करभवल्लभः-कपित्थः करभवल्लभः-पीलु: करभः-उष्टः करभाण्डिका--अङ्गारवलिका करभादनिका---धन्वयासः करभा-वृश्चिकाली करभुः-रोहिण: करमदेकम् १९० करमर्दकः--करमर्दकम् करमर्दम्-करमर्दकम् करमर्दः—करमर्दकम् करमर्दिका द्राक्षा करम्भा-इन्दीवरा करम्भा—इन्दीवरी कररुहः–नखम् कररुहा:-नखम् करला ४२२ For Private and Personal Use Only Page #472 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २० धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां करवडादिः --अत्यम्लपणीकर्कटकिनी-दारुहरिद्राकर्चरम १४४ करवीरकः-उपविषम् कर्कटसृङ्गिकः-४३७ कर्चुर-कर्चुरम् करवीरकः--करवीरः कर्कटसृङ्गि-४३५,४३५,४३७, . ४४० कर्णजलका ४०४ करवीरकन्दः-तेलकन्दः कर्कटशङ्गी-शृङ्गी कर्णपूरकः----अशोकः करवीरभुजा–आढकी ककेटः ५२,२८२ कर्णपूरकः—कदम्बः करवीरः१३४ कर्कट:-कोशस्थाः कर्णविश:-मत्स्यः करशाखाः--अङ्गल्यादीनि कर्कट:--बिल्वः कर्णसमीपः-शङ्खः करहाटकम्---पद्ममूलम् कर्कटावया—शङ्गी कर्णस्फोटा ३३३ करहाट:---मदनः कर्कटावः-बिल्वः कर्णः-श्रवणम् काहाट:--महापिण्डी कर्कटिका---४३५ कर्णाटी--विश्वग्रन्थिः करः-उत्सनादीनि कर्कटिका-पुसम् कर्णाभरणक:-आरग्वधः करः-हस्तः कर्कटी ४१,४२४ कर्णारिः-अर्जुनः कराम्लम्-करमदकम् कर्कटी ४२८ कर्णिका३८९ कराम्ल:--करमर्दकम् कर्कटी-उर्वारुः कर्णिका-अग्निमन्थः कराल:—शालुकः कर्कटी-एर्वारुः कर्णिका-काकोली कराला-करटः कर्कटी—घोण्टा कणिका–तरणी कराला:-करटः कर्कटी-चिर्भटम् कणिका-यूथिका करिकणा-चविका कर्कटी-जीमूतकः कणिकारः ५३ करिकणा---श्रेयसी कर्कटी-हस्तिपर्णी कर्णिकारः ४३७ करिणिका-चविका कर्कन्धुकम्व दरम् कणिकार:--आरग्वधः करिणी-हरिणी कर्कन्धः ४२३ कर्णिकारः—गणेरुका करिपत्रम्---तालीसकम् कर्कन्धः --बदरम् कणिः---गणेरुका करिल्लका--करका कर्कफल:-कर्कट: कर्णी-४२८ करिशावकः—हस्ती कर्करदला-दग्धा कर्णी-आरग्वधः करीरग्रन्थिल:-करीरः द:--पटोल: कर्णी-द्रवन्ती करी- हस्ती कर्कशदला—दग्धा कर्तरी–४२६ करीरम्-४२६ कर्कशम्-४३७ कर्ता-वायुः करीरम्—करीरः कर्कश:---कासमर्दः कर्दमी-मुद्गरः करीरः१८९ कर्कशा-वृश्चिकाली कर्पराल:-आक्षोडः करीरः-वंशाग्रम् कर्क:-कर्कट: कर्परिकातुत्थम्-तुत्थम् करीरः-शतकुन्दः कर्कः-घोटः कपरीतुत्थकम्तु त्थम् करुणी ३७० कारूकः---४३५ कर्परीतुत्यम्-तुत्थम् करुहाः—केशः कर्कारुः-४३६ कासी-कार्पासी करेणु: हस्ती कर्कोटकः --इक्षुः कर्पूरकः-हिमम् करेवरः-तुरुष्कः कर्कोटकी ४४ कर्पूरतैलम् ३८७ करोटि:-शरीरास्थ्यादीनि । कर्कोटकी-कोशातकी कर्कगुग्गुलुः ४३० कर्कोटकी-धामार्गवः कर्पूरमणिः ३७७ कर्कटक:--कर्कट: कर्कोट:--सर्पः कर्पूरः १०१ कर्कटाह्नः-तन्तुवायादयः कर्कोटिक-कृष्माण्डिकाः कर्पूरः-इन्दुः For Private and Personal Use Only Page #473 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। कर्पूरः--चन्द्रः कपूरः-हिमवालुकः कर्बुदारकः-श्लेष्मातकः कर्बुदारः- श्लेष्मातकः कर्बुरफल:-~~-साकुरुण्ड: कबुरम्-सुवर्णम् कबुरः- इक्षुः कर्मकण्टकः--पर्पट: कर्मरकः----कर्मारः कर्मरः-कारः कर्मरी-वंशक्षीरी कारकः-कारः कारः ३७३ कारः-वंशः कर्षणाः----कुलिन्थः कर्षणी क्षीरिणी कर्षणीया-गोजिह्वा कर्षफल:-विभीतकः कर्षः---औषधप्रमाणम् कबूं:--पानीयम् कलकण्ट:-कोकिल: कलकण्ठी---कोकिल: कलकलोद्भवः–राला कलजातः--ब्रीहिः कलनः---वेतसः कलत्रम्-कट्यादीनि कलधौतम्—राप्यम् कलन:-तसः कलनादः-हंसः कलन्दुः—घोली कलभवल्लभः४२२ कलभवल्लभा--कलभवल्लभः कलभः ४२६ कलभः—हस्ती कलभी-चञ्चः कलभोन्मत्तः--धत्तरः कलमशालि:-व्रीहिः कलम:-व्रीहिः कलमाद्यः-व्रीहिः कलमाः-व्रीहिः कलमोत्तमः-व्रीहिः कलम्बी-उपोदकी कलरवः-पारावतः कललज:--राला कलविङ्कः-चटकः कलविङ्की-चटका कलशी ४२२ कलशी--पृष्टिपणी कलहप्रिया-गोराटिका | कलहंसः—हंसः कलाटकः-ब्रीहिः कलापः-दूर्वा कलापः-मयूरः कलापिनी-मुस्ता कलापी—मयरः कला-मनःशिला कलानायः ४२८ कलायः २२८ कलाया-दूर्वा कलालापः-भ्रमरः कलावृत्ताः---कुलित्थः कलाह्वः–तिन्दुकः कलित:-अशोकः कलिका ४२८ कलिका–कोरकः कलिकारिका-कलिकारी कलिकारी १३५ कलिका-वृश्चिकाली कलिङ्गकम् ४२६ कलिङ्गकः ४३२ कलिङ्गकाः इन्द्रयवः कलिङ्गबीजानि-इन्द्रयवः कलिङ्गः ४२६, ४३०, ४३२ कलिङ्ग:-कुटजः कालङ्ग:-मांसलफल: कलिङ्ग:--शिरीषः कलिद्रुमः-विभीतकः कलिन्दकन्या-यमुना कलिन्दकः ४३५ कलिन्दः ४२२ कलिमाल:-उदकीयः कलि:-धत्तुरः कलुर्वा-व्रीहिः कलुषः---महिषः कलुषा-महिषः कलेवरम्-शरीरम् कलोद्भवः-व्रीहिः कल्करोधः—क्रमुकः कल्क:-औषधम् कल्कः-तुरुष्कः कल्कः-विभीरकः कल्किधर्मन्नः-विभीतकः कल्किवृक्षः-विभीतकः कल्पाङ्गी-पर्पटः कल्माष:-व्रीहिः कल्यम्-प्रातः कल्याणबीजः-मसरिका कल्याणम्-सुवर्णम् कल्याणिका-मनःशिला कल्याणिनी-बला कल्याणी—बलीवर्दः कल्याणी-माषपर्णी कवच:-पर्पटकः कवचः--पर्पट: कवरी-गोराटिका कवलालुकम्—घोली कवली-महिषः कविका केविका काशेपुः--आहारः कपायगुणाः ४१२ कषाययावनाल:-जर्णा कषायः ४१२ कषाय:-औषधम् कषायः--धवः कषायः-सर्जकः कषाया-आम्बिका For Private and Personal Use Only Page #474 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां कषाया-खजूरी | काकतुण्डी-रीतिका काकः---प्रसहाः कषाया-धन्वयासः काकदन्तिका-काकादनी काकः-शालिः कषाया—यवासशर्करा काकद्रोण:-काकः काकाक्षः ४२८ कषायी-लकुचः काकनासा १३९ काकाक्षी-काकनासा कषायी--सर्जकः काकनासिका-काकनासा काकाक्षी-शुक्रभाण्डी कष्कलाङ्गी-गोराटिका काकनीला-जम्बू: काकाण्डः ४३५ कसारिका–कालिकः काकपादः-विकतः काकाण्डः-तिन्दुकः कसीसकः ४३० काकपादा-काकजङ्घा काकाण्ड:-महानिम्बः कसूचक:-मण्डुक: काकपीलु:-काकादनी काकाण्डी-तेजस्विनी क्सेरुका--गुण्डकन्दा काकपीलु:-तिन्दुकः काकाण्डी–दधिपुष्पी कसेरुः—गुण्डकन्दः काकपीलु:---श्वेतकाम्भोजी काकादनी १३९ कसेरुः-भद्रमुस्तकः काकपीलु:-सितगुञ्जा काकादनी-श्वेतकाम्भोजी कसेरुः--पृष्ठास्थि काकप्राणा-काकनासा काकाम्र:-समष्टिल: कसेरुः–मुस्ता काकफल:-निम्बः काकारिः-उलूकः कस्तुरः ४३४ काकफला-जम्बू: काकावा-काकजङ्या कस्तूरिका १०० काकबजिक:-तिन्दुकः काकाह्वा-काकमाची कस्तृरिका ४३९ काकभाण्डिका–अङ्गारवल्लिका काक्षी–सौराष्ट्री कस्तूरी ४२४ काकभाण्डी ४२४ काङ्क्षी-सौराष्ट्री कस्तूरी-मदनी काकभाण्डी–अङ्गारवल्लिका काकिनी--काकोली कस्तूरी-लोमशबिडाल: काकमाचिका ४३२ ४३२ काकी ४३१ कस्तूरी—सहस्रवेधी काकमाची १३८ काकी-काकोली कलारम्-- कुमुदम् काकमाची ४२९,४३१ काकुदम्-तालु कंधरः ४३५ काकमाता--काकमाची काकेक्षुः—काशः कम्-पानीयम् काकमुद्गा-मुद्गपर्णी काकेन्दुकः-तिन्दुकः कंसीयम्-कांस्यम् काकलीद्राक्षा-उत्तरापथिका काकोदुम्बरिका १८७ का. काकलीरवः–कोकिल: काकोल:-काकः काकनी–अङ्गारवल्लिका काकवन्ध्या ४२९ काकोली ३१ काकजया १३८, ४२५ काकवल्लभा---जम्बू: काकोली ४२९,४३०,४३१४३१ काकजङ्घा ४३१,४३७,४३७ काकवाक्-सारसः ४३२,४३७,४४०,४४० काकजम्बू:-जम्बूः काकवाचः-कोकडः काकोली-दधिपुष्पी काकणान्तका-काकादनी काकशत्रु:-उलूकः काकोली- लोमशा काकणन्ती—काकादनी काकशिम्बी-काकादनी काचतिलकम्नीलकाचोद्भवम् काकतिन्दुकम् ४३७ काकतिन्दुकः-तिन्दुकः काकसाह्वया-चूडामणिः काचवः ४२९ काकतुण्डफला-काकनासा काकस्फूर्जः-तिन्दुकः काचसंभवम्-नीलकाचोद्भवम् काकतुण्डा-काकनासा काकः २८० काचसौवर्चलम्-नीलकाचोद्भवम् काकतुण्डी ४३१ काकः ४३२ काचः कृत्रिमकम् -काकभाण्डी काक:----कोकिल: काचोत्थम्-नीलकाचोद्भवम् काकतुण्डी-काकादनी काकः----प्रतुदाः काञ्चनकदली-सुवर्णकदली For Private and Personal Use Only Page #475 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra काञ्चनकम् - पद्मकेसरम् काञ्चनकम् -- हरितालम् काञ्चनक्षीरी क्षीरिणी काञ्चनद्वंद्वम् ४३३ काञ्चनपुष्पकम्———आहुल्यम् काञ्चनपुष्पी --गणिकारी काञ्चनम् ४२३ काञ्चनम्--नागपुष्पम् काञ्चनम् - रत्नानि काञ्चनम् - सुवर्णम् काञ्चनः - चम्पकः काञ्चनारकः -- कोविदारः काञ्चनारः — कोविदारः काञ्चनिका गणिकारी काञ्चनी- रोचनी काञ्चनी सर्वक्षीरी कानी—मदुग्धा काञ्जिकम् २५० काञ्जिकम् ४३८ काञ्जिकः ४२७ काञ्जिका ४३३ कालिका – काञ्जिकम् काञ्जिका - जीवन्ती काञ्जिका पलाशी काडीरः ४२७ काण्डकटुकः काण्डीर: काण्डकण्ठः - अपामार्गः काण्डकम् वालुकम् काण्डकाण्डकः काशः काण्डकीलक:- लोध्रः काण्डगुण्डः -- गुण्डः काण्डपुङ्खा—शरपुङ्खा काण्डरी-काण्डीर: काण्डरुहा— कटुका काण्डशाखा – सौम्या काण्डसंधिः वंशाग्रस् काण्डहीन: --- लोध्रः काण्ड: आस्कन्धा काण्ड: -- किराततिक्तः www.kobatirth.org वर्णानुक्रमणिका । काण्डः - शरः काण्डिका - करटः काण्डीर: १४६ कण्डीर: ४२७, ४२९ काण्डेक्षुः इक्षुः | काण्डे क्षुः काशः काण:- काकः कथरा ३४३ कादम्बरी-कदम्बः कादम्बरी - सुरा | कादम्बर्यः -कदम्बः कादम्बः - प्रवाः कादम्बः - हंसः काद्रविकम् — अक्षम् काद्रवेयः सर्पः | काननम् ३२४ | कान्तपुष्पः - कोविदार: कान्तलकः – तृणिः कान्त लोहम् — लोहम् कान्तसंज्ञम्—वैक्रान्तम् कान्तम् कुङ्कुमम् कान्तम् — लोहम् कान्तः -चक्रवाकः कान्तः - तृणिः कान्त:-- -भती कान्तः- मानुषः | कान्तः - वर्षाः कान्तः -वसन्तः कान्ता - गृष्टिः कान्ता — ग्रैष्मी कान्ता—त्रिसंधिः कान्ता बृहती -भद्वैला कान्ता- कान्तायसम् — लोहम् कान्तायसाश्मः ४२७ कान्तारम् काननम् कान्तारः ४२५ कान्तारः --- इक्षुः कान्तारः - कोविदारः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir कान्ता रेणुका कान्ता—स्त्री कान्तिदा - बाकुची | कान्तिः४१६ कान्तिः —— गृष्टिः कापोतम् —अञ्जनम् | कामकान्ता --अतिमुक्तः कामखड्गदला -- केतकीद्वयम् | कामगा -- कोकिलः | कामजननी - बहुला कामदा—बहुला कामफल: राजाम्रः | काममोदी—-कस्तूरिका कामरसः - वसन्तः कामरूपका वन्दका कामरूपिणी- -अश्वगन्धा | कामरूपी-जाहकः कामवती— दारुहरिद्वा कामवल्लभः -आम्रः कामवल्लभा -रात्रिनामानि कामवृक्ष: वन्दका कामवृद्धिः ३३९ कामशरः आम्रः काम: - राजाम्रः कामाङ्कुशाः –नखम् कामाङ्गः --- आम्रः कामानन्दा - कस्तूरिका | कामान्धः - कोकिलः कामान्धः - श्येनः २३ कामायुधः - राजाम्रः कामिनी -- वन्दका कामिनी— दारुहरिद्रा कामिनी-सुरा कामिनी-स्त्री कामिवल्लभः सारसः कामी ४३० कामी-ऋषभः कामी --- चक्रवाकः कामी-पारावतः Page #476 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां कामी--सारसः कामुकः ४२९ कामुकः-चक्रवाकः कामुकः----पारावतः कामुका-स्त्री कामेष्ट:---राजाम्रः कामोपजीवः--कामवृद्धिः काम्बोजः-घोट: काम्बोजी-बाकुची काम्बोजी-माषपर्णी काम्भारी-काश्मयः काम्भोजी ४२६, ४३२ काम्भोजी----चूडामणिः काम्भोजी-बाकुची काम्भोजी-विट्खादिरः काययातः---विकण्टकः कायस्था ४३१ कायस्था--भद्रेला कायस्था--सुरसा कायस्था--सूक्ष्मला कायस्था-हरीतकी कायम्-~-शरीरम् कायः-शरीरम् कारण्डवः-हंसः कारण्ड:--प्लवाः कारम्भा---प्रियङ्गः कारली-करका कारवल्ली ४२७, ४३० कारवल्ली—कारका कारवल्ली-काण्डीरः कारवम् ---कृष्णलवणम् कारवी ४३६ कारवी-अजमोदा कारस्करः ३६६ कालपालकम्-कङ्कुष्ठम् कारिका-कारी कालपुष्पः-धत्तूरः कारी ३५८ कालपुष्पी-~-श्यामा कार्कट:-कर्कट: कालपशिका-कृष्णः कार्तस्वरम् ---सुवर्णम् कालप्रियकरी-अश्वगन्धा कार्तिकः ४१७ कालमालः-शालुकः कार्तिकिक:-कार्तिकः कालमाषी-बाकुची कार्पासः ४२७, ४२७ कालमूल:-काल: कापास:-तुण्डिका कालमेषिका—-मञ्जिष्ठा कार्पासी ३३८ कालमेषी ४३८ कार्पासी ४२६,४३५,४३७,४३९ कालमेषी—कृष्णः कार्मुकः-अतिमुक्तः कालमेषी-बाकुची कार्मुकः-चटकः कालमेषी-मजिष्ठा महानिम्बः कालमेषी-रजनी कार्मुकः-वशः कालमेषी-श्यामा कार्मकः-सोमवल्कः काललोहम्-लोहम् कार्मुकः--हिजल: कालवृन्तिका—पाटला कार्यप्रद्वेषः-आलस्यम् कालवृन्ती-पाटला कार्या---कारी कालशाकम् ४२७, ४३६ कार्श:-करम् कालशालि:-व्रीहिः कार्य:-कर्चुरम् कालस्कन्धः----उदुम्बरः कार्यः-लकुचः कालस्कन्धः-तमाल: कार्यः-सर्जकः कालस्कन्धः---तिन्दुकः कार्षः-कर्चरम् कालस्कन्धः-विट्खदिरः काणी--शतावरी कालस्कन्धा ४४० कार्ण्यम्-लोहोच्छिष्टम् कालः ८६ कालकण्टकः काकः काल:-कालत्रयम् कालकण्टक:-कासमदः काल:-कासमर्दः कालकण्टकः--जलकाकः काल:-कोकिल: कालकुष्टम्क ङ्कुष्टम् काल:-राला कालकूटकः--कारस्करः काल:-व्याघ्रनखम् कालकूटस्वरूपम् ३१४ काला ४३८ कालकूटम-विषम् कालागरु-कालेयकम् क्लकूटः-सर्जकः कालाञ्जनी ३३८ कालखण्डम्—शरीरास्थ्यादीनि कालादिकः-चैत्रः कालज्ञः—कुकुटः काला:-नीलिनी कालताल:-तमाल: कालानुसारकम्-तगरम् कालत्रयम् ४१५ कालानुसार्यकम् -- शैलेयम् कालानयासः--गुग्गुल: कालानुसार्यकः ४३८ कारवी--उपकुश्री कारवी-कुडुहवी कारवी-शतपुष्पा कारवेलक:--रसकः कारव्यः ४२९ For Private and Personal Use Only Page #477 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . वर्णानुक्रमणिका। कालानुसार्यम्-तगरम् काला–मनिष्ठा कालाम्रायः ४२८ कालायकम्-दारुहरिद्रा काला-श्यामा कालिकः ४०७ कालिका--उपकुञ्ची कालिका--काकाली कालिकाशाकम् ४३६ कालिका-शृङ्गी कालिन्दिका–श्यामा कालिन्दी-कटभी कालिन्दी-यमुना कालिन्दी-शकभाण्डी कालिन्दी-श्यामा कालि:-कृष्ण: कालि:-धत्तुरः काली-उपकुश्ची काली—कालाञ्जनी काली-कृष्णः काली-नीलिनी काली-पोतकी कालीयकम् ९५ कालीयकम् ४३८ कालीयम्-कालीयकम् काली-रात्रिनामानि काली-इयामा कालुश्च:-कालिकः कालुष्यम्-रजोगुणः कालेयकम् ९९ कालेयकम् ४२८ कालेयकम्-कुङ्कमम् कालेयकम्-दारुहरिद्रा कालेयका-दारुहरिद्रा काल्मिकाभेदा--अङ्गारवाल्लिका कावेरी ३८४ काशः १६० काशः ४३७ काश्मरी ४२८, ४३२, ४३२, काष्ठीर स----कदली ४३५,४३८,४३८, ४३९, ४३९ काष्टील:--राजार्कः ४४० काष्ठेक्षु:-इक्षुः काश्मरी-काश्मयः कासकन्दः---कासालु: काश्मरी-विदारिका कासन्नः-विभीतक: काश्मर्यम् ४३९ कासन्नी २५ काश्मयः २८ कासनी-भार्गी काश्मर्या--काश्मयः कासजित्-भार्गी काश्मीरजम् --कुङ्कमम् कासनाशिका-शुक्रभाण्डी काश्मीरजीरका—कृष्ण: कासमर्दक:-कासमदः काश्मीरवृक्षः कृष्णः कासमदन:-पटोल: काश्मीरम् ४३० कासमदः १५६ काश्मीरम्-कुङ्कमम् कासमदः ४२९,४३७ काश्मीरम्-मूलम् कासरः महिषः कासरा-काथरा काश्मीरः ४३९ कासः ४०८ काश्मीरिका द्राक्षा कासः ४२६,४३० काश्मीरी ४३१ कास:-काशः काष्ठजम्बू:-जम्बूः कासारि:--कासमर्दः काश्मीरी-उत्तरापथिका कासालु: ३४९ काश्यपी-अवनी कासीसम् ११९ काष्ठकदली १४९ कासीसम् ४३२,४३७ काष्टकम्---काष्ठागरु कासी–सौराष्ट्री काष्ठकुट्टः ४०४ कांसिका मुद्गपर्णी काष्टकूट:-काष्ठकुट्टः कांस्यकम् –कांस्यम् काष्ठदारु-देवदारुः कांस्यविमल:-विमलम् काष्ठद्रुः–किंशुकः कांस्यम् २१० काष्ठधात्री ५२ कांस्यम् ४३० काष्ठधात्रीफलम्-काष्टधात्री कि. काष्ठपाटला २९ किकीदिविः-खञ्जरीटः काष्ठपाटला---सितपाटलि: किङ्किणी-विकतः काष्ठभङ्गी-काष्ठकुटः किङ्किराट:---किङ्किरातः काष्ठरजनी-दारुहरिद्रा किङ्किरातः २०२ काष्ठवाल्लिका-कट्वी किंजल्कम् ४३६ काष्टसारिवा--सारिवा कि जल्कम्-नागपुष्पम् काष्ठागरु ९९ किजल्कम् –पद्मकेसरम् काष्ठा--दिक किअल्कः ४२७,४३० काष्ठिका-काष्ठकदली किचम्--पद्मकेसरम् काष्ठिरसा-कदली किटि:--सूकरः For Private and Personal Use Only Page #478 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना किम्--मलम् किम्-लोहोच्छिष्टम् किणिही ४२७ किणिही- अपामार्गः किणिही-कटभी कितवः ४२३ कितवः--चोरकः कितवः-धत्तुरः किरातकः-किराततिक्तः किरातकादिः ४२० किराततिक्तः १४ किरातः-किराततिक्तः किरिमम् –देवदारुः किरिः-सूकरः किरीटी--अर्जुनः किरीटी-पु किलासः ४०८ किलिमम् देवदारुः किशोरः-घोट: किसलयः--पल्लवः किंचिदाटव्या-कासन्नी किंचित्--साधारणकाल: किंपाक:-कारस्करः किंशुकम् ४३८ किंशुकः २०३ किंशकः ४२७ किशुकः--प्रवरौ किंशुकः- वातपोथः की. कीचकः--नल: कीचक:--वंशः कीचकाग्य:--वंशः कीटनः--गन्धकः कीटपादी-हंसपादी कीटमारी---विश्वग्रन्थिः कीट:-श्रेतयूका कीटिका ४०७ कारवर्णकम्-स्थोणेयकम् कारम् --आमिषम् कारः-शुकः कीरिभारा-कीटिका कुजः-वृक्षः कारेष्टः-आक्षोडः कुञ्चिका--उपकुञ्ची कीरेष्टः--आम्रः कुच्चिका—मेथिका करेष्ट:--जलदः कुञ्चिका मेथिका कारेष्ट:--निम्बः कुञ्चितम्-तगरम् कीर्णपुष्पः-मोरटः कुञ्ची-उपकुश्ची कीर्तनी-नीलिनी कुञ्जरक्षारमूलम्-मूलकम् कीलता—कुसुम्भम् कुञ्जरः ३६४ कीलपादिका-विश्वग्रन्थिः कुञ्जरः ४३२ कीलालम्-पानीयम् | कुञ्जरः-हस्ती कीलालम्-रक्तम् कुञ्जरा-धातुकी कीशरोमा-कपिकच्छ्र: कुञ्जरिका–सल्लकी कीश:-कपिः कुचवल्लरी-निकुञ्जिका कीशः–मर्कट: कुञ्जिका—निकुञ्जिका कुकुवाक्-मृगः कुटजम् ४३७ कुकुट: २७८ कुटजः ७१ कुकुटः ४३० कुटजः ४२९,४३२ कुक्कुट:--विष्किराः कुटजाफलम्-इन्द्रयवः कुकुट:-शितिवारः कुटजाभिधा-इन्द्रयवः कुकुटिविः--टोकः कुटजीवः-पुत्रजीवः कुकुटी–टोकः कुटन्नटम्--परिपेल्लम् कुक्कुटी-शाल्मली कुटपम्-कमलम् कुकुरम् ४३५ कुटपिनी पद्मिनी कुकुरः २७६ कुटलमस्तकम्-चविका कुक्षिरन्ध्रः-नल: कुटंनट:—स्योनाकः कुक्षिः ३९८ कुट:-वृक्षः कुकुमम् ९५ कुटामोदम् -जवादि कुङ्कुमम् ४२८, ४२९, ४२९ कुटिलकीटकः-तन्तुवायादयः ४३०,४३०,४३७,४३९ कुटिलपुष्पम् ४३५ कुङ्कुमम्-पिशुनम् कुटिलम्-तगरम् कुखुमम्-व्रीहिः कुटिल:-तगरम् कुङ्कुमम्---बालिः कुटिल:-शङ्खः कुचनन्दम् ९४ कुटिला--सरस्वती कुचफलम् ४२६ कुटिला—स्पृक्का कुचफल:--दाडिमः कुटि:--चटी कुचः --स्तनः कुटी-मुरा कुचैली—पाठा कुटुम्बकः-भूतृणम् कुजम् ---सौगन्धिकम् कुटुम्बकः--भृतृणः कुजः--चटकः कुटुम्बिनी ३४१ For Private and Personal Use Only Page #479 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। कुमतिका लक्ष्मणा कुमारक:-वरुण: कुमारः ४३६ कुमारिका ४३२ कुमारिका-कर्कोटकी कुमारिका-भद्रेला कुमारिका-मल्लिका कुटुम्बिनी ४३३ कुटुम्बिनी-क्षीरिणी कुट्टिमः दाडिमः कुठ:-चित्रकः कुठिारः ४३५ कुठिल्लकः--पुनर्नवा कुठीरकः---तृणिः कुठेरकः १४५ कुठेरकः ४३५ कुठेरकः तृणिः कुठेरकः-शालुकः कुटेरः---कुठेरकः कुडवः-धान्यमानम् कुडुहुञ्ची ४५ कुड्मलकम् -- कुमुदम् कुड्मलम्—सौगन्धिकम् कुड्मल:-कोरकः कुड्यमत्स्या-पल्ली कुणञ्जरः ३४२ कुणाः-कुण अरः कुणञ्जी--कुणन्नरः कुण्टरिका-सल्लकी कुण्ठम् --गुण्टः कुण्डलिनी----गुडूची कुण्डली ४२८,४३६ कुण्डली—कोविदारः कुण्डली-गुडची कुण्डलीपञ्चकम् ३०८ कुण्डली-सर्पः कुण्डली-सर्पिणी कुतुम्बा-द्रोणपुष्पी कुतुम्बिका----द्रोणपुष्पी कुतुरी-कुरी कुतणम्-कत्तृणम् कुत्सम्-कुष्ठम् कुत्सितम्– कत्तृणम् कुत्सिताङ्गी–गोराटिका कुदितिका–व्रीहिः कुद्दाल:----अरमन्तक: कुद्दाल:–कोद्रवः कुद्दाल:-कोविदारः कुधरः-पर्वतः कुनखी-सैंहली कुनटी ४२८ कुनटी-मन:शिला कुनटी-मन:शिला कुनटी-मनःशिला कुनाशकम् ४३५ कुनासः-उष्ट्रः कुनीली—तैरिणी कुन्तलवर्धनः-भृङ्गराजः कुन्तला:—केशः कुन्तलोशीरम्-वालकम् । कुन्तिनीबीजसंज्ञम्-रेचकः कुन्दक:- कुन्दुरुः कुन्दरः–कुन्दुरुः कुन्दः २०१ कुन्दा–कुन्दः कुन्दुरुकः ४२८,४२९ कुन्दुरुक:- कुन्दुरुः कुन्दुरुकी----सल्लकी कुन्दुरुः १२१ कुन्द्रगोपुरः---कुन्दुरुः कुपाकः-कारस्करः कुपिल:-तिन्दुकः कुपिलु:-तिन्दुकः कुप्यम्-रौप्यम् कुबेरकः ४२१ कुबेरनेत्रा ४२७ कुबेराक्षः—लताकरजः कुबेराक्षी—काष्ठपाटला कुबेराक्षी-सितपाटाल: कुब्जकण्टकः-सोमवल्कः कुब्जक: २०० | कुब्जकः ४३० कुजः-अपामार्ग: कुभृङ्गकः-भ्रमरः कुमदा-काश्मयः कुमारिका-वन्थ्यकर्कोटकी कुमारी ४२१ कुमारी ४३२,४३६ कुमारी-कन्या कुमारी-गृहकन्या कुमारी—तरणी कमारी-धूसरी कुमारी-वन्ध्यकर्कोटकी कुमुदगन्धिनी-शुक्रभाण्डी कुमुदम् १६५ कुमुदम्कुमुदः-सर्पः कुमुदा-कट्फल: कुमुदा-कट्फल: कुमुदा-धातुकी कुमुदा-पृष्टिपणीविशेषः कुमुदा-शालिपर्णी कुमुदिका ४३५ कुमुदिनी—कुमुदम् कुमुद्वती----कुमुदम् कुमुदती—पद्मिनी कुम्भकारिका-कुलत्था कुम्भकारी-चक्षुष्या कुम्भतुम्बी-गोरक्षतुम्बी कुम्भफला-कृष्माण्डिका कुम्भबीजक:-रीठाकरजः कुम्भयोनि:-द्रोणपुष्पी कुम्भसी—मृगाक्षी कुम्भाण्डी-कूष्माण्डिका कुम्भारः-कोविदारः कुम्भालाम्बु:-गोटका For Private and Personal Use Only Page #480 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २८ कुम्भिका -पाटला कुम्भिनीफलम् – रेचकः कुम्भिमदः — हस्तिमदः कुम्भी ४२६ कुम्भी— कट्फलः कुम्भीका –— कट्फल: कुम्भी - कुम्भीर: कुम्भी-दन्ती कुम्भीबीजम् — रेचकः कुम्भी - भूपाटली कुम्भीरः ३६५ कुम्भीर:- –नक्रः कुम्भीरः --- पादिनः कुम्भीर:- मत्स्यः कुम्भी हस्ती धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना कुरुविन्दम् - माणिक्यम् | कुरुविन्दः –— धान्यमाषः कुरुविन्दा -मुस्ता | कुरुवीरकः -- अर्जुनः कुरुहः-- वृक्षः कुरूप्यम्-त्रपु कुम्भोलूखलकम् ४३५ कुरङ्गनयना--त्री कुरङ्गनाभी - कस्तूरिका कुरङ्गः– जङ्घाला: कुरङ्गः -- मृगः कुरङ्गिका—मुद्रपर्णी कुरण्टकः--सैरेयकः कुरवकः श्वेतमन्दार: कुरबक:- सैरेयकः कुरम्बा - द्रोणपुष्पी कुरम्बा - महाद्रोणा कुरम्बिका द्रोणपुष्पी कुरर:- कौमः कुररः —— पेचः कुररः – प्रसहाः कुरराङ्घ्रिः --- देव सर्षपकः www.kobatirth.org कुरवः ४२६ कुवीसैंहली कुरी २३० कुरुट: -- शितिवारः कीड : साकुरुण्ड : कीरवर्णः— सैरेयकः कारम् अ-मुस्ता कीरः– शुक्रः नीलकाचोद्भवम् | कलककर्कटीचीणाकर्कटी कुलकम् ४३७ कुलकः ४३३ कुलकः — पटोल: कुलङ्ग:-सर्पः कुलचरा :- अनृपाः कुलञ्जन:------कुलअ : | कुलञ्जः ३४५ | कुलत्था ३४१ कुलत्था-चक्षुष्या | कुलत्थिका-चक्षुष्या | कुलपत्रः -- दमनम् | कुलवण - शुक्रभाण्डी | कुलाली—कुलत्था कुलाली - चक्षुष्या कुलिकः सर्पः | कुलिङ्गः ४३२ कुलिङ्गः– विष्किराः कुलित्थः २२८ | कुलित्था -- कस्तूरिका कुलित्था:– कुलित्थ: | कुलिशम् - हीरकम् कुलिश:- मत्स्यः कुली—कोविदार: कुली बृहती कुलीरक:-कर्कट : कुलीरभृङ्गी— शृङ्गी कुलीरः कर्कटः कुलीरा — शृङ्गी कुल्माषः ४२७ कुल्माषाभिभवम् - काञ्जिकम् कुल्माषाभिषुतम् - काञ्जिकम् | त्रङ्गम्-सीसकम् Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only | कुवज्रकम् ——वैक्रान्तम् | कुवज्रकम् — वैकान्तम् कुवलयम् ४३७ | कुवलयम्— कुमुदम् | कुवलयम् — सौगन्धिकम् | कुवलयिनी — कुमुदम् | कुवलम् — सौगन्धिकम् | कुविः —उलूकः कुवैद्याः ४१० कुशलनामानि ३१० | कुशल:- पण्डितनामानि | कुशली — अश्मन्तकः कुश: मृदुदर्भः "" कुशाग्रीयमतिः- पण्डितनामानि कुशाल्मलिः - रोहितकः | कुशिकतरुः --- जरणद्द्रुमः कुशिकः वज्रम् | कुशिंशपा - शिशपा | कुशेशयम् -- कमलम् | कुशेशयम्—कमुदम् कुष्ठकेतुः — भूम्याहुल्यम् कुष्टघ्न्नः—पटोल: कुष्ठन्न: - हिमावली | कुष्टघ्नी— काकोदुम्बरिका कुष्टतोदन ::-ताम्रकण्टकः कुष्ठदोषापहा - बाकुची कुष्टनाशन:- गृष्टिः कुष्ठनाशनः सर्षपः कुष्टनाशनी -बाकुची | कुष्टनाशिनी - काकमाची | कुष्टसूदनः- आरग्वधः | कुष्टहन्ता — हस्तिकन्दः कुष्ठहन्त्री - बाकुची कुष्ठम् १०५ | कुष्ठम् ४०८ कुष्ठः ४२९ | कुष्टः —उत्पलम् | कुष्टारि : - खदिर: Page #481 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। कुष्ठारि:-गन्धकः कूर्चम्-भ्रमध्यम् कृतमुख:--पण्डितनामानि कुष्टारिः–पटोल: कूर्पर:-हस्तमूलादीनि कृतवेधना-कोशातकी कुष्ठारिः-भ्रमरारिः कूर्परांसमध्यम्-हस्तमूलादीनि कृतवेधनी---कोशातकी कुसुमम् ३२६ कूर्मराजः-कच्छपः कृती-पण्डितनामानि कुसुमाञ्जनम्-पुष्पा अनम् । कूर्मशीर्षकः-जीवकः कृत्तिका-उदुम्बरः कुसुमासवम्-मधु कूमः-फच्छप: कृत्तिका-धत्तूरः कुसुमोच्चयः-गुच्छ: कूर्मः-पादिनः कृत्तिः-त्वक् कुसुम्भकम्-शालिपीविशेषः कूर्मः--वायुः कृत्याशूकारिणी-चर्मकी कुसुम्भका-दारुहरिद्रा कूलवन्ती पानीयम् कृत्रिमकम् ४२३ कुसुम्भतेलम् २३४ | कूलंकृषा-पानीयम् कृत्रिमकम्-बिडम् कुसुम्भला-दारुहरिद्रा कलेचराः २८७ कृत्रिमकः-तुरुष्कः कुसुम्भम् २३२ कुलेचराः-अनूपाः कृत्रिमम्-जवादि कुसुम्भम् ४३७ कूष्माण्डकः ४२६,४३६ कृत्रिमम्-नीलकाचोद्भवम् कुसुम्भः ४३३ कूष्माण्डम् ४२९,४३० कृत्रिमम्-बिडम् कुसुम्भः-रोचना कूष्माण्डिका ४३ कृत्रिमः-चीनकः कुसुम्भाजनम्-कौमुम्भम् कूष्माण्डी-कूष्माण्डिका कृत्रिमः-तुरुष्कः कुस्तुबुरुः-धान्यकम् कृमिघ्नः ४३७ कुस्तुम्बरी ४२८ कृमिघ्नः--कोलकन्दः कृकरः ४२३ कुस्तुम्बरी-वितुनकम् कृकर:-करीरः कृमिघ्नः—पलाण्डुः कुस्तम्बुरु:-धान्यकम् कृकरः-चविका कृमिघ्नः-पारिभद्रः कुहम्-बदरम् कृकरः-वायुः कृमिघ्नः-बीजपूर्णः कुहम्-सौगन्धिकम् कृकराट:—खञ्जरीट: कृमिन्नः-भल्लातकः कहरवः-कोकिलं: कृकरा--पिप्पली कृमिघ्नी-धूम्रपत्रा कृकलास:-सरटः कृमिघ्नी-विडङ्गा कुहः अमावास्या कृकवाकु:-कुक्कुट: कृमिजग्धम्-अगरु कु:-अवनी कृकाटिका--अवट: कृमिजग्धम्-काष्ठागरु कृच्छ्रम ४०९ कृमिजघ्नम्-काष्ठागरु कूकूवाक्-मृगः कृच्छारिः-बिल्वान्तरः कृमिजळजः-कृमिशः कूटनः-शिशिरः कृतकर्मा-पण्डितनामानि कृमिजा-लाक्षा कूटनः-स्योनाक: कृतकम् -बिडम् कृमितरु:-क्षुद्राम्रः कूटशाल्मलि:-रोहितकः कृतकम् --रसाजनम् कृमिमक्षी-मक्षिका कूटस्थम्-व्याघ्रनखम् कृतक:--तुरुष्कः कृमिलोहम्--लोहम् कूटस्थ:-व्याघ्रनखम् कृतच्छिद्रा-कोशातकी कृमिवारिरहः-कृमिशङ्खः कूटम्-शृङ्गम् कृतत्राणा-त्रायमाणा कृमिवृक्ष:-क्षुद्राम्रः कृपा-दधिपुष्पी कृतधी:--पण्डितनामानि कृमिशङ्खः १३० कूरम्—आहारः कृतफलम्-कोलकम् कृमिहा-विडङ्गा करः ४२४ कृतमालकः ४३१ कृमिः तन्तुवायादयः कूर्चशीर्षक:-जविकः कृतमालकः--कणिकार: कृमीलकः ४२२ कृर्चशेखरः-नारिकेल: कृतमाल:-कार्णिकारः कृमीलक:--मकुष्टका For Private and Personal Use Only Page #482 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३० कृशशाख: पर्पटः कृशाङ्गी—कीटिका कृशानुः - चित्रकः कृषिका – आखुकर्णी कृषिद्विष्टः - चटक: कृष्टिः पण्डितनामानि कृष्णकञ्चुकः — हरिमन्थः कृष्णकञ्जकाः – हरिमन्थः कृष्णकरवीरकः करवीर : कृष्णकः– कोकड : धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां - | कृष्णमल्लिका—–शालुकः कृष्णमालुकः -- शालुकः कृष्णका – आसुरी कृष्णकाष्टकम्-- कालेयकम् कृष्णकुसुम : - करवरिः कृष्णगङ्गा-कृष्णा कृष्णगर्भकः ४२८ कृष्णचडिका- चूडामणिः कृष्णचूर्णम् — लोहोच्छिष्टम् कृष्णजटामांसी कृष्णजीरकः ४२९ कृष्णजीरकः- जरण: कृष्णडुण्डुभः —— सर्पः कृष्णतण्डुला – इन्द्रयवः कृष्णतण्डुला— कर्णस्फोटा कृष्णतुलसी १४४ कृष्णदंष्ट्रक:---कालिकः कृष्णधत्तूरकः—धत्तुरः कृष्णपक्षः ४१६ कृष्णपाकफलम् -- करमर्दकम् कृष्णपाकफलः– करमर्दकम् कृष्णपिपीलिका ४०४ कृष्णपिपीली- कृष्णपिपीलिका कृष्णपुष्पः-- धत्तुरः कृष्णप्रसवः -- धत्तरः कृष्णफला—बाकुची कृष्णचर्बरः---वर्धरः www.kobatirth.org कृष्णभूमिजा - गोमूत्रिका कृष्णभूमिः — भूमिभेदः कृष्णभेदा–कटुका कृष्णमल्लिका -- शालुकः | कृष्णमुखः–मर्कटः | कृष्णमुद्रः ४३०, ४३६ कृष्णमुद्रः - वासन्ताः कृष्णमुद्गाः - वासन्ताः | कृष्णमुष्ककः मुष्ककः कृष्णमूली ३८ कृष्ण भूषणम्-मरिचम् कृष्णवानरः- -मर्कट: | कृष्णवृन्तका — काश्मर्यः कृष्ण वृन्ता -- काश्मर्यः | कृष्णवृन्तामाषपर्णी कृष्णवृन्तिका ४२८, ४३९ कृष्णवेणा --- कृष्णा कृष्णव्रीहिः – त्रीहिः कृष्णशालि:- व्रीहिः | कृष्णशालि:- शालि: कृष्णशालुकः — शालुकः | कृष्णशिग्रुः नीलशिग्रुः कृष्ण शिंशपा-शिंशपा कृष्णसमुद्भवा--कृष्णा | कृष्णसर्षपः -- राजक्षवकः | कृष्णसर्षपा - राजक्षवकः | कृष्णसारथिः– अर्जुनः Acharya Shri Kailassagarsuri Gyanmandir कृष्णलचणम् ४२६ कृष्णलवणम् अक्षम् कृष्णलवणम् — नीलकाचोद्भवम् | कृष्णः - मङ्कोरः | कृष्णला---- चूडामणिः कृष्णः -महिषः कृष्ण लोहकम् — लोहम् कृष्णलोहम् ४३० कृष्णलोहम्-लोहम् कृष्णवर्ण: गन्धकः कृष्णवर्णः - वाराहमदनः | कृष्णवल्लिका-जन्तुकारी कृष्णवल्ली - कृष्ण मूली कृष्णवंश :-आर्द्रा ३२६ कृष्णसारः --मृगः कृष्णसारा - शिशपा For Private and Personal Use Only | कृष्णसारिवा ४३४ कृष्णम् ४२२ कृष्णम् -अञ्जनम् | कृष्णम् — मरिचम् कृष्णः ८३, ४५२ कृष्णः - कृष्णपक्षः | कृष्णः कोकिलः | कृष्णः - खञ्जरीट: | कृष्णः - चित्रकम् कृष्णः -- तित्तिरिः कृष्णः --- रराजक्षवकः | कृष्णः सीसकम् | कृष्णा ३८३ कृष्णा ४३२, ४३८ | कृष्णा-फटुका कृष्णा - काश्मर्यः कृष्णा - कृष्णतुलसी | कृष्णा - कृष्णमूली | कृष्णा—कृष्णः | कृष्णाख्या-नीलपुनर्नवा कृष्णागरु --- अगरु कृष्णागरु - कालेयकम् कृष्णागरु ः ४३० कृष्णाजाजी - कृष्ण: कृष्णाञ्जनम् ४४० | कृष्णा अनी - कालाञ्जनी कृष्णा- द्राक्षा कृष्णानदी -कृष्णा | कृष्णा —नीलिनी | कृष्णा — पिप्पली कृष्णाभाकालाञ्जनी कृष्णामक्षिका | कृष्णायसम् — लोहम् कृष्णायसम्सीसकम् कृष्णारुणः —– चित्रकः | कृष्णार्जकः – शालुकः Page #483 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। कृष्णालु:---नीलालु: केशः ३९५ कोकडः २९४,३०४ कृष्णाश्वः-घोट: केशरुहा-महाबला कोकनदम्-रक्तपद्मम् कृष्णेक्षुः—इक्षुः केशार्हा-महानीली कोकः ४३१ कृष्णोदुम्बरिका-काकोदुम्बरिका केशाः--केशः । कोकः-ईहामृगः केशिनी--वन्ध्या कोकः-चक्रवाकः केका-मयूरः केशिका-शतावरी कोकिलः २७९ केकिशिखा-बर्हिचड़ा केशी-गन्धमांसी कोकिल: ४२६ कोकिल:-कालिकः केश्यम्-कालेयकम् केकी-मयूरः केश्यम्-वालकम् केतकी ४२८,४६० कोकिल:--गन्धर्वः केतकी-केतकीद्वयम् केश्यः-भृङ्गराजः कोकिला ४३१ केतकी-जाती कोकिला-काकोली केसरवरम्—कुङ्कुमम् केसरम् ४३१,४३२,४३६ केतकी-तृणवृक्षः कोकिला-कोकिल: केसरम्-कासीसम् कोकिलाक्षकः ४२६,४२८,४३१ केतकीद्वयम् २०४ कोकिलाक्षकः-इक्षुः केसरम्--पद्मकेसरम् केतुरत्नम्---वैदूर्यम् केसरः ४२९,४३० केतुः---अमिमन्थः कोकिलाक्षः ३३९,४२६ केदारकटुका -कटुका केसरः--बकुल: कोकिलाक्षः-क्षुरकः कोकिलानन्दः—राजाम्रः केदारजम् —पद्मकः कोलिला-वासन्ती केवा-केविका केसर:-बीजपूर्णः कोकिलावासः-आम्रः केविका ३७० केसराम्ल:-बीजपूर्णः केसरिका—महाबला कोकिलेक्षुः---इक्षुः केशकीट:-यूका कोकिलेटा-जम्बूः केसरी—बीजपूर्णः केशनः ४०८ कोकिलोत्सवः-आम्रः केसरी—सिंहः केशनी-मांसी कोकिलोत्सवः-राजाम्रः केशवन्धः ३९५ कोकोवाचः-कोकडः कैडर्यः १४ कोटनः--शिशिरः केशभूः--शिरः कैडर्यः ४२९ कोटरपुष्पी-वृद्धदारुकः केशभृत्-शिर: कैडयः-उदकीयः कोटरवासिनी-धूसरी केशमथनी-शमी केडयः—कटभी कोटरवासिनी-शुक्रभाण्डी केशमुष्टिः—महानिम्बः कैतवम्बे डर्यम् कोटरम्-निष्कुटम् केशमुष्टि:विषमुष्टिः केदाराः-व्रीहिः कोटरः–अङ्कोटः केशर अनः-भृङ्गराजः कैरला विडङ्गा कोटिका—स्पृका केशरुहः---नीलिनी कैरली--विडङ्गा कोटिवर्षा ४३५ केशरुहा ४२२ कैरवम्-कुमदम् कोटि:-स्पृका केशरुहा--अरणी कैरविणी-कुमुदम् कोट:---दुश्चा केशरूपा-वन्दका कैरवी-मेथिका कोङ्कोवाच:---कोकडः केशवर्धनी--महाबला कराततिक्तकः---किरातत्तिक्तः कोणः-विदिशः केशवावासः-पिप्पल: कैरातः---किराततिक्तः कोद्रवः २२४ केशवेष्टा:-केशबन्धः कैवर्तिका ३३२ कोद्रवः ४३६. केशशोषल्यम्- पलितम् -जलमुस्तम् कोपनकः-चोरकः केशहजी---शमी कोककर्कटिका-दीप्या कोपी-जलपारावतः For Private and Personal Use Only Page #484 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां कोपी-पारावतः कोशाम्रजतैलम् २३५ क्रमुकप्रसूनः-कदम्बः कोमलपत्रकः-शिग्रुः कोशाम्रः ४३२ क्रमुकफलम् -पूगफलम् कोयष्टिः-पेचः कोशाम्रः क्षुद्राम्रः क्रमुकम्--तुलम् कोरकः ३२६ कोशी–नखम् क्रमुकः १२९ कोरङ्गी-पिप्पली कोष्ठसंताप:--अन्तर्दाहः क्रमुकः ४२८,४३६ कोरङ्गी-सूक्ष्मैला कोष्णा-बिम्बा कमुकः-तृणवृक्षः कोरङ्गी-सूक्ष्मैला कोह्ला-बिम्बी क्रमुकः---पूगफलम् कोरदृषः ४३६ कौटजः-कुटजः कमलकः-उष्टः कोरदृषः–कोद्रवः कौट:-कुटजः कव्यम्-आमिषम् कोलकन्दः ३५० कौटिल्यम्-चाणाख्यमलकम् क्रव्यात्-सिंहः कोलकम्-कोलकम् कौण्डर्यः-किराततिक्तः क्रव्यादः-श्येन कोलकम् --बदरम् कौन्ती-रेणुका कव्याद:-सिंहः कोलकम्-मरिचम् कौन्तेयः-अर्जुनः व्यादी-मांसी कोलक:-अङ्कोटः कौद्रवीणम्-भूमिभेदः क्रव्यादी-वल्गुली कोलपालिका-दधिपुष्पी कौबेरम्—कुष्ठम् कान्तम्-महारसाः कोलभाण्डिका-मञ्जिष्ठा कौबेरी-उत्तरा क्रान्ता-बृहती कोलमूलम्-मूलम् कौमाराद्यवस्थावधिः क्रिया--चिकित्सा कोलवल्ली-चविका ३९४ कुकरमस्तकम्-चविका कोलम्-चविका कौमारी-गृष्टिः कुकौश्च:-क्रौञ्चः कोलम्ब दरम् कौमुदीजीवनः-चकोरः क्रूरकर्मा—कुटुम्बिनी कोलम्-मरिचम् कौमुदी-रात्रिनामानि करगन्धः-गन्धकः कोल:--बदरम् कौलमूलम्-मूलम् कुरगन्धा-कन्यारी कोल:-मत्स्यः कौशिकः ४२९ क्रूरघोषकः--उलूकः कोल:-सकरः कौशिकः--उलूकः क्रूरधूर्तः–धत्तुरः कोला-कणा कौशिकः-गुग्गुलु: क्रूररावी-काकः कोला-पिप्पली कौशिकः-जरणद्रुमः कोविदः-पण्डितनामानि कौशिकारिः काकः कोविदारः ४३१,४३६ कौशी-उलूकः क्रूरः-कः क्रूरः-करवीरः कोशकाम्रः-समष्ठिल: कौसुम्भशाकम् ३५४ कोशधान्यम्--कोशान्नम् क्रूरः-क्षुवकः कौसुम्भम् ४२४ कोशफल:--समष्ठिल: -पुष्पाञ्जनम् कोशफला--जीमूतकः क्रूरः-मक्षिका कोशफला-~-पुसम् कौसुम्भः-कसुम्भम् क्रूरः-श्येनः कोशफला-धामार्गवः कौसुम्भी-व्रीहिः क्रूरा-क्रूरः कोसेन्दुकः ब्रीहिः क्रोचवी-क्रौञ्चः कोशस्थाः २८७ क्रकचच्छदः-केतकीद्वयम् क्रोडकन्या---गृष्टिः कोशस्था:----अनुपाः क्रकचपत्रः-साग: क्रोडकान्ता-अवनी कोशातकी ४६ क्रकचा-केतकीद्वयम् कोडचोडा—महाश्रावणिका कोशातकी ४३८ क्रमपुरकः-बुकः कोडम्-उत्सङ्गादीनि कोशान्नम् ३८९ क्रमः-पाणिः कोड:-गृष्टिः For Private and Personal Use Only Page #485 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। कोड:-वक्षः कोड:-सूकरः कोडि: ४३० क्रोडी ४३० कोडेटा-मुस्ता क्रोधी-खड्गः क्रोधी---महिषः क्रोश:-मानम् क्रोशी-नखम् क्रोष्टा-शृगालः कोष्टकपुच्छिका--गोलोमिका क्रोष्टुकपुच्छिका-पृष्टिपर्णी कोष्टकमेखला-पृष्टिपर्णी कोष्टुफल:--इङ्गुदी क्रोष्ट्रक:- शृगाल: क्रौञ्चकः--क्रोश्चः क्रौञ्चः २९८ कौश्चः- पद्मवीजः क्रौञ्च:--प्लवाः क्रौश्चादनी-पद्मबीजम् कौडी ४३० कौडी-गृष्टिः क्लीतनकम् ३४ क्लीतनका ४३५ क्लीतनम्-क्लीतनकम् क्लीतनी-नीलिनी क्लीतनीयकम्-क्लीतनकम् क्लीतिका ४३७ क्लीतिका—क्लीतनकम् क्लिन्ना-लक्ष्मणा क्लीवम्-नपुंसकम् क्लोम-मस्तिष्कम् क्षणदा-रात्रिनामानि क्षण:-पलादयः क्षण:-राला क्षतक्षमः—खदिरः क्षतघ्नीलाक्षा क्षतजम्-रक्तम् क्षतनाशनम्-शुष्कलनम् क्षत्रयोधी--अर्जुनः क्षारवृक्षः-मुष्कक: क्षत्रम्---तगरम् क्षारश्रेष्टम्-वज्रकम् क्षत्रियवरा-कटुकालाम्बुनी क्षारश्रेष्टः—किंशुकः क्षत्रियवरा—क्षीरतुम्बी क्षारश्रेष्ठः-मुष्ककः क्षत्रियः ३९४ क्षारषद्कम् ३०९ क्षत्रियः ४३२ क्षारसंज्ञः–कटुकः क्षपा–रात्रिनामानि क्षारस्वर्जी-सर्जिक्षारः क्षमा ४२४ क्षारम्--बिडम् क्षमा-अवनी क्षारम् सामुद्रलवणम् क्षारः ४३७ क्षमाशान्तिपरः-दमः क्षारः--नवसारः क्षमी--अश्वरजः क्षारः--सर्जिक्षारः क्षय:-राजयक्ष्मा क्षाराष्टकम् ३०८ क्षयः-रोगिविशेषनामानि क्षि. क्षय:-व्याधिः क्षितिक्षमः—खदिरः क्षरक:--क्षुवकः क्षितिजन्तुः--भूनागः क्षवकः ४२७ क्षितिजः-भनागः क्षवक:-~-अपामार्गः क्षितिजः-वृक्षः क्षवकः-आसुरी क्षितिनाग:-भूनागः क्षवकः---माषः क्षितिबदरी--बदरम् क्षवथुः ४२६ क्षितिभृत् ----पर्वतः क्षवथु:-कासः क्षितिरुहः-वृक्षः क्षवथु:-क्षुतम् क्षितिः-अवनी क्षवः– आसुरी क्षवः-क्षुवकः क्षीरकन्दः-क्षीरविदारी क्षविका-सर्पतनुः क्षीरकन्दा-क्षीरविदारी क्षात्रम्-क्षेत्रभेदः क्षारकः-कोरक: क्षीरकाकोली ३२ क्षारत्रयम् ३०८ क्षीरकाकोली ४३२,४३७,४४० क्षीरकाकोली-पयस्या क्षारदला---पलाशलोहिता क्षीरकाण्डकः--अर्कः क्षारदशकम् ४२० क्षीरकाण्डकः-स्नुक क्षारपञ्चकम् ३१० क्षीरकाष्ठा-वटः क्षारपत्रम् ४३५ क्षीरगोमेदसंनिभः-दुग्धपाषाण: क्षारमृत्तिका ३२४ क्षीरजम्-दधि क्षारमृत्तिकावान्देशः३२४ क्षीरजीवी-जीवकः क्षारमेलकः-सर्वक्षारः क्षीरतुम्बी ४० क्षारयवः—दुग्धपाषाणः क्षीरदलः–अर्कः क्षारलवणम्-लवणारम् क्षीरद्रुमः-पिप्पल: क्षी. For Private and Personal Use Only Page #486 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३४ क्षीरपर्णी ४२१ क्षीरपर्णी अर्क : क्षीरपुष्पी ४३५ क्षीरभूरुहम्— ताम्रम् क्षीरमधुरा-क्षीरकाकोली क्षीरमोरट: - मौरव: क्षीरयवः - दुग्ध पाषाणः क्षीरलता-क्षीरविदारी क्षीरवली- क्षीरविदारी क्षीरविदारी ३५ क्षीरविदारी--क्षीरकाकोली क्षीरविषाणिका - क्षीरकाकोली क्षीरविषाणिका - वृश्चिकाली धन्वन्तरीयनिघण्डुराजनिघण्टुस्थशब्दानां - क्षीरिणी-क्षीरी | क्षुद्रपत्री ४३५ क्षीरिणी - मञ्जिष्टा | क्षुद्रपर्णः - कुठेरकः क्षीरी १८७ क्षीरी ४४० क्षीरी—अर्क: | क्षुद्रपाषाणभेदा-चतुष्पत्री क्षुद्रपिप्पली-वनादिपिप्पली क्षुद्रपोतिका - मूलपोती क्षीरी - गोधूमः क्षीरी - दुग्धपाषाणः क्षीरी-प्रक्षः क्षीरी - वटः क्षीरी मुक् क्षीरवृक्षः ४३६ क्षीरवृक्ष:- उदुम्बरः क्षीरवृक्षः क्षीरी क्षीरशीर्षः श्रीवेष्टक: क्षीरशुक्लक:-क्षीरी क्षीरशुक्ल : - क्षीरी क्षीरशुक्ला - क्षीरकाकोली क्षीर शुक्ला - क्षीरविदारी क्षीरश्रेष्ठः पुष्करम् क्षीरस्राव :- श्रीवेष्टकः क्षीरम् ४२६,४३६ क्षीरम् -- दुग्धम् क्षीरम् -- पानीयम् क्षीरम् - पेयम् क्षीरम् - विषभेद: क्षीर:- श्रीवेष्टक: क्षीरा - काकोली क्षीरादिनामकम् —पलाशगन्धा www.kobatirth.org क्षीरिका ४३६ क्षीरिका- क्षीरी क्षीरिका —— त्रीहिः क्षीरिणी ५६, ४२३ क्षारिणी ४४० क्षारिणी -- काश्मर्य: क्षीरिणी—कुटुम्बिनी क्षीरिणी - क्षीर तुम्बी क्षतम् ४०८ | क्षुतम् ४२६ क्षुत्-क्षतम् क्षुद्रकण्टा कण्टकारी | क्षुद्रकण्टारिका-अग्निदमनी क्षुद्रकटिका --- कण्टकारी | क्षुद्रकारलिका— कुडुहुखी | क्षुद्रकोरवली-कुडदुबी | क्षुद्रकुलिशम् — वैक्रान्तम् " " | क्षुद्रक्षुर :- क्षुद्रगोक्षुरक: क्षुद्रखदिर: ४२७ क्षुद्रखदिर:- विट्खदिर: क्षुद्रग्रधी-चीरिः क्षुद्रगोक्षुर : २६ क्षुद्रचञ्चुः ३३६ क्षुद्रचन्दनम् — रक्तचन्दनम् क्षुद्रचम्पकः -चम्पकः क्षुद्रचिर्भटा—गोपालकर्कटी क्षुद्रजातीफलम् — काष्ठधात्री क्षुद्रजीवा - जीवन्ती क्षुद्रतुलसी- कुठेरकः | क्षुद्रदंश :- मशक : | क्षुद्रदुरालभा — धन्वयासः क्षुद्रदुस्पर्शा - अग्निदमनी क्षुद्रधात्री — कर्कट : क्षद्रपत्र:- बृहत्पाली क्षुद्रपत्रा १५४ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only क्षुद्रफला — अग्निदमनी क्षुद्रफला — ऐन्द्री क्षुद्रफला — कण्टकारी क्षुद्रफला - गोपालकर्कटी क्षुद्रभृङ्गारः - भ्रमरः क्षुद्रमक्षिका-मक्षिका क्षुद्रमत्स्यः - मत्स्यः | क्षुद्रमाता - कासनी | क्षुद्रमुत्पलम् १६६ | क्षुद्रमुस्ता- गुण्डकन्दः | क्षुद्रमुस्ता— जलमुस्तम् | क्षुद्रवर्षाभूः - पुनर्नवा क्षुद्रवली-मूलपोती क्षुद्रवार्ताकिनी - लक्ष्मणा | क्षुद्रवास्तुकी – पलाशलोहिता क्षुद्रशङ्खः -- क्षुल्लकः | क्षुद्रशणपुष्पिका—सूक्ष्मपुष्पा क्षुद्रशर्करिका – पावनाला क्षुदशामा कटभी | क्षुद्रशार्दूल:- :- शरभः क्षुद्रसहा—- ऐन्द्री क्षुद्रसहा—मुद्रपर्णी क्षुद्रसारसा: ४०६ | क्षुद्र सुवर्णम्-रीतिका क्षुद्रस्फोट:-संचार्यादयः | क्षुद्रस्फोटा - संचार्यादयः क्षुद्राम्रः क्षुद्रः | क्षुद्रा ४३१ | क्षुद्रा - कण्टकारी क्षुद्रा-क्षुद्रचञ्चुः क्षुद्राक्षुद्रोपोदकी क्षुद्राग्निमथनम् ४२१ क्षुद्राग्निमन्थः २८ 'क्षुद्रानिमन्थः ४२८ Page #487 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। ३५ क्षौद्रप्रियः-जलदः क्षौद्रशर्करा मधु क्षौद्रशर्करा-माध्वी सिता क्षौद्रम् ४२९,४३८ 'क्षौद्रम-पुष्पासवः क्षौद्रम्—मधु क्षौद्रम्-माक्षिकम क्षाद्रेयम्-सिक्थकम् क्ष्मा---अवनी क्ष्वेडम्--विषम् क्ष्वेड:-जीवकः श्वेडा-कोशातकी क्षुद्राग्निमन्थः---अमिमन्थः क्षुरः-क्षुद्रगोक्षुरः क्षुद्रापामार्गकः--रक्तपुष्पी क्षुर:---गोक्षुरः क्षुद्रा-पिप्पलः क्षुरः-महापिण्डी क्षुद्रा-मक्षिका क्षुरः-मुञ्जः क्षुद्रामलकसंज्ञः-कर्कट: क्षुर.----शरः क्षुद्रामलकम्-काष्ठधात्री क्षुराङ्ग:-गोक्षुरः क्षुद्राम्रः १७० झुरिकापत्रः---शरः क्षुद्राम्ला ४३९ क्षुल्लकः १३० क्षुद्राम्लिका १७५ सुश्लेष्मात कः---भृकर्बुदारः क्षुद्रा-यावनाली क्षुवकः ३६७ क्षुद्रा-वनादिपिप्पली क्षुवकः ४३५ क्षुद्रा-शशाण्डुली क्षुवक:-आसुरी क्षुद्राश्मभेदः ४२६ भुवः---माषः क्षुद्रिका-दंशः क्षे. क्षुद्रिका–मक्षिका क्षेत्रकर्कटी---वालुकम् क्षुद्रेक्षुः-जूर्णा क्षेत्रचिभिटा-चिर्भटम् क्षुद्रेङ्गदी-यासः त्रिजा---गोमूत्रिका क्षुद्रेरुि:-गोपालकर्कटी क्षेत्रजा--चणिका क्षुद्रेर्वारु: वालुकम् क्षेत्रजा--लक्ष्मणा क्षुद्रोपोदकी ३५३ क्षेत्रजाशिलपका क्षुद्रोलकः २८० क्षेत्रज्ञः--आत्मा क्षुधाकुशल:--बिल्यान्तरः क्षेत्रद्ती--लक्ष्मणा क्षुधाभिजनकः-राजक्षवकः क्षेत्रदृती-लक्ष्मणा क्षुधाभिजननः ४३५ क्षेत्रदेवताः ३२२ क्षुधाभिजननः-माषः क्षेत्रभेदाः ३२१ क्षुपदोडिमुष्टिः-विषमुष्टिः क्षेत्ररुहा-~वालुकम् क्षुपोपोदकी-मूलपोती क्षेत्रसंभवः-चञ्चुः क्षमा--प्रतरीर्कः क्षेत्रसंभव:-भेण्डा सुरकः ४२५ क्षेत्रसंभवः-शशाण्डुली सुरकः ४२८ क्षेत्रम्-शरीरम् क्षुरक:-कोकिलाक्षः क्षत्रिणी-मत्रिष्टा सुरक:-क्षुवकः क्षेत्रक्षु:-जर्णा क्षुरकः-गोक्षुरः क्षेमकः-चोरक: क्षुरकः-तिलक: क्षोणि:-अवनी क्षुरपत्रः-शरः क्षोणी--अवनी क्षुरपत्रिका-पालक्यम् क्षौद्रजम्-सिक्थकम् क्षुरश्रेष्ठाः-पुष्करम् क्षौद्रजा--मधु क्षुरक:-पुष्करम् क्षौद्रजा-माध्वी सिता क्षुरः ४२५ क्षौद्रधातुः-हेममाक्षिकम् खगपुवा-शरपुडा खगः ४२६,४३२,४३४ खगः-चक्रवाकः खग:--पक्षी खगः-वायु: खगान्तकः-इयेन्द्रः खगेन्द्रः-गृध्रः खज्योतिःखद्योतः खञ्जनकः-खञ्जरीट: खञ्जनः–खजरीटः खजरी-चटी खरीटक:-खञ्जरीट: खञ्जरीट: २९७ खञ्जरीट:---चटी खबरीट:-प्रतुदाः खटिका-खटिनी खटिका---गन्धकः खटिनी ३७६ खटी-खटिनी खट्वाङ्गनामिका–वटपत्री खट्वाङ्ग:---दधिपुष्पी खट्वा-दधिपुष्पी खट्वापादी---दधिपुष्पी खड्गगवयमांसगुणाः३२९ खड्गमग:-खड़गः खड्गशिम्बी ४२६ खड़गशिम्बी--असिशिम्बी For Private and Personal Use Only Page #488 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां खड्गः ४०२ खड्गी-खड्गः खण्डकः-मधुशर्करा खण्डकः-वासन्ताः खण्डजा--तवराजशर्करा खण्डमोदक:-~-तवराजशर्करा खण्डलवणम्-बिडम् खण्डसारः-तवराजशर्करा खण्डम्-बिडम् खण्डाख्या--मनःशिला खण्डा-गाङ्गेरुकी खण्डिका:-करटः खदिरका ४४० खदिरका- लाक्षा खदिरपत्रिका-अरिः खदिरपत्रिकारक्तपादी खदिरवृक्षः-लना खदिरसारः-खादिरः खदिरः ११ खदिरः ४२६,४३७,४४० खदिरः-कटी खदिर:-क्षमा खदिर:---गायत्री खदिर:-बालपत्रः खदिर:---मृगशीर्षम् ३२७ खदिर:--लज्जा खदिरी-रक्तपादी खदिरोद्भुतः-खादिर: खद्योतः ४०६ खदुः--प्रियाल: खनकः-मृषक: खनिः---आकरः खपुट:--व्याघ्रनखम् खपुरम् ---पूगफलम् खरकण्टका-शतावरी खरकः-पर्पट: खरकाष्टिकाबला खरगन्धा-गाङ्गेरुकी खरगन्धिनिका-गाङ्गेरुकी खरचर्मा-गोधा . खरटी-त्रपु खरद्रुमः-श्रीवेष्टकः खरपत्रः--जम्बीरः खरपत्रः-यावनाल: खरपत्रः-सागः खरपत्री-काकोदुम्बरिका खरपत्री-गोजिरा खरपुष्पा--अजगन्धा खरमञ्जरी-अपामार्गः खरयष्टिका-बला खरशब्दः—क्रौञ्चः खरशकः-शालिः खरसारम्-लोहम् खरस्कन्धः-प्रियालः खरस्कन्धा-खजूरी खरः ४३१ खरः कङ्कः खर:-काकः खरः-क्रौञ्चः खरः-गर्दभः खरः-मृदुदर्भः खर:---यासः खराबा ४२१ खराहा-अजमोदा खरिका–कस्तूरिका खर्जुन :--अर्कः खर्जून:--चक्रमर्दः खजुन्नः-धतूरः खर्जरम्-खजुरी खर्जरिः ४३२ खजूरी १७८ खर्जुरी ४३०,४३८ खर्जूरी-तृणवृक्षः खज:-कण्ड: खर्परम्-शरीरास्थ्यादीनि खपरिका-तुत्थम् खपरीतुत्थम्-तुत्थम् खपरीरसकम् -तुत्थम् खर्बुरः-निष्पावः खर्बुरा-तरटी खर्वः-कुब्जक: खर्वा-गाङ्गेरुकी खल:---तैलकिटम् खल:-धतूरः खवल्ली ३३१ खवारि-पानीयम् खशब्दाकुरकः-वैदूर्यम् खसंभवा-आकाशमांसी खस्खसरस:-अफूकम् खस्खसः-खस्तिल: खस्तिलनिर्यासः---अफूकम् खस्तिलवल्कलः २३२ खस्तिलः २३२ खम्--अभ्रकम् खा खाखसम् ३१७ खाण्डवरसा-मर्जिका खादनम्-भोजनम् खादिरः १३ खादिर:-मृगशीर्षम् ३२७ | खादिरः-विट्खदिरः खाद्यम् ३११ खाद्यः---खदिरः खानिकम्-रत्नसामान्यम् खानि-शरीरास्थ्यादीनि खारिकम्-पालेवतम् खारी-धान्यमानम् खि खिरिहिटी-बला खिलम् ३२४ खिलिहिला—शणपुष्पा खुरः--नखम् । खे खेचर:-पक्षी For Private and Personal Use Only Page #489 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। खेचरः—पारदः गञ्जल:-कपिञ्जल: खेरटी-त्रपु गाकिनिः-विजया ख्यातकः--रक्तपुष्पः गडदेशजम्-गाढलवणम् ग गडि:-बलीवर्दः गकोशा-जीमृतकः गडुः-पृष्ठप्रन्थिः गगनम् ४२३ गडोत्थम्-गाढलवणम् गङ्गा ३८१ गणकारिका-क्षुद्राग्निमन्थः गङ्गापत्री ३७१ गणकारिका---गणेरुका गजकन्दः-हस्तिकन्दः गणरूपकः-राजार्कः गजकृष्णा-श्रेयसी गणहासः-चोरकः गजगामिनी---हस्ती गणिकारिका ४३१ गजचिर्भटा-श्वेतपुष्पी गणिकारी ३७० गजदन्तफला---डङ्गरी गणिका-यूथिका गजदानम्-हस्तिमदः गणिका–वेश्या गजपिप्पली ४२७,४२८,४३३ गणेरी ४२९ गणेरुकः-गणेरुका गजपिप्पली-पार्वती गणेरुका २०४ गजपिप्पली-वहिशिखा गणेशकुसुमः---करवीरः गजपिप्पली-शैलजा गणेशभूषणम्-सिन्दुरम् गजपिप्पली-श्रेयसी गण्डकः-खड्ग: गजभक्षकः--पिप्पल: गण्डदूर्वा ४३२,४३२,४३३ गजभक्षः-ताल: गण्डदूर्वा-दूर्वा गजभक्षा–सल्लकी गण्डर्वा—मत्स्यण्डिका गजमदः-हस्तिमदः गण्डमालिका-रक्तपादी गजमत्रम् २८३ गण्डशैल:-प्रत्यन्तगिरिः गजवल्लभा-गिरिकदली गण्ड:-कलेचराः गजवल्लभा-सल्लकी गण्ड:-गल: गजस्त्री-हस्ती गण्डाली-दूर्वा गजः ४२७,४३२ गण्डाली—मनिष्ठा गज:--कटुका गण्डीरः-समष्टिल: गजः-हस्ती गण्डीरः--मुक गजाख्यः-चक्रमर्दः गण्डकी ४३२ गजाण्डम्-पिण्डमूलम् गतम्-कालत्रयम् गजाभक:-कलभः गतार्तवा-वृद्धा गजा-वज्रकम् गदः-व्याधिः गजाशन:--पिप्पल: गदाग्रणीः--राजयक्ष्मा गजेष्ठा-विदारिका गदाराति:-औषधम् गजेश्वरी–महासमम् गन्धकन्दक:-गुण्डकन्दः गजोषणा-श्रेयसी गन्धकन्दल:-गुण्डकन्दः गन्धकली ४३७ गन्धकम् ४३६ गन्धकः ११७ गन्धकः ४३६ गन्धकः–वटसौगन्धिकः गन्धकारी-रक्तपादी गन्धकुटी-मुरा गन्धकुसुमः-बीजपूर्णः गन्धकुसुमा-गणिकारी गन्धगर्भ:--बिल्वः गन्धचेलिका–कस्तूरिका गन्धतण्डुलः---व्रीहिः गन्धतृणः-सुगन्धतृणम् गन्धतृणः-सुगन्धभतृणः गन्धदला-अजमोदा गन्धद्रव्यम् ४३६ गन्धधूमजः-अगरु गन्धनाकुली ४३९ गन्धनाकुली-चविका गन्धनाकुली–महासुगन्धा गन्धनिशा-न्धपलाशः गन्धनिशा-सटी गन्धपत्रकम्-सुरपर्णम् गन्धपत्रः-जम्बीरः गन्धपत्रः-बर्बरः गन्धपत्रः---बिल्वः गन्धपत्रा--गन्धपलाशः गन्धपत्रिका-अजमोदा गन्धपत्रिका-गङ्गापत्री गन्धपत्रिका---गन्धपलाश: गन्धपत्री-अम्बिका गन्धपत्री-अश्वगन्धा गन्धपद्म:-नारङ्गः गन्धपलाशः १९ गन्धपलाशी ४३८ गन्धपाषाण: ४३९ गन्धपाषाण:-गन्धक: गन्धपाषाण:--वटसौगन्धिक: गन्धपाषाण:-श्रीगन्धम For Private and Personal Use Only Page #490 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां गन्धपीता-गन्धपलाशः गन्धमोहिनी-वन्दका गन्धपुष्पकः-वेतसः गन्धरसम्-बोलम् गन्धपुष्प:--अकोट: गन्धराजकम्-कालेएकम् गन्धपुष्पः श्लेष्मातकः गन्धराजम् -चन्दनम् गन्धपुष्पा-केतकीद्वयम् गन्धराजम्--जवाद गन्धपुष्पा-नीलिनी गन्धराज:-कणगुग्गुलुः गन्धफल:--कपित्थः गन्धराज:--मुद्गरः गन्धफल:---तेजःफलः गन्धर्वहस्तकः-एरण्डः गन्धफल:-बिल्वः गन्धवः ४२३ गन्धफला-सल्लकी गन्धर्वः-कोकिल: गन्धफलिका—सक्ष्मैला गन्धफली-चम्पकः गन्धर्व:-घोटः गन्धबहल:-व्रीहिः गन्धर्वा—कोकिल: गन्धबहुल:-कुटेरक: गन्धवती-मुरा गन्धबहुला–गोरक्षी गन्धवधूः-कपटम् गन्धबिल्वक:-कुठेरकः गन्धवल्कम्-त्वक गन्धवीजा-मेथिका गन्धवल्लरी–महाबला गन्धभेदकः ४२९ गन्धवह:-वायुः गन्धमङ्गला-मङ्गल्या गन्धवहा–घ्राणम् गन्धमादन:-गन्धकः गन्धवाही-वायुः गन्धमादनी-मुरा गन्धवृक्षकः—सर्जकः गन्धमादनी लाक्षा गन्धवृक्षः–वरुणः गन्धमादिनी ४२० गन्धशाकम्-गौरसुवर्णम् गन्धमार्जारकः-लोमशबिडालः गन्धशालि:-व्रीहिः गन्धमाजार:-लोमशबिडाल: गन्धसैभवा-व्रीहिः गन्धमालिनी-मुरा गन्धसारम्-चन्दनम् गन्धमालिनी--ब्रीहिः गन्धसार:-करम् गन्धमाली ४२७ गन्धसारः-मुद्गरः गन्धमाल्या-व्रीहिः गन्धसार:-श्रीगन्धम् गन्धमांसी १०५ गन्धम्–शालिपर्णीविशेषः गन्धमांसी ४२६ गन्धः ४२८ गन्धमुख्या-कस्तृरिका गन्धः---गन्धकः गन्धमूलक:-कर्चुरम् गन्धः ------परिमल: गन्धमूल:-कर्चुरम् गन्धः-वटसौगन्धिकः गन्धमूल:-कलाः गन्धः-विषयाः गन्धमूला-पद्मचारिणी गन्धः –ब्रीहिः गन्धमूला-सल्लकी गन्ध:-श्रीवेष्टक: गन्धमूलिका–माकन्दी गन्धा-अजगन्धा गन्धमोदिनी-चम्पकः गन्धाढी-धूम्रपत्रिका गन्धाव्यम्-चन्दनम् गन्धाव्यम्-जवादि गन्धादयः--नारङ्गः गन्धाब्या--आरामशीतला गन्धाक्ष्या-गन्धपलाश: गन्धाव्या---तरणी गन्धाट्या-मुरा गन्धाच्या-यषिका गन्धाढ्या-वन जपूरकः गन्धाढ्या-त्रीहिः गन्धा-दीर्घतुण्डी गन्धाधिकम्-तृणकुङ्कुमम् गन्धानी-व्रीहिः गन्धारिका-शतपुष्या गन्धारी ४३५,४३८ गन्धाली-शढी गन्धालु:---ब्रीहिः गन्धा-शढी गन्धाश्मा-गन्धकः गन्धितृणम् -तृणकुमम् गन्धिपर्ण:-सप्तपर्णः गन्धोत्कटः ४२६ गन्धोत्कट:-दमनम् गन्धोत्कटा–दमनम् गम्भारी-काश्मयः गम्भीरः--जम्बीरः गरनः-- बर्बरः गरघ्नः-शालुकः गरघ्नः-सुमुखः गरदम्--विषम् गरद्रुमः-कारस्करः गरलम्-अमृतम् गरलम्-विषम् गरलारिः-गारुत्मतम् गरम्-आहुल्यम् गरागरी--जीमृतकः गरुडः-व्रीहिः गरुडोद्गीर्णम्गारुत्मतम् गरुत्मान्–गृध्रः गर्गरः--मत्स्य: For Private and Personal Use Only Page #491 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। ३२ गर्जरम्-गृजनम् गर्जरम्-गजरम गर्जाफल:---विकण्टकः गर्जितः- हस्ती गर्दभगदः–ज्वालागर्दभकः गर्दभमूत्रम् २८४ गर्दभशाकम् -भार्गी गर्दभः २६७ गर्दभाण्ड:---प्लक्षः गर्दभी ४२३ गर्दभी--अवारक गर्दभी-कासनी गर्दभीतम् २३७ गर्दभीदधि २४५ गर्दभीनवनीतम् ३८५ गर्दभीपयः २४० गर्दभी-लक्ष्मणा गर्भदः—पुत्रजीवः गर्भदात्री-पुत्रदा गर्भपातिनी-कलिकारी गर्भसंभवा--भद्रेला गर्भस्थानम् --नाभ्यादीनि गर्भस्रावी--हिन्तालः गर्भः---बालसामान्यनामानि गांधार:-~-नाभ्यादीनि गर्भारिः—सूक्ष्मैला गर्भाशयः-नाभ्यादीनि गर्भिणी—गुर्विणी गर्भपाकणिकः--व्रीहिः गर्मोटिका ३६१ गलकीलम्-गलशुण्डी गलगण्ड: ४०८ गलगुण्डिका-कण्ठादीनि गलग्राहः--नकः गलग्राह:--मत्स्यः गलरवः-पारावतः गलशुण्ठिका-कण्ठादीनि गलशुण्डिका-कण्ठादीनि गलशुण्डी ४०८ गलस्तनः—गलगण्डः गलस्तनी--छागल: गल:-कण्टादीनि गल्लः ३९६ गवयः- बलीवर्दः गवयः-रोहिणः गवयी—बलीवर्दः गवयोद्भवम्-पलाशगन्धा गवाक्षी ४२७,४२९,४३३ गवाक्षी-ऐन्द्री गवाक्षी—-मल्लिका गवाक्षी–शाखोट: गवाक्षी ४२७ गवादनी ४२७,४२७,४३२ गवादनी-अश्चक्षुरकः गवादनी—ऐन्द्री गवादिनी--अश्वक्षुरकः गवापः----गोमूत्रम् गवा-बलीवर्दः गवी-बलीवर्दः |गवेधुकम्—गरिकम् गवेधुका—गोजिह्वा गव्यम् ४२६ गव्या---रोचना गहनम्-काननम् गह्वरम्-इन्द्रयवः गह्वरम् --गुहा गहरा--विडङ्गा गा. गाङ्गेयम्-सुवर्णम् गाङ्गेयः--मुस्ता गाङ्गेरुकी ६५ गाजीकाय:-वर्तकः गाजिकायः-वर्तकः गाजाकाय:---वर्तकः गाढलवणम् ७५ गाढादिलवणम्-गाढलवणम् गाण्डीवी-अर्जुनः गात्रसंकोची-जाहकः गात्रम्-शरीरम् गान्धारी ४२६ गान्धारी-यासः गायत्री ४२२ गायत्री-खदिरः गारकुष्ठक:- हिमावली गारुडम्-गारुत्मतम् गारुडी-वत्सादनी गारुत्मतपत्रिका-पाची गारुत्मतम् २१६ गालव:-मदनः गालोड्यम् —पद्मबीजम् गि. गिरा-वाचा गिरिकदली १४९ गिरिकर्णिका ४२८,४३७,४३७ गिरिकार्णिका-अश्वचरकः गिरिकर्णिका--कटभी गिरिकर्णी ४२७,४२७ गिरिकणी--अश्वारकः गिरिजम् ४२६ गिरिजम्—गरिकम् गिरिजम्-शिलाजतु गिरिजः—कुटजः गिरिजः-कोविदारः गिरिजा ४२९ गिरिजा–कारी गिरिजा–गिरिकदली गिरिजा—गोधूमः गिरिजा-चतुष्पत्री गिरिजानुजा---त्रायमाणा गिरिजा—मल्लिका गिरिजाश्मजम्---शिलाजतु | गिरिधातुः-गैरिकम् गिरिनिम्बः-कैडर्यः | गिरिपील-परूषकम् गिरिपुष्पकम्-शैलेयम् गिरिप्रिया-बलीवर्दः गिरिभू:-चतुष्पत्री For Private and Personal Use Only Page #492 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४० धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना ग गिरिमल्लिका-~~-कुटजः -रीठाकरः गुणकर्णिका-ऐन्द्री गिरिमृद्भवम् गैरिकम् गुच्छवूशूरविग्रह:-भृतृणः । गुणक:-करवीरः गिरिरम्भा--गिरिकदली गुच्छः ३२६ गुणत्रयलक्षणम् ४१४ गिरिवासी-हस्तिकन्दः गुच्छ: ४३० गुणप्रिया-अतिविषा गिरिसानुगम्-त्रायमाणा गुच्छाल:-भूतृणः गुणप्रिया-दन्ती गिरिसानुजम्-त्रायमाणा गुच्छाहकन्दः ३५२ गुणसू:-कार्पासी गिरिसिन्दूरः-(सिन्दूरवि गुच्छी-गुच्छकरत्रः गुणा ४२५ शेषः) ११६ गिरिः-तित्तिरिः गुन्ना ४२६,४३८ गुणाढ्यक:--अङ्कोटः गुञ्जा-उच्चटा गिरिः-पर्वतः गुणाढ्यशालि:---व्रीहिः गुजा-उपविषम् गुणाधिकम्म रीचम गुञ्जा-औषधप्रमाणम् गीलता--तेजस्विनी गुणारिका–बबुरी गीर्वाणकुसुमम्-लवङ्गम् गुजा-चूडामाणः गुणोज्ज्वला—यथिका गुञ्जा-रक्तिका गी:-वाचा गुण्ठः २२ गुडजा-यावनाली गुण्डकन्दः ३६२ गुडतृण:--इक्षुः गुग्गुलुः १२० गुण्डः ३६२ गुडपुष्पः---मधुकः गुग्गुलु: ४२६,४३१,४३५,४३९ गुडफलम्ब दरम् गुण्डा-काशः गुग्गुलुः -भूमिजः गुडफल:-कतकम् गुण्डाख्यः-स्नुक् गुच्छकणिशः–रागी गुडफल:---पील: गुण्डा-गुण्डासिनी गुच्छकरञ्जः १९२ गुडफल:-बदरम् गुण्डाला ३४३ गुच्छक:-गुच्छः गुडमञ्जरी-जिङ्गिणी गुण्डाला-गुण्डासिनी गुच्छदन्तिका-कदली गुडः १५९ गुण्डासिनी ३६३ गुच्छपत्रः-करीरः गुडाशयः-आक्षोड: गुण्डुरूकी-व्रीहिः गुच्छपत्रः--ताल: गुडाश्रयः-आक्षोड: गुण्डूग्रन्थि-मुस्ता गुच्छपुच्छकः--गुच्छकर नः गुडा---जुक गुदकीला:-अर्श गुच्छपुष्पक:-रीठाकर नः गुडूचिका-गुडूची गुदम् -ककुन्दरादीनि गुच्छपुष्प:--सप्तपर्णः गुडाचिका-चन्द्रा गुदाकुराः-अशः गुच्छपुष्पी-धातुकी गुडचिका-ज्वरारिः गुच्छपुष्पी-सिगृडी गुद्रुडा-यावनाली गुच्छफल.-क्षीरी गुडची ७, ४२२, ४२५ गुन्द्रा-मृदुदर्भः गुच्छफल:-रीठाकर अः गुडूची ४३१,४३२,४३३,४३६ गुप्तगन्धि—एलवालुकम् गुच्छफला-अग्निदमनी ४३७,४३८,४३८,४३९,४३९ गुप्तस्नेहः-अङ्कोट: गुच्छफला--कदली ४४०,४४०,४४० गुप्ता—कपिकच्छ्रः गुच्छफला-काकमाची गुडूची-नागकुमारी गुप्ताङ्ग:-कच्छपः गुच्छफला--द्राक्षा गुडुची-लागली गुरडकः-व्रीहिः गुच्छफला-निष्पावी गुडची—वत्सादनी गुच्छबुध्ना-गुण्डाला गुडूच्यादिस्तृतीयो वर्गः गुरु-त्रपु गुच्छबूः-भृतृणम् ३२९ गुरुबीज:--मसृरिका गुच्छमलका-गुण्डासिनी गुडोद्भवा---शर्करा गुरुरत्नम् —पुष्परागः गुरुतण्डुला-ब्रीहिः For Private and Personal Use Only Page #493 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका । गूढमल्लिका-अकोलः गूढाङ्ग:-कच्छपः गूढाशिः–सर्पः गुरुवकः--व्रीहिः गुरु-वालुकम् गुरुशालयः-ब्रीहिः गुरुसः–व्रीहिः गुरुः–कपिकच्छ: गुरुः–शिंशपा गुरुः श्लेष्मा गुर्वाकः-पूगफलम् गुर्विणी ३९५ गुलाल:-भूतृणम् गुलाल:--भूतृणः गुलुच्छकन्दः-गुच्छाहकन्दः गुलुञ्छः--गुच्छः गुल्फः-घुटिका गुल्मकः--करवीरः गुल्मकेतुः---अम्ल: गुल्ममूलम्-आईकम् गुल्मवल्ली--सोमवल्ली गैरिकम्-सुवर्णम् गैरिकाक्षः-जलदः गैरिकादयः-धातवः गैरिपाषाणकः—गैरिपाषाणः गरिपाषाणः २९० गा. गोकण्टक:-क्षुद्रगोक्षुरः गोकण्टक:-क्षुरः गोकण्टकः--गोक्षुरः गोकण्टक:-विकण्टक: गोकण्ट:-गोक्षुरः गुल्मः ४००,४०९ गुल्म:-प्रकाण्डरहितमहीजः गुल्मिनी-लता गुहा ३२४ गुहा---पृष्ठिपर्णी गुहाशयः—व्याघ्रः गुहाशयाः २८६ गुहा-शालिपर्णी गुह्यनिष्यन्दः—मूत्रम् गुह्यपत्रः-पिप्पल: गुह्यबीजः-भूतृणम् गुह्यबीजः-भूतृणः गुह्यम् ४२८ गृञ्जनम् १४१ गृञ्जनम् ४२४,४३० गृञ्जन:---रसोनः गृञ्जरम् १४७ गृञ्जरम्—गृञ्जनम् गृध्रपत्रा-धूम्रपत्रा गृध्रः २९७ गृध्रः-प्रतुदाः गृध्रः-प्रसहाः गृध्राकारः- काकः गृध्राणी-~~-धूम्रपत्रा गृष्टिका---गृष्टिः गृष्टिः १५२ गृष्टि:--काश्मयः गृहकन्या ३४० गृहकपोतकः--पारावतः गृहकपोतः-पारावतः गृहकर्ता-चटकः गृहकृत्यक्षमः—चटक: गृहगोधा---पल्ली गृहगोधा-ब्राह्मणी गृहगोधिका—पल्ली गृहद्रुमः—साग: गृहनाशनः-पारावतः गृहवासा–कालिकः गृहवासी-कोकडः गृहस्वामी-पारावतः गृहालिका-पल्ली गृहिणी—भार्या गृही-भर्ता गोकर्णी ४२२,४३५ गोकर्णी-पूर्वा गोकिराटी-गोराटिका गोकीलालम्-गोमूत्रम् गोक्षुरकः ४३६,४३९ गोक्षुरक:-क्षुद्रगोक्षुरः गोक्षुरकः-गोक्षुरः गोक्षुरः २६ गोक्षुरः ४२१,४३३,४३५ गोक्षुरः—क्षुरकः गोक्षुरः-ग्रन्थिल: गोक्षुरः-चणपत्रकः गोक्षुर:--स्वादुकण्टकम् गोघृतम् २३६ गोचराः-पश्चभूतगुणाः गोजलम्-गोमूत्रम् गोजा-गोलोमिका गोजापर्णी-दुग्धफेनी . गोजिदा २३० गोजिह्वा ४३५ ...गोडुः ४३० गोत्रद्वेषी-क्षुद्रोलूकः - गोत्रः-पर्वतः .. गोत्रा-अवनी ... गोदधि २४३ गोदन्तम्-हरिताला गोदन्तः--विस्रगन्धिकः गेयप्रियः-मुद्गरः गूढपत्रः-अङ्कोटः गूढपत्र:-करीरः गूढपुष्पक:-बकुल: गृढपुष्प:--बकुल: गूढपुष्प:--सप्तपर्णः गृढमल्लिका-अङ्कोट: गरिकम् १२८ गरिकम् ४२६ For Private and Personal Use Only Page #494 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२ धन्वन्तरीयनिघण्मुराजनिघण्टुस्थशब्दाना धन्व गोदावरी ३८३ गोपघाटा---विकतः गोरक्षदुग्धी ३४४ गोदावरी ४२४ गोपघोट:--विकतः गोरक्षः-ऋषभः गोदुग्धम् २३९ गोपतिः-ऋषभः गोरक्षः-बलीवर्दः गोद्रवः-गोमूत्रम् गोपतिः--बलीवर्दः गोरक्षी ३४२ गोधा २९३ गोपनम् --तमालपत्रम् गोरक्षी-गोरक्षतुम्बी गोधाजः-गौधेयः गोपभद्रा-काश्मयः गोरक्षी-गोरक्षदुग्धी गोधापदी ४२४ गोपी ४३५ गोरङ्कः-जलकः गोपवल्ली-मूर्वा गोधापदी--मुसलीकन्दः गोरट:--मरटः गोपवल्ली-सारिवा गोधापदी-विश्वग्रन्थिः मोरट:-विट्खदिरः गोधा-पादिनः गोपानम्-तमालपत्रम् गारण्टकः-गोकण्टकः गोपानीयम्-गोमत्रम् गोधा-बिलेशयाः गोरसम्म थितदधि गोधावती-वटपत्री गोपालकर्कटी ४३ गोरसः ४२६,४३७ गोवास्कन्धः-इरिमेदः गोपाली-गोपालकर्कटी गोपाली--पौरक्षी गोराटिका २७७ गोधिका-गोधा गोधिकासुतः—गीधेयः गोराष्ट्रिका-गोराटिका गोपा—सारिवा गोपुटम् ---परिपेल्लम् गोरोचना ४२६, ४४० गोधिनी-सर्पतनुः गोरोचना—रोचना गोधिः-ललाटम् गोपुटा-भद्रेला गोधूमजम्----पलाशगन्धा गोलक:-मुष्ककः गोपुरकः-कुन्दुरुः गोधूमसंभवम्-सौवीरम् गोलता-दुग्धफेनी गोपुरीषम्--गोमयम् गोप्रियः-बलीवर्दः गोधूमसंभवा-वंशरोचना गोलफल:---मदनः गोप्रियः-श्यामाकः गोलाङ्गल:--मर्कट: गोधूमः २२७ गोमतम्-बोलम् गोला-मनःशिला गोधूमः ४२८,४३६,४३६ गोमती-रोचना गोलिका-घोण्टा गोधूमः-औषधप्रमाणम् गोमत्स्यः—मत्स्यः गोलीढः-मुष्ककः गोधूमः-मृदुः गोमयम् २८२ गोलोमिका ३४२ गोधमी-गोलोमिका गोमलम्-गोमयम् गोलोमी ४३७ गोनर्दम्---परिपेल्लम् गोमहिष्योर्नवनीतम्३८४ गोलोमी—गृञ्जनम् गोनसम्-वैकान्तम् गोमायुः–तरक्षुः गोलोमी-दुर्वा गोनसः--वैक्रान्तम् गोमायुः-शृगाल: गोलोमी-वचा गोमुखः-जलशायी गोवत्सारिः-ईहामृगः गोनसः--सर्पः गोमूत्रम् २८२ गोवन्दनी-प्रियङ्गः गोनाथः --बलीवर्दः गोनासः-चक्रान्तम् गोमूत्रिका ३६१ गोविराटी.--गोराटिका गोमेदकः ३७९ गोविशेषः ४३१ गोनिष्यन्दः-गोमूत्रम् गोमेदकः ४३९ गोविष्ठा-गोमयम् गोनीरम् -गोमूत्रम् गोमेदसंनिभः–दुग्धपाषाणः गोशीर्षम् ४२३ गोपकण्ट:-विकतः गोमेदः-गोमेदकः गोशीर्षम्-चन्दनम् गोपकन्या-सारिवा गोम्भः--गोमूत्रम् गोशृङ्गः-बर्बुरः गोपर्कटिका -गोपालकर्कटी गोरक्षकर्कटी-चिर्भटम् गोश्रवः-प्रादेशाद्यङ्गलिनामानि गोपकम् -बोल गोरक्षतुम्बी ४० गोसंभवा-गोलोमिका For Private and Personal Use Only Page #495 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। गोस्तनी-उत्तरापथिका गोस्रवः-गोमत्रम् गोल्हा-बिम्बी गीडिकः-जलदः गौतमसंभवा-गोदावरी गौतमी-गोदावरी गौरी-दुर्वा गोरी-धवः गौरीपाषाण:-गैरिपाषाणः गौरीपुष्प:--करवीरः गोरी–प्रियङ्गुः गौरी-मनिष्टा गोरी—मल्लिका गोरी–रोचना गारीललितम् हरितालम् गौरी-बावा गारी-सुरसा गौरी---स्त्री गौरी-हरिद्रा गोलम् --मधुरः गोल्या-चणिका गौः-अवनी गौः--ऋषभः गौ:-बलीवर्दः गो: -वाचा गौधारः-गाँधेयः गौधेयः २९४ गौधेरः-गोधा गौधेरः-गाँधेयः गौरकः-लावः गौरजीरकः-शक्तः गौरपाषाणकः ३१५ गौररम्भा-सुवर्णकदली गौरवल्ली-प्रियङ्गः गौरशालि:---शालिः गौरसुवर्णशाकम–गौरसुवर्णम् गौरसुवर्णम् ३५५ गौरम्-कुङ्कमम् गौरम्-पद्मकेसरम् गौरम्-हरितालम् गौरः--इङ्गदी गौर:-कर अः गौरः— कर्पूरः गौरः-तित्तिरिः गौरः-धवः गौराङ्गी-सूक्ष्मैला गौरादिजीरकः—शुक्तः गौरा-सुवर्णकदली गौरास्यः-मर्कटः गौरिकाख्यः-जलदः गौरिका-गोराटिका गौरिजेयम्-अभ्रकम् गौरी ३९५ गौरी ४३२,४३४ गौरी-आकाशमांसी गौरीजम्-अभ्रकम् ग्रन्थिल:-चोरकः ग्रन्थिल:-तन्दुलीयकः ग्रन्थिल:--विकतः ग्रन्थिल:-हिमावली ग्रन्थिला-दूर्वा प्रान्थला---मुस्ता ग्रन्थिः -वंशाग्रम् ग्रन्थी-हिमावली ग्रहन्नः-सर्षपः ग्रहणम् ---दृष्टि: ग्रहणी ४०९ ग्रहागमः-आवेशः ग्रामजनिष्पावी-निष्पावी ग्रामजादि:-निष्पावी ग्रामसूकरः-सूकरः ग्रामीण:--सकरः ग्रामीणा-~-पालक्यम् ग्राम्यकोल:-सकरः ग्राम्यकोशातकी-धामार्गवः ग्राम्यकोड:-सूकरः ग्राम्यवल्लभा-पालक्यम् ग्राम्य:-मशक: ग्राम्या-निष्पावी ग्राम्या-नीलिनी ग्राम्या--सुरसा ग्राम्या २८७ ग्रावा ३२४ ग्रावा-पर्वतः ग्राहक:-शितिवारः ग्राहः-मत्स्य: ग्राहः-शिशुक: ग्राहिणी-धन्वयासः ग्राहिफल:--कपित्थः ग्राही-कपित्थः ग्रीवा ३९७ ग्रीवाङ्कुशः--उष्ट्र: ग्रीष्मपुष्पी-करुणा ग्रीष्मः-निदाघः ग्रीष्मोद्भवा-गृष्मी ग्रन्थिकम्-मलम् ग्रन्थिक:-विकण्टक: ग्रन्थिदल:-चोरक: ग्रन्थिदला-माला फन्दः ग्रन्थिदूर्वा-- दूर्वा ग्रन्थिनिका-महाश्रावणिका ग्रन्थिपत्रः---चोरकः ग्रन्थिपर्ण:---चोरकः ग्रन्थिपर्णी-जन्तुकारी ग्रन्थिपर्णी-दृर्वा ग्रन्थिफल:-कपित्थः ग्रन्थिफल:--मदनः ग्रन्थिफल:--साकुरुण्डः ग्रन्थिमूलम् --गृजनम् प्रन्थिमूला-दूर्वा ग्रन्थिलम्-मूलम् ग्रन्थिल: ४२५ ग्रन्थिल:--कन्दग्रन्थी ग्रन्थिल: ---करीरः For Private and Personal Use Only Page #496 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां ग्रैष्मी १९८ ग्लान:-रोगी ग्लानिः-व्याधिः ग्लास्नु:-रोगी धर्मः स्वेदः धर्मान्तकामुकी-धर्मान्तः घमोन्तः ४०५ धर्मान्तः—वर्षाः धर्माम्भ:-स्वेदः घर्षिणी-क्षीरिणी घस्रः-अहोरात्रादयः घा. घाटा--अवट: घारी:-माषः घुटिका ३९९ घुटुक: ४३६ घुमघुमारावी-भ्रमरः घुल्मुलारवः-पारावत: घुल्लुसारवः-पारावतः घुसृणम् –कुङ्कुमम् घटाभिधा--गोरक्षतुम्बी घटालाम्बुः—गोरक्षतुम्बी घटिका-विघटिकादयः घण्टाख्य:--मदनः घण्टा-गातेरुकी घण्टा--बलिका घण्टाबीजम् --रेचकः घण्टाल:-मदन: घण्टाली--कोशातकी घण्टिकः-पादिनः घण्टिका-कण्ठादीनि घण्टिका-सूक्ष्मजिह्वा घण्टुक:--मुनिद्रुः घनच्छदम् तालीसकम् घनद्रुमः-विकण्टकः घनप्रिया---जम्बः घनफल:-विकण्टक: घनमूल:-मोरटः घनरस:-पानीयम् घनवल्ली-अमृतस्रवा घनसारकः-कर्पूरः घनस्कन्धः-शुद्राम्रः घनस्वनः–तन्दुलीयकः घनम्--अन्धकारः घनम्---त्रपु घनम्-लोहम् घनः ४२७,४३० घन:-मस्ता घन:--शरीरम् घना--माषपर्णी घना-रुद्रजटा घना-श्रावणी घर्घरकः-उलूकः धर्मः-निदाघः घोटिका-घोट: घोटिकी ४२८ घोटी-घोण्टा घोणा-घ्राणम् घोणान्तभेदनः-सकरः घोण्टा ३५८ घोण्टा ४३९ घोण्टाफलम्-पूगफलम् घोरदर्शनः–तरक्षुः घोरदर्शन:-व्याघ्रः घोरफडा-गोधा घोरम्-विषम् घोरा-जीमूतकः घोरा–बर्बुरी घोरिका-बधूरी घोलम्-मथितदधि घोला-घोली घोलिका–घोली घोली ३५४ घोषपुष्पम्-कांस्यम् घोषम्-कांस्यम् घोषा-शतपुष्पा घोषा--शृङ्गी घ्राणम् ३९६ घूकः ४२१ घूकः-उलूकः घूकावासः-शाखोट: घूघूकृत्-पारावतः ६. घृणाफल:--मांसलफल: घृतकरञ्जःकरनः घृतपर्णक:-करञ्जः घृतपर्ण:-करञ्जः घृतमण्डलिका-विश्वग्रन्थिः घृतहेतुः--नवनीतम् घृतम् २३६ घृताची–भद्रला घृष्टसमीतनामा-गोधमः पृष्टः-गोधूमः चकोरः ४०६ चक्रक:-करीरः चक्रगज:-चक्रमर्दः चक्रदन्त्य:-रेचकः चक्रनख:-व्याघ्रनखम् चक्रनायकः-व्याघ्रनखम् चक्रमर्दकः-चक्रमर्दः चक्रमर्दः १३४ चक्रमर्दिनी-अलक्तकः चक्ररथ:---चक्रवाक: चक्रलक्षणा-गुडूची चक्रलताम्रः--राजाम्रः चक्रवर्तिनी ४२३. चक्रवर्तिनी-अलक्तकः घेटुकः ४२६ घो. घोटः २६६ घोटिकः ४२८ For Private and Personal Use Only Page #497 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका । चक्रवर्तिनी-जन्तुकारी चक्रवर्तिनी-मांसी चक्रवर्ती-वास्तुकम् चक्रवाक: २७८ चक्रवाक्-चक्रवाकः चक्रवेधकम्-सूक्तम् चक्रम् ४३० चक्र:-चक्रवाक: चक्रः--प्रवाः चक्राङ्ग:-हंस: चक्राङ्गा-मुस्ता चक्राङ्गी ४२६ चक्राली-कटुका चक्राङ्गी-हंसः चकालुताम्रः-राजाम्रः चक्रा-शृङ्गी चक्रावः-चक्रमर्दः चक्राह्वः-चक्रवाकः चक्रिका—ऊरू चक्रिका--चक्रमर्दः चक्रिया-ऊरू चक्री ४३१ चक्री-चक्रमर्दः चक्री–चक्रवाकः चक्री–तिनिसः चक्रीवान् गर्दभः चक्री-व्याघ्रनखम् चक्षुध्यम्-अञ्जनम् चक्षुष्यम्-तुत्थम् चक्षुष्यम्-प्रपौण्डरीकम् चक्षुष्यः-नीलशिग्रु: चक्षुष्या १२६ चक्षुष्या-अजशृङ्गी चक्षुष्या-कुलत्था चक्षुः—दृष्टिः चक्षुःश्रवाः--सर्पः चश्चरीकः----भ्रमरः चञ्चुका—एरण्डः चञ्चुपत्रः-चञ्चुः चञ्चुर:-चञ्चुः चञ्चुः ३३६ चञ्चुः-एरण्डः चञ्चुः क्षुद्रचञ्चुः चटक: २९५ चटकः ४२९ चटक:-चटी चटका २९५ चटकी-चूडामणिः चटिका-कीटिका चटी २९७ चणकः ४३६ चणक:-हरिमन्थः चणकाः-मसूरिका चणका:-हरिमन्थः चणद्रुमः-क्षुद्रगोक्षुरः चणपत्रकम् ४२७ चणपत्रक: ४२४ चणपत्री-रुदन्ती चणः--हरिमन्थः चणिका ३६२ चण्डकः----करवीरः चण्डहासा—गुची चण्डम्-सूक्तम् चण्डा ४२८ चण्डा-आखुकर्णी चण्डा—कपिकच्छू: चण्डा-चोरकः चण्डातकः-करवीरः चण्डा-दूर्वा चण्डा-द्रवन्ती चण्डालकन्दः ३५१ चण्डा-लिङ्गिनी चण्डाली-लिङ्गिनी चण्डीकुसुमः-करवीरः चतुरङ्गा--अवनी चतुरङ्गल:-आरग्वधः चतुराः ४२९ चतुरः-पण्डितनामानि चतुर्थ:-शूद्रः -साधारणकाल: चतुर्विधः-लावः चतुष्पत्र:-चण्डालकन्दः चतुष्पत्री ३७ चतुष्पदः-भेण्डा चतुष्पर्णी क्षुद्राम्लिका चतुष्पुण्ड्र:-भेण्डा चतुष्फला---गाङ्गेरुकी चन्दनगोपा-कृष्णमूली चन्दनपुष्पकम्-लवङ्गम् चन्दनपुष्पम् - लवङ्गम् चन्दनसारम् वज्रकम् चन्दनसारिवा-कृष्णमूली चन्दनम् ९३ चन्दनम्-गोशीर्षम् चन्दना-कृष्णमूली चन्द्रकम्म रीचम् चन्द्रकः ४३५ चन्द्रक:-अश्मन्तकः चन्द्रकान्तः–इन्दुकान्त: चन्द्रकान्ता–रात्रिनामानि चन्द्रकान्तिः ४२६ चन्द्रकाः-मयूरः चन्द्रगन्धा-शढी चन्द्रकी-मयरः चन्द्रचन्दनम्-हरिचन्दनम् चन्द्रजोपलः–इन्दुकान्तः चन्द्रपुष्पा-कासन्नी चन्द्रपुष्पा-लक्ष्मणा चन्द्रबाला—सूक्ष्मैला चन्द्रभागा ३८२ चन्द्रभूतिः-रौप्यम् चन्द्रभूतिः-रौप्यम् चन्द्रलेखा-बाकुची चन्द्रलोहम्-रौप्यम् चन्द्रवपुः---रौप्यम् चन्द्रवल्लभा ४३२ चन्द्रवल्ली-प्रसारणी For Private and Personal Use Only Page #498 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४६ चन्द्रवल्ली-माधवी चन्द्रहासम् — रौप्यम् चन्द्रहासा—गुडूची चन्द्रम्-सुवर्णम् चन्द्रः ४२५ चन्द्रः कर्पूरः चन्द्रा ४२२ चन्द्राणी शढी चन्द्रातपः-- -रात्रि नामानि चन्द्राभिधा - बाकुची चन्द्राब्जम् — उत्पलम् चन्द्राब्जम् – कुमुदम् चन्द्रालोकः——कर्पूरः चन्द्राविणी काकमाची चन्द्रा - शृङ्गी चन्द्राश्मा - इन्दुकान्तः चन्द्रास्पदा — शृङ्गी चन्द्रिका ४२६, ४३३ चन्द्रिका - कर्णस्फोटा चन्द्रिकाद्रावः - इन्दुकान्तः चन्द्रिकापायी-चकोर: चन्द्रिका मेथिका चन्द्रिका - मल्लिका चन्द्रिकाम्बुजम् —कुमुदम् चन्द्रिकायुक्ता – रात्रि नामानि चन्द्रिका रात्रिनामानि चन्द्रिका -- लक्ष्मणा चन्द्रिका – सूक्ष्मैला चन्द्रेष्टा— कुमुदम् चपलम् २९० चपलम् — पारदः चपल: - चोरकः चपलः - पारदः चपल:- महारसा: चपल: - माषः चपला ४२३ चपला-- पिप्पली धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां - चर्म -- रसः चपेट: - उत्सङ्गादीनि चमरपुच्छ ः --- कोकड: | चर्मवादिनी ४२९ चमर:-बलीवर्दः चमरिक:- कोविदार: चर्मवृक्षः ४३५ चर्मत्रण: | चमरी — कूलेचराः | चमरी—बलीवर्दः चमरी - रोहिणः चम्पककलिका ४३७ चपला - सुरा चपिका - शेफालिका www.kobatirth.org | चम्पकरम्भा – सुवर्णकदली चम्पक : १९९ | चम्पकः ४२७,४२७,४३१, ४३८ चम्पकः- आश्लेषा ३२७ चरक:--पर्पट: चरणम्-मूलम् चरण:--- पाणिः चरणायुधः कुकुटः चर: कपर्दिका चराचरः - कपर्दिका |चराब्दम् — तापसप्रिया चर्मकशा -- मांसरोहिणी चर्मकषा ४२५ चर्मकषा ४३७ | चर्मकषा — मांसरोहिणी | चर्भकषा - सातला चर्मकसा — मांसरोहिणी चर्मकी ४०५ | चर्मगन्धिका चर्मकी चर्मचित्रकम् — चित्रम् चर्मजम् — रक्तम् चर्मजम्-रोम चर्मतरङ्गः – बली चर्म त्वक् चर्मदल: ४२२ | चर्मदृषिका – दुर्मा चर्मपक्षी - चर्मकी चर्मपत्रकम् - मरिचम् चर्मपत्री - चर्मकी |चर्भरङ्गा-आवर्तकी " >> Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only कृता चर्मसार:- रसः |चमांङ्गी—चर्मकी चर्मालुर अनम् — हिङ्गलम् चर्माम्भः - रसः चमी चर्मकी चर्वणम् ३११ चर्वणम् - भोजनम् |चलपत्र :- पिप्पल : | चलपिच्छकः-चटी चलः -- कालत्रयम् चलः नखम् चलाचलः काकः | चलातङ्कः- वातव्याधिः |चवलः -- माषः चत्रिकम् -- चविका चविका ८५ | चविकाशिरः———मूलम् | चव्यकम् ४२६ चव्यकम्-चविका चव्यजा-श्रेयसी चव्यफला-श्रेयसी चव्यम् ४२६ चव्यम् - कृकरः चव्यम् — चविका चव्या- -कार्पासी चा. चाङ्गेरी ४२६,४२७,४२९,४३७, ४३७,४३७,४३९. | चाङ्गेरी - क्षुद्रालिका चाङ्गेरी - लोणिका चाङ्गेरीशाकम् ३५४ चाटकैरः -- चटकः | चाणका ४२५ | चाणक्य मूलम् - विष्णुगुप्तम् चाणक्य: ४९९ Page #499 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। ४७ चाणक्यः-चाणका चारुरत्नम् -सुवर्णम् चित्रक:-शरभः चाणाख्यमलकम १४. चारुरूपम् ---सुवर्णम् चित्रकाय:-शरभः चातकः ४२६ चारुलोचन:- मृगः चित्रकुष्ठः-कच्छपः चातक:-चकोर: चारु:-पद्मकः चित्रगन्धकम् हरितालम् चातकालादनः—वर्षाः चाषक:खञ्जरीवः चित्रगन्धम्-हरितालम् चातुर्जातकसंगता--मजिका चाषनामा--खञ्जरीट: चित्रघना-सातला चातुर्जातकम्—चातुर्भद्रकम् चापः-खजरीट: चित्रतण्डुला–विडङ्गा चातुर्भद्रकम् ३०० चाषः-प्रसहाः चित्रत्वक्-भूर्जः चातुर्मास्यविदर्शनः-खारीटः चावः-बिल्वः चित्रदेहः-लावः चान्द्री--अतिविषा चावः-श्रीवेष्टक: चित्रपक्षः--प्रतुदाः चित्रपक्षी-टिटिभी चान्द्री-बाकुची चान्द्री-रात्रिनामानि चिकित्सकः-वैद्यः चित्रपत्रिका-द्रोणपुष्पी चान्द्री---लक्ष्मणा चिकित्सा ४१०,४११ चित्रपर्णी ४२१ चापला--दंशः चिकुराः—केशः चित्रपर्णी-कर्णस्फोटा चापला–मक्षिका चिकणम्-पूगफलम् चित्रपर्णो-पृष्टिपर्णी चापवट:-प्रियालः चिकणः--पृगफलम् चित्रपर्णी-महाराष्ट्री चामरा-वृश्चिकाली चिक्कणा-पूगफलम् चित्रपाली-चित्रकः चामरिकः—कोविदारः चिकणी-पूगफलम् चित्रपिच्छकः-मयूरः चामीकरम्--सुवर्णम् चिक्का-पूगफलम् चित्रपुष्पिका--द्रोणपुष्पी चाम्पेयकम्-पद्मकेसरम् चिञ्चा--आम्लिका चित्रपुष्पी-अम्बिका चाम्पेयम् ४२७ चिश्चातैलम् ३८७ चित्रफलम्-शीर्णवृत्तम् चाम्पेयम्-नागपुष्पम् चिश्चातैलम्-आम्लिका चित्रफल:-मांसलफलः चाम्पेयः ४३८ चिश्चासारः--आम्लिका चित्रफला-४३१ चाम्पेयः-चम्पक: चिश्चिका-आम्लिका चित्रफला-कण्टकारी चारकः-प्रियाल: चिडा-कपटम् चित्रफला-चिर्भटम् चार टिका-नीलिनी चिडा-सरल: चित्रफला-मृगाक्षी चारटी—पद्मचारिणी चित्तल:--मृगः चित्रफला-लिङ्गिनी चारदा-तापसप्रिया चित्तम्-मनः चित्रफला--विशाला चार:--प्रियाल: चित्तोन्मेषः तमोगुणः चित्रफला-वृन्ताकी चार:-ललना चित्-बुद्धिः चित्रवीज:-एरण्डः चारिणी ४३९ चित्रकन्धरः-सारसः चित्रभानुः-चित्रकः चारु-कुङ्कमम् चित्रकम् -४२७ चित्रभेषजा-काकोदुम्बरिका चारुकेसरा--तरणी चित्रकम् -चित्रकः चित्रमूला-वल्लरी चारुटा---तामलकी चित्रकम्-ज्योतिष्कः चित्रयोधी-अर्जुनः चारुदर्शन:--प्लक्षः चित्रकः ८६ चित्रलता-मनिष्ठा चारुदर्शन:--रोहिण: चित्रकः---४२७,४३०,४३१, चित्रला--गोरक्षी चारुपणी-प्रसारणी चित्रवल्लिकः-मांसलफलः चारुफला--द्राक्षा चित्रकः--काल: चित्रवल्ली--मृगाक्षी चारुमोदा—युथिका चित्रकः-वारुणः चित्रवल्ली--विशाला For Private and Personal Use Only Page #500 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां चिर:-चीरिः चिरायु:-ऋक्षः चिरायुः काकः चीरवृक्ष:--बिल्वान्तरः चीरिपत्रः-करका चीरिः २९७ चित्रव्याघ्रः-शरभः चित्र:- अशोकः चित्र:—एरण्डः चित्र:-चित्रः चित्र:-तिलकः चित्र:-मांसलफल: चित्रा ४३३,४३७ चित्रा—आखुकर्णी चित्राक्षुपः-द्रोणपुष्पी चित्राङ्गम् ४२६ चित्राङ्गम्ह रितालम् चित्राङ्गम्-हिङ्गलम् चित्राङ्ग:-काल: चित्राङ्ग:-चित्रकः चित्राङ्गी—कर्णजलूका चित्राङ्गी----मञ्जिष्ठा चित्रा-दूर्वा चित्रा-द्रवन्ती • चित्रा-बिल्वः चित्रा--मनिष्ठा चित्रा-मृगाक्षा चित्रायसम्-लोहम् चित्रा—सुतश्रेणी चित्री-जलशायी चिपिटा—गुण्डासिनी चिपिटा--निष्पावी चिबूकम् ३९६ चिरजीविका-शाल्मली चिरजीवी-काकः चिरजीवा-जीवकः चिरजीवी-शाल्मली चिरण्टी-मध्यमा चिरपत्रकः -सर्जकः चिरपत्रिका-चञ्चुः चिरपाकी-कपित्थः चिरपुष्प:--बकुल: चिरबिल्वकः-- करन: चिरलु:----मत्स्यः चिरम्-मूलम् चिरायु:-ताल: चिरिपत्रिका—नाकली चिरिण्टी-शङ्खपुष्पी चिरितिपत्रिका-नाकुली चिरिबिल्वकः—करनः चिर्भटम् ४३ चिर्भटम् ४३५ चिभिटा ४२९,४३१ चिर्भिटा-चिर्भटम् चिभिटिका-चिर्भटम् चिलिचिमः-मत्स्यः चिल्लकः---लोध्रः चिल्ल:-चीरिः चिल्ल:-प्रसहाः चिल्लिका-पलाशलोहिता चिल्लिका-भ्रूः चिल्लिचली—चीरिः चिल्ली ४२४ चिल्ली-पलाशलोहिता ची. चीडा-श्रीवेष्टकः चीणा ४३० चीणाकर्कटिका—चीणाकर्कटी चीणाककेटी ४२ चीनकर्परः---चीनकः चीनकः १०१ चीनकः—प्रियङ्गः चीनजम्-लोहम् चीनपिष्टकम्-सीसकम् चीनपिष्टम्सीसकम् चीरपत्रकम् ४२७ चीरपत्री-पलाशलोहिता चीरपद्मकम् ४२७ चीरपर्ण:-सर्जकः चीरपिष्टकम्-सीसकम् चुक्रफलम्-वृक्षाम्लम् चुक्रवास्तूकम्-चुक्रम् चुकवास्तुकः-लकुचम् चुक्रम् ३५२ चुक्रम् ४३९,४३९ चुक्रम्-सूक्तम् चुका--आम्लिका चुक्राम्लम् -आम्लिका चुक्राम्लम्-वृक्षाम्लम् चुक्राहा क्षुद्राम्लिका चुक्रिका ४३९ चुकिका-आम्लिका चुक्रिका-क्षुद्राम्मिका चुक्रिका-सूक्तम् चुचुकः-फाञ्जका चुचुन्दरी-दीर्घतुण्डी चुच्छुन्दरी ४३१ चुच्छुन्दरी-दीर्घतुण्डी चुचः-चञ्चुः चुम्बकम्-लोहम् चुल्लकः-मत्स्यः चूक्रक:-चन्द्रः चूचुकम्-स्तनाग्रम् चूडामणिः १४० चूडाम्लम्-वृक्षाम्लम् चूडाला—मुस्ता चूतः-आम्रः चूर्णपादपः ४२१ चूर्णपारदम्-हिङ्गलम् चूर्णवज्रम्-वैक्रान्तम् चूर्णम् १३२ चूर्णम्--औषधम् चूर्णम्-कोलकम् For Private and Personal Use Only Page #501 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका । ४२ छागलान्त्रिका-वृद्धदारुकः छागलात्री-वृद्धदारुकः छागलारिः--ईहामृगः छाग:-ग्राम्या: छाग:- छागल: छागी-छागल: छात्रकम्-मधु छाया ४१६ छाया-आतपादिगुणाः छाया-कान्तिः छासि-तक्रम् चूलिकालवणम्-नवसारः छत्रगुच्छ:--गुण्ड: चूलिकालवणाभिधः-नवसारः छनधान्यम्-धान्यकम् चूलिनी-शाल्मली छत्रपर्णः ४२१ चूषणम्-भोजनम् छत्रपर्णः---सप्तपर्णः छत्रपुष्पक:--तिलकः चेतकी-हरीतकी छत्रम् ४२५ चेतना ४२६ चेतना-बुद्धिः छत्रः-भतृणम् चेतनाः--मानुषः छत्रः-भूतृणः चेतनिका-हरीतकी छत्राक:-जालबबुरः चेतनीया-ऋद्धिः छत्राकी-महासुगन्धा चेतः--मनः छत्राक्षी-महासुगन्धा चेतिका-जाती छत्रा-छत्रम् छत्रान्यम्-धान्यकम् चेष्टानाशः-प्रलयः छत्रा-मिश्रेया छत्रा--शतपुष्पा चैतन्यम्-प्रकृतिः छदनम्त मालपत्रम् चैत्यद्रुमः—पिप्पल: छदनम् -पर्णम् चैत्रः ४१७ छदः-पर्णम् चैत्रा-विडङ्गा छद्मः-मञ्जिष्ठा चैत्रिकःचैत्रः छद्मा---मञ्जिष्ठा चैत्री-चैत्रः छमिका-गुडुची चो. छर्दन:--निम्बः चोचम् ४३७ छदनः--मदनः चोचम्-त्वक छर्दासनीका-कर्कटी चोरकम्-चोरकः छर्दिका-विष्णुकान्ता चोरकः ११० छर्दिन्नः किराततिक्तः चोरकः--कितवः छर्दिनः-निम्बः चौरकः—दुष्पुत्रः छर्दिनी ४३२ चोरकः-रिपुः छार्दः-वमिः चोरक:--सटी छ-फणी-वपुसम् चोष्यम् ३११ छ-मनी-त्रपुसम् चौ. छायनी-त्रपुसम् चौरकः--चोरकः छवि:-कान्तिः चाहारः--यवानिका छा. छागनवनीतम् ३८५ च्युतोपल:--प्रत्यन्तगिरिः छागलः २६७ छागल:--मत्स्यः छगलान्त्रिका~वषमेधा छागलान्त:-----इंहामृगः छिद्रवैदेही-श्रेयसी छिद्राणि-शरीरास्थ्यादीनि छिद्रान्तः-नलः छिद्राफलम्-मायाफलम् छिन्नग्रन्थिनिष्का-श्रावणी छिन्नग्रन्थी-तिलकन्दः छिन्नपत्रा-आम्बिका छिन्नरूहः--तिलकः छिन्नरुहा ४२८,४३१ छिन्नरूहा--केतकीद्वयम् छिनरुहा—गुड्ची छिन्नरुहा--सल्लकी छिन्नः-ज्वरघ्नः छिन्ना ४३४ छिना-गुडूची छिन्ना-गुडची छिनाङ्गी-गुडूची छिन्ना--महाश्रावणिका छिन्नारिः—गुडूची छिन्नोद्भवा—गुडूची छुरिकापत्री-श्वेता छेदकम्--लोहम् छेदनीयः-कतकम् छ. जक्षणम्-भोजनम् जगती-अवनी ७ For Private and Personal Use Only Page #502 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना जगत्प्राणः---वायुः जगदोन्मादकः-सुरा जगल:-~~सुरा जग्धिः --भोजनम् जघनकूपको-ककुन्दरार्दानि जघनम्-कट्यादीनि जङ्गमविषाणि ३१४ जङ्गमम्-विषभेदः जङ्घा ३९९ जङ्घाल:-मृगः जङ्घालाः २८६ जटा ३२६ जटा ४२४ जटामांसी जटामांसी ४२७,४२८ जटामांसी-जटा जटामांसी-तपस्विनी जटामांसी-मांसी जटामूला-शतावरी जटायु:--गुग्गुलु: जटा--रुद्रजटा जटारुद्रा–रुद्रजटा जटाल:-गुग्गुल: जटाल:--मुष्ककः जटाल:-वटः जटाला---गन्धमांसी जटाला-मांसी जटावती--मांसी जटावल्ली-रुद्रजटा जटिल:-कचुरम् जटिल:-तिल: जटिल:--दमनम् जटिला-मांसी जटिला—वचा जठरन:-तुन्दः जठरम्-कुक्षिः जठरामः-तुन्दः जठरी-गर्मोटिका जडता-स्तमित्यम् जडम्-सीसकम् जतुका ४३१,४३३ जतुका--अजिनपत्रिका जतुका-जन्तुकारी जतुद्रुमः--क्षुद्राम्रः जतुपत्रिका ४२६ जतुपादपः क्षुद्राम्रः जतु लाक्षा जत्रु-शिरादीनि जत्वश्मकम् -शिलाजतु जत्वश्मजम्-शिलाजतु जननी ४२६ जननी-अलक्तकः जननी-कटुका जननी–जन्तुकारी जननी-मनिष्ठा जननी-मांसी जनपदः-भूमिभेदः जनप्रियः-धान्यकम् जनप्रियः--नीलशिग्रुः जनप्रिया ४३४ जनवल्लभः-रोहितकः जना--कटुका जनिष्ठा----हरिद्रा जनी-स्त्री जनेष्टः-मुद्गरः जनेष्टा ऋद्धिः जनेष्टा-जन्तुकारी जनेष्टा—जाती जन्तुकम्बु:-कृमिशङ्खः जन्तुका ४२६,४२९ जन्तुका-चक्रवर्तिनी जन्तुका--जन्तुकारी जन्तुका—नाडीहिगुः जन्तुकारा-जन्तुकारी जन्तुकारी १५१ जन्तुकारी-अलक्तकः जन्तुका लाक्षा जन्तुकृष्णा-जन्तुकारी जन्तुघ्नम् --हिङ्गु जन्तुम्नः--बीजपूर्णः जन्तुघ्नी–विडङ्गा जन्तुजित्-जम्बीरः जन्तुनाशनम्-हिगु जन्तुनाशनः-यवानिका जन्तुफल:-उदुम्बरः जन्तुमारी-निम्बूकः जन्तुरसः-अलक्तकः जन्तुवायः-तन्तुवायादयः जन्तुवायादयः-तन्तुवायादयः जन्तुवृक्षः-क्षुद्राम्रः जन्तुहन्त्री-विडङ्गा जपा ३७१ जपा ४३० जपाख्या-जपा जम्बीरक: ४३७ जम्बीरम्-जम्बीरः जम्बीरः १४४,१७१ जम्बीरः ४२७,४३०,४३७ जम्बीरः--कुठेरकः जम्बुकः-शगाल: जम्बुक:--स्योनाकः जम्बुका-उत्तरापथिका जम्बुवृक्षः रोहिणी ३२५ जम्बु:--जम्बूः जम्बूकः केतकीद्वयम् जम्बूकः-गुहाशयाः जम्बकः-स्योनाकः जम्बकी ४३० जम्बू: १८५,३४२ जम्ब:-रोहिणी ३२७ जम्भल:-अर्कः जम्भल:-जम्बीरः जम्भः ४३० जम्भ:---जम्बीरः जम्भा—जृम्भा जम्भिका-जृम्भा जम्भीरः-जम्बीरः For Private and Personal Use Only Page #503 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जयन्तिका ४३२ जयन्तिका -हरिद्रा जयन्ती ४२७, ४२८,४३३ जयन्ती - बलामोटा जयन्ती - हरिद्रा जयपालम् - उपविषम् जयपाल : --- रेचक : जया ४२८,४३६ जया - अग्निमन्थः जया—कपिकच्छुः जया - दूर्वा जया -- धूसरी जयापुष्पम् ४२९ जया - बलामोटा जयावहा -- दन्ती जयावहानीलिनी जया - शमी जया - हरीतकी जयावा - अरणी जरटी—गमटिका जरडी-गमटिका जरणडुमः ३६४ जरणम् — हिङ्गु जरणः ४२२ जरण: ४२९ :- जीरकम् जरण:-- जरणा ४३२ जरणा ---कृष्णः जरती - वृद्धा जरन् – वृद्धनामानि जरायु: - अभिजार: जरायु:-नाम्यादीनि जरालक्ष्म-पलितम् जर्जर : - वृद्धनामानि जर्तिल: ४२२ जर्तिल:- तिल: जलकपोतकः - जलपारावतः जलकपोतकः - पारावतः www.kobatirth.org वर्णानुक्रमणिका । जलकाकः ४०४ जलकाकः काकः | जलकाम: - वेतसः | जलकामुका - कुटुम्बिनी जलकुकुटक: ४०५ | जलजन्तुः -- मत्स्यः | जलजम्बू: ४३९ | जलजम् ४३० | जलजम्--कमलम् जलजम् जलमुस्तम् जलजम्-लवणारम् -शङ्खः जलज : -- शालि: जलज: जलज: -- हिज्जल: जलजा--क्लीतनकम् जलजीविनी —-जलूका जलद: १७७ जलद :- पानीयम् जलद:- मुस्ता जलदः - शङ्खः जलदागमः ४१७ | जलदागमः -- वर्षाः | जलधरः -- तिनिस: | जलनी-मञ्जिष्ठा | जलनीली - जलमुस्तम् जलपक्षिमांसम् ३९२ | जलपक्षी-ठिकः | जलपाद: - हंसः जलपारावतः ४०४ जलपारावतः पारावतः जलपिप्पली १४७ जलपिप्पली ४३७,४३७ | जलपिप्पली - महाराष्ट्री | जलप्राणी - मत्स्यः | जलबिन्दुजा - यावनाली जलभूः - जलपिप्पली | जलमधूकः - जलदः जलमीन: मत्स्यः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ५१ जलमुस्तम् १६ जलवल्ली - राङ्गाटक: | जलवासम् — उशीरम् जलवासः-~~-~-विष्णुकन्दः जलवासा -- गुण्डासिनी जलविक्रमा-सलकी जलवेतसः ४३०, ४३७,४३९ जलवेतसः -- वानीर: जलवेतसः -- वेतसः जलवेतसः - व्याधिघातः जलव्याल:- -मत्स्यः | जलशायी ४०६ जलशायी—कुकुटः जलशायी -- जलकुक्कुटकः जलशायी—— टिट्टिभी | जलसर्प : जलशायी जलसर्प:- सर्पः | जलसंभवः -- वानीरः | जलसाघतिवासकः (?) –ठिकः जलसारी --- ठिकः जलस्था दूर्वा | जलस्थितः --- कुकुटः | जलस्थित : --- जलकुक्कुटकः जलम् - पानीयम् जलम् — पेयम् जलम् —वालकम् जलाख्यक : -- जलदः जला दण्डी - ब्रह्मदण्डी जलामोदम् — उशीरम् | जलालुः – पानीयालुः जलालकम् — पद्ममूलम् | जलावहः- मुस्ता | जलाशया-गुण्डाला जलाश्रयम्-लाभजकम् | जलाश्रय: - ईहामृग: जलाश्रयः – गुण्डः जलाश्रया - गर्मोटिका जलाश्रया गुण्डाला जलाश्रया - धर्मान्तिः Page #504 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां जलाश्रया--शूली जातिसस्यम्-जातीफलम् जीमूतकः ४० जलाश्रया---शृङ्गाटकः जातिसारम्-जातीफलम् जीमूतः ४२८ जलूका ४०४ ४२३ जाती १९८ जीमूतः--मुस्ता जलेरुहा--कुटुम्बिनी जाती ४२८,४३१ जीरकद्वयम् ४३८ जलेशयमांसगुणाः ३९१ जातीफलरसम्-वयस्था । जीरकम् ८२ जलेशयः—मत्स्यः जातीफलम् १०२,४२५ जीरकम् ४३७ जलोदरः-तुन्दः जातीफला-वयस्था जीरकः ४२८,४३१ जलोद्भवा—क्षुद्रपत्रा जाती-हस्तम् ३२७ जीरकः-जीरकम् जलोद्भता-गुण्डाला जात्यादिमोदः ३७२ जीरकाख्या-व्रीहिः जलौक:--वेतसः जानु----ऊरू जीरः-जीरकम् जलौका--जलूका जाम्बवती-जम्बू: जीरिका-वंशपत्री जवन:----कोकडः जाम्बवम्—सुवर्णम् जीर्णदारुः १५५ जाम्बवी-जम्बूः जीर्णनवनीतम् ३८६ जवनः-घोट: जाम्बूनदम्-सुवर्णम् जीर्णपत्रः-क्रमुकः जवनः-मगः जाया-भार्या जीर्णपत्रिका-वंशपत्री जवन:-वायुः जायु:-औषधम् जवः-वेणुजः जीर्णपर्ण:-क्रमुकः जारण:-कासमर्दः जीर्णपुष्पकम्-परिपेल्लम् जवा-जपा जारणी-उपकुञ्ची जीर्णबुध्नकम्-परिपेल्लम् जवादि ३०५ जारः ४३० जीर्णबुधः-क्रमुकः जविनः—कोकडः जालकम्-कोरकः जीर्णवज्रम्-वैक्रान्तम् जवी-घोट: जालबर्बुरक:-जालबबुरः जद्दनसुता-या जालबर्बुरः ३५७ जीर्णवालुकः-वृद्धदारुकः जालविन्दुजा-यावनाली जीर्णम्-शैलेयम् जागुडम्----कुङ्कुमम् जालिनी-कोशातकी जीर्णः--जीरकम् जाङ्गलदेशः ३२१ जाहकः ४०३ जीर्णः--वृद्धनामानि जाङ्गलम्-आमिषम् जाह्नवी--गङ्गा जीर्णा-उपकुञ्ची जाङ्गलाभिधः-भूमिभेदः जीर्णा-जीर्णदारुः जाधिकः-मृगः जिङ्गिणी १३२ जीवकः ३० जाटरग्रन्थिः—गुल्मः निङ्गी-माजिष्ठा जीवकः ४३३,४३६,४३७ जाड्यम्-स्तैमियम् जिञ्झिरा-झिझिरीटा जीवकः-जीवा जाड्यारिः-जम्बीरः जितेन्द्रियाह्नः--कामवृद्धिः जीवकः मधुरा जातरूपम्सु वर्णम् जिरिका-वंशपत्री जीवकादिगणः ३०२ जातिकोशः-जातिपत्री जिह्मगः--सर्पः जीवतेजः--आस्थिसारम् जिह्मशल्यः -खदिरः जीवदा-जीवन्ती जातिपत्री १०२ जिह्मम्---तगरम् जीवदात्री---ऋद्धिः जातिभेदः–किराततिक्तः जिह्वा ३९६ जीवदात्री-जीवन्ती जातिः----सुमना जीवनपञ्चमूलम् ३०२ जातिशङ्गम् --जातीफलम्जीनः-वृद्धनामानि जीवनस्थानानि ४०० For Private and Personal Use Only Page #505 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। विनम्---अस्थिसारम् जीवस्थानम्---मर्म जीवनम् --आहारः जीव:-आत्मा जीवनम्-दुग्धम् जीवा ४२२ जीवनम्-पानीयम् जीवागारम्-जीवनस्थानानि जीवनः-घोट: जीवा-जीवन्ती जीवन:-जीवकः जीवाली—सैहली जीवनः-वैद्यः जीविकम् ४३७ जीवनिका ४३४ जीवितज्ञा-नाडी जीवनिका-हरीतकी जीवितम्-दुग्धम् जीवनी--अन्यादोडी जीविताहयम्-जलमुस्तम् जीवनी-जीवन्ती जीविनी-काकोली जीवनी-फामिका जीव्यः--जीवकः जीवनी मेदा जीव्या-जीवन्ती जीवनीयम्-~~घृतम् जीव्या-हरीतकी जीवनीया-जीवन्ती जीवनेत्रा-सैहली जुङ्गकः-वृद्धदारुकः जीवन्तः ३५५ जीवन्तिका ४३० जीवन्ती ४३२,४३९ जूटिका-कर्पूरः जीवन्तिका-गुडची जूनल:-जर्णा जीवन्ती ३३ जूर्णल:-जूर्णा जीवन्ती--अन्यादोडी जूर्णा २२९ जीवन्ती-गुडूची जूर्णावयः-जूर्णा जीवन्ती--बहुला जूर्णावाः-जूर्णा जीवन्ती-हरीतकी जीवपृष्टा-जीवन्ती जृम्भणम्--जृम्भा जीवपृष्ठा--बृहज्जीवन्ती जम्मा ४०९ जीवप्रिया-हरीतकी जृम्भिका-जृम्भा जीवभद्रा-ऋद्धिः जीवभद्रा--जीवन्ती जीवला-सैंहली जेपाल:---उपविषम् जीववर्धनी–जीवन्ती जेमनम्-भोजनम् जीववली-क्षीरकाकोली जीवशाकम् -जीवन्तः जैत्रम्-औषधम् जीवशाक:-जीवन्तः जैत्रः-पारदः जीवशुक्ला-क्षीरकाकोली जीवश्रेष्ठा-ऋद्धिः ज्ञप्तिः-बुद्धिः जीवसाधनम्-धान्यम् ज्ञः-पण्डितनामानि जीवस्थानम् --जीवनस्थानानि ज्या-अवनी ज्येष्टबला-महाबला ज्येष्ठः ४१७ ज्येष्ठा-बागा ज्येष्ठा-पल्ली ज्येष्ठामालकः-निम्बः ज्येष्टा-शाल्मली ज्योतिर्गन्धफलामेथिका ज्योतिर्लता--ज्योतिष्मती ज्योतिष्कः ४२६ ज्योतिष्कः-चित्रकः ज्योतिष्का-मेथिका ज्योतिष्काया--ज्योतिष्मती ज्योतिष्मती ६१ ज्योतिष्मती ४२६,४२७,४२७ ४३१,४३२,४३७,४३८ ज्योतिष्मती-काकजङ्घा ज्योतिष्मतीतैलम् ३८६ ज्योतिष्मती-रात्रिनामानि ज्योत्स्ना-आतपादिगुणाः ज्योत्स्ना-रात्रिनामानि ज्योत्स्नी-पटोल: ज्योत्स्नी-पर्णिमा ज्योत्स्त्री-रात्रिनामानि ज्वरन्नः ४२३ ज्वरनी-पलाशलोहिता ज्वरनाशिना—गुडूची ज्वरपक्ता-पित्तम् ज्वरहन्त्री--मञ्जिष्टा ज्वरः ४०९ ज्वरातङ्क:-ज्वरः ज्वरान्तकः---आरग्वधः ज्वरान्तकः-किराततिक्तः ज्वरान्तकः -ज्वरः ज्वरारिः-गुडूची ज्वरारिः ४२२ ज्वरित:-रोगिविशेषनामानि ज्वलनाभम्-शालिपणीविशेषः ज्वलनाश्मा-सूर्यकान्तः For Private and Personal Use Only Page #506 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५४ ज्वलनी -- गन्धपलाश: ज्वलनी - मूर्वा ज्वालाखरगदः – ज्वालागर्दभकः । ज्वालागर्दभकः ४१० ज्वालारासभकामय: ज्वाला गर्दभकः झ. झङ्कारी-भ्रमरः झण्डूकः -- झण्डुः झण्डू : ३४४ झषः --- मत्स्यः झषा गाङ्गेरुकी झिझिणी — जिङ्गिणी झिञ्झिरीटा ३३९ झिरिण्टिका - कुटुम्बिका झेण्डुकः – झण्डूः झेण्डूकः——स्थूलपुष्पम् ट. टङ्कणक्षारः - टङ्कणः टङ्कणम् ७३ टङ्कणः ७३ टङ्कणः ४३१ टङ्कः राजाम्रः टिटिकिटी-टोक : टिट्टिभ:-टोकः टिट्टिभ: - पेचः टिट्टिभी ४०५ टिण्टुकः स्योनाक: टिवीटिभ:-टोकः टुटुकः मुनिदुः टेटुका ४३३ टेण्टुकः ४२६ टेण्टुः भट्टूकः टेण्टुकः – स्योनाक: टेरु:-भल्लकः टोकः २९८ ठि. ठिकः ४०५ www.kobatirth.org धन्वन्तरीयनिघण्डुराजनिघण्टुस्थशब्दानां - ठिक्कः — ठिकः ड. डङ्गरिः — डङ्गरी डङ्गरी ४३ डमरी — डङ्गरी डाङ्गरी डङ्गरी डाङ्गारी — डङ्गरी | डिण्डीर मोदकम् - गृञ्जनम् डिम्भ: - बालसामान्यनामानि डिम्भा --- बालिकानामानि डुडुलः – क्षुद्रोलूकः डुण्डुभ: - जलशायी डोडी ४३२ डोरली—बृहत त. | तक्रजन्म-दधि | तक्रजम् — नवनीतम् तकपर्यायवाचिका-तक्रावा | तकभक्षा--तक्रावा तक्रभेदः ४२७ तक्रम् २४६ तक्राढा ३३७ तक्षकः-सर्पः तगरम् १०६, ४२१,४२३ तगरम् ४३५, ४३७, ४३८ तगरम्भण्डी | तगर : ४२९,४२९ | तगर :- पिशुनम् | तगरः -- मदनः तज्जलम् —दधि तटः-कटकः | तटिनी --- पानीयम् | तटि:- एला Acharya Shri Kailassagarsuri Gyanmandir | तण्डुलनामा - तन्दुलीयकः | तण्डुलम् - बिसम् तण्डुलः---तन्दुलीयकः तण्डुला -- विडङ्गा | तनुबीज: - बदरम् तनुः शरीरम् तनुः —स्त्री ४२४ तनूरुहम्—रोम For Private and Personal Use Only तण्डुली ४२८ तण्डुली – तन्दुलीयकः तण्डुलीबीज: -- तन्दुलीयकः तण्डुलीयकः ४३५ | तण्डुलीयकः - तन्दुलीयकः तण्डुलीयका - विडङ्गा तण्डुलीयदलम् ३५४ | तण्डुली - यवतिक्ता तण्डुलीय: ४३७ | तण्डुलीयः - तन्दुलीयकः | तण्डुली - विडङ्गा | तण्डुली - शशाण्डुली तण्डुलाद्भवम्- --पलाशगन्धा तत्करः -- एरण्ड: तत्काललवणम् अक्षम् तत्काललवणम्-नीलकाचोद्भवम् ( त ( त्वक्) त्सारः खादिर: | तदासनम् - ककुन्दरादीनि तद्रूप्यम् ——-दधि तनुक्षीरः- आम्रातकः | तनुच्छाय: ----जालबर्बुर : तनुत्वचा - क्षुद्राभिमन्थः तनूः - शरीरम् तन्तुकी नाडी | तन्तुवायः -- तन्तुवायादयः | तन्तुवायादयः ४०४ तन्त्रिका — गुडूच | तन्दुली – तन्दुलीयकः तन्दुलीयकः १५७ तन्द्रा ४१० तन्द्राकृत् — विजया तन्द्रिका - तन्द्रा तन्वङ्गी-स्त्री तन्वी - पृष्टिपणविशेषः Page #507 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। तन्वी-शालिपर्णी तन्वी-स्त्री तन्वी-हिगुपत्री तपनतनुनष्टा—शमी तपनतनूजा-यमुना तपनद्युतिः-आतपादयः तपनमणिः-सूर्यकान्तः तपन:-क्षुद्राग्निमन्थः तपन:-भल्लातकः तपन:-शुक्लार्कः तपनः-सूर्यकान्तः तपनीयकम्-सुवर्णम् तपनीयम् -सुवर्णम् तपनेष्टम्---ताम्रम् तपस्यः–माघः तपस्विनी ४२२ तपस्विनी-मांसी तपस्विपत्रः---दमनम् तपस्वी ४२४ तपस्वी—करनः तपस्वी-दमनम् तपस्वी-व्याघ्रः तपः-ज्येष्ठः तपः-निदाघः तपा:----माघः तपोधना-श्रावणी तप्तरूपकम्रौप्यम् तमलोमशम्-काससम् तबकः-गुच्छः तमकम्-तामलकी तमस्विनी-रात्रिनामानि तमः-अन्धकारः तमः-आतपादिगुणाः तमः--तमोगुणः तमः-त्रिगुणाः तमः-व्याधिः तमः--सत्त्वादिगुणाः तमा-रात्रिनामानि तमालकम्--तमालपत्रम् तमालक:-तमाल: तमालपत्रम् ८० तमालपत्रम्-अंशुकः तमालपत्रम्-रामा तमालम्-तमालपत्रम् तमालम्-तामलकी तमाल: ३६५ तमालः ४४० तमाल:-वरुणः तमालिका-तमालकी तमालिका-ताली तमालिनी ४२१ तमालिनी-तामलकी तमाली–तामलकी तमाली-ताली तमिस्रम्-अन्धकारः तमिस्रा-रात्रिनामानि तमी-रात्रिनामानि तमोगुणः ४१४ तमोन्विता-रात्रिनामानि तमोमणिः-गोमेदकः तमोरिः--आतपादयः तरक्षुः २७६ तरक्षुः—गुहाशया तरङ्गिणी-पानीयम् तरट:--मदनः तरटी ३५९ तरणः -माणिक्यम् तरणी १९९ तरणी ४४० तरल:—-माणिक्यम् तर बटम्---आहुल्यम् तरवट:---चक्रमदः तरस्वी–तरक्षुः तरस्वी-वायुः तरस्वी-व्याघ्रः तरस्वी-इयेनः तरुणम्-~-कपटम् तरुण:-उपकुश्ची तरुण:-~~-एरण्डः तरुण:-युवनामानि तरुणीकटाक्षकामः-तिलक: तरुणी-कपटम् तरुणी-गृहकन्या तरुणी तरणी तरुणी-दन्ती तरुभुक-वन्दका तरुराजः-ताल: तरुरुहा-वन्दका तरुरोहिणी-वन्दका तरुवल्ली-जन्तुकारी तरुस्था-वन्दका तरु:--अशोकः तरुः–लोध्रः तरुः--वृक्षः तर्कारी ४२८,४२९,४३६,४३९ तारी-अमिमन्थः तर्कारी-जीमूतक: तारी—फजिका तर्जनी अगुल्यादीनि तर्पणन्—बंहणादिनामानिः तर्वट: ४२३ तलकर्पूर:-कर्पूरः तल:-उत्सङ्गादीनि तलावयम्-तालीसकम् तवक्षीरम् ४२६ तवक्षीरम्--पलाशगन्धा तवक्षीरी-पलाशगन्धा तवराजशर्करा ९२ तवराजः-तवराजशर्करा तस्करस्नायु:-काकनासा ता. ताडका-जीमूतकः ताड:-ताल: तापनम्-सुवर्णम् तापनः-निदाघः तापसजम्-तमालपत्रम् । For Private and Personal Use Only Page #508 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां तापसद्रुमसंनिभा-पुत्रदा तापसद्रुमः-इगुदी तापसपत्रः-दमनम् तापसप्रिय:-प्रियाल: तापसमिया ४२५ तापसप्रिया-द्राक्षा तापसवृक्षः ४३५ तापसम्-तमालपत्रम् तापस:-नीवारः तापस:-बकः तापसी-पान्धपलाशः ताप:-संतापः तापिच्छ:-तमाल: तापिजम्-हेममाक्षिकम् ताप्यकम्-हेममाक्षिकम् ताप्यकः—पद्माजम् ताप्यम्-माक्षिकम ताप्यम्-हेममाक्षिकम् तामरसम्-कमलम् तामरसम्—सीगन्धिकम् तामलकी ११२ तामस:--उलुकः तामसी—कीटिका तामसी—मांसी ताम्बूलपत्रः---कन्दग्रन्थी ताम्बूलवल्ली-बहुला ताम्बली ४३६ ताम्बूली-बहुला ताम्रकण्टकः १२ ताम्रकः-रोहिण: ताम्रगर्भम्-तुत्थम् ताम्रचड:-कुकुटः ताम्रदुग्धी-गोरक्षदुग्धी ताम्रधातुः-गैरिकम् ताम्रपत्रः---जीवन्तः ताम्रपात्री–विश्वग्रन्थिः ताम्रपुष्पः-कोविदारः ताम्रपुष्पा-पाटला ताम्रपुष्पिका-शुक्रभाण्डी ताम्रपुष्पी ४३०, ४३९ ताम्रपुष्पी-धातुकी ताम्रपुष्पी-पाटला ताम्रफल:-अङ्कोट: ताम्रबीज:-कुलित्थः ताम्रमूला-रक्तपादी ताम्रमूली धन्वयासः ताम्रवर्णकम्—गैरिकम् ताम्रवर्णकः-पल्लिवाहः ताम्रवर्णाः--कुलित्थः ताम्रवल्ली ४३० ताम्रवल्ली-ताली ताम्रसारकम्-रक्तचन्दनम् ताम्रसारम्-रक्तचन्दनम् ताम्रम् २०७ ताम्रम् ४२५,४३६ ताम्राभ:-कोकिल: ताम्राक्षी--कोकिल: ताम्रा-ताली ताम्रिका-चूडामणिः तारका-ऐन्द्री तारका-मौक्तिकम् तारकिनी-रात्रिनामानि तारटी-----तरी तारतण्डुल:-जूर्णा तारपुष्पः-कुन्दः तारमाक्षिकम्-हेममाक्षिकम् तारविमल:-विमलम् तारशुद्धिकरम्—सीसकम् तारहेमाभ्रकम्-ककुष्ठम् तारम् ४२४ तारम्-मौक्तिकम् तारम्-रौप्यम् तारा-कपटम् तारा-कपटम् ताराभूषा-रात्रिनामानि तारानः-कपूरः तारा-मौक्तिकम् तारुण्यजनवल्लभा-ब्रीहिः ताक्षी ४२८ ताी-वत्सादनी तायतैलम् ४२२ तार्थनायकः-श्येनः तार्यप्रसवः-जरणद्रुमः तार्यशैलम्-रसाशनम् तायः—गृध्रः तालकम्-हरितालम् तालद्रुमः-ताल: तालपत्रा-मिश्रेया तालपत्री-मिश्रेया तालपर्णी-मिश्रेया तालमृलिका-मुसलीकन्दः तालमूली—मुसलीकन्दः तालवृक्षः-नारिकेल: तालसंभूतम्-पलाशगन्धा तालम् ४३४ तालम्-ताल: तालम्-तालीसकम् तालम्-लोहम् तालम्-हरितालम् तालः १८२ ताल: ४२६, ४२७, ४३० ताल:-तृणवृक्षः ताल:--द्रुमेश्वरः ताल:-प्रादेशाद्यगुलिनामानि ताल:-शम्बरः तालादिनामकम्-पलाशगन्धा तालिका---ताली ताली ३३२ ताली ४३१ ताली-तामलकी तालीपत्रम्-तालीसकम् ताली-पाटला तालीसपत्रम् ४३८ तालीसकम् ८० तालीसपत्रकम्-तालीसकम् तालीसपत्रम् ४३८ तालीसपत्रम्---तालीराकम् For Private and Personal Use Only Page #509 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। तालीसम् ४३२ तालीसम्-तालीसकम् तालु ३९६ तालुकम्-तालु ति. तिक्तकन्दकः-गन्धपलाशः तिक्तकन्दका---गन्धपलाशः तिक्तकरोहिणी-कटुका तिक्तकम्-मस्तिष्कम् तिक्तगुणाः ४१२ तिक्ततण्डुला–पिप्पली तिक्ततुण्डी-बिम्बी तिक्तदुग्धा--अजशृङ्गी तिक्तदुग्धा-क्षीरिणी तिक्तपुष्पा--पाठा तिक्तफलम्क तकम् तिक्तफला—पड़भुजा तिक्तबीजा-कटुकालाम्बुनी तिक्तमरीच:-कतकम् तिक्तयवा-यवतिक्ता तिक्तरोहिणी--कटुका तिक्तशाक:-~-वरुणः तिक्तसार:--कत्तणम् तिक्तम्-त्रपुसम् तिक्तम्-पित्तम् तिक्तः ४१२ तिक्त:--किराततिक्तः तित्तिडीफलम्-वृक्षाम्लम् तिलचित्रपत्रकः-तैलकन्दः तित्तिर:-तित्तिरिः तिलचूर्णम्-पललम् तित्तिर:--विष्किराः तिलजम्-तैलम् तित्तिरिः २९५ तिलजा-व्रीहिः तित्तिरीफलम् रेचकः तिलतैलम् २३३ तिथि: ४१६ तिलनी--व्रीहिः तिनिशः ४३१ तिलपर्णकम्-चन्दनम् तिनिश:-तिनिसः तिलपर्णम्-चन्दनम् तिनिशः-भस्मगी तिलपर्णः-श्रीवेष्टकः तिनिसः ३६५ तिलपर्णिका ४२८ तिन्तिडीकम् ४३७ तिलपर्णी-व्रीहिः तिन्दुकः १७६ तिलपुष्पम् ४३५ तिन्दुकः ४४० तिलभाविनी-जाती तिन्दुकाभफलम् —पालेवतम् तिलभेदः-खस्तिल: तिन्दुकिनी-आवर्तकी तिलवासी-व्रीहिः तिमिङ्गिल:-मत्स्यः तिलसंभवम्-तैलम् तिमिङ्गिलगिल:-मत्स्यः तिल: २३३ तिमिरम्-अन्धकारः तिल: ४३१ तिमिरम्-तमोगुणः तिलाङ्कितदल:-तैलकन्दः तिमिः—मत्स्यः तिलिकाख्या-रजनी तिरीटक:-लोध्रः तिल्यम्-भूमिभेदः तिरीट:--लोध्रः तिल्वकः-लोध्रः तिरीटी-शङ्खपुष्पी तिल्वकाख्या---रजनी तिर्यक्फला-जन्तुकारी ती. तिर्यग्गामी-कर्कट: तीक्ष्णकण्टकः-करीरः तिर्यचः-पक्षी तीक्ष्णकण्टक:-बर्बुरः तिलकन्दः ३५१ तीक्ष्णकण्टका-कन्थारी तिलकल्कम् ४३६ तीक्ष्णकण्ट:-इगुदी तिलकल्कम्---पललम् तीक्ष्णकण्ट: यासः तिलकल्कः ४३६ तीक्ष्णकन्दः-पलाण्डुः तिलकम्-अक्षम् तीक्ष्णकः-सर्षपः तिलकम्-मस्तिष्कम् तीक्ष्णगन्धः--कुन्दुरुः तिलकः २०२ तीक्ष्णगन्धः-नीलशिग्रुः तिलकः ४२८,४२९,४२९,४३१ तीक्ष्णगन्धः-शिग्रुः तिलकः---दुग्धाः तीक्ष्णगन्धा-आसुरी तिलक:-लोध्रः तीक्ष्णगन्धा-कन्थारी तिलका-कस्तूरिका तीक्ष्णगन्धा-मेध्या तिलकिट:--पिण्याकम् तीक्ष्णतण्डुल!--पिप्पली तिलकी-शङ्खपुष्पी तीक्ष्णदंष्ट्र:-मकोरः तिक्ता–कटुका तिकाख्या-बिम्बी तिक्ता--पाटा तिक्तापूषा-पाठा तिक्ता—मा तिक्ता-~यवतिक्ता तिक्ता-षड्भुजा तिक्तिका-काकमाची तित्तिडीकम्-वृक्षाम्लकम् तित्तिडीकः-बीजाम्ल: तित्तिडीका-आम्लिका For Private and Personal Use Only Page #510 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५८ तीक्ष्णदंष्ट्र::-व्याघ्रः तीक्ष्णपत्रः -- उदुम्बुरुः तीक्ष्णपुष्पम - लवङ्गम् तीक्ष्णपुष्पा केतकीद्वयम् तीक्ष्णफलः – तुम्बुरुः तीक्ष्णफल:- तेजः फल: तीक्ष्णफला - राजक्षत्रकः तीक्ष्णमञ्जरी - बहुला धन्वन्तरीयनिघण्डु राजनिघण्टुस्थशब्दानां | तुङ्गक्षीरी - वंशरोचना तुङ्गभद्रा ३८३ तीक्ष्णमलः -- कुलञ्जः तीक्ष्ण मूल:--- शिग्रुः तीक्ष्णवल्कः – तुम्बुरुः तीक्ष्णशुकः - अक्षता तीक्ष्णशुकाः - अक्षता तीक्ष्णसारः - करीरः तीक्ष्णसारा - शिंशपा तीक्ष्णम् ४२९ तीक्ष्णम् — लोहम तीक्ष्णः क्षुवकः तीक्ष्ण:- पण्डितनामानि तीक्ष्णः - मृदुदर्भः तीक्ष्णा - अत्यम्लपणी तीक्ष्णा-कपिकच्छुः तीक्ष्णा - चविका तीक्ष्णा-जलका तीक्ष्णा -- तेजस्विनी तीर्थसेवी - बकः तीव्रकन्दः - अर्शोघ्नः तीव्रगन्धा-यवानी तीव्रज्वाला - धातुकी तीव्र संताप :- श्येनः तोत्रम् — लोहम् तीव्रा -- तरटी तीव्रा —तेजस्विनी तीत्रा दूर्वा तीत्रा यवानी तीत्रा - सुरसा www.kobatirth.org तु. तुगाक्षीरी - वंशरोचना तुगा - वंशरोचना तुङ्गम् ४२४ तुङ्गम् - पद्म के सरम् | तुम: - पुंनागः तुङ्गा-वंशरोचना तुङ्गा- शमी तुङ्गिनी - सहस्रवीर्या तुङ्गी - अजगन्धा तुण्डम् — मुखम् |तुण्डिका ४२५ तुण्डिका-- पीलुपर्णी तुण्डिका - बिम्बी तुण्डिकेर फला- बिम्बी तुण्डिकेरिका - कार्पासी तुण्डिकेरी-तुण्डिका तुण्डिकेशफला-विम्बी तुण्डि : ४२१ तुण्डीकेरी ४३७ | तुण्डी - बिम्बी | तुत्थकम्—तुत्थम् तुत्थकः ४३९ | तुत्थनीलिनी – मिशि: |तुत्थम् १२४ तुत्थम् ४३८ तुत्था--नीलिनी तुत्था - महानीली | तुत्था — सूक्ष्मैला | तुन्दम्— कुक्षिः तुन्दः ४०९ तुन्दिलफला -- पुसम् तुभः - छागल: तुम्बिका कटुकालाम्बुनी तुम्बिनी- कटुकालाम्बुनी तुम्बी-कटुकालाम्बुनी तुम्बी — सरल: तुम्बुरुः ७८ तुरगप्रिय:- अक्षता Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ――― तुरंग:-- घोट: तुरगार्भक :- घोट: तुरगाद्दवा घोटा तुरगी - अश्वगन्धा तुरङ्गद्वेषिणी-महिषः | तुरङ्गमः — घोट: तुरङ्ग:--- घोट: तुरङ्गिका --- जीमूतकः तुरङ्गी—घोण्टा तुरः ४२९ तुरुष्कः ९८ तुरुष्कः ४३६, ४४० तुरुष्कः -- कपिः |तुरुष्कः - पिण्याकम् तुरुष्कः - यवानी | तुर्यपादम् - साधारणकालः तुलसी ४२३ तुलसी ४३०, ४३४,४३४ तुलसी-सुरसा तुला --- औषधप्रमाणम् | तुलिनी -- लक्ष्मणा तुल्या-आढकी | तुल्या-सौराष्ट्री | तुवरधान्य :- जूर्णा | तुवरयावनाल :- जूर्णा तुवरः कषायः तुवरः -- जूर्णा तुवरी ४२२ | तुवरी ४३३, ४३५ | तुवरी - आढकी तुवरी—–सौराष्ट्री | तुषार : कर्पूरः तुषार : - चनिक: तुषोत्थम् — तुषोदकम् |तुषोदकम् २५१ तुषोदम्-तुपोदकम् तुष्ट:- तिन्दुक: तुष्टि: ऋद्धिः Page #511 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। तुहिनः--कर्पूरः तृणिकम् ४३८ तणिकः-तृणि: तुणिः ९७ तृणीकण:-तणिः तृणीकम् ---तृणिः तृणीकः--तणिः तृणी-तृणिः तृणीविशोधनी–नालिनी तृदम्-तुलम् तृलप्रन्थिसमा ऋद्धिः तृलफल:--अर्कः तुलवृक्षः-शाल्मली तूलम् १८१ तुल: ४२८ हद-तृष्णादयः तृणकुमम् ९६ तृणकेतुक:-वंशः तृणगौरम्-तृणकुङ्कुमम् तृणग्रन्थिः ----हेमा तृणग्राही–नील: तृणधान्यम्-कुरी तृणधान्यम्-धान्यम् तृणनिम्बः-किराततिक्तः तृणपञ्चमलम् ३०२ तृणपत्रिका-इक्षदर्भा तृणपत्री-गुण्डासिनी तृणपुष्पम् तृणकुकुमम् तृणपुष्पी-सिन्दुरी तृणवल्वज्ञा-बल्वना तृणीज:--इमामाकः तृणबीजोत्तमः-श्यामाक: तृणराजकः ४२७ तृणराजः-ताल: तृणराज:-नारिकेल: तृणवालुकम्-उशारम् तृणक्षाः ३२८ तृणशीता-महाराष्ट्री तृणशुण्ट:-गुण्टः तृणम् -कत्तृणम् तृणम्-तृणपञ्चमूलम् तृणः- मृदुदर्भः तृणाख्यम्-तृणाव्यम् तृणाव्यम् ३६१ तृणाधिपः-मन्थानक: तृणाधिपः-राजवृक्षः तृणान्तरम् ४२८ तृणाम्लम्-लवणतृणम् तृणास्त्रम्-तृणकुकुमम् तणी-शढी तृणेक्षु:-बल्वजा तृणोत्तमः ---उखल: तृणोत्थम्-तृणकुकुमम् । तृणोद्भवम्-नीवारः तृतीयाप्रकृतिः-नपुंसकम्ते तृष्णाकर्ता-पित्तम् तृष्गा--तृष्णादयः तृष्णादयः ४०९ तृष्णारि:--पर्पट: तेजनः ४३७ तेजनाढयः-मुअः तेजनी ४३७ तेजनी-तेजस्विनी तेजल:--कपिञ्जल: तेजवती-तेजस्विनी तेजस्विनी ६१ तेजस्विनी---मूर्वा तेजः-अस्थिसारम् तेजः-आतपादमः तेजः--पञ्चभूतानि तेजःफलः ३७४ तेजः-शुक्रम् तेजिनी ४२५ तेजिनी ४३३ तेजोका-तेजस्विनी तेजोभीरुः–छाया तेजोमयम्-पित्तम् तेजोवती ४३७ तेजोवती-तेजस्विनी तेजोवती-तेजिनी तेजोवृक्षः-- क्षुद्राग्निमन्धः तेजोहा—तेजस्विनी तेमनम्-व्यञ्जनादयः तेरण:-तैरिणी तेरः-तेरिणी तेजवल्ली--शतावरी तेजसम्-धृतम् तैजसी-श्रेयसी तैत्तिरः-तित्तिरिः तैरिणी ३३६ तैलकन्दः ३५१ तैलकल्कन:-तैलकिटम् लकिट्टम् ३८८ तेलकीदः ४०६ तैलनिर्यासम्-जवादि तैलपर्णकम्-चन्दनम् तैलपा ४०६ तैलपाः--तैलपा तैलपिपीलिका ४०४ तैलफल:-इगुदी तैलफल:--विभीतकः तैलफला--प्रतरीः तैलबीजः--भल्लातकः तैलभाविनी-जाती तेलविशेषः २३५ तैलम् २३३,३८६ तैलागरु-दाहागरु तैलिनी—तेलकीट: तेलीनम् -भूमिभेदः तषः-पोषः तोककः----खअरीट: तोयपिप्पली-जलपिप्पली For Private and Personal Use Only Page #512 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir , धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना तोयपिप्पली--महाराष्ट्री तोयफला—उर्वारुः तोयवल्लरी—महाराष्ट्री तोयवल्लिका-अमृतस्रवा तोयवल्ली ४२९ तोयवल्ली-काण्डीरः तोयम्-पश्चभूतानि तोयम्-पानीयम् तोयम्-पानीयम् तोयम्---वालकम् तोषणम्-बृंहणादिनामानि तौतिकम्--मुक्ताशुक्तिः तौतिकम्—-मौक्तिकम् तौसी ४२८ त्याज्यमांसम् ३९० त्रपु २०८ अपुकम्-त्रपु त्रपुषम्-त्रपु त्रपुसकर्कटी-त्रपुसम् पुसम् ४१ त्रपुसम्—त्रपु त्रासादितैलम् ३८७ त्रपुसा—विशाला त्रपुसी ४२८,४२८ त्रपुसी–कर्कटी पुसी-कर्कटी त्रपुसी—त्रपुसम् त्रपुसीविशाला त्राणा-त्रायमाणा त्रायन्तिका ४३४ त्रायन्ती ४२३ त्रायन्ती-त्रायमाणा त्रायमाणका–त्रायमाणा त्रायमाणा ५९ त्रायमाणा ४२३,४३०,४३३ त्रासन:-कलायः त्रिकटुकम् २९९ त्रिकटु-त्रिकटुकन् त्रिकण्टकम् ४१९ त्रिकण्टकः क्षुद्रगोक्षुरः त्रिकण्टकः—गोक्षुरः त्रिकण्टम्—त्रिकण्टकम् त्रिकराङ्कः--करवीरः त्रिकर्षिकम् ४१९ त्रिकम् ३९८ त्रिकूटलवणम्-द्रोणेयम् त्रिकोणकः--गुण्डः त्रिगुणाः ४१४ त्रिदशमञ्जरी-सुरसा त्रिदिवोद्भवा–भद्रेला त्रिदोषसमम् ४१९ त्रिदोषसंभवः मोहः त्रिदोषम् ४१९ त्रिधारकः-गुण्ड: त्रिनेत्रा-गृष्टिः त्रिपत्रः-चण्डालकन्दः त्रिपत्रः-बिल्वः त्रिपथगा-गङ्गा त्रिपदा--विश्वग्रन्थिः त्रिपर्ण:--किंशुकः त्रिपणिका-तिलकन्दः त्रिपर्णिका-यासः त्रिपर्णी-मूर्वा त्रिपर्णी-शालिपर्णी त्रिपादिका—विश्वग्रन्थिः त्रिपादी-विश्वग्रन्थिः त्रिपुटा ४३०,४३७ त्रिपुटा—करला त्रिपुटा-कराल: त्रिपुटा-कर्णस्फोटा त्रिपुटा--भद्रेला त्रिपुटा वार्षिकी त्रिपुटा-शुक्रभाण्डी त्रिपुटा:-करटः त्रिपुटोद्भवा–भद्रेला त्रिफला २९९ त्रिफली-त्रिफला त्रिबीजः ४२२ त्रिबीज:-श्यामाकः त्रिभण्डी-शुक्रभाण्डी त्रिभागभिन्नम्-तक्रम् त्रिमधुरम् ३०९ त्रियामा-रात्रिनामानि त्रिलवणम् ३०८ त्रिलोहकम् ४२० त्रित् ४२४ त्रिवृत् ४३६,४३७,४३८,४३९ ४४० त्रिवृता ४२६,४३४ त्रिवृता-पाठा त्रिवृत्–शुक्रभाण्डी त्रिवृन्मालविका-श्यामा त्रिवेला-श्यामा त्रिशर्करा ४१९ त्रिशाकपत्र:-बिल्वः त्रिशिखदला—मालाकन्दः त्रिशिख:-बिल्वः त्रिशिरा-पाठा त्रिसमम्—समत्रितयम् त्रिसंधिः ३७१ त्रिसंध्यकसमा त्रिसंधिः त्रिसिता–त्रिशर्करा त्रिःस्रोता—गङ्गा त्रुटि:-सूक्ष्मैला त्रैफला–स्वादुत्रिफला व्य. व्यञ्जनम् अञ्जनत्रितयम् त्र्यम्बकफल:-नारिकेल: त्र्यम्बकम्-ताम्रम् त्र्यानि ४३८ For Private and Personal Use Only Page #513 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra व्यर्थाः ४२७ त्र्यत्रफला - सल्लकी त्र्यख:- व्याघ्रनखम् त्र्यत्रा - वार्षिकी यत्रा—-शुक्रभाण्डी व्याहिकाः द्वंद्वजाः त्र्यूषणम् — त्रिकटुकम् त्व. त्वक् ७९,२८५ त्वक ४३७,४३८ त्वक्क्षीरी वंशरोचना त्वक्तरङ्गक:- बली त्वक्—वल्कलम् त्वक् विषभेदः त्वक्शिरोधिजा - नाडी त्वक्सारभेदिनी — क्षुद्रचञ्चुः त्वक्सार:- वंश: त्वक्सार: शण: त्वक्सारा-- वंशरोचना वक् (त्वग्वालुकापर्णः ) -- अश्म- दग्धिका — दग्धा न्तकः | दण्डकन्दकः -- धरणीकन्दः लक्सुगन्ध:- नारङ्गः त्वक् सुगन्धा— भद्वैला त्वग्रर्मिः—बली त्वग्गन्धः --- नारङ्गः लग्जम्-रक्तम् त्वग्जम् — रोम त्वग्दोषम् — कुष्ठम् त्वग्दोषः -- दुश्चर्मा त्वग्दोषारिः --- हस्तिकन्दः त्वचम् ४३०, ४३० त्वचम् त्वक् त्वचा ४२८ त्वचिः ४२९ त्वष्टा - ब्राह्मी www.kobatirth.org वाट्म्— ताम्रम् लिट्- आतपादयः द. दक्षः -- कुकुटः वर्णानुक्रमणिका । दक्षः -- पण्डितनामानि दक्षिणवातगुणाः ४१८ दक्षिणवातः ४१८ दक्षिणा ४१८ दक्षिणायनम् ४१७ | दक्षिणावर्त की वृश्चिकाली | दक्षिणावर्तफला - ऋद्धिः | दक्षिणावर्ता -- अजगृङ्गी | दग्धरुहः- तिलक : दग्धरुहा दग्धा | दग्धम् — शालिपर्णीविशेषः दग्धा ३६६ दण्डवृक्षकः-स्रुक् दण्डहस्ती ४३५ दण्डहस्ती - तगरम् | दण्ड - आस्कन्धा दण्ड : मानम् ४१८ दण्डाहतम् - मथितदधि दण्डी - दमनम् दद्रुघ्नः ४३१ दद्रुघ्न: - चक्रमर्दः दगुणः – रोगिविशेषनामानि | ददुनाशिनी – तैलकीटः ददुवाः—गोधूमः | दद्रुहस्तम्-तगरम् | दद्रुकार्श: लकुचः दधि २४३ दधि ४३३,४३७ | दधि--- कपित्थः | दधिजम्-नवनीतम् दधित्थ:-- कपित्थः | दधिपुष्पिका ४२९ | दधिपुष्पिका - अश्वक्षुरकः दधिपुष्पी ३६ | दधिफल:- कपित्थ: | दधिभवम् - नवनीतम् | दधिभेदकः ४२९ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir दधिमण्डोद्भवम्-नवनीतम् दधि—–श्रीवेष्टकः | दध्यम्लम् — मथितदधि दन्तकाष्टकम् - आहुल्यम् | दन्तकाष्ठ: - विकङ्कतः दन्तधावन:- -खदिर: | दन्तधावनः --- गुच्छकर अः | दन्तफल:- पिप्पली | दन्तफला- पिप्पली दन्तबीजक :- दाडिम: | दन्तवीजा क्षीर तुम्बी दन्तमूलम् —दन्तार्बुदः | दन्तवत्रम् - ओष्ट : | दन्तवासः - ओष्टः दन्तशठः ४२७ | दन्तशठ: ४३७ | दन्तशठः - कपित्थ: दन्तशठ: - जम्बीर: दन्तशठा ४३७ | दन्तशठा -- क्षुद्राम्लिका | दन्तशोथ :- दन्तार्बुदः | दन्तशोधनी- कृष्णः | दन्तहर्षणः- जम्बीर: | दन्तः ३९६ | दन्तः ४३२ | दन्ताघातः--- निम्बूकः | दन्तायुधः — सूकरः दन्तार्बुदः ४०८ | दन्तावल:- हस्ती ६१ | दन्ताः - दन्तः | दन्तिनी--दन्ती | दन्तिनीबीजम् — रेचकः | दन्तिमद:- हस्तिमदः | दन्ती ५३ दन्ती ४२७,४३२, ४३५, ४४० दन्ती-अरणी दन्ती-करः | दन्ती - केशरुहा | दन्तीबीजम् - रेचकः Page #514 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना दन्ती-हस्ती दन्तुरत्वचः-बीजपूर्णः दन्त्यान्तरम् ४२६ दन्दशककः-सर्पः दन्दशकः-सर्पः दन्दशोफः-दन्तार्बुदः दमनकम्-दमनम् दमनकः ४३७ दमनकः-दमनम् दमनपर्यायः–दमः दमनम् १०९ दमनः ४३० दमनः-कुन्दः दमनः--दमनम् दमनः–दमः दमनी--अग्निदमनी दमयन्ती-मल्लिका दमवशान्वितः—दमः दमः १०९ दम्यः--बलीवर्दः दरदम् ---हिगुलम् दरदः-महारसाः दरी-कन्दरः दर्दरः ४२७ दर्दरः ४२७ दर्दुरः ४३२ दर्दुरः–मण्डकः दर्दुरः--रसकः दर्भपत्रः-काशः दर्भरः-लावः दर्भविशेषः ४३६ दर्भः ४३१ दर्भः–बर्हिः दर्भः-वज्रम दर्भ:--सीरी दर्भाग्यः-मुन्नः दर्वीकरः-सर्पः दर्शनम् --दृष्टिः दर्शनी-त्री दर्श:-अमावास्या दाडिमः—फलशाडवः दलपुष्पा-केतकीद्वयम् दाहिमीसारः-दाडिमः दलम् तमालपत्रम् दात्यूहः-काक: दलम् -पर्णम् दात्यूहः-जलकाकः दलाम्लम्-चुक्रम् दानवप्रिया-बहुला दलितम्-विकसितम् दानम्-हस्तिमदः दवाः ४३३ दान्तः–दमनम् दवथु:दाहादयः दान्तः–बलीवर्दः दवः-काननम् दाम्भिकः-बकः दशना:-दन्तः दारकम्-देवदारुः दशमूलकम्—महापञ्चमूलदशमूले दारकः-सूकरः दशरथः-शरीरम् दाराः–भार्या दशार्थाः ४३३ दारुकण्टक:-रीतिका दहनम्—सूक्तम् दारुकदली—काष्ठकदली दहनः ४२७ दारुणः-चित्रकः दहनः-चित्रकः दारु-देवदारुः दहनः—पारावतः दारुनिशा-दारुहरिद्रा दहनः-भल्लातकः दारुपत्रिका-हिगुपत्री दहनागरु-दाहागरु दारुपत्री-हिगुपत्री दहनागुरुः ४१६ दारुपीता-दारुहरिद्रा दहनारातिः–पानीयम् दारुमत्स्यावया—गोधा दहनी-मूर्वा दारुहरिद्रा १८ दंशकः—मशकः दारुहरिद्रा ४४० दंशमूल:-शिग्रुः दारुहरिद्रा–पर्जन्यः दंशः ४०६ दार्विका-गोजिह्वा दंश:-मक्षिका दार्वी-४२८,४२९ दंशः-मशकः दार्वीक्वाथसमुद्भवम्-रसा अनम् दंश:--शिग्रु: दावीकाथोद्भवम्-रसाञ्जनम् दशी-महिषः दाव:-दारुहरिद्रा दंष्ट्री-सर्पः दालम्-मधु दंष्ट्री—सूकरः दाला-अरिः दाक्षाय्यः-गृध्रः दालिः ३८९ दाक्षिणात्यकः-नारिकेलः दाली-जीमृतकः दाक्षिणात्य:-~-नारिकेलः दावः-काननम् दाडिमकम् ४३० दावाग्निमल:-अग्निजारः दाडिमपुष्पक:-रोहितक: । दाशपुरम्---जलमुस्तम् दाडिमपुष्पसंज्ञकः-रोहितकः दासनम् -ककुन्दरादीनि दाडिमः ८१ दासपुटम् परिपेल्लम् दाडिमः ४२६ दासपुरम् --परिपेलम् For Private and Personal Use Only Page #515 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra दासी --- काकजङ्घा दासरेकः — उनः दाहककाष्टम् -- दाहागर दाहकः कालः दाहनी-धातुकी दाहः -- दाहादयः दाहागरु ९९ दाहादयः ४१० दि. दिक् ४१८ दिक्प्रसादा-चक्षुष्या दिग्लक्षणम् ४१८ दिनज्योतिः - आतपादयः दिनप्रभा - आतपादयः दिनभाग:- प्रहरः दिन :- अहोरात्रादयः दिनादिः -- प्रातः दिनान्तः - आतपादयः दिनांशकः -- प्रहरः दिवस : - अहोरात्रादयः दिवसात्ययः - आतपादयः दिवा - अहोरात्रादयः दिवान्धः---उलूकः दिवान्धः - घृकः दिवारात्र: -- अहोरात्रादयः दिविजम् -- हरिचन्दनम् दिव्यगन्धः - गन्धकः दिव्यगन्धः -- बृहच्चञ्चुः दिव्यगन्धा-भला दिव्यचन्दनम् — लवङ्गम् दिव्यतुम्बी-भूतुम्बी दिव्यतेजात्राह्मी दिव्यपञ्चामृतम् —–पञ्चामृतम् दिव्यपुष्प:- करवीरः दिव्यपुष्प:- चम्पकः दिव्यपुष्पी - महाद्रोणा दिव्यरसः - पारदः दिव्यलता-मूर्वा www.kobatirth.org वर्णानुक्रमणिका । | दिव्यसारः- सर्जकः दिव्यम् — लवङ्गम् दिव्यम् - हरिचन्दनम् | दिव्यः -अक्षता | दिव्य:-गुग्गुलुः दिव्या दूर्वा दिव्या—बाह्मी | दिव्या-वन्ध्यकर्कोटकी | दिव्या - हरीतकी | दिव्योदकम् - पानीयम् | दिष्टः कालत्रयम् दी. | दीनम ---तगरम् | दीपकः कासमर्दः | दीपक:-- जीरकम् | दीपक:- यवानी | दीपन:- पलाण्डुः | दीपनः - पलाण्डुः दीपनी--पाठा | दीपनी-मेथिका " " दीपनी यवानी दीपनीयः - यवानी दीपनीया - यवानी | दीपवृक्ष:-- सरल: | दीपिका - मेथिका | दीपिका-यवानी |दीप्तकम् - कांस्यम् दीप्तपिङ्गलः -- सिंहः | दीप्तलोचन: -- बिडाल: | दीप्तम्- कांस्यम् दीप्तम् - रत्नसामान्यम् दीप्तम्- सुवर्णम् दीप्तम्-हिगु दीप्तः सिंहः दीप्ता- कलिकारी दीप्ता -- ज्योतिष्मती दीप्ता--सातला | दीप्तिकः -- दुग्धपाषाणः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir | दीप्तिः - आतपादयः | दीप्ति: लाक्षा | दीप्तोपलः—सूर्यकान्तः दीप्यकम् ४३६ | दीप्यकम् - यवानी दीप्यकः ४३१ | दीप्यक:- अजमोदा दीप्यक:- यवानी दीप्यकाः ४३१ | दीप्यम् — जीरकम् दीप्यः - जीरकम् दीप्यः - निम्बूकः दीप्यः - यवानी | दीप्यः — शुक्लः दीप्या १७९ दीप्या—उपकुञ्जी दीर्घकणा -- शुक्लः दीर्घकण्टः — बर्बुरः ६३ | दीर्घकन्दकम् – मूलकम् | दीर्घकन्दः –—–—मुखः लुः दीर्घकन्दिका मुसलीकन्दः | दीर्घकम् -- जीरकम् | दीर्घकंधरा -- बलाका दीर्घकः — शिग्रुः | दीर्घक:- शुक्लः दीर्घकाण्ड : - गुण्ड: दीर्घकाण्डा-वत्सादनी दीर्घकाल :- अङ्कोटः | दीर्घकीटः षड्बिन्दुकीट: | दीर्घकीलकः - अङ्कोट : | दीर्घकीलकः -- अङ्कोल : | दीर्घकूरकम् — व्रीहिः | दीर्घकृष्णा — त्रीहिः | दीर्घकेशः -- ऋक्षः दीर्घकेश:- काकः दीर्घकेशी - ऋक्षः दीर्घगतिः --- उष्ट्र: दीर्घग्रन्थिः - श्रेयसी दीर्घग्रीवः उष्ट्रः | दीर्घग्रीवः - क्रौञ्चः Page #516 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां दीर्घच्छदः-सागः दीर्घपत्री-बृहचञ्चुः दीर्घजङ्घः-उष्ट्रः दीर्घपर्णः-जरणद्रुमः दीर्घजरिक:-शुक्लः दीर्घपर्णी—त्रपुसम् दीर्घतरु:-ताल: दीर्घपर्णी-पृष्टिपर्णी दीर्घतुण्डनखी-दीर्घतुण्डी दीर्घपर्णी—पृष्टिपणांविशेषः दीर्घतुण्डी २७४ दीर्घपल्लवः-शणः दीर्घतृण:-पलिवाहः दीर्घपादप —ताल: दीर्घदण्डकः-एरण्डः दीर्घपादप:-पूगफलम् दीर्घदण्डी-गोरक्षी दीर्वपादा-बधुरी दीर्घदर्शी-ऋक्षः दीर्घपुच्छः –सर्पः दीर्घदर्शी—काकः दीर्घपुच्छिका-गोधा दीर्घदर्शी-पण्डितनामानि -श्वेतमन्दारः दीर्घद्रुमः--शाल्मली दीर्घप्रेक्षी—मानुषः दीर्घनादः-शङ्खः दीर्घफलक:-अगस्त्यः दीर्घनाल:—कत्तृणम् दीर्घफल:-आरग्वधः दीर्घनाल:-गुण्ड: दीर्घफला–उत्तरापथिका दीर्घनाल:-जुर्णा दीर्घफला—कोशातकी दीर्घनिस्वनः-शङ्खः दीर्घफला-जन्तुकारी दीर्घपटोलिकास्वादुपत्रफला दीघवाला-बलीवर्दः दाघपत्रक:--जलदः दीर्घबीजा-क्षीरतुम्बी दीर्घपत्रक:-रसोनः दीर्घमार्गगः—उष्ट्र: दीर्घपत्रकः-वेतसः दीर्घमूर्छा -कालिकः दीर्घपत्रकः-हिज्जल: दीर्घमूलकम्-मूलकम् दीर्घपत्रः ४३० दीर्घमूलक:-शरः दीर्घपत्र:-जलदः दीर्घमूलम् ४३० दीर्घपत्रः-ताल: दीर्घमूलम्-लामञकम् दीर्घपत्रः-पुनर्नवा दीर्घमूल:-बिल्वान्तरः दीर्घपत्रः-मृदुदर्भः दीर्घमूल:-मोरटः दीर्घपत्रा-अन्यादोडी दीर्घमुल:—यासः दीर्घपत्रा-कदली दघिमूला ४३० दीर्घपत्रा-केतकीद्वयम् दोघमला ४३७ दीर्घपत्रा–न्धपलाश: दीर्घमला—शालिपर्णी दीर्घपत्रागन्धपलाशः दीर्घरङ्गा–हरिद्रा दीर्घपत्रा--द्रोणपुष्पी दीर्घरवः -क्रौञ्चः दीर्घपत्रिका ४३० दीर्घरागा-हरिद्रा दीर्घपत्रिका—गृहकन्या दीर्घरोहिषकम्—कत्तृणम् दीर्घपत्रिका--मेध्या दीर्घरूपा–बबुरा दीर्घपत्रिका-शालिपर्णी दीर्घवल्ली—पलाशी दीघपत्री-पलाशी दीर्घवल्ली-~-वत्सादनी दीर्घवल्ली—विशाला दीर्घवालुकः–वृद्ध दारुकः दीर्घवृत्तफळाभिधा-क्षीरतुम्बी दीर्घवृत्तः–इन्दीवरी दीर्घवृत्तः—विष्णुकन्दः दीर्घवृत्ता–इन्दीवरी दीर्घन्तकः-स्योनाकः दीर्घवृन्तः—विष्णुकन्दः दीर्घशर:-जूर्णा दीर्घशाखः—शणः दीर्घशाखिका-नीलाम्ली | दीर्घशिम्बिकः—माषः दीर्घशककम्-व्रीहिः दीर्घशकः ४२२ दीर्घशकः-ब्रीहिः | दीर्घस्कन्धः-ताल: दीर्घः-अपर्वदण्डः दीर्घः--उष्ट्र: दीर्घ:-माडः दीर्घः-व्रीहिः | दीर्घाङ्कुशी याज्ञिकः दीर्घात्यर्कः-श्वेतमन्दारः दीर्घा-पृष्टिपर्णी दीर्घायु:--जीवकः दीर्घायु:-शाल्मली दीर्घिका-हिगुपत्री दीर्घोर्वारुः--डङ्गरी दीर्णम्-विकसितम् दुग्धजम्—दधि दुग्धजम्—मयितदधि दुग्धतुम्बी-क्षीरतुम्बी दुग्धदा-चणिका दुग्धनिका रक्तपुष्पः दुग्धपाषाण: ३७७ दुग्धफेनकम् ४३० दुग्धफेनी ३४२ दुग्धबीजा-क्षीरतुम्बी दुग्धवाजी-पुपालादि For Private and Personal Use Only Page #517 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। दुस्पर्शा ४३८,४३९ दुस्पर्शा-खवल्ली दु:खरः-काकः दुःसहाः--जम्बूः दुःसही-रोगी दुःस्पर्शः-लताकरञ्जः दुःस्पर्शा ४२८ दुःस्पर्शा--कण्टकारी दुःस्पर्शा---कपिकच्छ्रः दुःस्पर्शा-धन्वयासः दूतिका—गोराटिका दुग्धम् २३९ दुर्घोषः—ऋक्षः दुग्धम् ४२६ दुर्घोष:-काकः दुग्धाः ४२३ दुर्जरा-ज्योतिष्मती दुग्धाश्मा-दुग्धपाषाण: दुर्दन्तः–हस्ती दुग्धिका ४४० दुर्दान्तः-बलीवर्दः दुग्धी ४३० दुर्दान्तः--हस्ती दुग्धी-दुग्धपाषाणः दुर्धरः-ऋषभः दुण्डुलः ४२९ दुर्धर्षा—कन्थारी दुद्रुमः—पलाण्डुः दुर्धर्षा-जम्बूः दुन्दुभिः-जलशायी दुर्नामानि---अर्शः दुरभिग्रहः-अपामार्गः दुर्नामारिः---अर्शोघ्नः दुरभिग्रहा ४२९ दुर्भरा–ज्योतिष्मती दरभिग्रहा—कपिकच्छ्रः दुर्मरा-दूर्वा दुरभिग्रहा—धन्वयासः दुर्मरा-शतावरी दुराधर्षः-सर्षपम् दुर्मोहा-काकादनी दुराधर्षः--सर्षपः दुर्लभः—कर्चुरम् दुराधर्षा-कुटुम्बिनी दुर्लभा--ज्योतिष्मती दुरारुहः-ताल: दुर्लभा–धन्वयासः दुरारुहः–नारिकेल: दुर्लभा-लक्ष्मणा दुरारुहः बिल्वः दुर्लभा--लक्ष्मणा दुरारुहा ४३० दुर्वरा----अवनी दुरारुहा-खजूरी दुर्वर्णप्रसरम्-एलवालुकम् दुरारोहा-खजूरी दुर्वर्णम्-एलवालुकम् दुरारोहा---श्रीवल्ली दुविधेया—शढी दुरारोहा—सरटी दुश्चक्रमः—गोक्षुरः दुरालभा ४२५ दुश्चरः-ऋक्षः दुरालभा ४२८,४२९,४३८, दुश्चर्मा ४०८ ४३८,४४० दुष्कुला—चोरल: दुरालभा--धन्वयासः दुष्टदर्शनः--गृध्रः दुरालम्मा ४२८ दुष्टद्विपादिः ४३१ दुरालम्भा–धन्वयासः दुष्टमुखः-दंश: दुरितशमनी-शमी दुटमुखः-मक्षिका दुर्गन्धा—बाकुची दुष्पत्रः-चोरकः दुर्ग:-गुग्गुलु: दुष्पुत्रः ४२२ दुर्गा ४०५ दुष्प्रधर्षा—खर्जूरी दुर्गा ४२३,४३४ दुष्प्रधर्षा-धन्वयासः दुर्गाह्लादः -- भूमिजः दुष्प्रधर्षिणी----कण्टकारी दुर्ग्रहः-अपामार्ग: दुष्प्रवेशा----कन्यारी दुर्ग्रहः-अपामार्गः दुस्पर्शः----बदरम् दूती-गोराटिका दरदर्शनः—गध्रः दूरदर्शी—पण्डितनामानि दूरमल:—मुञ्जः दूरमल:- यासः दूर्वा १६३ दूर्वा ४२८,४३२,४३२,४३३ ४३३, ४३४, ४३७, ४३७, ४३९ दूर्वा-गुणा दुर्वा—शठी दृषिका नेत्रमलम् दृक्-दृष्टिः दृकप्रदम्-अञ्जनम् दृकप्रसादा-कुलत्था दृक्प्रसादा-चक्षुष्या दृप्रिया--कान्तिः दृढकाण्ड:-कत्तृणम् दृढकाण्डः-वंशः दृढकाण्डा-वत्सादनी दृढक्षुरा--बल्वजा दृढग्रन्थि:-वंशः | दृढच्छदम्-कत्तृणम् दृढच्छदः---ताल: दृढतरु:-धवः दृढतणः---मुन्नः For Private and Personal Use Only Page #518 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना देवश्रेणी---मूर्वा देवसर्षपकः ३६७ देवसर्षपः ४३० देवसहा ४३१ देवसहा-महाबला देवहृया-बहुला देवः ---पारदः देवाहम्-सुरपर्णम् देवार्हा—महाबला देविकाजी-महाद्रोणा देवी ४३२,४३७ देवी-कर्कोटकी देवीकाण्डा-महाद्रोणा देवी-पाठा दृढतृणा—बल्वजा दृढत्वक्यावनाल: दृढनील:-नारिकेल: दृढपत्रः-वंशः दृढपत्री--बल्वजा दृढपादा--यवतिक्ता दृढपादी--तामलकी दृढप्ररोह:-प्रक्षः दृढफलस्थितिः--- नारिकेल: दृढफल:--नारिकेल: दृढबीज:-चक्रमर्दः दृढबीजः-बदरम् दृढबीजः--बबुरः दृढमूल:-मन्थानकः दृढमूल:-मुन्नः दृढरङ्गा-स्फटिकी दृढरजा:---मध्यमा दृढलता-वत्सादनी दृढवल्कल:-लकुचः दृढवल्कः-पूगफलम् दृढवल्का-आम्बिका दृढस्कन्ध:-क्षीरी दृढम् — एलवालुकम् दृढम्हीरकम् दृढः-लकुचः दृप्त:---सिंहः दृषत्--ग्रावा दृषत्पत्री-सिगडी दृषत्--रत्नसामान्यम् दृषत्सारम्-लोहम् दृषद्--पाषाणभेदकः दृष्टरजाः-मध्यमा दृष्टिः ३९६ देवखातम्-गुहा देवतरणी-कुब्जकः देवताङ्ग:- जीमूतकः देवताड:--जीमृतकः देवता-धत्तूरः देवदण्डकम्-कत्तृणम् देवदण्डा-गाङ्गेरुकी देवदत्तः–वायुः देवदंशकम् – कत्तृणम् देवदारु ४२२ देवदारु-देवदारुः देवदारुः २१ देवदारुः ४३९,४४० देवदाली ४२८,४२९ देवदाली-कर्कटी देवदाली--जीमूतकः देवदाल्लीकः ४२८ देवदासी-नवबीजपूरकः देवदुन्दुभिः--सुरसा देवदूती----नवबीजपूरकः देवद्रोणा ४३२ देवद्रोणी ४३२ देवधान्यम्-जूर्णा देवनालोत्तमः—महानल: देवनिर्मिता—गुडूची देवपर्णम्-सुरपर्णम् देवपुत्रिका—स्पृक्का देवपुत्री-स्पृक्का देवी-प्रतर्रार्कः देवी-भतुम्बी देवी-मूर्वा देवी--मृगाक्षी देवी-लिङ्गिनी देवी-वन्थ्यकर्कोटकी देवी-शालिपी देवी-स्पृका देवी-हरीतकी देवेष्ट:-गुग्गुलु: देवेष्ट:-राला देवेटा-वनवीजपूरकः देशः ४३० देशः-भूमिभेदः देहचर्म-त्वक देहदः-पारदः देहदा-बहुला देहधारणम्-आस्थ देहवल्कलम्-वस्ना. देहसारः—अस्थिसारम् देहम्–शरीरम् दहः-शरीरम् देवपूर्वका--महाद्रोणा देवप्रियः ४२४ देवप्रियः-पीतभृङ्गराजः देवबला-त्रायन्ती देवबला–त्रायमाणा देवमणि:--मेदा देवमातृकः-भूमिभेदः देवलाद्गुलिका-वृश्चिकाली देवशखरः--दमनम् देवश्रेणि:--मूर्वा देवकर्दमः ४२० देवकाण्डी—महाद्रोणा देवकाष्ठम्—देवदारुः देवकुसुमम्--लवङ्गम् दैत्यमेदजः-भूमिजः For Private and Personal Use Only Page #519 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। दैत्या-मुरा द्रागी:-काकः दैवतकम् —पालेवतम् द्राधिष्ठम्-कतृणम् द्वंद्वग:-चक्रवाकः दैवी-उत्तरा द्राघिष्ठ:-ऋक्षः द्वंद्वचारी–चक्रवाकः दो. द्रावककन्दः-तैलकन्दः द्वंद्वजाः ४०९ दोग्ध्री-बलीवर्दः द्रावकम्—टङ्कणम् द्वंद्वदोषः-रक्तपित्तम् दोडी ४२२ द्रावकम्-सिक्थकम् द्वंद्वदोषोत्था:-द्वंद्वजाः दोदनिका-यासः द्रावणक:- टङ्कणः द्वंद्वरसगुणाः ४१२ दोर्मूलम्—शिरादीनि द्रावणम्-बिडम् दोषज्ञः-पण्डितनामानि द्राविकम्-अक्षम् दोपत्रयस्य भेदनिरूपणम द्राविडकम्-बिडम् द्विगुणाम्बु-तकम् द्राविडम्—बिडम् द्विजकुत्सितः--श्लेष्मातकः ४१४ द्राविड:-कर्चुरम् द्विजदासः-शूद्रः दोषत्रयम्-त्रिदोषम् द्राविडी-सूक्ष्मैला द्विजन्मा ४३२ दोषत्रितयम्-त्रिदोषम् दावी–टङ्कणः द्विजप्रिया-सोमवल्ली दोषहारी-अशोकः द्विजप्रिया--सोमवल्ली दोषा-बाहुः दोषा--रात्रिनामानि द्रुतादिमांसगुणाः ३९१ द्विजत्रण:-दन्तार्बुदः द्विजः ४३२ दोषोत्क्लेशी-सुमुखः द्रुदुः-गोधूमः द्विजः-तुम्बुरुः द्रुपदी-वन्दका दोः–बाहुः द्रमव्याधिः---लाक्षा द्विजः-पक्षी द्विजारेणुका द्रुमः--वटः द्युतिः--आतपादयः द्विजा:-दन्तः द्रुमः-वृक्षः द्यो. द्विजाः-वेणुजः द्रुमारिः-हस्ती द्योगामी--अश्वखरजः द्विजिह्वः–सर्पः द्रुमारुहा—कैवर्तिका द्रुमेश्वरः ४२२ द्विजोत्तमः-ब्राह्मणः द्वितीयमूत्राष्टकम् ३०९ द्रमश्वरः–ताल: द्रवन्ती ५४ द्वितीया--अजशृङ्गी द्रवन्ती ४३७ द्रो. द्विधालेख्यः-हिन्ताल: द्रवन्ती-आखुकर्णी द्विनिशः ४२६ द्रवन्ती-सुतश्रेणी द्रोणकाक:-काकः द्रवरसा लाक्षा द्रोणपुष्पा ४२६ द्विपकर्पूरजः—चीनकः द्रोणपुष्पी ३४४ द्विपक्षः---मासः ४१७ द्रवम्-मथितदधि द्विपत्रक:--चण्डालकन्दः द्रविणम् --रत्नसामान्यम् द्रोणः-काकः द्विपपिप्पली श्रेयसी द्रविणम्-रत्नानि द्रोण:-धान्यमानम् द्विपः-भ्रमरः द्रव्यम्-रत्नानि द्रोणी-इन्दीवरी | द्विपः-हस्ती द्रोणीजम्--द्रोणेयम् द्विपादः—मानुषः द्राक्षा १७९ द्रोणीलवणम्-द्रोणेयम् द्विभः--भ्रमरः द्राक्षा ४२८,४२८,४३२,४४० द्विरदन:--हस्ती द्राक्षा-तापसप्रिया द्रोणम् -द्रोणेयम् द्विरद:- हस्ती द्राक्षान्तरम् ४२९ द्रोणेयम् ७६ द्विरदान्तक:--सिंहः For Private and Personal Use Only Page #520 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां द्विरसनः—सर्पः द्विरेफगणसंमता-तरणी द्विरेफ:-भ्रमरः द्विविगोड:-जलशायी द्री. द्वीपकर्पूरजः-चीनकः द्वीपखर्जुरी----पालेवतम् द्वीपजम्—पालेवतम् द्वीपवासी—खञ्जरीटः द्वीपम्-कोलकम् द्वापिका-शतावरी द्वीपिनखः-व्याघ्रनखम् द्वीपिमदः—हस्तिमदः द्वीपिशत्रु:-शतावरी द्वीपी---गुहाशयाः द्वीपी-चित्रकः द्वीपी-व्याघ्रः द्वैमातकः-भूमिभेदः धनिकम्-धान्यकम् धनिष्टा-~~-शमी धनुर्दुमः—वंशः धनुबीजः-भल्लातकः धनुर्लता—सोमवल्ली धनुर्लता-सोमवल्ली धनुर्वृक्षः ४२६ धनुवृक्षः-धन्वनः धनुष्यः-वंशः धनु:-भल्लातकः धन्यः ----जरणद्रुमः धन्या-धामार्गवः धन्वनः ३६५ धन्वनाग: ४२६ धन्वयवासकः--धन्वयासः धन्वयासः १० धन्वा-मरुः धन्वी--अर्जुनः धन्वी-बकुल: धमनःनल: धमनःनिम्बः धमनी-नलिका धमनी----नाडी धमनी--पृष्टिपर्णी धमनी-शिरादीनि धयनम् —पानम् धराणि:-अवनी धरणी----अवनी धरणीकन्दः ३५० धरणी--क्षमा धरणीधरणक्षमः-कच्छपः धरणी-धरणीकन्दः धरणीधरः-कच्छपः धरणीध्रः-पर्वतः धरणी-नाडी धरणीरुहः-वृक्षः धरः--पर्वतः धरा-अवनी धराधरः-पर्वतः धरा--नाडी धराभिधः---अम्लः धरा-मेदा धरित्री-अवनी धर्मपत्तनम्—मरिचम् धर्मवृक्षः--पिप्पल: धर्मिणी-रेणुका धवलपक्षी-हंसः धवलमृत्तिका-खटिनी धवलम्-मरीचम् धवल:—चीनकः धवल:---जूर्णा धवल:-धवः धवल:--प्रतुदाः धवल:--शङ्खः धवल:-शङ्खः धवल:--हंसः धवला-काष्ठपाटला धवलासितपाटलिः धवलेक्षुकः-इक्षुः धवलोत्पलम्- कुमुदम् धवः २०५ धस्तुरः-धत्तरः धातकी ४३५ धातकी ४३९ धातकी-अग्निज्वाला धातकी-धातुकी धातवः ३१३,३२४ धातवः-विषभेदः धातुकासीसम्-कासीसम् धातुकी ११३ धातुजम्-शिलाजतु धातुफेनम् ---समुद्रफेनम् धातुमाक्षिकम्-हेममाक्षिकम् धातुवल्लभम्-टङ्कणः धातुहा---गन्धकः धातु हेममाक्षिका धातुः-गैरिकम् धात्रिकाफलम् ४२६ यानि ४२३,४३६ घ्या. ध्याहिका:-द्वंद्वजा: धत्तुरफलम् ४३६ धत्तुरबीजम्-उपविषम् धत्तूरः १३५ धत्तुरः ४२९,४२९ धतूरः-उपविषम् धत्तूरः- कलभः धत्तुरः--कस्तूरी धत्तूरः--धूर्तः धत्तरः-मातुलपुष्पम् धत्तुरः-शट: धनदाक्षः-लताकर अः धनंजयः-अर्जुनः घनंजयः–वायु: धनम्-रत्नानि For Private and Personal Use Only Page #521 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धात्री- -अवनी धात्रीतरुः - भरणी ३२७ धात्रीपत्रम् - तालीसकम् धान्याभ्रकम् - सोमः धात्रिका -- वयस्था धात्री ४३१, ४३२, ४३३,४३३ धान्याम्रकः सोमः ४४० धान्याम्लम्— काञ्जिकम् धान्यारिः – मूषकः धान्योत्तमाः - त्रीहि: धामार्गवः ४५ | धामार्गवः - कोशातकी धामिणी - सर्पः धात्रीफलम् ४२८ धात्रीफलम् - वयस्था धात्रीफला - वयस्था धात्रेयी - वयस्था धाना:- -लाजा धानी धानी - पीलुः धानेयकम् - धान्यकम् धानेयम्--धान्यकम् धान्यकम् ८२ धान्यकम् ४३६,४३८ धान्यकम्— छत्रम् धान्यका - धान्यकम् धान्यजतैलम् ३८६ -धान्यकम् धान्यजम् —— धान्यकम् धान्यबीजः -- धान्यकम् धान्यभक्षकः चटक: धान्यभक्षण: चटक: धान्यमानम् ४१८ धान्यमार्कवम् — अगस्तः www.kobatirth.org धान्यमाषः २२७ धान्यराजः ४२३ धान्यराजः --- अक्षता धान्यविशेषकः ४२६ धान्यविशेषः - त्रिवृत् धान्यवीर :- -धान्यमाषः धान्यश्रेष्ठम् -- व्रीहिः धान्यम् ३८८ धान्यम् ४२८,४३६ धान्यम्-धान्यकम् धान्यम् — परिपेलम् धान्या-धान्यकम् वर्णानुक्रमणिका । | धारणा-बुद्धिः धारणीया - धरणीकन्दः धारा ४३७ धाराकदम्बः कदम्बः धारा- - गुडूची | धाराट:- घोटः धाराफलक : – कमीर: धाराफल: -मदन: धागफला — कोशातकी धारिणी ४२९ | धार्तराष्ट्रपदी — विश्वग्रन्थिः धार्तराष्ट्रः -- हंसः | धावनी — कण्टकारी धावनी — पृष्टिपण धि. धिषणा - बुद्धिः धी. धीमता ४३३ धीमान् पण्डितनामानि धीरः - पण्डितनामानि धीरः - ऋषभः धीरा - काकोली धीरा— तेजस्विनी धीरा— शिशपा धी: - बुद्धिः धु. धुनी पानीयम् धुरन्धरी धवः | धुरीणः बलीवर्दः धुर्यः ऋषभः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir | धुर्य:--बलीवर्दः धू. धूननः -- वायुः धूपभेदः ४२८ धूपवृक्ष :- श्रीवेष्टकः धपागरु— दाहागरु धूपाङ्गः — श्रीवेष्टकः | धूपार्हम्-कालेयकम् |धूप्यः–नखम् |धूमजम्—वज्रकम् धूमभङ्गजा -वज्रकम् धूमोत्थम् — वज्रकम् |धूम्रपत्रा ३४० धूम्रपत्रिका ४२३ धूम्रमूलिका - शूली |धूम्रलोचनः - पारावतः धूम्रवर्णकः -- कोकड : " " धूम्रवर्णः —— तुरुष्कः धूम्रवृत्तफला - शशाण्डुली धूम्रः--उष्ट्रः धूम्रः - कोकड : धूम्रः - तुरुष्कः धूम्राट: ४३२ धूम्रावाधम्रपत्र धम्रिका — शिशपा वर्तकः ४३२ | धूर्तर:- पारदः धूर्तम् — बिडम् धूर्तः ४२५ धूर्तः ४३३ धूर्तः– चोरकः | धूर्तः — धत्तरः धूर्तः सचिवः धर्तीकोकिलः ( धूर्धरः -- ऋषभः धूर्वहः —— बलीवर्दः ध. लकदम्बः——-कदम्बः धूलिका – मकरन्दः ६९ Page #522 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां धूलिजङ्घ:-काकः धूलिपुष्पिका केतकीद्वयम् धूलीकदम्बः-कदम्बः धूसरतनु:-हंसः धृसरपत्रिका-हस्तिशुण्डी धूसरः---अरण्यचटकः धृसरः--उष्ट्रः धृसरः----गर्दभः धूसरः--चटकः धूसरा-पाटली धूसरी ४०६ धेनुका-हस्ती धेनुगः-बलीवर्दः धेनुजिह्वा--गोजिह्वा धेनुदुग्धकरः-मजरः धेनुदुग्धम्—चिर्भटम् धेनु:-बलीवदः धौतम्-रै,प्यम् धौरिकः---बलीवर्दः धौरेयः-बलीवईः ध्यामकम्-कत्तृणम् ध्वाङ्क्षनाम्नी-काकोदुम्बरिका नखपूर्विका-निष्पावी ध्वाह्ननाशिनी-हपुषा नखप्रियः-नील: ध्वाक्षनासा-काकनासा नखफलिनी-निष्पावी ध्वादक्षनासिका-काकनासा नखरायुधः-कुकुटः ध्वाक्षमाची-काकमाची नखारायुधः-सिंहः ध्वाङ्क्षवल्ली—काकनासा नखराह्वः-करवीरः ध्वाक्षः-काकः नखरा:-नखम् ध्वाक्षादनी–काकादनी नखवृक्षः--नीला ध्वाड़ाक्षिका-काकोली | नखशङ्खक:-क्षुल्लकः ध्वाङ्गोलिका–काकोली नखम् १०७,३९७ ध्वाक्षोली—काकोली नखम् ४३५ ध्वान्तम्-अन्धकारः नखम्-व्याघ्रनखम् ध्वान्तम्-तमोगुणः नखः ४३७ नखः--नखम् नख:-व्याघ्रनखम् नकुलः ४०३ नखः-शङ्खः नकुल:-बिलेशयाः नखान्तरम् ४३१ नकुलाब्या-महासुगन्धा नखायुधः-व्याघ्रः नकुलेष्टा-महासुगन्धा नखालु:----नील: नक्तचारी-उलकः नखा:-नखम् नक्तचारी-वल्गुली नखी-मूषकः नक्तञ्चरः ४२९ नखी-सिंहः नक्तमाल:-करः नगजा—चतुष्पत्री नक्तंचरः-उलूकः नगजित्—पाषाणभेदकः नक्तंचरः-गुग्गुलुः नगभिद्-पाषाणभेदकः नक्तम्-रात्रिनामानि नगरोत्था—मुस्ता नक्ता-कलिकारी नगः–पर्वतः नक्रः ४०४ नगः–वृक्षः नक्र:-पादिनः नगाश्रयः-हस्तिकन्दः नक्रः—मत्स्यः नगेन्द्रः-पर्वतः नगौकाः-पक्षी नक्षत्रवृक्षाः ३२७ ननिका—गौरी नक्षत्रम्-नाडी नक्षत्रम्--मौक्तिकम् नटमण्डकम्-हरितालम् नक्षत्राकृतिविस्तारः-जर्णा नटमण्डनम् हरितालम् नखगुच्छफला-निष्पावी नटः ४२२ नखच्छेद्या—मेदा नट:-अशोकः नखनिष्पाविका-निष्पावी नट:-नलः नखपर्णी नटी-नालिका नखपुष्पी--स्पृक्का नड:-नल: ध्रुवः–वट: ध्रुवाः-शालिपर्णी व. ध्वजद्रुमः---ताल: ध्वजवृक्षः–माडः ध्वजी-मयूरः ध्वनिः-मयूरः ध्वाक्षजङ्घा--काकजङ्घा ध्वाङ्क्षजम्बू:-जम्बूः ध्वाङ्गतुण्डफला-काकनासा ध्वाक्षतुण्डा-काकनासा ध्वाक्षदन्ती-काकादनी ध्वाङ्कनखी--काकादनी For Private and Personal Use Only Page #523 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नतम् ४३७ नतम् -- तगरम् नतम् — संकुचितम् नताङ्गी—स्त्री नतोदरा - स्त्री नदिजः --- यावनाल: नदी -अग्निमन्थः नदीकदम्बः महाश्रावणिका नदीकान्तः - हिजल: नदीज: - निष्पावः नदीज: - हिजल: नदीनाथ :- पानीयम् नदी-पानीयम् नदीमातृकः—भूमिमेदः नदीवट :--- वटः नदीसर्जः—–अर्जुनः नद्याम्र: ४३३ नद्यात्र: - समष्टिल: "3 नद्यावर्तः -- मत्स्यः नद्युदुम्बरिका — उदुम्बरः नन्दनजम् — हरिचन्दनम् नन्दमुखी ४३६ नन्दा – आरामशीतला नन्दिकः – तृणि: नन्दिकावर्तः– मत्स्यः "3 नन्दितरुः --- धवः नन्दिनी — रेणुका नन्दिनी - हरीतकी नन्दिवृक्षः - कुवेरकः नन्दिवृक्ष:- तणि: नन्दी – अपामार्ग: नन्दीक्रान्ता—काकजङ्घा नन्दी—गुच्छकर अः नन्दी – तृणि: नन्दीमुखः ४३६ नन्दीमुखी – प्रत्राः नन्दीवृक्षः ४२७ नन्दीवृक्षः ४३८ www.kobatirth.org वर्णानुक्रमणिका । | नन्दीवृक्ष :- तूणिः नपुंसकम् ३९३ नभसंगमः --- पक्षी नभस्यः भाद्रपदः नभस्वान् वायुः नभम् — कमलम् नभः -- भाद्रपदः नभाः -- श्रावणः | नमस्कारी — रक्तपादी | नमेरु : – सुरपुंनागः | नयनम्--दृष्टि: नयनोपान्तः – अपाङ्गः नरनामा- नील: नरः मानुषः | नराः - मानुषः | नर्तकः नलः | नर्तकः - मयूरः नर्तकी - नलिका नर्मदा ३८२ नलकम् — पृष्ठास्थि नलक:- कलाय: नलदम्-मांसी नलदा—मांसी नलम् - रक्तपद्मम् नलः १६२ नलः ४३७ | नलिका: १०४ | नलिका ४३८,४३९ | नलिका – इन्दीवरी नलिनम् -कमलम् नलिनम् — क्षुद्रमुत्पलम् नलिनम् — रक्तपद्मम् | नलिनी पद्मिनी در " नलिनीरुहम् - बिसम् ! नली नलिका नवक्षीरम् ४२६ | नवग्रहरत्नक्रमः ३७९ नवदुः – प्रियालः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir नवधान्यम् ३८९ नवनीतजम् — घृतम् नवनीतम् २४८, ३८४ | नवनीतोद्भवम्-दधि नवमल्लिका - सप्ला नवरत्नानि ३१२ नवसारः ९२ | नवम् - अभ्रकम् नवः - -क्रूर: नवाङ्गिनी—राङ्गी नवा - ताली नवार्थाः : ४३३ नवालाम्बु :- गोरक्षतुम्बी | नवौषधम् ४३३ नवौषधी ४३३ | नव्य:- क्रूरः नष्टसंज्ञकः मोहः नष्टम् दधि नहिः-चटी | नहुषम् — तगरम् नहुषाख्यम् — तगरम् ७१ ना. नाकलायकः - व्रीहिः नाकुली १५४ नाकुली ४२७,४३१ नाकुली - यवतिक्ता | नाकुली लक्ष्मणा | नागकन्दः - हस्तिकन्दः नागकर्ण:: -- एरण्डः नागकिञ्जल्कम् - नागपुष्पम् | नागकुमारिका - गुडूची | नागकुमारिका - मञ्जिष्टा नागकुमारी ४२३ | नागकुमारी — गुडूची नागकेसरम् ४३६,४३८ | नागकेसरम् - नागपुष्पम् | नागकेसरः ४२७, ४३२ Page #524 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां नागगन्धा—नाकुली नागगर्भम्-सिन्दूरम् नागचम्पक:-चम्पकः नागच्छत्रा--नागदन्ती नागजम्-सिन्दुरम् नागजिवा-मनःशिला नागतुम्बी-भूतुम्बी नागदन्ती ३४२ नागदन्ती-श्वेतपुष्पी नागदमनी-जम्बू: नागदमनी—बलामोटा नागदमनी---वन्ध्यकर्कोटकी नागपत्नी-लक्ष्मणा नागपुरगम्-सीसकम् नागपुष्पकम् ४२९ नागपुष्पफला—कूष्माण्डिका नागपुष्पम् ( अनुराधा ) ७९ नागपुष्पम्-अनुराधा ३२७ नागपुष्पिका-यूथिका नागफल:--पटोल; नागबला ४३६ नागबला-गाङ्गेरुकी नागभू:-चतुष्पत्री नागरङ्ग:-नारङ्गः नागरमुस्ता-मुस्ता नागरम्-गृञ्जरम् नागरम्-शुण्ठी नागरः-मुस्ता नागरागिरा-जीमृतकः नागराहम्–शुण्ठी नागरी-वन्थ्यकर्कोटकी नागरेणु:--सिन्दूरम् नागरोत्था ४२१ नागवल्ली ४३६ नागवल्ली—बहुला नागशुण्ठी-डङ्गरी नागशुण्डी-डङ्गरी नागस्फोता-दन्ती नागस्फोता-नागदन्ती नागहनुः-नखम् नागहन्त्री-वन्थ्यकर्कोटकी नागम् --अमृतम् नागम्-नागपुष्पम् नागम्-सीसकम् नाग: ४३२ नाग:-पुष्यम् ३२७ नाग:-वायुः नाग:--सर्पः नाग:-हस्ती नागारातिः---वन्थ्यकर्कोटकी नागारिः----वन्थ्यकर्कोटकी नागाव:-चम्पक: नागाह्वा-बहुला नागाजा-लक्ष्मणा नागिनी-नागदन्ती नागिनी--लक्ष्मणा नागीयम्-नागपुष्पम् नाडिकेल:-नारिकेल: नाडी ४०१, ४०९ नापाकः—पद्मबीजम् नाभिका--कटभी नाभिः–नाभ्यादीनि नाभ्यादीनि ३९८ ना—मानुष्यः नायकः-पद्मबीजम् नायिका-कस्तूरिका नारङ्गम्-गृञ्जरम् नारङ्गम्-नारङ्गः नारङ्गः १७२ नारदकन्दकम्-गृञ्जनम् नारायणप्रियम्-कालीयकम् नारायणी ४३६ नारायणी-शतावरी नारायणी---शतावरी नारिकेरः ४२७,४२७,४३० नारिकेर:-रोचनी नारिकेलः १८३ नारिकेल:--रसफलः नारीनवनीतम् ३८५ नारीष्टा-मल्लिका नारी-स्त्री नार्यतिक्तः-किराततिक्तः नालक:-कलायः नालवंशः—नलः नालिकम्-बोलम् नालिका ४३५,४३५ नालिका—इन्दीवरी नालिकाख्यम्--ककुष्ठम् नालिकेर कम्-नारिकेल: नालिकराद्याः-तृणवृक्षाः नासा-नाडी नासा-वासकः नासासंवेदन:-काण्डीरः नासिका-घ्राणम् नासिकामलः ३९६ नि. निका-तिलकन्दः नाडीतिक्तः-किराततिक्तः नाडी—दुर्वा नाडी-पलादयः नाडी-विघटिकादयः नाडीव्रण:-नाडी नाडीहिङ्ग-नाडीहिङ्गः नाडीहिङ्गुः ७७ नादेयम्-अञ्जनम् नादेयम्-सैन्धवम् नादेयः--काशः नादेयः--मुस्ता नादेयः---वानीरः नादेयी ४३०,४३९ नादेयी-अग्निमन्थः नादेयी- जम्बूः नादेयी-वेतसः नानाकन्दः--कन्दग्रन्थी नानाधातुमयी-बालुका For Private and Personal Use Only Page #525 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। ७३ निकुञ्जकः-चेतसः निफेनम्---अफूकम् निर्यासः-शाल्मली निकुञ्जिका ३५९ निभृतम्-कालत्रयम् निर्लोहम्-बोलम् निकुम्भः-रेचकः |निमित्तकृत्-काकः निशा ४३०,४३४ निकुम्भा-दन्ती निम्नगम्----पानीयम् निशाचरः-उलूकः निकम्भा-रेचक: निम्बखजूरिः ४३२ निशाचरः-चोरकः निकुम्भी-दन्ती निम्बतरुः–पारिभद्रः निशाचरी-टिटिभी निकुम्भीबीजम्-रेचक: निम्बतैलम् २३५ निशाचरी-वल्गुली निकृणितम्-संकुचितम् निम्बबीजः-क्षीरी निशाटक:-गुग्गुलु: निकृन्तकः-बटसौगन्धिकः |निम्बरकः—महानिम्बः निशाटः-उलूकः निकोचक:--अकोटः निम्बवरः- महानिम्बः निशादन:-शण: निगरणम्-भोजनम् निम्ब: १३ निशादि:-आतपादयः निगाल:-कण्ठादीनि निम्बः ४२५, ४२७,४२९,४३०.निशान्तः-प्रातः निगुण्डी ४३० । ४३२,४३७,४३८,४३९ निशान्धा-जन्तुकारी निग्रहः-चिकित्सा निम्ब:--उत्तराभाद्रपदा ३२८ निशाभः ४३२ निघसः-भोजनम् निम्ब:-किराततिक्तः निशामुखम्-आतपादयः निशा-रात्रिनामानि निचुल: ४२६,४२७ निम्बः-शीर्णदल: निचुल:-वेतसः निम्बुकः ४३० निशावनः-शणः निचुल:-हिज्जल: निम्बुः ४३१ निशा-हरिद्रा निचूल:- उत्तराषाढा निम्बूकः १७२ निशितम्-लोहम् निजम्-कांस्यम् नियमनः---निम्बः निशीथः-रात्रिनामानि निजातिशाणहुल्याः-व्रीहिः नियोद्धा-कक्कुट: निशीथिनी-रात्रिनामानि नितम्बः -कटकः निश्चला--अवनी निरपः---व्रीहिः नितम्बः-कट्यादीनि निश्चलाध्रिः-बकः निरातङ्क:-नीरोगः निरालम्बा-आकाशमांसी | निश्चला-शालिपर्णी नितम्ब:-बुनः निरूढा-मकुष्ठका निश्रेणिका ३६१ नितम्बिनी-स्त्री निर्गन्धम् –बबरिकम् निष्कम्-सुवर्णम् नित्यः-पानीयम् निर्गुण्डी ४२६,४३३,,४३७ . निष्कः-औषधप्रमाणम् निदाघः ४१७ निर्गुण्डी-शेफालिका निष्कुटम् ३२६ निदानम् ४११ निर्गुण्डी-सिन्दुवारः निष्कुटि:-सूक्ष्मैला निदिग्धाः-कण्टकारी निर्जरसर्षपः—देवसर्षपकः निष्कुटी—सूक्ष्मैला निदिग्धिका--कण्टकारी निर्झरिणी-पानीयम् निष्टिका-धान्यमानम् । निदेशिनी-दिक् निर्बीजा-उत्तरापथिका | निष्ठुरः-रीतिका निद्राजननक:-श्लेष्मा निर्भर्त्सन:-अलक्तकः निष्णातः-पण्डितनामानि .. निद्राणम्--संकुचितम् निर्मथ्या---नलिका निष्पत्रकः--करीरः निद्रारिः-किराततिक्तः निर्मलम्-अभ्रकम् निष्पत्रिका ४२६ निद्रालु:-वृन्ताकी निर्मलम्-विमलम् निष्पावः २२९,४३५ निद्रालु:-सुमुखः निर्मलोपल:--स्फटिकः । निष्पावः—पलङ्कः निपीतकम्-सीसकम् निर्माल्या-स्पृक्का निष्पावाः-निष्पावः निपुणः---पण्डितनामानि निर्यास:--विषभेदः निष्पाविः-निष्पावी १० For Private and Personal Use Only Page #526 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४ धन्वन्तरीयनिघण्टुराजनिघण्दुस्थशब्दाना निष्पावी ३५६ नीलकण्ठः ४२९ निष्पेयम् ३११ नीलकण्ठः-मयूरः नीलकण्ठः-----सारसः निष्फल:-अवकेशी नीलकण्ठाक्षः---रुद्राक्षः निष्फला-वृद्धा नीलकणा-कृष्णः निष्यन्दनम् --बृहणादिनामानि नीलकन्दम्-मूलकम् निसः-जलशायी नीलकन्दः-शुभ्रालु: निसृतम्-कालत्रयम् नीलकापत्थक:--राजानः निस्तुतम्-कालत्रयम् नीलकपित्थः-राजाम्रः निस्तुषरत्नम् -- स्फटिकः निस्तुषः-~-गोधूमः नीलकमलम्-सौगन्धिकम् नीलकः—अशनः निस्त्रिंशपत्रकः-स्नुक निस्त्रिंशपत्रिका—स्क नीलकः-नीलभृङ्गराजः निस्त्रिंशशिम्बिका--असिशिम्बी नीलक:--मृग: निस्टेणिपुष्पकः-धत्तूरः नीलकाचोद्भवम् ७५ निःशल्या-दन्ती नीलकारकम्-सूक्तम् निःशूकः----व्रीहिः नीलकेशी–नीलिनी निःशेषविषनाशिनी-बलामोटा नीलकान्ता-विष्णुकान्ता निःश्रेणी-खर्जूरी नीलक्रौञ्चः-क्रोश्चः निःसारम्-शुष्कलनम् नीलतरुः–नारिकेल: निःसारः-स्योनाकः नीलताल:-तमाल: निःसारा—कदली नीलदुर्वा ४३२ निःस्नेहफला-लक्ष्मणा नीला -दूर्वा नी. नीलद्रुमः-नीलवीजः नीचवज्रम्—वक्रान्तम् नीलध्वजः--तमाल: नीलनामा--ब्रीहिः नीचः:-चोरकः नीलनियासकः--नालबीजः नीपक:-कदम्ब: नीलपङ्कजम्-सौगन्धिकम् नीपः-कदम्ब: नीलपत्रः—गुण्डः नीरजम्-मौक्तिकम् नीलपत्र:-दाडिमः नीरज:-काशः नीलपत्रः-नीलबीजः नीरज:--मृदुदर्भः नीलपत्री-नीलिनी नीरदः-मुस्ता नीलपद्मम् ४३७,४३९ नीरसा--निश्रेणिका नीलपद्मम्-सौगन्धिकम् नीरम्—पानीयम् नीलपर्णम्—परूषकम् नारुक-नीरोगः नीलापच्छः-रणग्रध्रः नारुजः-नारोगः नीलपिष्टोडि:-नीलाम्ली नीरोगनामानि ३१० नीलपिटौण्डी-नीलाम्ली नीलकण्टकः--चटकः नीलपुनर्नवा ६३ नीलकण्ठम्-मृलकम् | नीलपुष्पः-नीलभृङ्गराजः नीलपुष्पः-सिन्दुवारः नीलपुष्पा--अश्वक्षुरकः नीलपुष्पा-विष्णुकान्ता नीलपुष्पिका—प्रतर्किः नीलपुष्पी -अश्वक्षुरकः नीलपुष्पी-नीलिनी नीलपुष्पी–प्रतरीकः नीलपुष्पी-विष्णुकान्ता नीलप्रसवः-धत्तूरः नीलफला—जम्बू: नीलबीजः १९५ नीलभृङ्गराजः१३६ नीलमञ्जरी-शेफालिका नीलमण्डलम्—परूषकम् नीलमल्लिका--कपित्यः नीलमाषः-माषः नीलमृत्तिका-पुष्पकासीसम् नीलरत्नकः-नील: नीललोहम्-वर्तलोहम् नीलवर्णम्-परूषकम् नीलवर्णा—जम्बूः नीलवर्णाश्वः-घोटः नीलवर्षाभूः-नीलपुनर्नवा नीलवृक्षः--नीलः नीलवृन्तकम्-तूलम् नीलशिग्रुः १४२ नीलसारः-तिन्दुकः नीलसार:-नीलबीजः नीलसिन्दुकः-शेफालिका नीलसिन्दुका सिन्दुवारः नीलसिन्धुवारः ४३७ नीलस्पन्दा-अश्वक्षरकः नीलम् अञ्जनम् नीलम्-तालीसकम् नीलम्-तुत्यम् नीलम्--विषम् नीलः ३६४,३७८ नील:-भ्रमरः नील:-राहणः For Private and Personal Use Only Page #527 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। नील:-वटः नीलिसंभवा-नीलिनी नृपोपल:--राजावर्तः नील:- सैरेयकः नीली ४३१,४३२ ने. नीला-अश्वक्षरकः नीली- नालिनी नेता-निम्ब: नीला-कृष्णः नीलोत्पलम्-कुमुदम् नेता--सिन्दुवारः नीलाङ्ग:-कौश्चः नीलोत्पलिनी-कुमुदम् नेत्रतारा-कनीनिका नीलाङ्गः-खञ्जरीट: नीलोत्पल:---नील: नेत्रद्रावम्-बहणादिनामानि नीलाङ्ग:--पारावतः नीवृत्-भूमिभेदः नेत्रनमल्यकारि—तुत्थम् नीलाङ्गः—सारसः नीवारः २२५ नेत्रपर्यन्तः-अपाङ्गः नीलाञ्जनम्~-अञ्जनम् नीवार:- अरण्यशालि: नेत्रपुष्करा-रुद्रजटा नीलाअनम्-कृष्णम् नीवारः--मुनिप्रियः नेत्रमलम् ४०० नीलाञ्जनम्-चक्षुष्या नीलाञ्जनी-कालाअनी नृ. नेत्रमीला—यवतिक्ता नीला-नीलपुनर्नवा नकन्दः ४३० नेत्ररोगहा-वृश्चिकाली नीला-नीलिनी नृजागर:-टिटिभी नेत्ररोगः नेत्रामयः नेत्रविकारजित्-कतकम् नृपकन्दः–राजपलाण्डुः नीलान्द्रग:--रोहिणः नृपद्रुमः-क्षीरी नेत्रम्-दृष्टिः नीलाब्जम्-सौगन्धिकम् नीलाभ:-कोकडः नृपप्रियफलस्मृतिः-वृन्ताकी नेत्रम्-मूलम् नीलाम्बरम्-तालीसकम् नृपप्रियः-अपर्वदण्डः नेत्रामयः ४०८ नृपप्रियः-आम्रः नीलाम्ली ३३८ नेत्रारिः-मुक् नृपप्रियः राजपलाण्डुः नेत्रौषधम् --पुष्पकासीसम् नीलाऽरुणा-मक्षिका नृपप्रिय:-शुकः नेपालकम्-ताम्रम् नीला--लाक्षा नृपप्रिया-केतकीद्वयम् नेपाल:--किराततिक्तः नीलालिकुलसंकुला---कुन्जकः नृपप्रिया-दीप्या नेपालिका-मनःशिला नीलालुः ३५० नृपप्रियाः-व्रीहिः नेपाली ४२७ नीला-वृन्ताकी नृपबदर:-बदरम् नेपाली—प्रेष्मी नीलाश्मजम्--तुत्थम् नृपमङ्गल्यकम्-आहुल्यम् नेपालेञ्जः-इक्षुः नीलाश्मा-नील: नृपमाष:---माषः नेमिवृक्षःसोमवल्कः नीलाश्मा-राजावतः नृपवल्लभः-राजाम्रः नेवाली ४२९ नीलाश्वः-घोटः नृपवल्लभा--केविका नेवाली—zष्मी नीलिका ४२६,४२६,४३७ नृपम्-तगरम् नीलिका–एला नृपः-क्षत्रियः नेपालकम् –ताम्रम् नीलिकाख्या-रजनी नृपः-क्षीरी नेपाल:-किराततिक्तः नीलिका-त्रपु नृपात्मजः-राजाम्रः नैर्ऋती ४१८ नीलिका-नीलिनी नृपानम्--व्रीहिः | नौ. नृपामयः -राजयक्ष्मा नीलिका–वर्तलोहम् नृपावर्तः-राजावर्तः नौः-शमी नीलिका-शेफालिका नृपाह्वयः-राजपलाण्डुः नीलिनी ५५ नृपेष्ट:-बदरम् न्यग्रोधः ४२२ नीलिनी ४२६,४३०,४३१,४३४ नृपेष्ट:-राजपलाण्डुः न्यग्रोध: ४२८ नीलिनी-रोहिणः नपोचितः-माषः न्यग्रोधः-वटः For Private and Personal Use Only Page #528 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानांन्यग्रोधा-द्रवन्ती पतिबीजक:-कणिकारः पञ्चशैरीषम् ३०६ न्यग्रोधिका-आखकर्णी पतिबीजः-वर्बुरः पञ्चसापकम् ३०७ न्यग्रोधी-द्रवन्ती पत्रिशूलम् ४०९ पञ्चसिद्धौषधिकम् ३०७ न्यग्रोधी-सुतश्रेणी पङ्गत्वहारिणी-सिगृडी पञ्चसुगन्धिकम्--सुगन्धपश्चकम् न्यङ्कः-जधालाः पचंपचा-दारुहरिद्रा पञ्चसूरणम् ३०७ न्यङ्कः-मृगः पज्जः--शूद्रः पञ्चाङ्गम् ३०७ न्यादः----भोजनम् पञ्चकन्द:--पश्चसिद्धौषधिकम् पञ्चाङ्गुल:—एरण्ड: पञ्चकृत्-पक्वाण्डः पञ्चाङ्गुली-तक्राहा पकभृष्टमांसे ३९३ पञ्चकोलकम् –पञ्चकोलम् पञ्चाननः-सिंहः पक्वम्-कुरी पञ्चकोलम् ३०० पश्चामृतम् ३०५ पश्चगण:--विदारिगन्धाढ्यो गणः पवार पक्काण्ड: ३५८ पञ्चाम्लकम् ३०६ पञ्चगव्यम् ३०५ पकाशयः ३९८ पञ्चायोः ४३१ पञ्चगुप्तिः-स्पृक्का पक्विका—कर्पूरः पञ्चदशरात्रक:-पक्षमानम् पञ्चास्यः ४२९ पक्षतिः-तिथिः पश्चदशी तिथि: पश्चिकाकर्पूरः पक्षमानम् ४१६ पञ्चनखराज:-गोधा पञ्जल:-कोलकन्दः पक्षः ४१५ पश्चनख:-व्याघ्रः पटुतृणम्-लवणतृणम् पक्षः—पक्षमानम् पञ्चनखी--गोधा पटु-प्रियङ्गः पक्षादि:---तिथिः पञ्चनिम्बम् ३०६ पटुभेदिनिका—कृष्णाः पक्षान्त:-तिथिः पञ्चपत्रः-चण्डालकन्दः पटुलिका-बहुला पक्षिकः-व्रीहिः | पञ्चपर्णिका---गोरक्षी पक्षिनावल्यः-व्रीहिः पञ्चभूतगुणाः४०२ पटुः—काण्डीरः पक्षिभेदः ४२६ पटुः--चीनकः पक्षिमृगमांसगुणाः ३९१ पञ्चभूतानि ४०२ पक्षिराजः-व्रीहिः पञ्चभृङ्गम् ३०१ पटुः-चोरकः पक्षिविशेषः ४२८,४३० पटुः-लवणः पञ्चमुखः-सिंहः पञ्चमुखी—वासकः पक्षी २९४ पटोलम् ४३७ पटोलम्-पाण्डुफलम् पञ्चमुष्टि:-स्पृका पक्षी ४२६ पञ्चमूलकम्—पञ्चमूलम् पक्ष्मजा-पक्ष्मयका पटोलः १७ पञ्चमूलपञ्चकम् ३०९ पक्ष्मयूका ४०७ पटोल:-कुलकः पटोली ४२९ पक्ष्म-रोम पञ्चमूलम् ३०१ पटोली—स्वादुपत्रफला पखौड:-पक्काण्ड: पञ्चरक्षकः-पक्काण्ड: पट्टरञ्जनकम् ४२८ पङ्कजम्-कुमुदम् पञ्च रत्नानि ३१३ पट्टरञ्जनकम्-कुचन्दनम् पञ्चराजि(जी)फल:–पटोल: पङ्कवासः-कर्कटः पञ्चलोहकम् ४२० पङ्केजम्-कमलम् पटरञ्जनम्--कुचन्दनम् पट्टरागम्-कुचन्दनम् पङ्केरुहम्-कमलम् पञ्चलोहकं द्वितीयम्४२० पट्टसौगन्धिकः--वटसौगन्धिकः पतयः---ब्रीहिः पञ्चलोहम्--वर्तलोहम् | पट्टार्हा—राजपत्नीनामानि पनिकण्टक:-अपामार्गः पञ्चवर्धनः--पक्काण्डः पट्टिकारोध्रः-क्रमुकः पनिकन्दः-मालाकन्दः पञ्चवल्कलम् ३०१ पट्टी-क्रमुकः पतिचरः-कौश्चः पञ्चशाखः-हस्तः पठन्ती-गोराटिका For Private and Personal Use Only Page #529 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। ७७ पदिका-विश्वग्रन्थिः पद्मकन्दम्—पद्ममूलम् पद्मकन्दः ४२१ पद्मकन्दः-पद्ममूलम् पद्मकर्कटी—पद्मबीजम् पद्मकम् ४३० पद्मकम्-कुष्ठम् पद्मकम्----पद्मकः पद्मकः ११३ पद्मकाष्ठम् -पद्मकः पद्मकिअल्कः ४३८ पझकेसरम् १६७ पद्मचारटी—पद्मचारिणी पद्मचारिणी १५२ पद्मचारिणी ४३०, ४३७,४३९, पणधा-पण्यन्धा पणधा-पण्यन्धा पण्ड:-नपुंसकम् पण्डितनामानि ४११ पण्डितः--पण्डितनामानि पण्यन्धः ३६२ पण्यन्धा ४२३ पण्यन्धा-पण्यन्धः पण्यविलासिनी-नखम् पतग:--पक्षी पतङ्गम्-कालीयकम् पतङ्गम्-कुचन्दनम् पतङ्गः ४२८ पतङ्गः ४४० पतङ्गः-जलदः पतत्री--पक्षी पतन् -पक्षी पतिः--भर्ता पत्नी-भार्या पत्—पाणिः पत्रकन्दका-गन्धपलाशः पत्रकम् ४३९ पत्रकम्—तमालपत्रम् पत्रक:४२२ पत्रकः ४३८ पत्रजम–तमालपत्रम् पत्रतण्डुली-यवतिक्ता पत्रतरुः–विट्खदिरः पत्ररङ्गम्-कुचन्दनम् पत्ररथ:-पक्षी पत्रवर्ण:--सप्तपर्णः पत्रवल्ली-पलाशी पत्रवल्ली--रुद्रजटा पत्रवाहः-पक्षी पत्रश्रेणी-द्रवन्ती पत्र श्रेष्ठ:--बिल्वः पत्रम्-तमालपत्रम् पत्रम्-तालीसकम् पत्रम्-पर्णम् पत्रम्-विषभेदः पत्र:-कपित्थः पत्राख्यम्-तालीसकम् पत्राख्यम्-हरितालम् पत्राङ्गम्-कुचन्दनम् पत्राव्यम्-कुचन्दनम् पत्राव्यम्-तालीसकम् पत्राव्यम्-तृणाढ्यम् पत्राट्यम्-मूलम् पत्रालु:-क्षुदो पत्रालु:-कासालुः पत्रिन्-खदिरः पत्री ४२६ पत्री---गङ्गापत्री पत्री-ताल: पत्री-दमनम् पत्री-पक्षी पत्री--पाची पथिकः-किराततिक्तः पथिद्रुमः--सोमवल्क: पथ्यकरा-व्रीहिः पथ्यकारी-व्रीहिः पश्यभेदकाः—पथ्यभेदाः पथ्यभेदाः ४१२ पथ्यशाक:-तन्दुलीयकः पथ्यम् ३१० पथ्यम्-रसः पथ्यम्--सैन्धवम् पथ्या ४२९,४३२,४३९ पथ्या-चिर्भटम् पथ्या-फञ्जिका पथ्या-मृगाक्षी पथ्या-वन्यकर्कोटकी पथ्या-हरीतकी पश्यैला ४३१ पदरञ्जनम्-कुचन्दनम् पदम्---पाणिः पदम्-भूमिभेदः पदाङ्गी----विश्वग्रन्थिः पद्मतन्तुः-विसम् पद्मतीर्थम्-श्वासारिः पद्मनालम्-बिसम् पद्मनालिका ४३९ पद्मपत्रकम्म लम् पद्मपत्रम् ४२८ पद्मबीजम् १६६ पद्मभेदः ४२७ पद्ममूलम् १६७ पद्मरागः-माणिक्यम् पद्मरूपिणी-वन्दका पद्मवती--पद्मचारिणी पद्मवती-पद्मिनी पद्मवृक्षम-पद्मकः पद्मम् ४३९ पद्मम्-कमलम् पद्मम्-क्षुद्रमुत्पलम् पद्मम् --श्वासारिः पद्मम्--सीसकम् पद्मः-सर्पः पद्मा ४२३ पद्मा ४३७,४३९ पद्माक्षम्—पद्मबीजम् For Private and Personal Use Only Page #530 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां पद्मा-पद्मचारिणी पद्मा-फजिका पद्मा भार्गी पद्मा-मनिष्ठा पद्मिनी १६६,४२६ पद्मिनी-पद्मचारिणी पद्मिनी–हस्ती पद्मी–हस्ती पद्मोत्तरम्-कुसुम्भम् पद्यम्---मूलम् पनसः ३७३ पनसः ४३३ पन्नगः ४३१,४३२ पनग:--सर्पः पत्रगी-सर्पिणी पयस्या ४२१ पयस्या ४३५ पयस्या-कुटुम्बिनी पयस्या--क्षीरकाकोली पयस्वल:-छागल: पयस्विनी-क्षीरकाकोली पयस्विनी-क्षीरतुम्बी पयास्वनी-क्षीरविदारी पयास्वनी-छागला पयस्विनी-दुग्धफेनी पयास्वनी-बलीवर्दः पयस्विनी-महिषः पयः ४३६ पयःकन्दा-क्षीरविदारी पयःक्षीरम-पलाशगन्धा पयः---दुग्धम् पयः--पानीयम् पयःफेनी---दुग्धफेनी पयाक्षः ४३७ पयोधरः-स्तनः पयोधिनम् ४२१ पयोधिजम्—समुद्रफेनम् पयोधिः-पानीयम् पयोन्यत्-दधि पयोलता-क्षीरविदारी परु:---अङ्गुल्यादीनि पयोविदारिका--क्षीरविदारी परु:-परूषकम् पयोष्णिजाता--सरस्वती परु:-वंशाग्रम् पयोष्णी ३८३ परूषकम् १८० पयोहेतुः-दधि परूषम्-परूषकम् परपुष्टः-आम्रः परोष्णी-तैलपा परपुष्ट:-कोकिल: पजेन्यः ४२५ परपुष्टा-कोकिल: पर्जन्या-दारुहरिद्रा परभृतः-कोकिल: पर्णचोरकः-चोरकः परभृता-कोकिल: पर्णभेदिनी-प्रियङ्गुः परमेष्टिनी-ब्राह्मी पर्णमृगाः २८६ पराक्पुष्पी–अपामार्गः पर्णलता-बहुला परागपुष्पः कदम्बः पर्णवल्ली-पलाशी परागम्-पद्मकेसरम् पणेशिरा ३२६ पराग:-मकरन्दः पर्णम् ३२६ परापरम्प रूषकम् पर्ण:--किंशुकः परार्धम् ३०४ पर्णासः-कुठेरकः परावरम्-परूषकम् पर्णिका-पृष्टिपर्णीविशेषः पराश्रयः-अतिमुक्तः पर्णी—पृष्टिपर्णी पराह्नः-अहोरात्रादयः पपेटकः ४२१ परिणामजम्-पाकजम् पर्पटकः-पर्पट: परिणेता–भर्ता पर्पटद्रुमः—कुम्भीरः परिपालक:-तित्तिरिः पपंट: १६ परिपिष्टकम्-सीसकम् पर्यपादिका-दधिपुष्पा पर्वततृणम्-तृणाट्यम् परिपेल्लम् १०७ पर्वतमोचा–गिरिकदली परिप्लवम्—परिपेल्लम् पर्वतवासिनी-आकाशमांसी परिमण्डलमध्यास्थि-परूषकम् पवेतः १३३ परिमण्डलम्-परूषकम् । पर्वताश्रयः-महाशृङ्गः परिमल: ३२७ पर्व-तिथिः परिमाणम् ४१८ पर्वतोद्भूतम्-अभ्रकम् परिवेलवम्-जलमुस्तम् पर्वमूला-श्वेता परिव्राजी-श्रावणी पर्ववल्ली-दूर्वा परिव्याधः ४३५ पर्व-वंशाग्रम् परिव्याधः-कर्णिकारः पर्वसंधिः-अगुल्यादीनि परिव्याधः-वानीरः पलक्या-पालक्यम् परिसृता-सुरा पलङ्कः ४२२ परु-परूषकम् पललम् ३८८ परुषम्-परूषकम् पललम्-आमिषम् For Private and Personal Use Only Page #531 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra पलल: ४३६ पलम् ४२८, ४३६ पलम् - आमिषम् पलम् - औषधप्रमाणम् पलंकषः – कणगुग्गुलुः पलंकषा ४३९ पलंकषा - क्षुद्रगोक्षुर : पलंकषा - गुग्गुलुः पलंकषा - निष्पावः पलंकषा—महाश्रावणिका पलंकषा -- लाक्षा पलम् - पलादयः पलम् - विघटिकादयः पलाण्डुः १४८, ४२३ पलाण्डुः ४३२ पलाण्ड्वन्तरम् ४२९ पलादयः ४१५ पलाशक: ---- ब्रह्मवृक्षः पलाशगन्धा ८१ पलाशपर्णी - अश्वगन्धा पलाशलोहिता ३५३ पलाशम् — तमालपत्रम् पलाशम् – पर्णम् पलाशः ४२७,४३८ पलाश :- किंशुकः पलाश: पत्रकः पलाशः – पुष्करम् पलाश: – पूर्वा ३२७ पलाश:- -मघा ३२७ पलाश: -- याज्ञिकः पलाशः -- वक्रपुष्पम् पलाशः - विप्रप्रिया पलाश - शढी पलाशाख्या–नाडी हिङ्गुः पलाशा—-नाडीहिङ्गः पलाशान्ता - गन्धपलाशः पलाशिकः ४२३ पलाशिक: ४२८ पलाशिका - पलाशी www.kobatirth.org वर्णानुक्रमणिका । | पलाशिका - शदी पलाशिनी पद्मिनी पलाशी ३३३ | पलाशी - लाक्षा | पलितम् ४०० पलितम् ४२७ | पलितम् —मरिचम् | पलितम् — शैलेयम् | पल्लवदुः - अशोकः पल्लवम् – पल्लवः पल्लवः ३२६ पलव:- मत्स्यः पलिका – पल्ली पल्लिवाह: ३६२ पल्ली ४०३ | पल्वलावास : कच्छपः पवनः -- मज्जरः पवनः वायुः पवनी–वनबीजपूरक: | पवनेष्टः - निम्बः पवमानः वायुः | पवित्रकः -- उदुम्बरः | पवित्रकः -- दमनम् पवित्रकः – पिप्पल : | पवित्रकः— मृदुदर्भः पवित्रधान्यम् -- अक्षता पवित्रम् ४३१ पवित्रम् — घृतम् पवित्रम् -- मधु पवित्रः पुत्रजीवः | पवित्राद्यम् —— कालीयकम् पवित्रा — पिप्पल: पवित्रा - हरिद्रा पविः – हीरकम् पशुमोहिनिका -कद्वी पशुलोहितपः- -मशकः पशु:-- छागल: पशु:-भेंड: पश्चिमवातगुणाः ४१८ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir | पश्चिमवातः ४१८ पश्चिमा ४९८ पा. पाकजम् ४०९ |पाकलम्— कुष्ठम् | पाकः - बालसामान्यनामानि पाक: त्रीहिः | पाक्यजम् — नीलकाचोद्भवम् | पाक्यम् ४२३ पाक्यम् ४३९ पाक्य:- यवक्षारः पाची ३७१ पाटलम् कतृणम् पाटल: ४३१ | पाटल:- पुंनाग: पाटला २९ पाटला ४२८, ४३६,४३७,४३९, |पाटला—शालि: पाटल:- मुष्ककः पाटली ३४३ पाटली ४२६,४२७,४३० | पाटलापुष्पवर्णकः - पद्मकः --पद्मकः पाटला पुष्प संनिभम्पाटला—- व्रीहिः | पाटली—कटभी पाटली-काष्ठपाटला पाटली - पाटला पाटलीपुष्पम् ४३६ पाटली -- सितपाटलि: ७९ पाटवम्— कुशलम् पाटवम् — कुष्ठम् | पाठवार्ता - गोराटिका पाठा २० पाठा ४३३,४३९ | पाठिका पाठा पाठिका पाठा | पाठिनः - चित्रकः ४३९ Page #532 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां पारदः-रसम् पारद:--रसः पारदीयम्-पारदः पारशवम्-लोहम् पारसीकः-घोट: पारापतः---पारावतः पारावतपदी ४३७ पारावतपदी-काकजङ्घा पाठि:-चित्रकः पाठी-चित्रकः पाठीन:-मत्स्यः पाठीर:-चित्रकः पाणिज:-नखम् पाणिजा:-नखम् पाणिमर्दकम् -करमर्दकम् पाणिमर्दः-करमर्दकम् पाणिरुहः-नखम् पाणि:-हस्तः पाण्डवः-अर्जुनः पाण्डवी-शकनी पाण्डुकः-पटोल: पाण्डुतरु:-धवः पाण्डुपत्नी-रेणुका पाण्डुपुत्री रेणुका पाण्डुफलम् ४२२ पाण्डुफल:-पटोल: पाण्डुफला-चिर्भटम् पाण्डुफली-पाटली पाण्डुभूमिः-भृमिभेदः पाण्डुमृत्-खटिनी पाण्डुमृत्तिका-खटिनी पाण्डुरद्रुमः-कुटजः पाण्डुरफली--पाटली पाण्डुरः—जुर्णा पाण्डुर:-धवः पाण्डुराग:-दमनम् पाण्डुरा-माषपर्णी पाण्डुरेक्षुः-इक्षुः पाण्डुरोगः--पाण्डुः पाण्डुः ४०८ पाण्डुः–पटोल: पाण्डुः–पटोल: पाण्डुः-पर्पटः पाण्डुः-पारावतः पाण्डु:—प्रतुदाः पात:-कृकरः पात:-सर्पः पातालगरुडा-वत्सादनी पातालनिलय:--सर्पः पातालवासिनी-बहुला पाथः --पानीयम् पाथोजम्-कमलम् पाथोधिः-पानीयम् पाथोरुहम्----कमलम् पादपरुहा—वन्दका पादप:---वृक्ष: पादरोहिण:-बट: पादवल्मीकम्-श्लीपदम् पादस्फोटः ४०९ पादम्-व्याघ्रनखम् पाद:-पाणि: पादः-प्रत्यन्तगिरिः पादः-मूलम् पादाग्रम्-पाणिः पादिनः २८७ पादिनः-अनूपाः पानम् ४१२ पानात्ययः---तृष्णादयः पानीयचूर्णकम्-वालुका पानीयम् २५५ पानीयालुः ३४९ पानीयावा-वल्वजा पापघ्न:-तिल: पापचेलिका-पाठा पापनाशिनी-शमी पापवेलिका-पाठा पामपाम-~-संचार्यादयः पामा ४०८ पामा--संचार्यादयः पायरी-उत्तरा पायसः-श्रीवेष्टकः पायुः ककुन्दरादीनि पारदः २१३ पारदः ४२७,४३१ पारदः-महारसाः पारावतपदी-तेजस्विनी पारावतः २९६ पारावतः ४३० पारावतः-प्रतुदाः पारावारः-पानीयम् पारिजातकः-पारिभद्रः पारिजातः ४३९ पारिजाता—तेजस्विनी पारिभद्रकम्—कुष्ठम् पारिभद्रकः ४३९ पारिभद्रकः-निम्बः पारिभद्रः ३५७ पारेवतकम् -पालेवतम् पारेवतम्---पालेवतम् पार्थः ४२८ पार्थः--अर्जुनः पार्थिवम्--तगरम् पार्थिवः-क्षत्रियः पार्थिवः-तगरम् पावेणफलादि ४१५ पार्वतः-किराततिक्तः पार्वती ४२२ पार्वती-चतुष्पत्री पार्वती-धातुकी पार्वती–प्रतरीकैः पार्वतीयः--आक्षोडः पार्वतीया--पद्मकः पार्वती-सैंहली पार्वतेया-जिङ्गिणी पार्थकम्-पार्थास्थि For Private and Personal Use Only Page #533 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। पार्श्वम् ३९७ पाश्वास्थि ४०१ पार्षिणः ३९९ पालकम्-शालिपर्णीविशेषः पालक:-चित्रकः पालकाख्या:--निष्पाव: पालक्यम् ३५३ पालिका-प्रतरीकः पालिनी--त्रायमाणा पालिन्दः-कुन्दुरुः पाली-चित्रकः पालेवतम् १८१ पालेवतम् ४३७ पावकम्-कुसुम्भम् पावकः—काल: पावकः-चित्रकः पावनध्वनिः-शङ्खः पावनः-पीतभृङ्गराज: पावन:-रुद्राक्षः पावनी--बलीवर्दः पावनी-रोचनी पावनी-सुरसा पाशगड:-ठिकः पाशुपतः-बुकः पाशुपतः-वसुकः पाषाणकदली--काष्ठकदली पाषाणगन्धरः ४३६ पाषाणगैरिकम्-गैरिकम् पाषाणभेदकः ३६ पाषाण:-ग्रावा पाषाणान्तक:-अश्मन्तक: पांशुकम्—कासीसम् पांशुलवणम् ४४० पांशुलवणम्--उद्भिदम् पांशुः—पर्पटः पांसवक्षारम्-उद्भिदम् पांसवम् उद्भिदम् पांसूल:-लावः पांसुला-केतकीद्वयम् पिचुमन्दः-निम्बः पांसुला-रजस्वला पिचु:-कार्पासी पिकबान्धवः-आम्रः पिच्चटम्-त्रपु पिच्छकः-चटी पिकभक्षा-जम्बू: पिकराग:-आम्रः पिच्छबाणः-रणगृध्रः पिकः ४२६ पिच्छलक:-धन्वनः पिक:-कलभवल्लभः पिच्छलबीजम्-भवम् पिक:-कोकिल: पिच्छलसारः-शाल्मली पिच्छल:--शाल्मली पिकः-प्रतुदाः पिच्छल:-श्लेष्मातकः पिकानन्दः--वसन्तः पिकी-कोकिल: पिच्छला ४३६ पिकेक्षण:-कोकिलाक्षः पिच्छला–प्रतरीः पिङ्गमूलम्-गृञ्जरम् पिच्छला-शुली पिच्छा-शाल्मली पिङ्गलनामकम्-तुरुष्कः पिङ्गललोहम्-रीतिका पिच्छिलच्छदा-उपोदकी पिच्छिल:-श्रीगन्धम् पिङ्गलम्-रीतिका पिच्छिला--उपोदकी पिङ्गल:-क्षुद्रोलकः पिच्छिला-कोकिलाक्षः पिङ्गल:-लोमशबिडाल: पिच्छिला-वृश्चिका पिङ्गला ४२६ पिङ्गलाक्षः क्षुद्रोलूकः पिच्छिला—शाल्मली पिङ्गला-धूसरी पिञ्जरकम्-हरितालम् पिङ्गला-रीतिका पिञ्जरम्-नागपुष्पम् पिङ्गला-रोचना पिञ्जरम्ह रितालम् पिङ्गला—हरिद्रा पिञ्जः-कर्पूरः पिङ्गसारम्ह रितालम् पिञ्जानम्-सुवर्णम् पिङ्गम्-वालकम् पिटका ४०८ पिङ्गम्ह रितालम् पिण्डकन्दः—कन्दग्रन्थी पिङ्गः-गोमेदकः पिण्डकर्बुरः—मुनिप्रियः पिङ्ग:--मूषकः पिण्डकम् -पिण्डमूलम् पिङ्गः-रीतिका पिण्डकम्-बोलम् पिङ्गा १२२ पिण्डकः-कन्दग्रन्थः | पिङ्गा ४३३ पिण्डकः-तुरुष्कः पिङ्गा-रोचना पिण्डखर्जुर:- मुनिप्रियः पिङ्गालम्-गृअरम् पिण्डखजूरिका-दीप्या पिङ्गा-वंशरोचना पिण्डखर्ज़री-दीप्या पिङ्गा-हरिद्रा पिण्डतैलक:-तुरुष्कः पिचण्डः—कुक्षिः पिण्डफला--कटुकालाम्बुनी पिचुमन्दः-किराततिक्तः । पिण्डमुस्त:-~-मुस्ता For Private and Personal Use Only Page #534 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना पिण्डमूलकम्-पिण्डमूलम् पिण्डमूलम् १४१ पिण्डरोहिणक:--विकङ्कतः पिण्डसंज्ञकम्-हरितालम् पिण्डहिगु-नाडीहिगुः पिण्डम्-बोलम् पिण्डम् --लोहम् पिण्डा ४३८ पिण्डा-----कस्तूरिका पिण्डातकः-मदनः पिण्डामृता-गुडूची पिण्डायसम्---लोहम् पिण्डालु-गुडूची पिण्डालु:-कन्दग्रन्थी पिण्डाहा--नाडीहिगुः पिण्डिका--जङ्घा पिण्डिका-श्वेताम्ली पिण्डित:-तुरुष्कः पिण्डिनी ४२७ पिण्डीतकः---मदनः पिण्डीतगरकम्त गरम् पिण्डीपुष्पः-अशोकः पिण्डी–मदनः पिण्याकम् ४२५ पिण्याकम् ४३६ पिण्याकः-तुरुष्कः पिण्याकः तैलकिटम् पितजोत्तमः-धान्यमाषः पितृतर्पणपवित्रः-तिल: पिटप्रसू:-आतपादयः पितृप्रियः ४२७ पिप्रियः-भृङ्गराजः पित्तगुणाः ४१४ पित्तद्रावी-मधुजम्बीरः पित्तद्रुमः-सरल: पित्तभेषजम्-मसूरिका पित्तरक्तम्-रक्तपित्तम् पित्तलकम्-रीतिका पित्तलम्-रीतिका पित्तला-शालिपर्णी पिष्टोण्डि:-श्वेताम्ली पित्तवल्लभा-अतिविषापिष्टौडि:----श्वेताम्ली | पित्तशोणितम्-रक्तपित्तम् पिष्टौण्डि:----श्वेताम्ली पित्तम् २६२ - पी. पित्तम्-त्रिगुणाः पीटकम्-अभ्रकम् | पित्तारि:-पर्पट: पीडम्-शरीरम् पित्तारिः-बर्बरिकम् पीडिका-जङ्घा पित्तारि:-लाक्षा पीतकद्रुमः-हरिद्रुः पित्तास्रम्-रक्तपित्तम् पीतकरवीरकः--करवीरः पित्ता-हरिद्रा पीतकम्-अभ्रकम् पित्र्यम्-मधु पीतकम्—कालीयकम् पित्र्यः-धान्यमाषः पीतकम्-काष्ठागरु पिनाकम्-अभ्रकम् पीतकम्-कुङ्कुमम् पिपतिषः-पक्षी पीतकम्-गृञ्जनम् पिपासा-तृष्णादयः पीतकम् --गृञ्जरम् पिपीलकः-पिपीलिका पीतकम्-दारुहरिद्रा पिपील:--पिपीलिका पीतकम्—पद्मकः पिपीलिका ४०४ पीतकम्-रीतिका पिप्पलः १८४ पीतकम्-सुवर्णम् पिप्पल:-पुष्यम् ३२७ पीतकम्-हरितालम् पिप्पल:-बोधिवृक्षः पीतकम्-हेममाक्षिकम् पिप्पलिका–पिप्पल: पीतकः-किङ्किरातः पिप्पलि:-शौण्डी पीतकः-तृणिः पिप्पली ८४,४२१ पीतक:--स्योनाकः पिप्पली ४२८,४३०,४३१,४३७ पीतकः-हरिद्रुः ४३८,४४० पीतकाष्ठम्-कालीयकम् पिप्पली-कटुका पीतकाष्ठः-हरिद्रुः पिप्पलीमूलम्-मूलम् पीतकलिका-आवर्तकी पिप्पली वनादिपिप्पली पीतकीला आवर्तकी पिम्परिः-प्लक्षः पीतगन्धम्—कालायकम् पियाल: ४३६ पीतचन्दनम्—कालीयकम् पिशाचीगन्धमांसी पीतचन्दनम्—दारुहरिद्रा पिशितम्-आमिषम् पीततण्डुला—सर्पतनुः पिशिता-मांसी पीततण्डुल:--प्रियङ्गः पिशुनम् ४२४ पीततृणिकः-तृणिः पिशुनम्-कुङ्कुमम् पीततेला-तेजस्विनी पिशुना-स्पृक्का पीतदारु-दारुहरिद्रा पिष्टकम्-पललम् पातदारुः ४४० पिष्टिकोद्भवम्-पलाशगन्धा पोतदारुः–हरिद्रुः For Private and Personal Use Only Page #535 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। पीतदुग्धा-क्षीरिणी पीतद्रुः-दारुहरिद्रा पीतद्रुः—सरल: पीतधरा-वना पीतनकः ४२२ पीतनकः ४२८ पीतनकः-आम्रातकः पीतनिर्गुण्डी ४३२ पीतपादकः-स्योनाकः पीतपादः-टिटिभी पीतपादा-गोराटिका पीतपुष्पम् आहुल्यम् पीतपुष्पः--कोविदारः पीतपुष्पः-चम्पकः पीतपुष्पा-आढकी पीतपुष्पा-~-आवर्तकी पीतपुष्पा-करका पीतपुष्पा-कोशातकी पीतपुष्पा-झिझिरीटा पीतपुष्पा-धामार्गवः पीतपुष्पा–महाबला पीतपुष्पी-ऐन्द्री पीतपुष्पीका-वालुकम् पीतपुष्पी–पुसम् पीतपुष्पी–महाबला पीतपुष्पी-शणपुष्पी पीतप्रसवः-करवीरः पीतप्रसवः-धत्तुरः पतिफल:-कारः पीतबीजा-मेथिका पीतभद्रकः-किङ्किरातः पीतभृङ्गराजः १३६ पीतमणिः-पुष्परागः पीतमण्डूकः–मण्डूकः पीतमाक्षिकम्-हेममाक्षिकम् पीतमुद्गः ४३६ पीतमुद्राः--कुलित्थः पीतमूलकम्-गृञ्जरम् पीतयुथिका ४३९ पीतयूथिका—यूथिका पीतयूथी-यूथिका पीतरक्तः–पद्मकः पीतरक्त:-पुष्परागः पातरम्भा-सुवर्णकदली पीतरागम्-सिक्थकम् पीतवर्णकम्-शीर्णवृत्तम् पीतवर्णम्-कालेयकम् पीतवृक्षः-स्योनाक: पीतसा-कर्कटी पीतसारकः-निम्ब: पीतसारः–अङ्कोटः पीतसार:-तरुष्कः पीतस्फटिकः-पुष्परागः पीतस्फोट:-संचार्यादयः पीतम्-कालीयकम् पीतम्-कुसुम्भम् पीतम्-पद्मकः पीतम्--पद्मकेसरम् पीतम्-हरितालम् पीत:-अकोट: पीतः-गैरिपाषाणः पीतः-पुष्पराग: पीत:-मत्स्यपित्तः पीतः-शाखोटः पीतः-सैरेयकः पीता ४२१ पीताङ्ग:-मण्डूकः पीताङ्गः स्योनाकः पीता-तेजस्विनी पीता--दारुहरिद्रा पीता-प्रियङ्गः पीताभम्----जीरकम् पीता-रोचना पीता-वनबीजपूरकः पीता-शिंशपा पीताश्मा---पुष्परागः पीता-सुवर्णकदली पीता-हरिदा पीताम्-दारुहरिद्रा पीतिका-कृष्माण्डिका पीतिका-यूथिका पीतिका-शतपुष्पा पीतिका-हरिद्रा पीतिः–पानम् पीनत्वदम्—बृंहणादिनामानि पीनस:--प्रतिश्यायः पीनस्कन्धः--महिषः पीनस्कन्धः-सूकरः पीयूषम्-दुग्धम् पीलुकः--पीलुः पीलुनी-मूर्वा पालुपत्रः-मोरटः पीलुपी ४२१ पीलुपी ४३७ पीलुपी-बिम्बी पालुपर्णी-मूर्वा पीलुपुष्पः—मोरटः पीलुः १७८ पीलु:-कलभवल्लभः पीलूकः-तिन्दुकः पीवरा-अश्वगन्धा पीवरी—शतावरी पुगल:-मत्स्यः पुङ्गवः-ऋषभः पुङ्गवः–बलीवर्दः पुच्छविषाणिका ४३५ पुटकन्दः-कोलकन्दः पुटम्-जातीफलम् पुटम् व्याघ्रनखम् पुटा–भद्रेला पुटालु:-कोलकन्दः पुण्डरीककः ४३० पुण्डरीकम् १६४ पुण्डरीकः-कुष्ठम् पुण्डरीकः-दमनम् पुण्डरीकः-व्याघ्रः पुण्डरीकम्-प्रपौण्डरीकम् For Private and Personal Use Only Page #536 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना पुण्डर्यम् --प्रपौण्डरीकम् पुनर्भवाः--नखम् पुण्डर्यः--प्रपौण्डरकिम् पुनर्वसू-वंशः पुण्डकः ४२९ पुन्नागः---तुङ्गम् पुण्डकः--अतिमुक्तः पुन्नाटः-चक्रमर्दः पुण्डकः इक्षुः पुग्नाड:-चक्रमर्दः पुण्डकः-तिलकः पुपालादि ३८९ पुण्ड:--इक्षुः पुमान्-आत्मा पुण्डः-तिलकः पुमान्-'नागः पुण्ड:-प्पक्षः पुमान् मानुषः पुण्डेक्षः ४२८ पुरमथनवल्लभम्-दाहागरु | पुण्यतृणः--मृदुदर्भः पुरम् ४२६ पुण्यदर्शन:--खअरीटः पुरम्-दाहा पुण्या-अश्वगन्धा पुरंध्री-स्त्री पुण्या--गङ्गा पुरम्-शरीरम् पुत्तिरसा-राष्णा पुरः-गुग्गुलु: पुत्रकन्दा-लक्ष्मणा पुरः--पूर्वा दिक् पुत्रजीवकः ४३६ पुराणघृतम् २३८ पुत्रजीवः ३६६ पुरासिनी-महाबला पुत्रदा ३३७ पुरीतत्-अत्रम् पुत्रदा ४३० पुरीषम्म लम् पुत्रदात्री ३३३ पुरुषदन्तिका-मेदा पुत्रदात्री ४२९ पुरुषः-पुंनाग: पुत्रदात्री-वन्ध्यकर्कोटकीपुरुषः—मानषः पुत्रदा---लक्ष्मणा पुरुषः—मोरटः पुत्रदा-सर्पतनुः पुलकम्-कङ्कुष्ठम् पुत्रभद्रा-बृहजीवन्ती पुलका–योधा पुत्रशृङ्गी-द्रवन्ती पुलकी-कदम्बः पुत्रश्रेणी--अजशृङ्गी पुलङ्गः--मत्स्यः पुत्रश्रेणी-आखुकर्णी पुष्करजटा-मूलम् पुत्रश्रेणी--द्रवन्ती पुष्करजम्-मूलम् पुत्रम् ४३६ पुष्करनाडी-पद्मचारिणी पुद्गल:---आत्मा पुष्करपर्णिका-पद्मचारिणी पुनर्नवः--क्रूरः पुष्करमूलम् ४३७,४३९ पुनर्नवः--शालिपर्णी पुष्करमूलम्-मूलम् पुनर्नवा ६२ पुष्करशिफा-मूलम् पुनर्नवा ४२७,४२९,४३० पुष्करसागरम्-३वासारिः पुनर्नवा-क्रुरः पुष्करम् ४२५ पुनर्नवा-नीलपुनर्नवा पुष्करम् ४२८,४३७ पुनर्नवाः-नखम् पुष्करम्-कमलम् पुष्करम्-पानीयम् पुष्करम्-मूलम् पुष्करम् रक्तपद्मम् पुष्करः-पुष्करम् पुष्कराड्वयम् मूलम् पुष्करिणी-पद्मचारिणी पुष्करी-हस्ती पुष्टिदम् -- बृहणादिनामानि पुष्टिदा-अश्वगन्धा पुष्टिदा-ऋद्धिः पुष्पक:-तिलकः पुष्पकासीसम् ११९ पुष्पकासीसम् ४२९ पुष्पकेतुः-पुष्पाञ्जनम् पुष्पगन्धः-जूर्णा पुष्पगन्धा-यूथिका पुष्पजः-पुष्पद्रवः पुष्पजाती-वासन्ती पुष्पदूर्वम्-कासीसम् पुष्पद्रवः ३७२ पुष्पनिर्यासकः--पुष्पद्रवः पुष्पन्धयः-भ्रमरः पुष्पफलम् ४३८ पुष्पभेदकः ४२८ पुष्पमञ्जरिका-इन्दीवरी पुष्पमासः–वसन्तः पुष्परसम्-मधु पुष्परसः ४३८ पुष्परसः-मकरन्दः पुष्परसाह्वयम्-मकरन्दः पुष्परसाह्वयम् -मधु पुष्परागः ३७८ पुष्पलोलुपः-भ्रमरः पुष्पविशेषः ४२६ पुष्पशन्यः-उदुम्बरः पुष्पसारः-पुष्पद्रवः पुष्पसौरभा—कलिकारी पुष्पस्वेदः-पुष्पद्रवः पुष्पम्-कुसुमम् For Private and Personal Use Only Page #537 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। पुष्पम्-विषभेदः पुष्पाञ्जनम् १२७ पुष्पाञ्जनम् ४४० पुष्पाञ्जनम्-रीतिः पुष्पान्तरम् - राजकन्या पुष्पाम्बुजः----पुष्पद्रवः पुष्पासवम्-मधु पुष्पासवः ४२२ पुष्पाह्वा----शतपुष्पा पुष्पिता---रजस्वला पुष्पी अर्कः पुष्पी केतकीद्वयम् पुष्यम्-पिप्पल: 'नागः ३६८ घुनामा---'नागः पुंस्कन्दा-लक्ष्मणा पुंस्त्वविग्रहः-भूतणम् पुंस्त्वविग्रहः--भूतृणः पुंस्त्वम्-शुक्रम् | पूतिकरञ्जः- उदकीर्यः पृतिकर्णिकः-उदकीयः पूतिकर्णी-बाकुची पूतिकम्म लम् पूतिकः-करञ्जः पूतिकः-लोमशबिडाल: पूतिका-मक्षिका पूतिकाष्ठम्—देवदारुः पूतिकाष्ठम्—सरल: पूतिकेसर:--लोमशबिडाल: पूतिगन्धम्-त्रपु पूतिगन्धः-इङ्गदी पृतिगन्धः-गन्धकः पूतिपत्रक:-उदकीर्यः पृतिपत्र:--स्योनाकः पूतिपर्णः-करञ्जः पूतिपूरकः-प्रतरीर्कः पूतिमयूरिका-अजगन्धा पूतिफला—बाकुची पूतिभृङ्गः-भ्रमरः पूतिमारुतः-कर्कन्धः पूतिमारुतः--बिल्वः पूतिमेदः-इरिमेदः पूतिः–कत्तृणम् पूतिः-मक्षिका पूरकः ४३० पूरकः-बीजपूर्णः पूरकः-मातुलुङ्गः पूराम्लम्-वृक्षाम्लम् पूर्णकः-तिलकः पूर्णबीजः-बीजपूर्णः पूर्णिमा ४१६ पूर्ववातगुणाः ४१८ पूर्ववातः ४१८ पूर्वा–किंशुकः पूर्वा दिक् ४१८ पूर्वाभाद्रपदा-आम्रः पूर्वाषाढा-वेतसः पृथक्पर्णिका-मूर्वा पृथक्पर्णी-पृष्टिपर्णी पृथक्पर्णी-मूर्वा पृथग्बीजः--भल्लातकः पृथाज:-अर्जुनः पृथिवी-अवनी पृथुकन्दकः -गुण्ठः पृथुकः-बालसामान्यनामानि पृथुका ४३६ पृथुकाः ३८८ पृथुच्छदः--आक्षोड: पृथुच्छदः-मृदुपत्रः पृथुपलाशिका-शढी पृथुफल:-बदरम् पृथुबीजकः-मसूरिका पृथुरोमा-मत्स्यः पृथुल:--मृदुल: पृथुला-गुण्डासिनी पृथुला-हिङ्गपत्री पृथुशिम्बः–स्योनाकः पृथुशिम्बी ४२६ पृथुस्कन्धः-सूकरः पृथुः-अवनी पृथुः-उपकुञ्ची पृथुः—मसूरिका पृथुः-हिङ्गपत्री पृथ्वी ४२९ पृथ्वी-अवनी पृथ्वी-उपकुश्ची पृथ्वीका ४२८ पृथ्वीका ४३८ पृथ्वीका-उपकुञ्ची पृथ्वीका-भद्रला पृथ्वीका-हिङ्गपत्री पृथ्वी-बीजम् पृथ्वी-पञ्चभूतानि पृथ्वी-पुनर्नवा पृथ्वी-भदैला पूगफलम् १०३ पूगवृक्षः-पूगफलम् पूगम्--पूगफलम् पूगः ४३६,४३९ पूग:-पूगफलम् पूगीफलम् ४२८ पूजितः—मेथिका पूज्यमानकम् -जीरकम् पूतगन्धः—बर्बरः पूतद्रुः-किंशुकः पूतधान्यः-तिल: पूतना ४२६ पूतना—गन्धमांसी पूतना-हरीतकी पूतपत्री—सुरसा पूतफल:—पनसः पूतः मृदुदर्भः भूतः-विकङ्कतः व्रता-दूर्वा For Private and Personal Use Only Page #538 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना पृथ्वी-श्वेतमन्दारः पृश्निपर्णिका-कलशी पृश्निपर्णी ४४० पृश्निपर्णी-पृष्टिपर्णी पृश्निपर्णी-ब्रह्मपर्णी पृषतः-जङ्घालाः पृषतः-मृगः पृषदश्वः-वायुः पृष्टिपणी २३ पृष्टिपर्णी ४४० पृष्ठग्रन्थिः ४०९ पृष्ठदृष्टि: ऋक्षः पृष्ठदृष्टि:-काकः पृष्ठशृङ्गक:-भेड: पृष्ठम् ३९७ पृष्ठास्थि ४०१ पेऊ ३४८ पेचः २९८ पेयम् ३११ पेयम् ४२५ पेयम्-पथ्यभेदाः पेरोजम् ३८१ पेशी-मांसी पोत्रायुधः-सूकरः प्रग्रहः--कर्णिकारः पोत्री-सूकरः प्रग्रहः-व्याधिधातः पोथर्तिका-वर्तकः प्रचण्ड:--करवीरः पोष्यम्-- बृंहणादिनामानि प्रचण्डा--दूर्वा प्रचलाक:-मयूरः पौण्डर्यम्-प्रपौण्डरीकम् प्रचलाकी—मयूरः पौण्डूकः-इक्षुः प्रचीबला-काकजङ्घा पौण्डकः-लावः प्रजादा-पुत्रदा पौतिकम्-मधु प्रज्ञा–बुद्धिः पौत्तिकम्-मधु प्रतरीतमा-प्रतरीकः पौतिका--शतपुष्पा प्रतरीः २३१ पौमतम्-बोलम् प्रतना-गोजिहवा पौरम्—कत्तृणम् प्रतल:--उत्सङ्गादीनि पौरम्-बोलम् प्रतानिका-प्रसारणी पौरुषम्-व्यामः प्रतानिका-सारिवा पौरुषम्-शुक्रम् प्रतानिनी-लता पौर्णमासी--पूर्णिमा प्रतापनः-राजार्क: पौषः ४१७ प्रतापः–अर्कः पौषिकः—पौषः प्रतापः-शुक्लार्कः पौष्करम् ४३० प्रतिगन्धा-बाकुची पौष्करम्---मूलम् प्रतिजिह्वा-उपजिह्वा पौष्यम्-मकरन्दः प्रतिदिनस्थमृतुषदकम् पौष्पिकम् -पुष्पाञ्जनम् प्रतिपत्-तिथि: प्रकाण्डरहितमहीजः३२७ प्रतिपत्तिः-बुद्धिः प्रकाण्ड:-आस्कन्धा प्रतिपत्-बद्धिः प्रकाशम्-कांस्यम् प्रतिपत्रफला-कुडुहुश्ची प्रकीर्यकः—करनः प्रतिपर्णी---द्रवन्ती प्रकीर्यकः-रीठा प्रतिभा–बुद्धिः प्रकीर्यः-उदकीयः प्रतिमूषिका-दीर्घतुण्डी प्रकीर्यः-करञ्जः प्रतिविषम्-मसूरः प्रकीर्यः-तपस्वी प्रतिविषा ४२८ प्रकीर्यः-रीठाकरञ्जः प्रतिविषा-अतिविषा प्रकृतयः २६३ प्रतिविषा-मसूरः प्रकृतिः ४०१ प्रकोष्ठः-हस्तमूलादीनि प्रतिविषासमायुक्ता ४३० प्रगण्डकः-हस्तमूलादीनि प्रतिश्यायः ४०८ प्रगेतनम्-कालत्रयम् प्रतिष्ठा-अवनी प्रगे-प्राप्तः प्रतिष्ठितः—कच्छपः पैत्तिकः-साधारणव्याधिः पो. पोटगल: ४३७ पोटगल:-नल: पोटा ३९३ पोतकः-बालसामान्यनामानि पोतका-पोतकी पोतकी १६८ पोतकी-शकुनी पोतशालि:--व्रीहिः पोतासः-कर्पूरः पोतिका-मूलपोती पोतिका-शतपुष्पा For Private and Personal Use Only Page #539 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। प्रतिसूर्यः-सरटः प्रतिसोमा-सौम्या प्रतिहासः-करवीरः प्रतीक:-अवयवः प्रतीची ४३२ प्रतीची-पश्चिमा प्रतीपदर्शिनी-स्त्री प्रतुदाः २८६ प्रतूदः-प्रतुदाः प्रत्यक्-पश्चिमा प्रत्यक्पुष्पी-अपामार्गः प्रत्यक्श्रेणिः-आखुपर्णी प्रत्यक्श्रेणी ४३७ प्रत्यक्श्रेणी-आखुकर्णी प्रत्यक्श्रेणी-द्रवन्ती प्रत्यक्श्रेणी-सुतश्रेणी प्रत्यन्तगिरिः ३२४ प्रत्यरिमेदकः-इरिमेदः प्रत्यवसानम्-भोजनम् प्रत्युषः-प्रातः प्रत्यूषः-प्रातः प्रथमा तिथिः प्रदीपनः—विषभेदः प्रदीपस्वरूपम् ३१४ प्रदेशः-भूमिभेदः प्रदेशिनी-अमुल्यादीनि प्रदोषः—आतपादयः प्रद्योतः-आतपादयः प्रधानम्----प्रकृतिः प्रधावनः-वायुः प्रपथ्या---हरीतकी प्रपदम्-पाणिः प्रपल्लव:-अशोकः प्रपाणि:-करतलम् प्रपात:-कटकः प्रपुन्नाट:-चक्रमर्दः प्रपुन्नाड:-चक्रमर्दः प्रपोण्डरीकम् ११४ प्रफुल्लम् - विकसितम् प्रबला-प्रसारणी प्रबोधनी-धन्वयासः प्रभञ्जनः–वायु: प्रभद्र:-निम्बः प्रभद्रा-प्रसारणी प्रभा-आतपादयः प्रभाकरः-आतपादयः प्रभाकीट:--खद्योतः प्रभातकम्-प्रातः प्रभायुक्ता-बाकुची प्रभिन्नः-हस्ती प्रभुः-पारदः प्रमदवनम्-उद्यानम् प्रमदा-स्त्री प्रमीला-तन्द्रा प्रमहः ४०९ प्रमोदिनी-मल्लिका प्ररोहः—उद्भेदः प्रलम्बः-भूतृणः प्रलय: ४१० प्रलीनता-प्रलयः प्रवयाः-वृद्धनामानि प्रवरम्-अगर प्रवरौ ४२६ प्रवालकम् ---प्रवालम् प्रवालम् २१८ प्रवाल:--पल्लवः प्रवाल:-प्रवालम् प्रवासिनी-व्रीहिः प्रवाहिका-ग्रहणी प्रवाहोत्था—वालुका प्रवेष्ट:-बाहुः प्रव्रजिता-श्रावणी प्रशस्ता-मृत्तिका प्रसन्ना-सुरा प्रसरम्-एलवालुकम् प्रसवबन्धनम्-वृन्तम् प्रसव:-कुसमम् प्रसवः-सेरेयकः प्रसहाः २८७ प्रसाधिका-व्रीहिः प्रसारणी ६६ प्रसारिणी-रक्तपादी प्रसारिणी-राजबला प्रसारिणी-प्रसारणी प्रसूका-घोटः प्रसूनम्-कुसुमम् प्रसूः-घोट: प्रसृतः--उत्सङ्गादीनि प्रसृता-जवा प्रस्तर:-ग्रावा प्रस्तरिणी—गोळोमिका प्रस्तावना ३१९ प्रस्थकुसुमः-जम्बीरः प्रस्थवान्--पर्वतः प्रस्थः–कटकः प्रस्थः-धान्यमानम् प्रस्रवणम्-दुग्धम् प्रस्रावः-मूत्रम् प्रहरकुटुम्बी-कुटुम्बिनी प्रहरजाया-कुटुम्बिनी प्रहरः ४१५ प्रहरः-पलादयः प्रहसनी-वासन्ती प्रहस्तकः-उत्सङ्गादीनि प्रह्लादी-विश्वग्रन्थिः प्रा. प्राग्रम् ३२६ प्राचीना-पाठा प्राचीनामलकम् ५२ प्राचीनारङ्गम्-प्राचीनामलकम् प्राची—पूर्वा दिक् प्राज्ञः--पण्डितनामानि प्राज्ञः-शुकः प्राणदम्-रक्तम् प्राणदः--जीवकः प्राणदा--ऋद्धिः प्राणदा-महाराष्ट्री प्राणदा-हरीतकी प्राणप्रदः-रसः For Private and Personal Use Only Page #540 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां प्ली. प्राणहारकम्-अमृतम् प्रियशाल:-किराततिक्तः प्लक्षः-शृङ्गी प्राण:-आत्मा प्रियंकरी—कासनी प्लवकः-लक्षः प्राण:--वायु: प्रियंकरी----बहज्जीवन्ती प्लवगः–मर्कट: प्राणिमाता-पुत्रदा प्रियंकरी-लक्ष्मणा प्लवगा:-क्षुद्रसारसाः प्रातः४१५ प्रियंवदा-जाती प्रवङ्गमः-मर्कट: प्रातिका-जपा प्रियः-----उदकीयः पवङ्ग:-पक्षः प्लवङ्गः-मर्कट: प्रादेश:-प्रादेशाद्यङ्गलिनामानि प्रियः--जीवकः प्रियः-भर्ता प्लवम्-परिपेल्लम् प्रादेशाद्यङ्गुलिनामानि प्रिया ४२१,४२५ प्लव: ४२४ ३९९ प्रिया ४३०,४३३,४३४ प्लवः-प्लक्षः प्रावृट्-वर्षाः प्रिया—प्रियङ्गः प्लवः–मण्डूकः प्रावृडत्यय:-शरत् प्रिया--भार्या प्रवः--मर्कट: प्रावृषायणी ४३५ प्रिया—मल्लिका प्लव:--हसः प्रावृषेण्यः—कदम्बः प्रियाम्बुः---आम्रः प्लवाः २८७ प्रावृषेण्यः-कुटजः प्रियालकः प्रियाल: प्लवाः----अनूपाः प्रावृषेण्या-कपिकच्छूः प्रियालम्-प्रियाल: प्रावृषेण्या-क्रूरः प्रियालः १८३ प्रावृषम् -वैदूर्यम् पीहशत्रुः–हपुषा प्रियाला-----द्राक्षा प्रावृष्यः-कदम्बः प्लीहा–गुल्मः प्रिया-वार्षिकी प्रावृष्यः-कुटजः फ. प्रिया सुरा प्रावृष्यः-विकण्टकः प्रिया-स्त्री फञ्जादिशाकम् ३५५ प्राह्वम्-प्रातः प्री. फञ्जिका ३५५ प्रावः—अहोरात्रादयः प्रीणनम् --बृंहणादिनामानि फञ्जी ४२४,४२५ प्रांशुः—कर्पूरः फजी ४२६ प्रीणसः खड्गः प्रांशुः-ताल: फी-जीर्णदारुः पि. फजी-ब्रह्मदारुः प्रेक्षा–बुद्धिः प्रियकः ४३९ फजी-भार्गी प्रेक्षावान्–पण्डितनामानि प्रियक:-अशनः फटिका-सौराष्ट्री प्रियङ्गकः-कङ्गुः फणिचम्पक:-चम्पकः प्रौढः-पण्डितनामानि प्रियङ्गकः-प्रिया फणिजिवा-सहस्रवीर्या प्रौढा-मध्यमा फणिजिविका ४२९ प्रियङ्गुः ९७,२२५ पोष्ठपद:-भाद्रपदः फणिजकः-जम्बीरः प्रियङ्गः ४३३,४३४,४३६,४३६, फणिलता-बहुला ४३७,४३७,४३८,४३९ प्लक्षवृक्षः--पायरी फणिवल्ली-बहुला प्रियजीवः-स्योनाकः प्लक्षसमुद्भवा--सरस्वती फणिन्त्री—महासुगन्धा प्रियदर्शन:-क्षीरी प्लक्षः १८५ फणिहृत्-धन्वयासः प्रियदर्शनः--शुकः प्लक्षः ४२७, ४३०, ४३२, ४३५ फणी-जम्बीरः प्रियवल्ली-प्रियङ्गः ४३९ फणी--सर्पः प्रियवादिनी-गोराटिका फणी-सर्पिणी प्रियशालक:-अशनः प्रक्षः-प्लवः फलकाण्डवः-दाडिमः For Private and Personal Use Only Page #541 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। फलकान्तारी-काकोदुम्बरिका | फलेरुहा—काष्टपाटला बटुः-बालसामान्यनामानि फलचोरक:-चोरकः फलेरुहा-सितपाटलि: बदरफली-बदरम् फलत्रयम्-त्रिफला फलोत्तमा--उत्तरापथिका बदरम् १८९ फलत्रिकम्-त्रिफला फल्गुनी-काकोदुम्बरिका बदरम् ४३७,४३८ फलद्रुमः-श्रीवेष्टकः फल्गुवाटिका-काकोदुम्बरिका बदरः—कर्कन्धः फलपुष्पा-दीप्या फल्गुवृन्ताकः-स्योनाकः बदरः-देवसर्षपकः फलपूरकः-बीजपूर्णः फल्गु:-काकोदुम्बरिका बदरः-बदरम् फलप्रियः-काकः बदरा ४३९ फलप्रिया--प्रियाः फाञ्जी-भार्गी बदरिका-घोण्टा फलमुख्या--अजमोदा फाल्गुनः ४१७ बदरिवल्ली-बदरम् फलवान्–फलितवृक्षः फाल्गुनः—अर्जुनः बदरी ४३९ फलवृक्षकः--पनसः बदरी—कपिकच्छूः फलशाडव: ४२२ बदरी—कार्पासी फलशाडवः-दाडिमः फुल्लम्-कुसुमम् बदरीपत्रम्-नखम् फल्लम्-विकसितम् फलशाण्डवः-फलशाडवः बदरी--बदरम् फलशैशिरः-बदरम् बद्धमुष्टिः-रनिः फलसंभारी-काकोदुम्बरिका फेनदुग्धा-दुग्धफेनी बद्धरसाल:-राजाम्रः फलस्नेहः-आक्षोड: फेनम्—समुद्रफेनम् बधिरः-भूतृणम् फलस्वादुः-जलदः फेनः-समुद्रफेनम् बधिरः-भूतृणः फलम् ३२७ फेना-सातला बध्रीणसः-खड्गः फलम् ४२६,४३६ फेनिलम्-बदरम् बन्धुजीवः–बन्धकः फलम्-अङ्कोलकम् फेनिल:-बदरम् बन्धुरः-ऋषभः फलम्—जातीफलम् फेनिल: रीठाकर अः बन्धुरः-हंसः फलम्-विषभेदः फेरण्ड:-शृगाल: बन्धूकपुष्पक:-अशनः फल:--मदनः फेरवः शृगाल: बन्धूकः ३७० फलाठ्या-काष्ठकदली फेरुः--शृगाल: बब्बुली-विशाखा ३२७ फला-धामार्गवः फो. बभ्रुधातुः-सुवर्णगैरिकम् फलाम्लकम्-वृक्षाम्लम् फोडालुः---फोण्डालु: बभ्रूः-गुहाशयाः फलाम्ल:-अम्लः फोण्डालुः ३४९ बभ्रूः-शितिवारः फला-वृन्ताकी बर्करः-छागल: फलिका-निष्पावी बकमञ्जरी-अशोकः फलितवृक्षः ३२५ बकः १०५ बर्बरकम्-बर्बरिकम् फलिनः-पनसः बकः—प्लवाः बर्वरनदी-शोणजलगुणाः फलिनः-फलितवृक्षः बक:-बुकः बबरम्—कालीयम् .. फलिनी ४३० बकुलः २०२ बर्बरम्-बोलम् फलिनी-निष्पावी बकुल: ४२२,४३०,४३० बर्बरम्-हिङ्गलम् .. फलिनी—प्रियङ्गः बकुलः–सिन्धुपुष्पम् बबरः ३७२ फली-फलितवृक्षः बकुला-कटुका बर्बरः ४३१ फलेपहिः—फलितवृक्षः बकोट:-बकः बर्बरः-भागी . . १२ For Private and Personal Use Only Page #542 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां बर्बरः-मत्स्यः बर्बरा-अजगन्धा बर्बरिकम् ९५ बर्बरुकः-भार्गी बर्बरोत्थम् --बर्बरिकम् बर्बरोद्भवम्-बर्बरिकम बर्बुकः--भेडः बबुरः ३५७ बबुरः–तरटी बबुरी ४०३ बर्हणम्-तगरम् बर्हणम्-विषयेन्द्रियम् बर्हनेत्राणि-मयूरः बहभारः--मयूरः बर्हम्-पर्णम् बर्हिचडम्-स्थाणेयकम् बहिचडा ३४१ बहिजङ्घः-स्योनाकः बहिण:-बलाका बर्हिण:--मयूरः बर्हिपुष्पः-शिरीषः बहिशिखम्-स्थौणेयकम् बर्हिः ४२४ बहिः-मृदुदर्भः बह----मयूरः बलकरम-आस्थ बलदः---जीवकः बलदा-अश्वगन्धा बलदेवा–त्रायमाणा बलनखः-व्याघ्रनखः बलप्रदम्-कुरी बलभद्रसंज्ञक:-कदम्बः बलभद्रः ४२२ बलभद्र:-बलीवर्दः बलभद्रा-त्रायमाणा बलवती-सूक्ष्मैला बलवान्–श्लेष्मा बलसंभवः- बाहिः बलम ४२८ बलम्-कांस्यम् बलोत्तरा-बला बलम्-शुक्रम् बल्यरसा-हैमवती बल:-नखम् बल्या--अश्वगन्धा बला ६४,६६ बल्या-प्रसारणी बला ४२७,४२८,४३२, ४४०, बल्या-बला ४०/बल्या-बलिका बला-अवनी बल्या-सिगृडी बला-ओदनी बल्वजा ३६० बलाक:-प्लवा बस्तकर्ण:-सर्जकः बलाका ४०५,४२३ बस्तकर्णी ४२२ बलाव्यः--धान्यमाषः बस्तगन्धा-अजगन्धा बलाढ्या-बला बस्तमोदः--यवानी बलाबलीवर्दः बस्तमोदा-अजमोदा बला-बहुला बस्तः- छागलः बलामोटा १६८ बस्तान्त्रिः-वृषमेधाः बलवहः-मुस्ता बस्तात्री-वृषमेधा बलास:- श्लेष्मा बस्तिरोधनः-मदनः बला-सुग बस्ति:-नाभ्यादीनि बलाया-बला बस्तिः-मूत्राशयः बलिका ६५ बहलगन्धकृत्-व्रीहिः बलिपुष्टः—काकः बलत्वचः-क्रमुकः बलिभुक्काकः बहिर्वारु:-श्लेष्मातकः बलिवत्सा-न्धक: बहुकण्टक:-क्षुद्रगोक्षुरः बलिवासा-गन्धकः बहुकण्टकः-यासः बलिष्ठ:-उष्टः बहुकण्टकः-हिन्ताल: बलि: ४३५ बहकण्टका-अग्निदमनी बली ४०० बहुकण्ट:-बदरम् बली----उष्टः बहुकण्टा-कण्टकारी बली-कुन्दुरुः बहुकण्टा-कर्कटी बली-गन्धकः बहुकन्दः-अर्शोघ्नः बली-बलीवर्दः बहुकणिका-आखुकर्णी बली-भेड: बहुकूर्चः-नारिकेल: बली-महिषः बहुक्षार:-सर्वक्षारः बली-सर्पः बहुगन्धदा-कस्तूरिका बली—सिहः बहुगन्धम्-त्वक् बली-सूकरः बहुगन्धः-कन्दुरुः बलीवत्सा—न्धकः बहुगन्धा-कृष्णः बलीवर्दः २७१ बहुगन्धा-चम्पकः | बलीवर्दः ४२७ बहुगन्धा-यूथिका For Private and Personal Use Only Page #543 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। बहुवीर्यः-शाल्मली बहुवीर्या-तामलकी बहुशल्य:-ताम्रकण्टक: बहुशाखः-नुक बहुशिखा-महाराष्ट्री बहुशका-व्रीहिः बहुश्रया ४३५ बहुष्करा-वालुका बहुसंपुट:---विष्णुकन्दः बहुसारः-खदिरः बहुसारः-विट्खदिरः बहुसवा ४३५ बहूमया-अवनी बहेडकः-विभीतक: बहुपत्यः-सकरः बह्वी-दूर्वा बा. बहुच्छिन्ना-गुडूची बहुतिक्ता-काकमाची बहुदलकणिशः–रागी बहुदुग्धः-गोधूमः बहुधारम्-हीरकम् बहुनादः-शङ्खः बहुपत्रम्-अभ्रकम् बहुपत्रः-पलाण्डुः बहुपत्रः-मुचकुन्दः बहुपत्रा-गृहकन्या बहुपत्रा-गोरक्षदुग्धी बहुपत्रा-जन्तुकारी बहुपत्रा-तरणी बहुपत्रिका-तामलकी बहुपत्रिका-मेथिका बहुपत्रिका-सहस्रवीर्या बहुपत्री-लिङ्गिनी बहुपत्री-सुरसा बहुपर्णः-सप्तपर्ण: बहुपर्णी-अन्या दोडी बहुपर्णी-मेथिका बहुपादः----वट: बहुपादिका-आखुकर्णी बहुपत्रिका ४२९ बहुपत्रिका मेथिका बहुपत्री-~बृहती बहुपुष्पः-पारिभद्रः बहुपुष्पिका–धातुकी बहुपुष्पी ४३२ बहुप्रजः ४३० बहुप्रजः-मुझः बहुप्रजः-मूषकः बहुप्रजः-सकरः बहुप्रजा-कीटिका बहुफल:-तेज:फल: बहुफल:-विकङ्कतः बहुफला ४३२ बहुफला-काकमाची बहुफला-कुडहुची बहुफला-पुसम् बहुफलामाषपर्णी बहुफला-मृगाक्षी बहुफला-वालुकम् बहुफला-शशाण्डुली बहुफला—सर्पतनुः बहुफलिका-बदरम् बहुफेना-सातला बहुबल:-सिंहः बहुबीजा–गिरिकदली | बहुमजरी ४३१ बहुमअरी-तुलसी बहुमञ्जरी-सुरसा बहुमूल:-शरः बहुमूल:-शिग्रुः बहुमूला-माकन्दी बहुमला-शतावरी बहुरन्धिका-मैदा बहुरसा तेजस्विनी बहुरूपकः-जाहकः बहुरूप:-राला बहुरुहा—गुडूची बहुलगन्धा-सूक्ष्मैला |बहुलच्छदः-रक्तशिग्रु: बहुलवणम्-औषरकम् बहुलवल्कल:-प्रियाल: बहुलम्-मरीचम् बहुल:-कृष्णपक्षः बहुला १३१ बहुल्प-शतपुष्पा | बहुला–सूक्ष्मैला बहुवर्णा वालुका | बहुवल्कल:-प्रियाल: | बहुवल्कः-प्रियाल: बहुवल्ली-अन्यादोडी बहुवादिनी-विजया बहुवाहा—कासनी बहुवीर्यः-जम्बीरः बहुवीर्य:-तन्दुलीयक: बाकुचिका ४३१,४३२,४३८ बाकुची ३८,४२१ बाकुची ४३३,४३८ बाकुची-सितावरी बाणपुला-शरपुडा बाण:-शरः बाणाहः-मुजः बादरः–कार्पासी बारला-हंसः बालकाप्रिया-ऐन्द्री बालकप्रिया-कदली बालकम्-मरीचम् बालक:-बालपत्रः बालक:-मत्स्यः बालकः-हीवरम् बालक्रीडनकः---कपर्दिका बालतणम्-शष्पम् बालधिप्रियः-बलीवर्दः बालपत्रः ४२४ बालपत्रः ४३७ बालपत्रः-खदिरः बालपत्रः-यासः For Private and Personal Use Only Page #544 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९२ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना बालपुष्पा-यूथिका विडालकम्---हरितालम् बिसिनी-बिसम् बालपुष्पिका-यूथिका बिडालक:-बिडाल: बी. बालपुष्पी ४२२ बिडालम् हरितालम्बीजकर्कटिका-चीणाकर्कटी बालभैषज्यम्-रसाञ्जनम् । बिडालः २७६ बीजक:-अशनः बालभोज्यः-हरिमन्थः बिडाल:--लोमशबिडाल: बीजक:-बीजपूरकः बालवीयजम्—वैडूर्यम् बिडालिका—विदारिका बीजगर्भ:--पटोल: बालसामान्यनामानि ३९४ बिन्दुकीट:-षड्विन्दुकीट: बीजगुप्तिः शिम्बीधान्यकम् बाल: ४३१ बिन्दुपत्रः-भूर्जः बीजद्रुमः ४३२ बाल:-बलीवर्दः बिन्दुफलम् -मौक्तिकम् बीजधान्यम्-धान्यम् बाल:-बालसामान्यनामानि बिन्दुला–सातला बीजपादपः-भल्लातकः बाल:..- हस्ती विभीतकः-विभीतकः बीजपुष्पकः-जूर्णा बालानां रोगनाशिनी—अतिविषा बिम्बशालिक:--व्रीहिः बीजपूरकम्-बीजपूर्णः बाला-वालिकानामानि बिम्बिका ४३७ बीजपूरकः-बीजपूर्णः वाला-सक्ष्मैला बिम्बिनी-कनीनिका बीजपूरः-बीजपूर्णः वालिकानामानि ३९५ बिम्वी ४८ बीजपूर्णः १७३ बालिश:-बालसामान्यनामानि विम्बी ४३७,४३९ वीजपूर्णः-मधुकर्कटी बालेयःगर्दभः बिम्बी-व्रीहिः बीजपेशिका-अण्डकोशः वालेष्टम् --बदरम् बिलकारी—मूषकः बीजप्रसू:-अवनी बालेष्ट:-बदरम् बिलम्—गुहा बीजफलकः-वीजपूर्णः बाल्याद्यवस्थाचतुष्टयपरि-बिलाशयी–कालिकः बीजरेचकः रेचकः माणम् ३९४ बिलेशयः--कोकडः बीजरेचनीरेचकः बावनम्-चन्दनम् बीजवरः-माषः वाष्पिका—हिगुपत्री बिलेशय:-शल्यकः बाष्पी-हिगुपत्री विलेशयानां मांसम् ३९२ वीजवृक्षः ४२१ बीजवृक्षः--अशनः बाहावाहुः विलेशयाः २८६ बीजस्नेहः-किंशुकः बाहुल:-कार्तिकः बिल्वकः-चित्रा बीजम्-अस्थिसारम् बाहुली-तर्वट: बिल्वकः-शलाटुः बीजम्-मरीचम् वाहुवीरः-श्रेष्मातकः बिल्वगन्धकः--कुठेरकः बीजम्-मूलम् बाहुः ३९७ बिल्वतरुः ४२८ बीजम्-रेचकः बालिकः-घोटः बिल्ववृक्ष:--सदाफलम् बीजम्-शुक्रम् बालिः ४२४ बिल्वः २६ बीजााधिकः-उष्ट्र: बाह्लीकम् -कुङ्कुमम् बिल्वः ४२८,४३८ बीजान्ता–इन्द्रयवः बाढ्लीकम्-हिगु बिल्व:-कटुका बीजान्ताख्यम्-रेचकः बाली–दूर्वा बिल्वः-हस्तम् ३२७ बीजाम्लम्-वृक्षाम्लम् बिडलवणम् ४३९ बिल्वान्तरः ३५९ बीजाम्ल: ४२२ बिडम् ७४ बिल्विका--हिङ्गपत्री बीदरः–कटी बिल्वी-हिङ्गपत्री बिड:-कृत्रिमकम् बिड:-धर्तः बिसकुसुमम्-कमलम् बिडः-पाक्यम् विसम् १६२ बुकः १३८ For Private and Personal Use Only Page #545 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। बुक:-छागल: बुद्धिमती-गोराटिका बुद्धिः ४११ बुधरत्नम् --गारुत्मतम् बुधः-पण्डितनामानि बुन्नः ३२५ बृहत्फला—महाबला बृहत्फला—विशाला बृहदेला ४३८ बृहदेला-भद्रेला बृहद्दन्ती ४३७ बृहद्दल:-क्रमुकः बृहद्दल:-हिन्ताल: बृहबलावरी ४३१ बृहद्रावः क्षुद्रोलक: बृहद्वल्क:-क्रमुकः बृहद्वारुणी-विशाला बंहणम् --ब्रहणादिनामानि ब्रहणादिनामानि ४१३ ब्रह्मनी-गृहकन्या ब्रह्मचारिणम्-तूलम् ब्रह्मचारिणी-करुणी ब्रह्मजटा-दमनम् ब्रह्मजा ४२३ ब्रह्मजा ४३२ ब्रह्मण्यम्-तुलम् ब्रह्मण्यः-मौञ्जः ब्रह्मतीर्थम्-मूलम् ब्रह्मदण्डी ३४४ ब्रह्मदण्डी ४३३ ब्रह्मदर्भा ४३५ बकडकः छागल: ब्रह्मदारु बेट्टम्-चन्दनम् बो. बृहच्चञ्चः ३३६ बृहच्छदः-आक्षोडः बृहच्छिम्बी-असिशिम्बी बृहच्छकः-प्रतुदाः बृहज्जीवन्ती ३३ बृहज्जीवा-वृहज्जीवन्ती बृहती २४ बृहती ४३०,४३५,४३६ बृहती–वार्ताकी वृहती—शाल्मली बृहत्कन्दः विष्णुकन्दः बृहत्कोशातकी-धामार्गवः बृहत्ताल:-हिन्ताल: बृहत्तिक्ता-पाठा बृहत्त्वक् ४३५ वृहत्त्वक्—सप्तपर्णः " " बृहत्पत्र:—हस्तिपत्रः बृहत्पत्री-~-तिलकन्दः बृहत्पर्ण:-क्रमकः बृहत्पारेवतम्--पालेवतम् वृहत्पाली ८३ बृहत्पीलु:-पीलु: बृहत्पुष्प:-कुब्जकः बृहत्पुष्पा-कुब्जकः बृहत्पुष्पी—शणपुष्पी बृहत्फला-कटुकालाम्बुनी बृहत्फला--कूष्माण्डिका बृहत्फला-जम्ब: बोकडी-फञ्जी बोकडी-वृषमेधा बोकम् ४३१ बोटम्---शालिपर्णीविशेषः बोदारशृङ्गकम् २९२ बोद्धा-पण्डितनामानि बोधना—कर्कटी बोधः-बुद्धिः बोधिवृक्षः ४२१ बोधिवृक्ष:-पिप्पलः बोलम् १०८ बोल:-बोलम् बोल:--रसम् ब्रह्मदारु:४२३ ब्रह्मपत्री-गृष्टिः ब्रह्मपर्णी ४२१ ब्रह्मपवित्रः-मृदुदर्भः ब्रह्मपादपः-विकङ्कतः ब्रह्मपुत्रस्वरूपम् ३१४ ब्रह्मपुत्रः-विषभेदः ब्रह्मपुत्री ४२३ ब्रह्मभूमिजा-सैंहली ब्रह्ममण्डूकिका ४२९ ब्रह्ममेखल:-मुञ्जः ब्रह्मरीतिः-रीतिका ब्रह्मवृक्षकः-किंशुकः ब्रह्मवृक्षः ४२५ ब्रह्मसती-सरस्वती ब्रह्मसुवर्चला ब्राह्मी ब्रह्मसुवर्चसा-भार्गी ब्रह्माणी-रीतिका ब्रह्मादनी-विश्वग्रन्थिः ब्रह्माद्रिजाता—गोदावरी ब्रह्मा-ब्राह्मणः ब्रह्मोपनेता–किंशुकः ब्रा. ब्राह्मकन्दः-गृष्टिः ब्राह्मणयष्टिका-भार्गी ब्रह्मकण्टकः-पर्पटः ब्रह्मकन्यका--ब्राह्मी ब्रह्मकाष्ठकम्-तूलम् ब्रह्मकाष्ठम् -तूलम् ब्रह्मकुशा ४३५ ब्रह्मकोशी-अजमोदा ब्रह्मगर्भा-अजगन्धा ब्रह्मनी—कुमारी For Private and Personal Use Only Page #546 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ९४ ब्राह्मणः ३९४ ब्राह्मणः ४३२ ब्राह्मणिका - स्पृक्का ब्राह्मणी ४०३ ब्राह्मणी ४३६ ब्राह्मणी-रीतिका ब्राह्मणी-स्पृक्का ब्राह्मणेष्टम्—तूलम् ब्राह्मम्— क्षेत्रभेदः ब्राह्मी १५४ -- ३४३ ब्राह्मी ४२७,४३०, ४३०, ४३३, ब्राह्मी — अजगन्धा ब्राह्मी - क्षुद्रपत्रा ब्राह्मी—चटी ब्राह्मी तेजस्विनी ब्राह्मी ब्रह्मजा ब्राह्मी - वाचा धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां - भण्टाकी—बृहती भण्टिका-वृन्ताकी भण्डकः- शिरीषः भद्रा ४३२ भद्रा-कट्फल: भद्रा - काश्मर्यः | भण्डिकः -- शिरीषः भण्डी ४२५ भण्डी मञ्जिष्टा भद्रा - कृष्णमूली भद्रा - जीवन्ती भद्राणी-दन्ती www.kobatirth.org भ. भक्षकः ---गोक्षुरः भक्षटकः — क्षुद्रगोक्षुरः भक्षक :—— गोक्षुरः भक्षणम्-भोजनम् भक्षबीज: - प्रियाल: भक्ष्यपत्री - बहुला भक्ष्यम् ३११ भगवती दुर्गा भगव्रणः—भगंदरः भगंदरः ४१० ४३८,४४० | भण्डीरी-- मञ्जिष्ठा भगः ३९९ भगः --- उपस्थम् भङ्गः — व्याधिः भङ्गी - विजया भङ्गुरा — अतिविषा भङ्गरा -- प्रियङ्गः भङ्ग्यम्—भूमिभेदः भञ्जनः --- अकः भट्टिन्यः — राजपत्नीनामानि भणितारवः सारसः भण्डीरलतिका - मञ्जिष्टा भण्डीरः —–तन्दुलीयकः भण्डीरः समष्टिल: भण्डीरिका ४३५, ४३७ भण्डीरी ४३५ | भद्रकण्टकः गोक्षुरः | भद्रकार्पासी ४३५ भद्रकाष्टम् — देवदारुः भद्रकासी- मुस्ता भद्रजा -- इन्द्रयवः भद्रतरणी-- कुब्जकः भद्रदन्तिका -अरणी | भद्रदारु — देवदारुः | भद्रपर्णी - काश्मर्यः भद्रपर्णी—प्रसारणी | भद्रप्रियम् ——चन्दनम् | भद्रबला - प्रसारणी भद्रबला --- बला | भद्रमुस्तकः ४२१ | भद्रमुस्त:-- मुस्ता | भद्रमुस्ता - मुस्ता भद्रयवा इन्द्रयवः भद्रयवाः -- इन्द्रयवः भद्रलता-माधवी भद्रलता — हरिद्रा | भद्रवती - कट्फल: भद्रवल्ली - मल्लिका भद्रश्रीः चन्दनम् भद्रम्-सौगन्धिकम् | भद्रः - बलीवर्दः भद्रः — लुक् भद्रः हस्ती Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only भद्रा दन्ती भद्रा - दूर्वा | भद्रा-नीलिनी भद्रा - बला भद्रा - बलीवर्दः भद्रा - बहुला भद्रा - मुस्ता भद्रा वचा भद्रा — शमी भद्रेला ७८ | भद्रौदनी — गाङ्गेरुकी भद्रौदनी - बला भमूलक:---- गुण्ठः भयदा - तामलकी भयनाशिनी - त्रायमाणा भयंकरः — क्षुद्रो लूकः भयंकर:- रणगृध्रः भयम्-व्याधिः भयावहा - - बर्बुरी भरणी-वयस्था | भरद्वाजः खञ्जरीट: भर्ता ३९३ भर्म सुवर्णम् - भली ४३३ भल्लक:- ऋक्षः भल्लक:- काकः भक्लकः स्योनाक: भलशल्यः काकः भलः ऋक्षः भल्लः - काकः | भल्लातकम् ३१७ | भल्लातकः १२३ भल्लातकः ४२७, ४२८ Page #547 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। भल्लातकी ४३७ भल्लातः ४२६,४३७ भल्लात:--भल्लातकः भल्लुक:--ऋक्षः भल्लुकः--काकः भल्लकः ४२४,४२५ भल्लूकः--ऋक्षः भल्लूकः--कुकुरः भल्लूकः-शृगालः भल्लूकः--स्योनाक: भवत्-कालत्रयम् भवदारु-देवदारुः भवम् १७६ भवाभीष्टः-गुग्गुलः भविष्यन्—कालत्रयम् भविष्यम्भ वम् भविध्यः--कालत्रयम् भव्यम्---भवम् भषकः-कुकुरः भसरः-भ्रमरः भसलानन्दः—सैरेयक: भस्मगन्धा-रेणुका भस्मगर्भः ४२६ भस्मगंर्भः-तिनिसः भस्मगर्भा ४२२ भस्मगर्भा-शिंशपा भस्मरोहा–दग्धा भस्माङ्गम्-पेरोजम् भस्माङ्ग:-पारावतः भानम्-कान्तिः भासः-प्रसहाः भानम्-बुद्धिः भासुरपुष्पा-वृश्चिकाली भानुफला--कदली भास्करम् --सुवर्णम् भामिनी-स्त्री भास्करः-अर्कः भारङ्गी ४३१ भास्करेष्टा-सुवर्चला भारङ्गी-भार्गी भास्वरः—अहोरात्रादयः भारती-ब्राह्मी _ भि. भारती-वाचा भिक्षुः-श्रावणी भारती--सरस्वती भिण्डकः-भेण्डा भारद्वाजः ४२६ भिण्डः—भेण्डा भारद्वाजः-चटी भिण्डातिका–भेण्डा भारद्वाजी ४३५ भिण्डा--भेण्डा भारद्वाजी-अरण्यकार्पासी भिण्डीतकः-भेण्डा भारवाहः-गर्दभः भित्तिपातन:-महामूषकः भारवाही-नीलिनी - भिदुरम्--हीरकम् भारशृङ्गः-मृगः भिदुरः-प्रक्षः भारः--औषधप्रमाणम् भिन्नदला-मूर्वा भारीट:-चटकः भिन्नम्-विकसितम् भार्गवकम्-हीरकम् भिराटिका-श्वेतकाम्भोजी भार्गवम्-हीरकम् भिरीटिका-श्वेतकाम्भोजी भार्गवाग्रणीः---भार्गी भिल्लगवी-बलीवर्दः भार्गवा-भार्गी भिल्लतहः-लोध्रः भार्गवी-दुर्वा भिल्लभूषणी-चूडामणि भार्गी २० भिल्ली-लोध्रः भार्गी ४२६,४३३ भिषप्रिया-गुडुची भाी-पद्मा भिषक्-वैद्यः भार्गी--ब्रह्मपुत्री भिषग्जिता--गुडूची भाी ४३६,४३७,४३८,४३९ | भिषग्वरा-हरीतकी भाजी-भार्गी भिषग्विधः--वैद्यः भार्या ३९३ भिषङ्माता ४२३ भिषड्माता-वासकः भायावृक्षः—कुचन्दनम् भिस्सा-आहारः भालविभूषणसंज्ञः--तिलकः भालम्ल लाटम् भावनम्भ वम् भावालीना--छाया भाविकालत्रयम् भीमसेनः-पः भाव्यम्-भवम् भीर सर्पिणी भाषा-वाचा भाग्यम्-धान्यम् भासः काकः भोग्यम्-रत्नानि भा. भी. भीमरथामवन्दनम् भीमरथीमला नामानि भा--आतपादयः भागीरथी-गङ्गा भाङ्गीनम् -भूमिभेदः भाण्टाकी-वृन्ताकी भाण्डारलतिका मनिष्ठा भाण्डी--मनिष्ठा भातिः- कान्तिः भाद्रपदः ४१७ भाद:-भाद्रपदः For Private and Personal Use Only Page #548 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां भीरुः-छागल: भीरुः-मत्स्यः भीरु:-व्याघ्रः भीर:--सहस्रवीयों भीरु:--स्त्री भीषण:-कुन्दुरुः भीषणः--पारावतः भीषण:-हिन्ताल: भीष्म जननी-गङ्गा भुक्ता--दीप्या भुक्तिप्रदः---वासन्ताः भुजगलता-बहुला भुजगम्-अभ्रकम् भुजगः–सर्पः भुजगान्तकः-गध्रः भुजगी-सर्पिणी भुजङ्गजिह्वा-~~बला भुजङ्गभोजी-मयूरः भुजङ्गमम्-सांसकम् भुजङ्गमः---सीसकम् भुजंगमः—सर्पः भुजंगः-विलेशयाः भुजंगः—सर्पः भुजः-बाहुः भुजान्तरम्-वक्षः भुजा-बाहुः भुवनम्—पानीयम् भूछायम्-अन्धकारः भूजन्तुः--भूनागः भूजम्बू: जम्बू: भूज:---वृक्षः भतकेशी-गन्धमांसी भूतकेशी- शुक्लाङ्गी भतकेशी-शेफालिका भतक्रान्तिः-आवेशः भूतनः---भूर्जः भूतन्नः--रसोनः भृतनी—सुरसा भूतजटा-गन्धमांसी भूतजटामांसी भूतद्रावी-करवीरः भृतद्रावी-क्षुवकः भूतद्रुमः- श्लेष्मातकः भतधात्री-अवनी भूतनाशनम्-हिगु भूतनाशनः-रुद्राक्षः भूतनाशन:--सर्षपः भूतपर्णी-मल्लिका भूतमाता-अवनी भूतलिका—स्पृक्का भतवास:--विभीतक: भूतविक्रिया-अपस्मारः भूतवृक्षकः ४२२ भूतवृक्षः-शाखोटः भूतसंचारः-आवेश: भृतसारः-स्योनाकः भूतहन्त्री-दृर्वा भूतहर:-गुग्गुलु: भतहारि-देवदारुः भतम्-अफकम् भतम्---पारदः भतः ४२३ भृतः-कालत्रयम् भृताशः ४६० भताङ्कुशः-क्षवकः भद्रारिः-हिङ्गु भताली-भूपाटली भूताली-मुसलीकन्दः भूतिकम् ४३९ भूतिकम् --कत्तृणम् भूतिकः-भूतृणम् भूतिदम्-कत्तृणम् भूतिः-ऋद्धिः भृति:-कत्तृणम् भूतिः-भृतृणम् भूति:-भूतृणः भूतुम्बी ४० भूतृणम् ३६० भूतृणम् ४३९ भूतृणम्-छत्रम् भूतृणः १४३ भूतोन्मादातिहा-गोजिला भूदारः-सूकरः भूधात्री ४२८ भधात्री-अरुहा भूधात्री–तमालिनी भूधात्री–तामलकी भधात्री–वितुन्नकम् भूनागः ३७६ भूनिम्बः ४३९ भनिम्बः-कदम्बः भूनिम्बः–किराततिक्तः भूपतिः--ऋषभः भूपदी-मल्लिका भपलः महामूषकः भूपाटली ३४३ भूपाला--महामृषकः भूफल:—महामूषकः भबदरी--बदरम् भूबल:-वासन्ताः भभृत् --पर्वतः भूमिकदम्बः-कदम्बः भूमिका--अवनी भूमिखर्जूरी---दीप्या भूमिगन्धिकम्--शालिपींविशेषः भकदम्बकः—यवानी कदम्बः---महाश्रावणिका भङ्गः एकः-भृकर्बुदारः भङ्गी-विजे१८८ भङ्गरा-अतिविली भङ्गरा--प्रियङ्गः का भङ्ग्यम्-भूमिभेदः भञ्जनः----अर्कः भट्टिन्यः-राजपत्नीनामानि भणितारवः-सारसः For Private and Personal Use Only Page #549 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। ९७ भूर्जेन्द्रा-श्रवणी भूलग्ना—शङ्खपुष्पी भूशेलु:-भूकर्बुदारः भूषणार्हतमम् --मौक्तिकम् भूषणाहम्-प्रवालम् भूषणार्हम्-सुवर्णम् भूसारिका-गोराटिका भूस्तरः-कुकुरः भूस्थाः—मानुषः भूस्पृशः-मानुषः भूः-अवनी भृङ्गारिः--केविका भृङ्गारिः–भ्रमरारिः भृङ्गाह्वः-भृङ्गराज: भृङ्गाहा ३४८ भृङ्गी ४३२ भृङ्गेष्टा---गृहकन्या भृङ्गेष्टा-जम्बू: भृङ्गेष्टा–तरणी भृतिक:-भूतृणः भृशपत्रिका--महानीली भृष्टमांसम् ३९३ भे. भूमिचरी-आखुकर्णी भूमिजम्बू:—जम्बूः भूमिजम्—गौरसुवर्णम् भूमिजः १२१ भूमिजः-कदम्बः भूमिजः-भूनागः भूमिजाः-मानुषः भूमिभेदाः ३२४ भृमिमण्डपभूषणी-माधवी भूमिरजः--वैकान्तम् भूमिलना-विष्णुक्रान्ता भूमिलः-महामूषकः भूमिशयी—चटकः भूमिसहः—सागः भूमिः-अवनी भूमी—अवनी भूम्यामली–तामलकी भूम्याहुली ४३३ भूम्याहुल्यम् ३३८ भरवकाशः-भूमिभेदः भुरिगन्धा-मुरा भूरिगमः—गर्दभः भूरितेज:--सुवर्णम् भृरिदुग्धा---वृश्चिकाली भूरिपक्ष:-क्षुद्रोलकः भूरिपत्रः-उखल: भूरिपुष्पा—शतपुष्पा भृरिप्रेमा–चक्रवाकः भूरिफली-पाटली भृरिबला-बलिका भरिमति:-बलीवर्दः भृरिमल्ला–अम्बिका भूरिमायुः–तरक्षुः भरुहः-वृक्षः भूर्जपत्रक:-भृजः भूर्जपत्रम् ४३५ भृजपत्रः-शाखोटः भूर्जः ३६५ भूज:-चर्मदलः भृङ्गजा-भार्गी भृङ्गप्रियः-कदम्बः भृङ्गप्रिया-माधवी भृङ्गमारी-केविका भृङ्गमारी-भ्रमरारिः भृङ्गमूलिका-भृङ्गाना भृङ्गमोही-चम्पकः भृङ्गरजः-भृङ्गराजः भृगराजः १३६ भृङ्गराजः ४२७,४३८ :-भ्रमरः भृङ्गरेणु:-भृङ्गराजः भृङ्गवल्लभ:-कदम्बः भृङ्गवल्लभा-जम्बूः भृगवल्लभा–तरणी भृङ्गसुहृत्-कुन्दः भृङ्गम्-अभ्रकम् भृङ्गम्-त्वक भृङ्गः ४२८,४३० भृङ्गः-भृङ्गराजः भृङ्ग:भ्रमरः भृङ्गाङ्गी-लवङ्गम् भृङ्गानन्दा-यूथिका भृङ्गाष्टिः-आम्रः भृङ्गारकः-भृङ्गराजः भृङ्गारम्-लवङ्गम् भृङ्गार:-भृङ्गगजः भेकम्-अभ्रकम् भेक:-मण्डूकः भेड: २६८ भेडा---पद्मबीजम् भेण्डा ३३७ भेदकः-अम्ल: भेदनम्-सूक्तम् भेदनम्-हिङ्गु भेदनः-अम्ल: भेदिनी—कृष्ण: भेदी-अम्ल: भेरिणी ४२७ भेषजम्-औषधम् भैरवी-धूसरी भैषज्यम्---औषधम् भोगार्हम्-धान्यम् भो. भोगिगन्धिका–नाकुली भोगिन्यः-राजपत्नीनामानि भोगिवल्लभम्-चन्दनम् भोगी—सर्पः भोगी—सपः भोगी-सर्पिणी भोग्यम्--धान्यम् भोग्यम्-रत्नानि For Private and Personal Use Only Page #550 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९८ धन्वन्तरीयनिघण्टुराजनिघण्दुस्थशब्दाना भोग्या-वेश्या भोजनम् ४१२ भोज्यम् ३११ भोज्यम्--आहारः भ्रूमध्यम् ३९७ भो. भ्वा. भ्वामलकी-तामलकी म. भोंपलाशः(?) ४३० भौ. भौतिकम् -मौक्तिकम् भौमरत्नम्-प्रवालम् भौमः—क्रूरः भ्र. भ्रमरच्छल्ली-भृङ्गाह्वा भ्रमरबान्धवा-वासन्ती भ्रमरम्-लोहम् भ्रमरः २७७ भ्रमरातिथि:-चम्पक: भ्रमरानन्दा-अतिमुक्त: भ्रमरानन्दः-बकुल: भ्रमरा-भृङ्गाह्वा भ्रमरारिः ३७१ भ्रमरी ४२९ भ्रमरी-जन्तुकारी भ्रमरी-पुत्रदात्री भ्रमरी-भ्रमरारिः भ्रमरेष्टः-स्योनाकः भ्रमरेटा-जम्यू: मकरन्दवासः-कदम्बः मकरन्दम्-पद्मकेसरम् मकरन्दः ३२६ मकरन्दः ४२२ मकरन्दः-कुन्दः मकर:-पादिनः मकरः-मत्स्यः मकुष्टकः ४३६ मकुष्ठका २२६ मकुष्ठः ४२२ मकुष्ठ:-कृमीलकः मकूलकः-दन्ती मक्षिका २९४ मक्षिका-दंशः मक्षिकामलम्-सिक्थकम् मक्षिका-लक्ष्मणा मक्षी-मक्षिका मगधोद्भवा-पिप्पली मघारावः-मयूरः मघा-वट: मघोनी-पूर्वा दिक् मङ्कटः-मकोरः मोरः ४०७ मङ्गलच्छायः-प्रक्षः मङ्गलप्रदः-शङ्खः मङ्गलम्-ऋद्धिः मङ्गलाचरणम् ३१९ मङ्गला-दूर्वा मङ्गल्यका ४३४ मङ्गल्यम्--चन्दनम् मङ्गल्यम्--सिन्दूरम् मङ्गल्यम्-सुवर्णम् मङ्गल्यः-कपित्थः मङ्गल्यः-जलदः मङ्गल्यः-जीवकः मङ्गल्यः-नारिकेल: मङ्गल्य:--पिप्पल: मङ्गल्यः-मसूरिका मङ्गल्यः रीठाकरञ्जः मङ्गल्या ९९ मङ्गल्या-ऋद्धिः मङ्गल्या-जीवन्ती मङ्गल्या-प्रियाः मङ्गल्या-माषपर्णी मङ्गल्या-मेध्या मङ्गल्या-रोचना मङ्गल्या-वचा मङ्गल्या---शमी मङ्गल्या-हरिद्रा मङ्गल्याह्वा-त्रायमाणा मजरसः-शुक्रम् मज्जरः ३६१ मज्जा ३२६ मजा-अस्थिसारम् मजाजः-भमिजः मजासारम्-जातीफलम् मजिका--मर्जिका मजिका-लक्ष्मणा मञ्चकाश्रयी-मत्कुणः मञ्चिपत्रम्-सुरपर्णम् मञ्जरीनम्रः-वेतसः मञ्जरी-वल्लरी मञ्जरी-सुरसा मञ्जिष्ठा १० मञ्जिष्ठा ४२६,४२७,४२८,४३२, ४३३, ४३५,४३७,४३७,४३८, ४४०,४४० मञ्जिष्टा--नागकुमारी मञ्जिष्ठा-भण्डी मञ्जिष्ठायुक्ता ४३० मनिष्ठा-रक्ता भ्रमरेष्टा-भार्गी भ्रमरोत्सवः-अतिमुक्तः भ्रमरोत्सवा-माधवी भ्रा. भ्रान्तः–धत्तुरः भ्रान्तः–हस्ती भ्रामकम्--लोहम् भ्रामरम्-मधु भ्रामरम्-लोहम् भ्रामरः ४३० भ्रामरी ४२६,४२९ For Private and Personal Use Only Page #551 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका । मझुका-मअिष्टा म पाठकः-शुकः मक्षुः-हंसः मञ्जूषा-मनिष्ठा मणिच्छिद्रा-मेदा मणिबन्धः---इस्तमूलादीनि मणिबीजः-दाडिमः मणिमन्यम्-सैन्धवम् मणिरागकरम्-हिङ्गुलम् मणिरागम्--हिङ्गुलम् मणिः-रत्नसामान्यम् मण्डकः-माचिषा मण्डकः--व्रीहिः मण्डनः-अतिमुक्तः मण्डपारोहः-मुखालुः मण्डपी-क्षुद्रोपोदकी. मण्डपी-निष्पावी मण्डलपत्रकः-क्रूरः मण्डलपत्रिका क्रूरः मण्डलम् ४१६ मण्डलम्-दुश्चर्मा मण्डली-गुडूची मण्डली-जाहकः मण्डलीन:-जलशायी मण्डली-वट: मण्डली-सर्पः मण्डली-स्वादुपत्रफला मण्डन्यः-मण्डूकः मण्डः ४३३ मण्ड:-पथ्यभेदाः मण्ड:--मण्डूकः मण्डा-सुरा मण्डूकपर्णः ४३५ मण्डूकपर्णः-स्योनाकः मण्डूकपर्णी ४२७ मण्डूकपर्णी ४३५ मण्डूकपर्णी ४४० मण्डूकपर्णी--मञ्जिष्ठा मण्डूकपर्णी-सुवर्चला मण्डूकमाता-ब्राह्मी मण्डूक: २८१ मण्डूक:४३० मण्डूकिका ४३१ मण्डूकी ४२७ मण्डूकी ४३२ मण्डूकी ब्राह्मी मण्डूकी-सुवर्चला मण्डूकी-सुवर्चला मण्डूरम्-लोहोच्छिष्टम् मतङ्गजः-हस्ती मतम्-नागपुष्पम् मतिदा-ज्योतिष्मती मतिदा–सिगृडी मतिभ्रंश:-मोहः मतिमान्–पण्डितनामानि मतिविभ्रमः- रजोगुणः मतिविभ्रंशः-उन्मादः मतिविभ्रान्तिः-उन्मादः मतिः-बुद्धिः मत्कुणः ४०४ मत्कुणः--जलूका मत्तकाशिनी-स्त्री मत्तः-कोकिल: मत्तः-महिषः मत्त:-हस्ती मत्ता-कोकिलः मत्ता-सुरा मत्स्यकाली ४३५ मत्स्यगन्धा-जलपिप्पली मत्स्यगन्धा-महाराष्ट्री मत्स्यण्डिका ४२५ मत्स्यण्डिका-शर्करा मत्स्यपित्तः ४२५ मत्स्यपित्ता-कटुका मत्स्यभेदिनी—कटुका मत्स्यशकला-कटुका मत्स्यः २७२ मत्स्याक्षिका-दूर्वा मत्स्याक्षी ४२९,४३२ मत्स्याक्षी-काकमाची मस्याक्षी-दूर्वा मत्स्याक्षी-ब्राझी मत्स्याक्षी-ब्राह्मी मत्स्यादनी ४३२ मत्स्यादनी-जलपिप्पली मत्स्यादनी-महाराष्ट्री मत्स्या-पोतकी मत्स्याः -अनूपाः मथितदधि २४३ मथितम्-तक्रम् मथितम्-मथितदधि मदकरः-धत्तूरः मदकरी-सुरा मदकल:-हस्ती मदकारिणी-यवानी मदगन्धः--सप्तपर्णः मदगन्धा-प्रतरीः मदगन्धा-सुरा मदग्नी–जम्बू: मदद्रुः–माडः मदनकम्-सिक्थकम् मदनकः--धत्तूरः मदनकाकुरवः-पारावतः मदनपाठकः--कोकिल: मदनफलम् ४३९ मदनमञ्जरी-जिङ्गिणी मदनमोहनवाग्विलासी-पारावत: मदनम् ४२६ मदनम्-सिक्थकम् मदनः ३९ मदनः ४२९ मदनः ४३२ मदनः-अङ्कोट: मदनः–तगरम् मदनः-धत्तूरः मदनः-बकुलः For Private and Personal Use Only Page #552 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां मदनाग्रजः--कोद्रवः मदनायुधः-कामवृद्धिः मदनाङ्कः-मदनः मदनी ४२१ मदनी–अतिमुक्तः मदनी-कस्तूरिका मदनी-सुरा मदनेच्छाफल:- राजाम्रः मदनोद्भवा—मधुशर्करा मदपुच्छः –भेड: मदमत्तः–अङ्गारवल्लिका मदमादिनी–गणिकारी मदयनीया-मल्लिका मदयन्ती-मल्लिका मदव्याधिः-तृष्णादयः मदशाक:-उपोदकी मदशौण्डम्-जातीफलम् मदहस्तिनिका-उदकीयः मदहस्तिनी–अङ्गारवल्लिका मदः–कस्तूरिका मदः-तृष्णादयः मदः-हस्तिपदः मदाव्यः-आम्रः मदाव्य:-कदम्बः मदादयः-ताल: मदातङ्क:-तृष्णादयः मदात्ययः-तृष्णादयः मदावल:-हस्ती मदिरा ४३२ मदिरासखः-आम्रः मदिरासखा-आम्रः मदिरा-सुरा मदोत्कटा—प्रतर्किः मदोत्कटा--सुरा मदात्सवः-आम्रः मदोद्भवः----आम्रः मदोद्रेक:-महानिम्बः मद्यगन्धः-बकुल: मद्यद्रुमः—माडः मद्यपुष्पा-धातुकी मधुधातुः ४३५ मद्यवासिनी-धातुकी मधुधातुः-हेममाक्षिकम् मद्यम् ४३३,४३३,४३८, मधुनारिकेरकः-नारिकेल: मद्यम्-चपला मधुपर्णिका-गुडूची मद्यम्-प्रिया मधुपर्णी ४३९ मद्यम्-सुरा मधुपर्णी-काश्मयः मद्यान्तरम् ४२९ मधुपर्णी-क्लीतनकम् मद्यामोदः–बकुल: मधुपर्णी-गुडूची मधु २४८ मधुपर्णी-मधुकर्कटी मधु ४३६,४३८, मधुपर्णी-स्योनाकः मधुकद्रुमः---रेवती मधुप:--भ्रमरः मधुकपुष्पम् -क्रूरः मधुपाका-षड्भुजा मधुकरः-भ्रमरः मधुपीलु:-पीलुः मधुकर्कटिका--दीप्या मधुपुष्पम् ४२४ मधुकर्कटी १७४ मधुपुष्पम् ४२७,४३० मधुकर्कटी-मधूली मधुपुष्प:-अशोकः मधुकम् ४२७ मधुपुष्पः-जलदः मधुकम्-क्लीतनकम् मधुपुष्प:-बकुल: मधुकम्-मधुकः मधुपुष्पः-शिरीषः मधुकम्--मधुयष्टी मधुपुष्पा-दन्ती मधुकम्-सिक्थकम् मधुपुष्पा–नागदन्ती मधुकः १७७ मधुपुष्पिकः-जलदः मधुकः-जलदः मधुफलम् -पालेवतम् मधुका-मधुयष्टी मधुफल:-आम्रः मधुकृत्-भ्रमरः मधुफल:-क्षीरी मधुकृत्-मक्षिका मधुफल:-नारिकेल: मधुखजूरी-दीप्या | मधुफला–उत्तरापथिका मधुगन्धः-बकुल: मधुफला-षड्भुजा मधुगायन:---कोकिल: मधुफलिका-दीप्या मधुजम्बीरफल:-मधुजम्बीरः | मधुबहला-वासन्ती मधुजम्बीरः १७२ मधुबिम्बी-बिम्बी मधुजम्भः—मधुजम्बीरः मधुबीजः-दाडिमः मधुजम्--सिक्थकम् | मधुभवा-मधुशर्करा मधुजा--मधु मधु-मकरन्दः मधुजा--माध्वीसिता मधुमक्षिका–मक्षिका मधुताल:-श्रीताल: मधमज्जा-आक्षोड: मधुतृण: इक्षुः मधुमती ३८२ मधुदला-मूर्वी | मधुमती-काश्मयः मधुधातु-हेममाक्षिकम् मधुमती-मवा For Private and Personal Use Only Page #553 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। मधुयटिका ४३५,४३६,४३७ मधुयष्टिका-मधुयष्टी मधुयष्टी ३३ मधुयष्टी ४२९ मधुरकर्कटी--मधुकर्कटी मधुरखजूरी-दीप्या मधुरगुणाः ४१२ मधुरजम्भल:-मधुजम्बीरः मधुरत्रयम्-त्रिमधुरम् मधुरत्वचः-धवः मधुरनाम-क्लीतनकम् मधुरफल:-बदरम् मधुरफल:--मांसलफल: मधुरफला—मधुकर्कटी मधुरफला-वालुकम् मधुरबिम्बी-बिम्बी मधुरवीजपूर:-मधुकर्कटी मधुरलता—क्लीतनकम् मधुरवृत्तः–कोकडः मधुरस:-ताल: मधुरसा ४४० मधुरसा--उत्तरापथिका मधुरसा—क्लीतनकम् मधुरसा-मूळ मधुरस्वरः-भ्रमरः मधुरम् ४३७ मधुरम्-कुरी मधुरम्-गृजनम् मधुरम्-त्रपु मधुरम्-मधुरः मधुरम् -वालुकम् मधुरः ४१२ मधुरः-इक्षुः मधुरः-गुड: मधुरः-चटकः मधुरः-जीवकः मधुर:-जीवन्तः मधुरः-निष्पावः मधुरः-बदरम् मधुरः-मज्जरः | मधुरः-मधुकर्कटी मधुरः-माषः मधुरः-रक्तशिग्रुः मधुरः-राजाम्रः मधुरा ४२३ मधुरा ४३७ मधुरा–काकोली मधुरा-खर्जुरी मधुराग्रजा-खर्जरी मधुरा-दीप्या मधुरा-पालक्यम् मधुरा–बृहज्जीवन्ती मधुरा-मसूरिका मधुरा-मेदा मधुरालापा-कोकिलः मधुरालापा-गोराटिका मधुरा-श्रीहिः मधुरा-व्रीहिः मधुरा–शतावरी मधुरिका-आसुरी मधुरिका-मिश्रेया मधुरेणु:-कटभी मधुलिका–मूर्वा मधुलिट्-भ्रमरः मधुलोलुपः--भ्रमरः मधुवल्ली-उत्तरापथिका मधुवल्ली-क्लीतनकम् मधुवल्ली-मधुकर्कटी मधुवल्ली-मधुयष्टी मधुवासिनी-धातुकी मधुवृक्षः-मधुकः मधुशर्करा ९१ मधुशर्करा-निष्पावः मधुशर्करा-मधु मधुशर्करा-माध्वीसिता मधुशिग्रुकः-शिग्रुः मधुशिग्रुकः-श्वेतशिग्रुः मधुशेषम्-सिक्थकम् मधुश्रेणी-मूर्वा मधुष्ठील:-मधुकः मधुसत्ता-अङ्गारवल्लिका मधुसंज्ञः-उदुम्बरः मधुसंभवम्-सिक्थकम् मधुसिता-निष्पावः मधु-सुरा मधुस्रवः-मधुस्रवः मधुस्रवः मोरटः मधुस्रवा-दीप्या मधुस्रवा-मधुयष्टी मधुस्रवा-मूर्वा मधुस्रवा-विश्वग्रन्थिः मधुः ४२९ मधुः--आम्रः मधु:-चैत्रः मधुः-वसन्तः मधूककम् ४३३ मधूकः ४२८ मधूच्छिष्टम्---सिक्थकम् मधूत्यम्-सिक्थकम् मधुत्थितम्-सिक्थकम् मधत्पन्ना-मधु मधूत्पन्ना-माध्वीसिता मधूत्सवः-सैरेयकः मधूदया-कोकिकः मधूल:-क्लीतनकम् मधुलिकम्-सुरा मधूलिकः-जलदः मधुलिका ४३६ मधूलिका—क्लीतनकम् मधूलिका--जलदः मधूलिका–सुरा मधूली ४२२ मधली आम्रः मधूली-उत्तरापथिका मधूली-मकरन्दः मधूषितम्-सिक्थकम् मध्यकर्पूरः-कर्पूरः For Private and Personal Use Only Page #554 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना मध्यकेसरः-बीजपूर्णः | मनोविकासः—सत्त्वगुणः मध्यदेशसमुद्भया-व्रीहिः मनोहरम्-सुवर्णम् मध्यमपञ्चमूलम् ३०१ मनोहरः–कुन्दः मध्यमा ३९५ मनोहरा-जाती मध्यमा-अङ्गुल्यादीनि मनोहरा-यूथिका मध्यरात्रः-रात्रिनामानि मनोहा—मनःशिला मध्यंदिन:-बन्धूकः मन्त्रिः-सचिवः मध्या-ब्राह्मी मन्थन:-अभिमन्थः मध्याह्न:-अहोरात्रादयः | मन्थनोद्भवम्-नवनीतम् मध्वाम्र:-राजाम्रः मन्थः ३०५,४२० मध्वाम्रः-राजाम्रः मन्थानकः ३६२ मध्वावासः-आम्रः मन्थानकः-शकुलादनी मननम्-बुद्धिः मन्थानः-आरम्वधः मनस्विनी-कर्कोटकी मन्था- मेथिका मनस्वी-महाशृङ्गः मन्दगमना-महिषः मनः ४०१ मन्दगमना-हंसः मनः---बुद्धिः मन्दगः-जलशायी मनःशिला ११५,४२१ मन्दता-आलस्यम् मनःशिला ४३८ मन्दः---रोगी मनीषा-बुद्धिः मन्दः-श्लेष्मा मनीषी-पण्डितनामानि मन्दः हस्ती मनुजाः-मानुषः मन्दाकिनी-पाङ्गा मनुष्यः मानुषः मन्दरः-पारिभद्रः मनुष्याः-मानुषः मन्दारः-राजार्कः मनु:--स्पृका मन्दुराभूषणम्-मर्कटः मनोगुप्ता—मनःशिला मन्मथानन्दः-राजाम्रः मनोजवृद्धिः-कामवृद्धिः मन्मथालयः-आम्रः . मनोजम्—जीरकम् मन्मथावासः-राजाम्रः मनोज्ञः—कुन्दः मन्मथोद्भवनः-राजाम्रः मनोज्ञा-आवर्तकी मन्या-नाडी मनोज्ञा-उपकुञ्ची मयष्टः-मकुष्ठका मनोज्ञा-कर्कोटकी मयः-उष्ट्रः मनोज्ञा-जाती मयूरकः ४२७ मनोज्ञा—मनःशिला मयूरकः ४२९ मनोज्ञा-वन्ध्यकर्कोटकी मयूरकः-अपामार्गः मनोज्ञा-सुरा मयूरकः-शिखण्डी मनोरमः-हंसः मयूरकेतुः ४३३ मनोरमा-रोचना मयूरग्रीवकम्तु त्थम् मनोविकाशः सत्त्वगुणः मयरचडम्-स्थौणेयकम् मयूरजङ्घः–स्योनाकः मयूरतुत्थम्-तुत्थम् मयूरशिखा–बर्हिचूडा मयूरः २७६ मयूरः ४३१ मयरः ४३९ मयूरः-बर्हिः मयूरालसकः-वर्षाः मयूरिका-अम्बिका मयूरोल्लासक:-वर्षाः मरकतपत्री-पाची मरकतम्-गारुत्मतम् मरटः ४२१ मरणम्-अमृतम् मरन्दः-मकरन्दः मरम्-विषम् मरालक:-हंसः मरालिका-सातला मराली-हंसः मरिचम् ८७ मरिचम् ४३२ मरीचम् ८८ मरीचः ४३० मरीच:-जम्बीरः मरुकः ४३७ मरुजः-विट्खदिरः मरुजा-मृगाक्षी मरुत्तकः-जम्बीरः मरुत्-वायुः मरुदेश्य:-गुग्गुलु: मरुद्गदः ४२६ मरुद्भवः-पद्मकः मरुद्भवः—यासः मरुद्भवा ४२७ मरुद्भवा–कार्पासी मरुबकः ४३० मरुषकः-जम्बीरः मरुवः--जम्बीरः । मरुसंभवम्-चाणाख्यमूलकम् For Private and Personal Use Only Page #555 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। मरुसंभवा-धन्वयासः मलम् २८२ मस्तिष्कम् ४०० मरुस्था-धन्वयासः मलम्बाणाक्यमूलकम् मस्तु-दधि मरुः ३२४ मलम्-समुद्रफेनम् महती-तरणी मरुः-जम्बीरः मलापहा-चक्षुष्या महती-बृहती मर्कटकः--तन्तुवायादयः मलारिः-सर्वक्षारः महती-वृन्ताकी मर्कटतिन्दुकः-तिन्दुकः मलिनम्-टङ्कणः महर्षभी-कपिकच्छूः मर्कटपिप्पली-अपामार्गः मलिनम्-मरिचम् महाकटभी-कटभी मर्केट: २७६ मलिनः-कृष्णपक्षः महाकन्दम्-चाणाख्यमूलकम् मकेट: ४२४ मलिना-कासनी महाकन्दम्-मूलकम् मर्कट: ४२९ मलिनाङ्गी--कासन्नी महाकन्दः ४२९ मर्कट:-प्वः मलिना-रजस्वला महाकन्दः-मुखालुः मर्कटी ४२६ मलीमसम्-पुष्पकासीसम् महाकन्द:--रसोनः मर्कटी ४३९ मलोद्भवम्--लोहोच्छिष्टम् महाकन्द:--राजपलाण्डुः मर्कटी–अजमोदा मल्लारिष्टा-पाची महाकरञ्जः-अङ्गारवलिका मर्कटी-अपामार्गः मल्लिका १९७,३६९ महाकर्णिकार:-आरग्वधः मर्कटी—कपिकच्छुः मल्लिकाक्षः-घोट: महाकुमुदा-काश्मयः मर्जिका २५५ मलिकाक्षः-हंसः महाकुमुदिका ४३५ मर्त्यः-मानुषः मल्लिकाख्यः ४२७ महाकुम्भा-कट्फल: मा:-मानुषः मल्लिकापुष्पः-कुटजः महाकोशातकी ४३८ मयेन्द्रमाता-अग्निदमनी मल्लिका---मङ्गल्या महाकोशातकी-धामार्गवः मर्दनकम्-तैलम् मल्लिका मेथिका महाक्लीतनका ४३५ मर्म ३९८ मल्ली--मल्लिका महाक्षार:-सर्वक्षारः मर्म-जीवनस्थानानि मशकः २९४ महाक्षीरा-महिषः मषीलेख्यदल:-श्रीताल: मर्मव्रण:-लूता महागदः-ज्वरः मर्मस्थानम्-जीवनस्थानानि मसुरः-मरिका महागन्धकम्-बोलम् मसूरकः-मसूरिका मलगण्ड:--गलगण्डः महागन्धम् हरिचन्दनम् मलनः-शाल्मलीकन्दः मसूरविदला-श्यामा महागन्धः-कुटजः मलद्रावि--रेचकः मसूरः ४२४ महागन्धा-केविका मलदावी-रेचकः मसूरा ४२६ महागवः-बलीवर्दः मलनाशिनी-जातिपत्री मसराभा-मसूरिका महागुल्मा-सोमवल्ली मलयजम्-चन्दनम् मसूरा-मसूरिका मलय:-पद्मकः मसरा--इयामा महागुहा-पृष्टिपर्णी मलयः -काकोदम्बरिका मसूरिका २२६,४०८ महाग्रीवः-उष्ट्र: मलयेजम्-चन्दनम् मसूरी-शुक्रभाण्डी महाघृतम् २३८ मलयोत्थम्-कालीयकम् मसृणम्-सुवर्णगैरिकम् महाघोषा-शृङ्गी मलयोद्भवम्-चन्दनम् मस्कर:-वंशः महाङ्गः-उष्ट्र: मलरोधनम्-विष्टम्भः मस्तकम् ४२८ महाङ्ग:-काल: मलवेग:--अतीसारः मस्तकम्-शिरः महाङ्गः–गोक्षुरः मलहन्ता-शाल्मलीकन्दः । मस्तकोद्भवम् मस्तिष्कम् महाग:-महामूषकः For Private and Personal Use Only Page #556 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां महाचक्षुः-बृहचञ्चः महापञ्चमूलदशमूले ३०२ महाबला-कीटिका महाचत:--राजाम्रः महापश्चागुलादिकः-स्थूलैरण्डः महाबला-नीलिनी महाछाय:-बटः महापत्रा-गाङ्गेरुकी महाबला---वत्सादनी महाजधः-उष्ट्र: महापद्मः--सर्पः महाभद्रा-काश्मयः महाजटा-रुद्रजटा महापारेवतम् -पालेवतम् महाभृङ्गः-नीलभृङ्गराजः महाजम्बः-जम्बू: महापालेवतम्-पालेवतम् महामण्डकः-मण्डकः महाजव:--मृगः महापाशुपत:-बुकः महामत्स्यः-कच्छपः महाजाति:-वासन्ती महापिण्डी ३६६ महामनाः-महाशृङ्गः महाजाली-आवर्तकी महापिण्डीतक:-महापिण्डी महामांसी-रुदन्ती महाजाली-धामार्गवः महापिण्डीतक:-वाराहमदनः | महामुण्डतिका—महाश्रावणिका महाटवी-महावनम् महापिण्डीतरुः–महापिण्डी महामुण्डी–महाश्रावणिका महातिक्त:--किराततिक्तः महापीलु:----पीलु: महामुनिः---तुम्बुरुः महातिक्तः–महानिम्बः महातिक्ता--यवतिक्ता महापुरुषदन्ता-सहस्रवीर्या महामूषकः २७५ महापुरुषदन्तिका—सहस्रवीर्या महामेदा ४३१ महातेजाः-पारदः महादण्डा—गाङ्गेरुकी महापुष्पः-कोविदारः महामेदा–मेदा महामोदः—कुन्दः महादारु–देवदारु: महापृष्टः-उष्टः महाप्राण:-काकः महायमलपत्रकः-कोविदारः महादिशः ४१८ महाफल:–पालु: महारक्तम्-प्रवालम् महादुग्धा ४२९ महाफल:--लक्षः महारजतम्-सुवर्णम् महादेवी-मृगाक्षी महाफल:----विल्वः महारण्यम्-महावनम् महाद्रोणा ३४४ महाफला-कटुकालाम्बुनी महारत्नानि ३८० महाद्रोणी-महाद्रोणा महाफला-क्षीरतुम्बी महारम्भम्--गाढलवणम् महाध्वगः-उष्ट्र: महाफला-गाङ्गेरुकी महारवः मण्डकः महानन्दा–आरामशातला महाफला-जम्बू: महारसम्-काञिकम् महानन्दा-सुरा ( नलावशषः) महाफला-धामार्गवः महारसम्--पारदः महानल: १६२ महाफला-नीलिनी महारस:-पारदः महानाडी ४०१ महाफला--मधुकर्कटी महारसाः १८८,४२० महानादः---उष्टः महाफला—वनबीजपुरकः | महाराजचूतः-राजाम्रः महानिम्ब: १३ महाफला-विशाला महाराजद्रुमः--आरग्वधः महानिम्बः ४२९,४४० महाबलबला-बला महाराजफल:-राजाम्रः महानील:-नीलभृङ्गराजः महाबल:-तमाल: महाराजाम्रकः-राजाम्रः महानील:-नीलः महाबल:-धन्वनः महाराष्ट्री ३३५ महानीला-अवक्षरकः महाबल:-नक्र: महाराष्ट्री ४२९,४३२ महानीला-जम्बूः महाबल:-पक्षः महारिष्ट.---कैडर्यः महानीली ५५ महाबल:--मत्स्य: महार्हम्-चन्दनम् महान्--उष्टः महाबल: ----वंशः महालोल:—काकः महान्-बाराहमदनः महाबल:-वायुः महालोहम्-लोहम् महान्-शुकः महावला ६५ महावनम् ३२५ महापक्षी-टिकः महाबला ४२७,४३१,४३४,४४० 'महावरोहः-प्रक्षः For Private and Personal Use Only Page #557 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। महासमहा-बला महासमम् ४२४ महासर्ज:-अशनः महासर्जः—पनसः महासहः-कुब्जकः महासहा-कुब्जकः महासहा—तरणी महासहा-माषपर्णी महासारः-विदखदिरः महासिंह:-महाशृङ्गः महासुगन्धा १५५ महासुधा-रौप्यम् महासुरा-सुरा महास्कन्धा-जम्बः महावर्षाभू:-क्रूरः महावल्ली-कट्वी महावल्ली-क्षीरतुम्बी महावसु-रौप्यम् महावितः—मण्डूकः महाविषः--गोधा महावीरः–एकवीरः महावीरः-करवीरः महावीर्यः---गृष्टिः महावीर्या--सहस्रवीर्या महावृक्षः—पीलु: महावृक्षः-स्नुक् महाव्रीहिः-व्रीहिः महाशठः-धत्तुरः महाशण:--शणपुष्पी महाशतावरी---सहस्रवीर्या महाशनः-शणपुष्पी महाशना--सहस्रवीयर्या महाशरः-शरः महाशाखा-गाङ्गेरुकी महाशालि:-व्रीहिः महाशालि:---शालि: महाशिम्बी-असिशिम्बी महाशुक्तिः- मुक्ताशुक्तिः महाशुण्डी-हस्तिशुण्डी महाशुभम् –रौप्यम् महाशुभ्रम्-रौप्यम् महाशृङ्गः २९३ महाशृङ्गः-मृगः महाशौण्डी-कटभी महाश्यामा-शिशपा महाश्रावणिका ३८ महाश्रावणिका---श्रावणी महाश्रावणी ४३९ महाश्रेष्ठम्-दधि महालक्ष्णा-वालुका महाश्वेता-अश्चक्षुरकः महाश्वेता—कटभी महासमङ्गा ४२९,४३१ १४ महानायु:-महानाडी महाहिगन्धा-~महासुगन्धा महिला-रेणुका महिला-स्त्री महिषवल्ली--सौम्या महिषः २७० महिषः—मत्स्यः महिषाक्षकः—गुग्गुलु: महिषाक्षः---गुग्गुलु: महिषासुरसंभवः-भूमिजः महिषीकन्दः-शुभ्रालुः महिषीघृतम् २३६ महिपीदधि २४४ महिपीपयः २४० महिषीप्रिया----शूली महिषी-महिषः महिषीमूत्रम् २८३ महिषी-राजपत्नीनामानि महिषीवल्ली ४२७ महि:--अवनी 'मही-अवनी महीजलवणम् ४२७ महीजम्—आर्द्रकम् महीज:-वृक्षः महीसहः-सागः महेन्द्रवारुणी-विशाला महेरणा-सल्लकी महेला-स्त्री महेश्वरी-रीतिका महैरण्ड:--स्थूलेरण्डः महेला-भद्रेला महोक्षः-बलीवदः महोटिका—बृहती महोटिका-वृन्ताकी महोत्पलम्-कमलम् महोत्सवः-आम्रः महोदया-गाङ्गेरुकी महौजसी—तेजस्विनी महौदनी-----शतावरी महौषधम् ४३८ महौषधम्-अमृतम् महौषधम-भूम्याहुल्यम् महौषधम्-रसोनः महौषधम् शुण्ठी महौषधिः--गृष्टिः महौषधी ४३३ महौषधी-अतिविषा महौषधी-कटुका महौषधी-दुर्वा महौषधी—ब्राह्मी महौषधी-लक्ष्मणा मा. माकन्दः-आम्रः माकन्दी ३४८ माकोटः–मङ्कोरः माक्षिकजम्-सिक्थकम् माक्षिकधातु: हेममाक्षिकम् माक्षिकफल:--नारिकेल: माक्षिकम् ४२५ माक्षिकम् ४३६ For Private and Personal Use Only Page #558 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां माक्षिकम्-मधु माता-अवनी माक्षिकम्-महारसाः माता-आखुकर्णी माक्षिकम् --हेममाक्षिकम् माता-ऐन्द्री माक्षिका–मक्षिका माता-धूसरी माक्षिकाश्रयम्---सिक्थकम् । माता-बलीवर्दः माक्षीकशर्करा मधु माता-महाश्रावणिका माक्षीकशर्करा- मधुशर्करा माता--मांसी माक्षीकशर्करा-माध्वीसिता मातुलकः-धत्तूरः माक्षीकम्-मधु मातुलपुष्पम् ४२२ माक्षीकम्-हेममाक्षिकम् मातुलफलम् ४३६ मागधम्-जीरकम् मातुलम् ४३६ मागधः--जीरकम् मातुलानी ४३६ मागधा-जीवन्ती मातुलिङ्गम्-सुवर्चलम् मागधी-चपला मातुलिङ्गः--बीजपूर्णः मागधी—पिप्पली मातुलिङ्गिका–वनबीजपूरकः मागधी-युथिका मातुलुङ्गः ४२१ मागधी-शतपुष्पा मातुलुङ्ग:-बीजपूर्णः माधवती-पूर्वा दिक् मारकः-ऋषभः माघः ४१७ मानन्दी-गुच्छकरः माङ्गल्यदर्शनः-मत्स्यः मातवाहिनीवल्गुली माङ्गल्यनामधेया-जीवन्ती मात्सर्यः--मकोरः माङ्गल्यम् ४३३ मादनः–मदनः माङ्गल्यम्--दधि मादनी-माकन्दी माङ्गल्या-जीवन्ती मादिका-विजया माङ्गल्या-रोचना मादिनी--विजया माचिका-अम्बिका मादु:-विजया माचिषा ४२२ माधवद्रुमः-आम्रः मारिकः-अपामार्गः माधवप्रियम्-कालीयकम् माडद्रुमः--माडः माधवः-मधुकः माडः १८२ माधवः- वसन्तः माड:--वितानकः माधवः-वासन्ताः माढि:--पर्णशिरा माधवः-वैशाखः माणवकम् --पालेवतम् माधवी ३७० माणतकः-बालसामान्यनामानि माधवी ४२७ माणिक्यम ३७७ माधवी ४२८ मातङ्गमकरः --मकरः माधी-अतिमुक्तः मातङ्गः-हस्ती माधा--गृष्टिः मातङ्गी-हस्ती माधवी-मधुशर्करा मातरिश्वा-वायु: माधा-वासन्ती माधवी-शतपुष्पा माधवी-सुरा माधवेष्टा—गृष्टिः माधवोचितम्---कोलकम् माधवोद्भवः-क्षीरी माध्वीकफल:-नारिकेल: माध्वीकम्-सुरा माध्वीका--निष्पावः माध्वी-दीप्या माध्वी--मधु माध्वी सिता ९२ मानवः--मानुषः मानवाः—मानुषः मानसम्म नः मानसालयः---हंसः मानिनी-स्त्री मानी--सिंहः मानुषमूत्रम् २८४ मानुषः २६१ मानुषा:--मानुषः मानुषीपयः २४१ मान्द्यम्--आलस्यम् मान्यम्--व्याधिः माया-प्रकृतिः मायाफलम् ३४६ मायावी-बिडाल: मायिका-मायाफलम् मायिफलम्-मायाफलम् मायि-मायाफलम् मायूरी-अजमोदा मारकम्-हिङ्ग्लम् मारजातकः-लोमशबिडाल: मारिषः ४३५ मारिचपत्रकः-सरल: मारिचम्--कोलकम् मारुतः–वायुः मारुतापहः---वरुणः मार्कण्डीयम्भू म्याहुल्यम् मार्कवः ४३० For Private and Personal Use Only Page #559 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। मार्कवः—भृङ्गराजः माषपर्णी-श्वपुच्छकम् मांसम् ४२८,४३६ मार्गशीर्षः ४१७ माषपर्णी—स्वायंभुवम् मांसम्-आमिषम् मार्गः—मार्गशीर्षः माषः २२४ मासिनी-मांसी मांसी १०४,१५३ मार्जनः --क्रमुकः माषः-औषधप्रमाणम् मार्जारगन्धिका-मुद्गपर्णी माषः--धान्यमाषः मांसी ४२७ माषीणम् ---भूमिभेदः मार्जारः-काल: मि. मासद्वयोद्भवः-व्रीहिः मार्जारः-गुहाशयाः मिलितम्----संकुचितम् मार्जार:-बिडाल: मासप्रमाणम् मिशिः ४२४ मिशिः ४२८ मार्जारी ४२२ मासः ४१५ मिशि:-काशः मांसानां नामानि ४१७ माजारी-कस्तरिका मिशि:-मित्रेया मासार्धः-पक्षमानम् माजोली--कस्तूरिका मिशिः-शतपुष्पा मार्तण्डवल्लभा-सुवर्चला पाहिपनवनीतम् ३८४ मिशी--मांसी माहेन्द्री–विशाला माकम् ४३६ माहेयी-बलीवर्दः मिश्रकम्-औषरकम् मालती ४२७ माहेश्वरी-यवतिक्ता मिश्रकः—पारदः मालती-जाती मालतीतीरसंभवम्-टङ्कणम् मां. मिश्रगन्धा-हपुषा मिश्रजः-अश्वखरजः मालतीपत्रिका-जातिपत्री मिश्रपुष्पा--मेथिका मालती—पाठा मांसदावी--अम्ल: मालतीफलम्जातीफलम् मांसपुष्पिका-भ्रमरारिः मिश्ररसगुणाः४१३ मालतीरससंभवः-टकण: मांसमासा-माषपर्णी मिश्रवर्णफला-वृन्ताकी मालयम्-पद्मकः मांसरहा-मांसरोहिणी मिश्रशब्द:-अश्वखरज: मालवी-पाठा मांसरोहा-नांसरोहिणी मालाकण्ट:--अपामार्गः मांसरोहा-मांसी मिश्रम्-चाणाख्यमूलकम् मांसरोहिका--मांसरोहिणी मालाकन्दः ३५१ मिश्रः-चाणका मिश्रः-मोहः मालाग्रन्थिः-दूर्वा मांसरोहिका-मांसी मांसरोहिणी १५२ मिश्रेयक:--वातपत्रः मालातृणम्-भूतृणम् मांसरोहिणी ४३७,४३७ मालातृण:-भूतृण: मिश्रेया ६९ मिश्रेया ४३७,४३८ मांसरोहिणी-गुणा मालादूर्वा दूर्वा मालालिका—स्पृका |मांसरोहिणी-चर्मकषा मिसिः-शतपुष्पा मांसरोही-मांसरोहिणी मालाली–स्पृका मिहिका---कपूरः मालकः-शालुकः मांसलफलः ४४ मी. मालूर:-कपित्थः मांसलफला-वृन्ताकी मीनघाती-बकः माल्यपुष्पः-शणः मांसलम् ४२६ मीननेत्रा—दूर्वा माल्यपुष्पिका-शणपुष्पी मांसल: ४३२ मीनपित्तम् -मत्स्यपित्तः माल्यपुष्पी-शणपुष्पी मांसल:-धान्यमाषः मीन:--मत्स्यपित्तः माषपत्रिका--माषपर्णी मांसल:--मांसलफल: मीन:-मत्स्यः माषपर्णी ३२ मांसलिप्तम्-अस्थि मीनाक्षा--ब्राह्मी माषपर्णी ४२६,४२८,४३३,४३९ मांससारः--मेदः मीनाख्या ४२९ ४४० मांसस्नेहः-मेदः मानाण्डी ४२८ मिश्रवर्णः-इक्षुः For Private and Personal Use Only Page #560 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां मीनाण्डी–शर्करा मीलदः ४३३ मील: ४३३ मीलितम्- ---संकुचितम् मुकुल:-कोरक: मुकुटकः ४३६ मुकुष्टक:-मकुष्ठका मुक्तबन्धना-वार्षिकी मुक्तबन्धा-वार्षिकी मुक्तसारम्-सूक्तम् मुक्ता--तारम् मुक्तापुष्पः कुन्दः मुक्ताप्रमः-मुक्ताशुक्तिः मुक्ताफलम्-मौक्तिकम् मुक्ताभा-मल्लिका ____" " मुक्तामाता—मुक्ताशुक्तिः मुक्ता-मौक्तिकम् मुक्ताशुद्धिः ३७६ मुक्तास्फोट:---मुक्ताशुक्तिः मुक्तिका-मौक्तिकम् मुखगन्धकः-पलाण्डुः मुखदूषकः---पलाण्डुः मुखदषणः-पलाण्डु: मुखप्रियः–नारङ्गः मुखप्रिया:-निष्पावः मुखमङ्गः---शिग्रुः मुखभङ्गःश्वेतशिग्रुः मुखभृङ्गः --शिग्रुः मुखमण्डनकः-तिलक: मुखमत्स्यः-मत्स्यः मुखर:-काकः मुखरागकरी—बहुला मुखरोगः ४०८ मुखवाचिका--अम्बिका मुखवासः-सुगन्धतृणम् मुखवासः ----सुगन्धभूतृणः मुखशृङ्गः-खड्गः मुखशोधनम्-त्वक मुखशोधी-जम्बीरः मुखशोध्यम् —त्वक् मुखसंशोधकः-शिग्रुः मुखस्रावः-लाला मुखम् ३९६ मुखामयः—मुखरोगः मुखामोदः-नीलशिग्रुः मुखामोदा-सल्लकी मुखार्जक:-कुठेरक मुखालुः ३४९ मुखालु: ४२८ मुखेबली-खड्गः मुचकुन्दः ३७० मुचकुन्दः ४२९,४३० मुश्चक:-मुष्ककः मुन्नकः--मुन्नः मुझनकः--मुञ्जः मुञ्जः १६० मुण्डचणक:-कलायः मुण्डजम्-लोहम् मुण्डनकः--ब्रीहिः मुण्डशालि:--व्रीहिः मुण्डम् -बोलम् मुण्डम्-लोहम् मुण्डम्-शिरः मण्डाख्यः---महाश्रावणिका मुण्डायसम्--लोहम् मुण्डिनिका-श्रावणी मुण्डी-जङ्घाला मण्डी–श्रावणी मुत्-ऋद्धिः मुदितम्---विकसितम् मुदिरफल:-विकण्टकः मुद्गपर्णी ३२ मुद्गपर्णी ४३६,४४० मुद्गभोजी-घोट: मुद्गरकः-कारः मुद्गरफल:-कारः मुद्गरः ३६९ मुद्रः-मत्स्यः मुद्गरः-सप्तच्छदम् मुद्गलम्-कत्तृणम् मुद्गः--वासन्ताः मुद्राः-वासन्ताः मुद्रणी-लाक्षा मुद्रितम्-संकुचितम् मुनिखजूरिका-दीप्या मुनिच्छदः—सप्तपर्णः मुनिद्रुमः--अगस्त्यः मुनिद्रुः ४२५ मुनिधान्यम्-नीवारः मुनिप्रियः ४२५ मुनिप्रिय:ब्रीहिः मुनिप्रिया--व्रीहिः मुनिभक्तप्रसादकः-नीवारः मुनिभक्तप्रसादितः-नीवारः मुनिभक्ष्यः-श्यामाकः मुनिह्वयः-समष्ठिल: मुनिः ४३२ मुनिः-खजरीट: मुनिः-दमनम् मुपविप्रज्ञविप्रियः(?)--व्रीहिः मुरलीवातपत्रः मुरा १०९ मुरा ४३८ मुष्ककः १९६ मुष्कः-अण्डकोशः मुष्क:--मुष्ककः मुष्टिकः-शालिः मुष्टिः-उत्सङ्गादीनि मुष्टिः---मुष्ककः मुसली ४३० मुसलीकन्दः ३५२ मुसली-गोधापदी मुसली–पल्ली मुसली-मुसलीकन्दः मुस्तकम्-अब्दः For Private and Personal Use Only Page #561 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका । मुस्तम्--मुस्ता मूलपुष्करम्-मूलम् मुस्ता १५ मूलपोती ३५३,४२२ मुस्ता ४२७ मूलफलदः-पनसः मुस्ता-उच्चटा मूलम् १९,८४,३२५ मुस्ता-भूतः मलम् ४२९ मुहूर्तकम् ---विघटिकादयः मूलम्-गृजरम् मूलम्-पद्ममूलम् मूढता-तमोगुणः मूलम्-विषभेदः मूढि:--तृष्णादयः मला--अवनी मूत्रकृच्छम्-कृच्छ्रम् मूलाहवम्-मूलकम् मूत्रदशकम् ४२० मूषकद्वेषी-बिडाल: मूत्रदोषः-प्रमेहः मषकनामकर्णी-आखुकर्णी मूत्रपञ्चकम् ४२० मूषकमारी-सुतश्रेणी मूत्रफला-कर्कटी मूषक: २७४ मृत्रफला-पुसकम् मूषकः ४३० मूत्ररोधः ४०९ मूषकः-बिलेशयाः मूत्रला-कर्कटी मूषकः-मुष्ककः मूत्रम् २८२ मूषकाह्वादिका-द्रवन्ती मूत्राशयः ३९८ मूषिक:—मूषकः मूत्राष्टकम् ३०८ मषिका-दीर्घतुण्डी मूर्छा-तृष्णादयः मृषिकावया-~~-द्रवन्ती मूर्तिः--शरीरम् मूषिकाहया–सुतश्रेणी मूर्धजा:-केशः मूर्धा-शिरः मृक्षणम्-तैलम् मूळ ९ मृगगामिनी-विडङ्गा मूवा ४३२,४३५,४३६,४३७, मृगचर्मजम्---जवादि ४३७,४३७,४४० मृगचिभिंटा-मृगाक्षी मूर्वा तेजिनी मृगधर्तकः–तरक्षुः मूलकपर्णी-शिग्रुः मृगधर्तकः---भल्लूकः मूलकम् १४० मृगधर्तः-शृगाल: मूलकम् ४२५ मृगनाभिजम् ४३० मूलकम्-उशीरम् मृगनाभिजा-मार्जारी मूलकम्-गृञ्जनम् मृगनाभिः-कस्तूरिका मूलकम्-गृञ्जरम् मृगनाभि:-कस्तूरी मूलकः-चाणका मृगपतिः---सिंहः मूलकाह्वया-द्रवन्ती मृगप्रियम्-तृणाव्यम् मूलग्रन्थिः -दूर्वा मृगभक्षः-तरक्षः मूलजम्-आर्द्रकम् मृगभक्षा-मांसी मूलजिह्वा-उपजिह्वा मृगमदः--कस्तूरिका मृगमांसगुणाः ३९१ मृगरसा-महाबला मृगराजः--सिंहः मृगरिपुः-सिंहः मृगशीर्षः-खदिरः मृगः २७० मृगः-खदिरः मृगः-हस्ती मृगाक्षी ४२ मृगाक्षी ४२६,४२६ मृगाक्षी-श्वेतपुष्पी मृगाण्डजा-कस्तूरिका मृगादनी ४२९,४३१ मृगादनी-ऐन्द्री मृगादनी-महाबला मृगादनी---मृगाक्षी मृगादनी-श्वेतपुष्पी मृगादः–तरक्षः मृगान्तकः-शरभः मृगा-महाबला मृगारि:-रक्तशिग्रुः मृगेक्षणा-मृगाक्षी मृगेन्द्र:-सिंहः मृगेन्द्राणी-वासकः मृगेर्वार:--मृगाक्षी मृगेर्वारु:-श्वेतपुष्पी मृगेष्ट:- मुद्गरः मृणालकम्-बिसम् मृणालम्-उशीरम् मृणालम्-बिसम् मृणाल: ४३६ मृणालिका—बिसम् मृणालिनी-बिसम् मृणाली-बिसम् मृतजीवी-तिलकः मृतसंजीवनी-गोरक्षदुग्धी मृताजीवी-गोरक्षदुग्धी मृतालकम् -सौराष्ट्री मृतोद्रेकी-महानिम्बः For Private and Personal Use Only Page #562 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां मृत्तिका १३३ मृत्तिकाक्षारम्-मूलकम् मृत्तिका-गुडूची मृत्तिका-साराष्ट्री मृत्-मृत्तिका मृत्युनाशनः-पारदः मृत्युभृत्यः-व्याधिः मृत्सा-मृत्तिका मृत्सा-सौराष्ट्री मृत्-सौराष्ट्री मृत्स्नः-श्लेष्मा मृत्स्ना-मृत्तिका मृत्स्ना-सौराष्ट्री मृदङ्गफलिका–कोशातकी मृदङ्गफलिनीकोशातकी मृदुगामिनी-हंसः मद्ग्रन्थिः ----मजरः मृदुच्छदः-नल: मृदुच्छदः-फोण्डालु: मृदुच्छदः-श्रीताल: मृदुच्छदा-शिल्पिका मृदुदर्भः १६१ मृदुपत्रः-नल: मृदपत्रः-भूर्जः मृदुपा—पलाशलोहिता मृदुपर्वकः-वेत्रः मृदुपुष्पकः--शिरीषः मृदुपुष्प:-शिरीषः मृदुफल:--करीरः मृदुफल:- नारिकेल: मृदुफल:-विकतः मृदुफल: विकतः मृदुफल:—विकण्टकः मृदुलता---शूली मृदु-लोहम् मृदुसारम्-तृलम् मृदु-सीसकम् मृदुः ४२२,४२२,४३२ मृदुः-गृहकन्या मृद्दारशृङ्गकम्---बोदारशृङ्गकम् | मेथिनी-मेथिका मृद्दी-उत्तरापथिका मेथी-मेथिका मृदीका ४४० मेदकः-सुरा मृद्वीका-उत्तरापथिका मेदजः--भूमिजः मृषाध्यानी-बकः मेदः २८५ मेकलकन्या-नर्मदा मेदः–इरिमेदः मेखला-कटकः मेदःसारा-मेदा मेखला—पृष्टिपर्णी मेदा ३० मेघजीवनः--खञ्जरीट: मेदा ४३२,४२९ मेघजीवनः--चकोरः मेदा-मधुरा मेघनादः तन्दुलीयकः मेदिनी-अवनी मेघनादा-धर्मान्तः मेदिनी-काश्मयः मेघनादानुलासकः-मयूरः मेदिनी—मेदा मेघपुष्पम् ४२२ मेदिनी-रत्नगर्भा मेघपुष्पः-वेतसः मेदुरा-काकोली मेघप्रसवम्-पानीयम् मेदोद्रवा-मेदा मेघफल:-विकण्टकः मेदोमांससमुद्भवा-वना मेघमोदिनी-जम्बू: मेधाकृत्-शितिवारः मेघसारः-चीनकः मेधा-बुद्धिः मेघस्कन्दः-महाशृङ्गः मेधाविनी गोराटिका मेघस्तनितोद्भवः विकण्टकः मेधाविनी-तेजस्विनी मेघः ४२७ मेधावी-पण्डितनामानि मेघः-मुस्ता मेधावी-शुकः मेघागमप्रियः-कदम्बः मेधावी-सुरा मेघानन्दः-बलाका मध्यः-अक्षता मेघानन्दा-धर्मान्तः मेध्य:-खदिरः मेघानन्दी-मयूरः मेध्यः-छागल: मेघान्त:---शरत् मेध्या ७० मेचकम् अञ्जनम् मध्या ४३२ मेचक:-पेचः मेव्या-केतकीद्वयम् मचकाभिधा-वत्सादनी मेध्या-छागल: मेढ़म्-शिश्नम् मेध्या-ज्योतिष्मती मेण: ४३२ मेध्या-तेजस्विनी मेण्ढः–भेडः मेध्या-रोचना मेथा-मेथिका मेध्या–वचा मेथिका २३१,२३१ मेध्या-शङ्खपुष्पी मथिका ४२७,४२९ मेध्या-शमी मेथिकाबीजम्-ज्योतिष्कः | मेलकलवणम्-औषरकम् मेथिका–वरी मेला-नीलिनी For Private and Personal Use Only Page #563 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। मेला--महानीली मोटनः–वायुः मौलि:-शिरः मेलिका-चर्मकी मोटा ४२७ म्लाना-रजस्वला मेषकः-जीवन्तः मोटा-बला म्लेच्छकन्दः-रसोनः मेषशृङ्गी--अजशृङ्गी मोदकमोदक:-तवराजशर्करा म्लेच्छभोजन:-गोधूमः मेष:-ग्राम्याः मोदकी-जिङ्गिणी म्लेच्छमुखम् --ताम्रम् मेषः–भेड: मोदनी-यूथिका म्लेच्छम् ताम्रम् मेषाक्षः-चक्रमर्दः मोदा ४३१,४३ म्लेच्छम्—हिङ्गुलम् मेषाक्षिकुसुमः--चक्रमर्दः मोदा-अजमोदा म्लेच्छ: ४२६ मेषान्त्रिः-वृषमेधा मोदाव्या-अजमोदा य. मेषान्त्री—वृषमेधा मोदिनी-अजमोदा यकृत्-शरीरास्थ्यादीनि मेषावयः-चक्रमर्दः मोदिनी-प्रेष्मी यक्षकर्दमः ३०४ मेषी-तिनिसः मोदिनी-मल्लिका यक्षतरुः-वट: मेषी-मांसी यक्षधूपः-राला मेषीमूत्रम् २८३ मोदिनी-सुरा यक्षधपः-सर्जकः मेहनम् --शिश्नम् मोरटकम्---इक्षुमूलम् यक्षावासः---वट: मेहन:-मुष्ककः मोरटम्-इक्षुमूलम् यक्ष्मा-राजयक्ष्मा मेहः-प्रमेहः मोरटः ९ यज्ञनेत्री-सोमवल्ली मोरटा—मूर्वा मोषकः--जीवन्तः यज्ञयोग्यः-उदुम्बरः भैरेयी-मुरा यज्ञवल्ली-सोमवल्ली मोषी–महामृषकः मो. यज्ञवल्ली—सोमवल्ली मोसः—मत्स्यः मोक्षकः-मुष्ककः यज्ञवृक्षः---वृक्षः मोहकारी-माडः मोघपुष्पा-वच्या यज्ञश्रेष्ठा-सोमवल्ली मोहन:-धत्तुरः मोघा-काष्ठपाटला यज्ञश्रेष्ठा-सोमवल्ली मोहवृक्षः--रेवती ३२७ मोघा-सितपाटलिः यज्ञाङ्गः-उदुम्बरः मोहम्-मोहः मोचक:----जीवन्तः यज्ञाङ्गः-खदिरः मोहः २६३ मोचकः--मुष्ककः यज्ञाङ्गा-सोमवल्ली मोचनियासक:-शाल्मली मोह:-तृष्णादयः यज्ञाङ्गा-सोमवल्ली मोचरसः--शाल्मली मोहिनी-उपोदकी यज्ञियपत्रकः-मृदुदर्भः मोचसारः-शाल्मली यज्ञियः-उदुम्बरः मोचस्रावः----शाल्मली मौक्तिकतण्डुलः-जूर्णा यज्ञियः—विकतः मोचः-शाल्मली मौक्तिकप्रसवा-मुक्ताशुक्तिः यमद्रुमः-शाल्मली मोचा ४२३ मौक्तिकशुक्ति:—मुक्ताशुक्तिः यमलच्छदः-कोविदारः मोचा ४३१,४३४,४३८,४३८ मौक्तिकसूः-मुक्ताशुक्तिः यमलपत्रकः-अश्मन्तकः मोचा--कदली मौक्तिकम् २१८ मोचाख्यः---शाल्मली माक्तिकम् ४३० यमस्वसा-यमुना मोचा-ज्येष्ठा ३२७ माक्तिकेयम्-मौक्तिकम् यमुना ३८२ मोचा-नालिनी मौ भीतृणाख्यः-मुझः यय ४३१ मोचा-शाल्मली मौजीपत्रा-बल्वजा ययुः-घोटः मोचिका ४२९ मौद्रीनम्-भूमिभेदः यवकः ४३६ मो. For Private and Personal Use Only Page #564 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना यवकः-गोधूमः यवकः-व्रीहिः यवक्षारम् ४२४ यवक्षारम् ४३९ यवक्षारः ७२ यवक्षारः ४३७ यवचित्रा-क्षीरिणी यवजम्-पलाशगन्धा यवजः-पाक्यम् यवजः—यवक्षारः यवजा-वंशरोचना यवतिक्तः ४२७ यवतिक्ता ५९ यवतिक्ता ४२८ यवनद्विष्टः--गुग्गुलुः यवनः-गोधूमः यवनादः-जुर्णा यवनेष्टम्-गृजनम् यवनेष्टम्- मरिचम् यवनेष्टम् —सीसकम् यवनेष्ट:-पलाण्डुः यवनेष्टः--राजपलाण्डुः यवनेष्टा-खजूरी यवफलम् ४३७ यवफलः ४२४ यवफल:----कुटजः यवफल:-वंशः यवफलाङ्करः-वंशाग्रम् यवमान्-गोधूमः यवशकजः-व्रीहिः यवशक:-यवक्षारः यवसंभवम्-सौवीरम् यवसंभवा-वंशरोचना यवसावः-यवानी यवसूचकः--यवक्षारः यवः ४२२ यवः ४३६,४३६ यवः-अक्षता यवः-धान्यराजः यवाग:-पथ्यभेदाः यष्टिः–भार्गी यवाग्रजम्—सौवीरम् यष्टीकम्—मधुयष्टी यवाग्रजः-यवक्षारः यष्टीमधु-मधुयष्टी यवाग्रजः-यवानी यष्टी-मधुयष्टी यवानिका ८८ यष्टीमधुः-मधुयष्टी यवानिका—यवानी यष्ट्याह्वम्-मधुयष्टी यवानी ८८,८९ या. यवानी ४२५,४३१,४३१,४३६, याचनकः--एरण्डः ४३७ याजुषः-तित्तिरिः यवानीयवानिका याज्ञिकः ४२४ यवापत्यम्-यवक्षारः याज्ञिकः-किंशकः यवाम्लजम्-सोवीरम्याज्ञिक:-~-ताम्रकण्टकः यवासकः ४२६, ४२७, ४२८ याज्ञिकः-पिप्पलः ४३५,४३७,४३९, ४३९,४४० यातयामः-वृद्धनामानि यवासकः-अनन्ता यातुम्नः-गुग्गुलुः यवासकः-यासः यादः-मत्स्यः यवासशकेरा ९१ यादोनाथः-पानीयम् यवासशर्करा-तवराजशर्करा यामवती-रात्रिनामानि यवासः ४२७,४३७ यामः -प्रहरः यवासः--दुरालभा यामी-दक्षिणा यवासः-बालपत्रः यामुनम्-अञ्जनम् यवासः—यासः यामुनेयम्-अञ्जनम् यवासिका ४२४ याम्योद्भुतः-श्रीताल: यवासिवा-यवासिका यावनः--तुरुष्कः यवाहवः—यवक्षारम् यावनालनिभः-यावनाल: यवाह्वः-यवक्षारः यावनालः ३६० यवाः-अक्षता यावनाल:---जूर्णा यवोत्थम् -सौवीरम् यावनालाः-जूर्णा यव्यम्-भूमिभेदः यावनाली ९१ यव्यः-यवक्षारः यावनी-इक्षुः यशस्करी-जीवन्ती यावनीप्रिया-बहुला यशस्करी--बृहजीवन्ती यावनी—यवानी यशस्करी--यवतिक्ता यावशर्करा-यवासशर्करा यशस्या-ऋद्धिः यावशूकजः-- यवक्षारः यशस्या--जीवन्ती यावशूकः--यवक्षारः यशस्विनी---तेजस्विनी यावी-यवतिक्ता यशस्विनी---यवतिक्ता यासः ११ यशोद:-पारदः यासः ४३० यष्टिलता-भ्रमरारिः यास:-दुरालभा For Private and Personal Use Only Page #565 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। यास:-धन्वयासः युक्तरसा-राष्णा युक्तियुक्तः–तुरुष्कः युगलाक्षः ---बरः युगम्-ऋद्भिः युगंधराः-जूर्णा युग्मपत्रः-कोविदारः युग्मफला-इन्दीवरी युग्मफला--वृश्चिकाली युता—मेदा युवती-मध्यमा युवती-स्त्री युवतीष्टा-यूथिका युवनामानि ३९५ युवा-युवनामानि योजनवली ५२६ योजनबल्लिका ४६४ योजनवल्ली-मनिष्ठा योजनम्मानम् ४१८ योज्यम्---पुष्पकाससम् योनला:-जृणा योनिः--उपस्थम् | योषा-स्त्री योषित् ४३० | योषित्-स्त्री यूका ४०७ यूका-श्वेतयुका यूथिका २०० यूथिका ४२८ यूथिका–बालपुष्पी यूथी-यूथिका यूपकम्-तृलम् यूपद्रुमः-ताम्रकण्टकः यूपम्---तुलम् रक्तकन्दः-रक्तपिण्डालु: रक्तकन्दः--राजपलाण्डुः रक्तकरवीरक:-करवीरः रक्तकम्-ताम्रम् रक्तकम् -प्राचीनामलकम् रक्तक:--अशोकः रक्तकः-कुचन्दनम् रक्तकः-रक्तशिग्रुः रक्तकः-शिग्रुः रक्तकाण्डा-क्रूरः रक्तकालम्-कनुष्ठम् रक्तकाष्ठम्—कुचन्दनम् रक्तकुसुमः-धन्वनः रक्तकुसुमः-पारिभद्रः रक्तकेसर:--पारिभद्रः रक्तगन्धकम् -बोलम् रक्तगन्धः ४२९ रक्तचक्षुः-गोराटिका रक्तचन्दनम् ९४ रक्त चन्दनम् ४४० रक्तचित्रकः ४३१ रक्तचित्रः-काल: रक्तचूर्णकः—कम्पिल्लकः रक्तजन्तुक:-भनागः रक्ततणा—गोमत्रिका रक्ततुण्डकः- भनागः रक्त तुण्ड:-----शुकः रक्ततुण्ड:--सारसः रक्तदला—नलिका रक्तधातुकर्ता--रसः रक्तधातुकम्-ताम्रम् रक्तधातुः-गैरिकम् रक्तधातु:---ताम्रम् रक्तनाल:-जीवन्तः रक्तनेत्रः-पारावत: रक्तनेत्रः-सारसः रक्तपत्रः—फोण्डालुः रक्तपत्रिका-करः रक्तपत्रिका-नाकुली रक्तपद्मम् १६४ रक्तपल्लवक:--अशोकः रक्तपा---जलुका रक्तपादः- सारसः रक्तपादी १५५ रक्तपादी ४२८ रक्तपादी-विश्वग्रन्थिः रक्तपायिनी-जलका रक्तपायी—मत्कुणः रक्तपालेवतम्-पालेवतम् रक्तपिण्डकः-रक्तपिण्डालु: रक्तपिण्डालुः ३४९ रक्तपित्तम् ४०९ रक्तपिता–रसः रक्तपुच्छिका---ब्राह्मणी रक्तपुष्पक:-पर्यट: रक्तपुष्पक:-शाल्मली रक्तपुष्पः ६० रक्तपुष्पः-करवीरः रक्तपुष्पः—किंशुकः रक्तपुष्पः --'नागः रक्तपुष्पः—बन्धकः रक्तपुष्पा—शाल्मली रक्तपुष्पिका-क्रूरः रक्तपुष्पिका---पाटला रक्त पुष्पिकाभूपाटली रक्तपुष्पिका--विष्णुकान्ता रक्तपुष्पी--आवर्तकी येलुवासः-जाहकः या. योगजम्---अगरु योगरङ्गः--नारङ्गः योगिदण्ड:-वेत्रः योगिनी-धसरी योगी-नारङ्गः योगीश्वरी----वन्यकर्कोटकी योगीष्टम्-सीसकम् योग्या-ऋद्धिः योग्यम्-ऋद्धिः For Private and Personal Use Only Page #566 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना रक्तपुष्पी-उष्टकाण्डी रक्तपुष्पी-करुणी रक्तपुष्पी--जपा रक्तपरकम्-वृक्षाम्लम् रक्तपूर्वकः- रक्तपुष्पः रक्तप्रसवः--करवीरः रक्तप्रसवः–मुचकुन्दः रक्तप्रसवः-सैरेचकः रक्तफल:--वट: रक्तफल:-शाल्मली रक्तफला-बिम्बी रक्तफला-वृन्ताकी रक्तबिन्दुः-रक्तपुष्पः रक्तवीजका–तरटी रक्तवाजः-दाडिमः रक्तमत्स्यः-मत्स्यः रक्तमुखः-शुकः रक्तमलकः-देवसर्षपकः रक्तमूला--रक्तपादी रक्तयष्टिका-मनिष्ठा रक्तयष्टी---मसिष्ठा रक्तयावनाल:--जर्णा रक्तरजः---पुवर्णगैरिकम् रक्तरेणु:-पूनाग: रक्तरेणुः–सिन्दुरम् रक्तरवतकम् - पालेवतम् रक्तला-काकादनी रक्तलामा रक्तवर्गः ३०७ रक्तवर्ण:---इन्द्रगोपः रक्तवर्ण:--सिन्दूरम् रक्तवर्षाभू:--करः रसवातम्---रक्तपित्तम् रक्तवारिजम् - रक्तपद्मम् रक्तशालि:.--ब्रीहिः रक्तशालि:---शालि: रक्तशाल्य:--ब्रीहिः रक्तशिग्रुः १४२ रक्तशृङ्गकम्-विपम् रक्तसर्षपः---आसरी रक्तसहाख्यः-सैरेयकः रक्तसंदोहिका-जलुका रक्तसारमुखः--व्रीहिः रक्तसारम्-रक्तचन्दनम् रक्तसारः ४४० रक्तसार:-अम्ल: रक्तसारः-खदिरः रक्तसार:-ताम्रकण्टकः रक्तसूः रसः रक्तस्रावी-अम्लः रक्तहारी--नीलिनी रक्तम् २६४ रक्तम् ४२९,४३० रक्तम्-कुकुमम् रक्तम्-ताम्रम् रक्तम्---पद्मकः रक्तम्-प्रवालम् रक्तम्-सिन्दरम् रक्तम्-हिङगलम् रक्त:---एरण्ड: रक्तः–रक्तपुष्पः रक्त:-सैरेयकः रक्त:-हिजल: रक्ता ४२३ रक्ता-उष्ट्रकाण्डी रक्ताक्ष:-महिषः रक्ताख्या--क्रूरः रक्तागस्त्यः-ब्रह्मवृक्षः रक्ताङ्ग:-अग्निमन्थः रक्ताङ्ग:-कम्पिल्लकः रक्ताङ्ग:-प्रवालम् रक्ताङ्ग:--मत्कुण: रक्ताङ्कर:--प्रवालम् रक्ताङ्गी---मञ्जिष्ठा रक्ताङ्गुलम् --ब्रीहिः रक्ता-चूडामणिः रक्ताधारः-त्वक रक्तापहम् – बोलम् रक्तापहा-नीलिनी रक्ता-मजिष्टा रक्तामयः ४१० रक्तामलान्तकः—सैरेयकः रक्ता-मांसरोहिणी रक्ताम्भोजम्-रक्तपद्मम् रक्ताम्र:-क्षुद्राम्रः रक्ताम्लानः--सैरेयकः रक्ताति:---रक्तामयः रक्ता-लाक्षा रक्तालु:-रक्तपिण्डालुः रक्ता-शुक्रभाण्डी रक्ताश्वः-घोटः रक्तिका ४२४ रक्तिका-आसुरी रक्तिका-काकादनी रक्तिका-चूडामणिः रक्तेक्षणः-पारावतः रक्तक्षुः-इक्षुः रक्तेर्वारु:-ऐन्द्री रक्तैरण्ड:-एरण्ड: रक्तोत्पलम्-रक्तपद्मम् रक्षः-रोहिणः रक्षणी-त्रायमाणा रक्षापत्रः-भूर्जः रक्षोन्नः-सर्षपः रक्षोनी-बचा रक्षोहा---गुग्गुलु: रङ्कु:-मृगः रङ्गकः-भृङ्गराजः रङ्गकाष्ठम्-कुचन्दनम् रङ्गकुष्ठकः-हिमावली रङ्गक्षारः-टङ्कणः रङ्गदः--खादिरः रङ्गदः-टङ्कणः रङ्गदायकम्-कङ्कुष्ठम् रङ्गदा-स्फटिकी रगडढा-स्फटिकी For Private and Personal Use Only Page #567 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। रङ्गनायकम्-कष्टम् रङ्गपत्री-नीलिनी रङ्गपुष्पी-नीलिनी रङ्गमाणिक्यम्-माणिक्यम् रङ्गमाता ४२२ रङ्गमाता--लाक्षा रङ्गलता-आवर्तकी रङ्गम्-नपु रङ्गः-खदिरः रङ्गः-नारङ्गः रङ्गा–मेदा रगाहा-स्फटिकी रङ्गिणी-सहस्रवीयर्या रङ्गिणी-हरिद्रा रजतम्-रौप्यम् रजनी ४२३ रजनी ४२५,४३०,४३२ रजनीनाम्नी-हरिद्रा रजनी—पीता रजनीपुष्प:---उदकीयः रजनी-हरिद्रा रजस्वल:-महिषः रजस्वला ३९५ रजः त्रिगुणाः . रज:-पर्पट: रजःप्रभ:-काकः रजः-मकरन्दः रजः-रजोगुणः रजः-सत्त्वादिगुणाः रज्जकम्-हिङगृलम् रजकः--कम्पिल्लकः रञ्जकम्--लोहम् रञ्जनक:-कटफल: रञ्जनम्-हिङ्गलम् रञ्जन:-कम्पिल्लकः रञ्जन:-मनः र अनी-जन्तुकारी रञ्जनी---नीलिनी रजनी-बहुला रसिका-विजया रञ्जिनी-हरिद्रा रजोगुणः ४१४ रजोद्भवः–सर्जकः रणगृध्रः २९७ रणपक्षी-रणगृध्रः रणप्रियम्-उशीरम् रणप्रियः-रणगृध्रः रणालंकरण:-कङ्कः रत्नगर्भः ४२३ रत्नगर्भा ४२३ रत्नगर्भा-अवनी रत्ननायक:-माणिक्यम्र रत्नराट्-माणिक्यम् रत्नविशेषः ४३९ रत्नसामान्यम् ३७७ रत्नम् --माणिक्यम् रत्नम् --रत्नसामान्यम् रत्नम्-हीरकम् रत्नाकरः-पानीयम् रत्नानि ३७७ रत्निः ४०० रथः -तिनिसः रथाङ्गनामा–चक्रवाक: रथाङ्गम्-ऋद्धिः रथाङ्ग:-चक्रवाकः रथाङ्ग:-तिनिसः रथाङ्गाख्यः-चक्रवाक: रथाङ्गी-~ऋद्धिः स्थामली-भरणी रथिकः-चक्रवाकः रथिका-तिनिसः रथी-चक्रवाकः रदच्छदः-ओष्टः रदनाः---दन्तः रदनी हस्ती रदायुधः-सूकरः रदाः-दन्तः रन्ध्रकण्ट: --- रन्ध्रपत्र:-नल: रन्ध्रवंशः--वंशः रन्ध्रीनलः रमण:-कडयः रमणी-स्त्री रमा–कान्तिः रम्भा-कदली रम्यक:-महानिम्बः रम्यपुष्पः---शाल्मली रम्यफल:-कारस्करः रम्या-पद्मचारिणी रम्या-विशाला वः-तिन्दुकः रविकान्तः–सूर्यकान्तः रविद्रुमः ४२१ रविप्रकाशः--आतपादयः रविप्रियम्-ताम्रम् रविप्रियम्-रक्तपद्मम् रविप्रियः-करवीरः रविरत्नकम्-माणिक्यम् रविलौहम् –ताम्रम् रविः-अर्कः रविः-सूर्यः रवीष्टः-नारङ्गः रवीष्टा-सुवर्चला रश्मिजालम् रौप्यम् रसकः २९२ रसकः-महारसाः रसगन्धकः-~-गन्धकः रसगन्धम्-बोलम् रसगर्भम्-रसाञ्जनम् रसगर्भम्-हिङ्गुलम् रसन्नः-टङ्कणः रसज:-गुडः रसजातम्-रसा अनम् रसज्ञा-जिह्वा रसदालिका -इक्षुः रसधातुः--पारदः रसनम्-भोजनम् For Private and Personal Use Only Page #568 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां रसना-जिह्वा रसनाथः-पारदः रसनापदम्-कट्यादीनि रसनाभम्---रसाजनम् रसना-राष्णा रसना-शकभाण्डी रसपाकजः-गुडः रसपुष्पः----जलदः रसफल: ४२२ रसफल:- नारिकेल: रसभेदाः ४१३ रस्यम्-आमिषम् रस्या--राष्णा रसराजः ४२६ रसराज:--पारदः रसलोहम्---पारदः रसलोहः-पारदः रससंभवम् रक्तम् रसम् ४२५ रसम्-बोलम् रसः २६५ रसः ४२५,४३५ रस:-औषधम् रस:--पानीयम् रस:-पारदः रस:-विषयाः रसा ४३९ रसा-अवनी रसा-खजरी रसाग्रजम्---रसाञ्जनम् रसाग्यम्-रसाञ्जनम् रसाङ्गकः-श्रीवेटकः रसाञ्जनम् १२६ रसाञ्जनम् ४२७,४४० रसाञ्जनम्-तार्यतैलम् रसाक्ष्यः-आम्रातकः रसाब्या---राष्णा रसाधिकः---टङ्कण: रसाम्लम्-वृक्षाम्लम् रसाम्लम्-सूक्तम् रसाम्ल:--अम्ल: रसाम्ला-पलाशी रसायनवरा-काकमाची रसायनश्रेष्ठः-पारदः रसायनसमाश्रयम्-दुग्धम् रसायनी—काकमाची रसायनी-गुडूची रसायनी-गोरक्षदग्धी रसायनी-मांसी रसा-राष्णा रसाल: ४२८ रसाल:----आम्रः रसाल:---इक्षः रसाल:-गोधूमः रसाला ४२८ रसाला--द्राक्षा रसाला-मर्जिका रसाली—इक्षुः रसा-वाचा रसावेष्टः---श्रीवेष्टकः रसा-सुरा रसा----स्वादुपत्रफला रसिकः-गोधूमः रसिकः---नीवारः रसिकः----सारसः रसिका-रसः रसेक्षुः—इक्षुः रसेन्द्रम् —पारदः रसेन्द्र:--पारदः रसोत्तमम् -पारदः रसोत्तमः-पारदः रसोत्तमः ---वासन्ताः रसोत्तमाः-वासन्ताः रसोद्भवम्-रसाञ्जनम् रसोद्भवम्-हिङ्गलम् रसोद्धृतम्-रसाअनम् रसोनः १४७,४२२ रसोनः ४३७,४३८,४३८ राका-पूर्णिमा राक्षसभोजनम्-आमिषम् रागकाष्ठम्-कुचन्दनम् रागदालि:-मसूरिका रागदृक्-माणिक्यम् रागपुष्पः--बन्धकः रागप्रसवः—सैरेयकः रागः-अलक्तकः रागाङ्गी-मभिष्टा रागाड्या-मजिष्टा रागी २३० रागी--अशोकः राजकन्या ४२३ राजकन्या केविका राजकर्कटिका ४३६ राजकसेरुक:-मुस्ता राजकसेरुः--मुस्ता राजकः ४२९ राजकीर: ४२८ राजकृष्णा-जन्तुकारी राजकोल:-बदरम् राजकोशातकी ४३८ राजकोशातकी-धामार्गवः राजक्षवकः १४३ राजखर्जुरी-दीप्या राजगिरिः-राजाद्रिः राजजम्बू: जम्बू: राजतरणी-तरणी राजतरु:-आरग्वधः राजतरु:-कार्णकारः राजधत्तूरकः-धत्तूर: राजधान्यम्-व्रीहिः राजधान्यम्---श्यामाकः राजधूर्तः–चत्तूरः राजनामा-पटोलः राजनीलिका–महानीली राजन्य:-क्षीरी 'राजन्यावर्तकः-राजावर्तः For Private and Personal Use Only Page #569 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। ११७ राजपत्नीनामानि ३९४ राजवृक्षः–कर्णिकारः राजिल:-सर्पः राजपत्नी-रीतिका राजवृक्षा-जन्तुकारी राजी-आसुरी राजपत्री-रीतिका राजशाक:-वास्तुकम् राजीफल:-पटोल: राजपत्री-रेणुका राजशाकिनी-राजादिः राजी-बाकुची राजपर्णी-प्रसारणी राजशिम्बी ४३५ राजीवम्-कमलम् राजपलाण्डुः १४८ राजशुकः-शुकः राजीवम् रक्तपद्मम् राजपिण्डा---दीप्या राजसर्षपः-राजक्षवकः राजीव:-जङ्घाल: राजपीलु:-पील: राजस्वर्ण:-धत्तूरः राजीव:-मत्स्यः राजपुत्रः--राजाम्रः राजहर्षणम्-तगरम् राजेष्टम्-व्रीहिः राजपुत्री-कटुकालाम्बुनी राजहंस:--हंसः राजेष्टः–राजपलाण्डुः राजपुत्री—जाती राजा-क्षत्रियः राजेष्टा-कदली राजपुत्री-दीर्घतुण्डी राजादनम् ४३६ राजेष्टा--दीप्या राजपुत्री-रीतिका राजादन:-क्षीरी राजोद्वेजन:-क्षुवकः राजपुत्री--रेणुका राजादनी-व्रीहिः राज्ञी-नीलिनी राजपुष्पी-करुणी राजाद्रिः २३० राज्ञी-राजक्षवकः राजप्रस्तरः--राजावर्तः राजादि:--राजावर्तः राज्ञी-राजपत्नीनामानि राजप्रियः राजपलाण्डुः राजानम्-व्रीहिः राज्ञी-रीतिका राजप्रिया- करणी राजानः-दीर्घशकः राटः-मदनः राजप्रिया-व्रीहिः राजानः--ह्रस्वतण्डुलः रात्रिजागरदः--कोकडः राजफल:-क्षीरी राजाम्रः १७० रात्रिजागरः-कुक्कुटः राजफल:-राजाम्रः राजाम्ल:-आम्ल: रात्रिजागरः-क्रौञ्चः राजफला-जम्ब: राजा-राजावर्तः रात्रिनामानि ४१६ राजबदर:-बदरम् रामार्कः १३७ रात्रिवियोगी-चक्रवाकः राजबला ४२३ राजार्कः ४३० रात्रिविश्लेषगामी-चक्रवाकः राजबला-प्रसारणी राजाईम्----त्रीहिः रात्रिः-रात्रिनामानि राजबला-बला राजार्हा-जम्बः रात्री—रात्रिनामानि राजभद्रकः ४२९ राजावतः २१७ राधः-वैशाखः राजभावा-ब्रीहिः राजिका ४३० रानकदली—काष्ठकदली राजमण्डूकः--मण्डूक: राजिका—आसुरी रामकाण्ड:-अपर्वदण्डः राजमाषक:-माषः राजिका-काकोदुम्बरिका रामठम्-बालि: राजमाषः-माषः राजिकातैलम् ३८७ रामठम् --सहस्रवेवी राजमुगः-वासन्ताः राजिकापत्रम् ३५४ रामठम्-हिगु राजयक्ष्मा ४०८ राजिकाफल:-सर्षपः रामठः ४२९ राजराजिका--राजक्षवकः राजिका–रक्तिका रामठी---नाडीहिगुः राजरीति:-रीतिका राजिका-राजक्षवकः रामणः-कैडयः राजवल्लभ:-क्षीरी | राजिफल्गु:-काकोदुम्बरिका 'रामण:-तिन्दुकः राजवल्लभः—बदरम् राजिमन्त:-जलशायी रामतरणी—तरणी राजवल्लभा-राजपत्नीनामानि राजिमान्--जलश यी रामबाणः-अपर्वदण्डः राजयक्षः ४२४ काजिलफला-चीणाकर्कदी रामवल्लभम्-त्वक् For Private and Personal Use Only Page #570 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ११८ रामशरः — अपर्वदण्डः रामसेनक:- किराततिक्तः "" रामम् कुष्ठम् रामम् -- तमालपत्रम् रामा ४२२ रामा ४३० रामा - आरामशीतला रामा —– गृहकन्या रामा- - रोचना रामा - लक्ष्मणा रामालिङ्गनकाम: सैरेयकः रामावक्षोजोपमः – चक्रवाकः रामावामाङ्घ्रिघातकः - अशोकः रामास्तनोपमः - चक्रवाकः रामानी रामेषु :- अपर्वदण्ड: धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां | रिपुः - चोरक: रिष्टः- उत्तराभाद्रपदा ३२७ री. " राहुः - मदनः राः - रत्नानि www.kobatirth.org रास्ना राष्णा रास्ना लक्ष्मणा राहुच्छत्रम्-आर्द्रकम् राहुरत्नम् — गोमेदक: रालवृक्षक: मूलम् राल :- राला रालः– सर्जकः राला ११९ राष्णा ६२ | रुक् - आतपादयः रुक् — ग्रहणी रुक्प्रतिक्रिया - चिकित्सा रुक्मम् — सुवर्णम् राष्ट्रिका - बृती राष्ट्री ४३० रासभः – गर्दभः रुक्मम्—नागपुष्पम् रुक्—व्याधिः रास्ना ४३३, ४३३, ४३५, ४३९, रुक्मिणी सर्वक्षीरी रीठा ४२२ रीठा ४२८ रीठा - रीठाकरञ्जः | रीठाकर अक:- रीठाकरन : | रीठाकरञ्जः १९२ | रीतिकम् – पुष्पाञ्जनम् | रीतिका २०८ | रीतिकुसुमम् – पुष्पाञ्जनम् | रीतिजम् — पुष्पाञ्जनम् रीतिपुष्पम्—– पुष्पाञ्जनम् | रीतिः ४२५ | रीतिः -रीतिका रि. रिङ्गणी—कैवर्तिका रिङ्गिणी - कैवर्तिका रिङ्गिणी-मुद्रपण रितिपत्रिका —नाकुली रिपुः ४२२ रीती:- पुष्पाञ्जनम् | रत्यन्तरम् ४३१ रु. ४३९,४४० रुक्ष:-भल्लातकः | रु‌निवर्तनम् — आरोग्यम् | रुग्ण :— रोगी | रुग्भेद: ४३० | रुचकम् -- अक्षम् | रुचकम् – कृष्णलवणम् रुचकम्—सुवर्चलम् | रुचकः ४३० रुचव ::: - बीजपूर्णः | रुचिकारिणी -- उत्तरापथिका | रुचिदः - संधानम् | रुचिदा -- रोचना | रुचिरफला - विम्बी Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only | रुचिरञ्जन: -- नीलशिग्रुः | रुचिरम् — मूलकम् रुचिरम् - रौप्यम् | रुचिरम् —लवङ्गम् रुचिरा - रोचना रुचिष्यम् — मूलकम् रुचिः - आतपादयः रुचिः - रोचना रुच्यकन्द :- अर्शोघ्नः |रुच्यकम्---अक्षम् रुच्यम्---अक्षम् | रुच्यम् - जीरकम् रुच्यः -- कतकम् रुच्या -- कृष्णः | रुच्या: - व्रीहिः | रुजा - कुचम् रुजापहः- धन्वनः रुजा - व्याधिः रुजासह :— धन्वनः रुणशालिः -- बीहिः रुणाली - व्रीहि: रुदन्ती ३४१ रुदन्ती ४२७ | रुदन्ती —चणपत्रकः रुद्रजटा ३३१ रुद्रजः -- पारदः रुद्रपत्नी - प्रतर्कः रुद्ररेतः पारदः रुद्रलता | रुद्रवत् — देवदारुः रुद्रसंख्यका- सोमवल्ली रुद्रजटा | रुद्राक्षः ३७४ रुद्राणी-रुद्रजटा रुद्रा-रुद्रजटा रुधिरम् — कुकुमम् रुधिरम् — रक्तम् रुबुक:- एरण्डः रुवुः -- एरण्ड: |रुमांसम् ३९२ Page #571 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। ११९ रुरु:-मृग: रुरु:-रोहिण: रुहा ४३७ रुहा-दुर्वा रुहा-मांसरोहिणी रूक्षगन्धकः—गुग्गुल: रुक्षणात्मका:-करट: रूक्षणात्मिका–करदः रूक्षदर्भ:-मृदुदर्भः रूक्षम् --मरिचम् रूक्षम्-शुष्कलूनम् रूक्ष:-काकः रूक्ष:-धन्वनः रूक्षा-दन्ती रूक्षा–यवासशर्करा रूपम्-विषयाः रूषणम्-रजोगुण: रेखा ३९८ रेचकम्-कनुष्ठम् रेचकः ५४ रेचक:--तिलकः रेचनकः-कम्पिल्लकः रेचन:-आरग्वधः रेचनी--कालाजनी रेची--अकोटः रेची-कम्पिल्लकः रेची–तिलकः रेणुकदम्बक:-कदम्बः रेणुकम्---कफुटम् रेणुका १०६ रेणुका ४३१ रेणुभूषितः—गर्दभः रेणुरसा ४३१ रेणु:----पर्पट: रेणु:---रेणुका रेतः-शुक्रम् रेवती- मधुकः रेवा-नर्मदा रोचनी ४४० रोचनी-दन्ती रैवतकम् –पालेवतम् रोचनी-रोचना रैवतम्-पालेवतम् रोचनी--बयस्था रोचिष्यम्-मूलकम् रोचिः-आतपादयः रोगज्ञः-वैद्यः रोधोवका-पानीयम् रोगप्रतीकारः-चिकित्सा रोध्रः-लोध्रः रोगराजः-राजयक्ष्मा रोगलक्षणम्-निदानम् रोम २८५ रोगशिला-मनःशिला रोमकन्दः-कन्दग्रन्थी रोगश्रेष्ठः-ज्वरः रोमकम् ४२७ रोगहारी-वैद्यः रोमकम्-उद्भिदम् रोमकम्-लोहम् रोगहेतुः—आदानम् रोमकान्तम्-रोहम् रोग:—कुष्ठम् रोमफलम्-भवम् रोगाधीशः-राजयक्ष्मा रोमभूमिः त्वक् रागिनामानि २११ रोमवल्ली—कपिकच्छूः रोगिवर्तनम् ४१० रोमश:—कन्दग्रन्थी रोगिविशेषनामानि ४१० रोमशः-कुम्भीरः रोचकः-राजपलाण्डुः रोमशः-कोकडः रोचनकः-जम्बीरः रोमशः-भेड: रोचनफल:-बीजपूर्णः रोमशः--सूकरः रोचनफला-चिर्भटम् रोमशा-दग्धा रोचनम् ४२६,४३०,४३४ रोमाञ्चिका-रुदन्ती रोचनः ४३७ रोमालुविटपी-कुम्भीरः रोचनः---अकोट: रोमालु:-कन्दग्रन्थी रोचनः---आरग्वधः रोमालुः—कपिकच्छ: रोचनः--करञ्जः रोहत्पर्वा-दूर्वा रोचनः--जम्बीरः रोहिणः २९६ रोचनः-दाडिमः रोहिणः-न्यग्रोधः रोचनः--निम्बूकः रोहिणः-भृतृणम् राचनः-पलाण्डुः रोहिणः-वटः रोचनः-मत्स्यः रोहिणी ४२६,४३२ रोचनः-रोहितकः रोहिणी-कटुका रोचनः---श्वेतशिग्रुः रोहिणी-काश्मयः रोचना ९६,४२४ ८। रोहिणी-जम्बू: रोचना ४२६,४३२,४३४,४३७ रोहिणी-बलीवर्दः रोचनिका-वंशरोचना रोहिणी-मनिष्ठा रोचनी ४२१ रोहिणी-मांसी For Private and Personal Use Only Page #572 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १२० रोहिणीरमणः -- बलीवर्द: रोहिणी हरीतकी रोहितकः १९६ रोहितः - मत्स्यः रोहितः — रोहिणः रोहितः --- रोहितकः रोहिषम् — कत्तृणम् रोहिषः—भूतॄणः रोहिषः—मत्स्यः रोही- उदकीर्यः रोहीतक:- रोहितकः रोही - मृगः रोही-रोहिणः रोही-रोहितकः रौ. रौद्री ४३१ रौद्री -रुद्रजटा रौप्यम् २०३ रौप्यम् ४२८ रौप्यम्-तारम् रौहिणकम् -- रत्नसामान्यम् रौहिणेयम् — गारुत्मतम् रौहिषः— मृगः ल. लकुचम् ४२५ लकुचः ३६७ लकुड: करवीरः लक्षीः कान्तिः धन्वन्तरीय निघण्टुराज निघण्टुस्थशब्दानां लक्ष्मीः—ऋद्धिः | लक्ष्मी:- पद्मचारिणी लक्ष्मीः – रत्नानि | लक्ष्मी:- शमी लक्ष्मी:- श्वेततुलसी | लगुड : ---- करवीरः लघुकाश्मरी ४२९ लघुकाश्मर्यः –— कट्फलः | लघुचिभिटा -- मृगाक्षी लघुद्राक्षा-उत्तरापथिका लघुपत्रकः – शिग्रुः | लघुपत्रफला – उदुम्बरः लघुपत्री — पिप्पल : लघुपर्णिका - मूर्वा लघुपर्णिका - शतावरी लघुपाषाणभेदकः ४२९ | लघुपिच्छल :- भूकर्बुदारः लक्ष्मणकः- मुचकुन्दः लक्ष्मणा २५,३५२ लक्ष्मणा ४३०, ४३० लक्ष्मणा -- सारसी लक्ष्मीताल:- श्रीताल: लक्ष्मीफलम् ४२१ लक्ष्मीफल:- बिल्वः लक्ष्मीवान् — रोहितक: लक्ष्मीवेष्टः श्रीवेष्टः लक्ष्मीः ४३०,४४९ www.kobatirth.org लघुपुष्पः —— कदम्बः लघुपुष्पा --- केतकीद्वयम् लघुवदरी — बदरम् लघुत्राह्मी क्षुद्रपत्रा लघुभूतद्रुमः --- भूकर्बुदारः लघुमन्थः -- क्षुद्राग्निमन्थः लघुमांसी - गन्धमांसी लघु – लामजकम् लघुशतावरी ४३५ लघुशीत: - भूकर्बुदार: लघुशेलुः --- भूकर्बुदारः लघुसदाफला - उदुम्बरः लघुहेमदुघा–उदुम्बरः लघुदुम्बरा— उदुम्बरः लघ्वजानवनीतम् ३८५ लघ्वी स्पृक्का लङ्का ४३० लङ्का - करटः लङ्गलिका –— पृष्टिपणी लज्जा ४२५ लक्ता—-रक्तपादी लालुः- रक्तपादी Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only | लजिका-रक्तपादी लट्वा — कुसुम्भम् लता ३२७ लता ४३८ | लताकरञ्जः ३५८ लताकरञ्जः ४३३ लताङ्गी— शृङ्गी लताजात:-ऋद्धिः लताताल: - हिन्ताल: लता - त्रपुसम् लता - दूर्वा लतामणिः – प्रवालम् लतार्क:- पलाण्डुः |लतावल्ली—कैवर्तिका | लता सारिवा लता --स्कन्धः लताह्वयम् — तालीसकम् लपनम् —मुखम् लब्धवर्ण: पण्डितनामानि | लम्बकर्णः -- अङ्कोटः लम्बकर्ण: छागलः | लम्बकर्णः - रणगृध्रः |लम्बदन्ता-सैंहली |लम्बबीजा- सैंहली लम्बा- कटुकालाम्बुनी | लम्बिका सूक्ष्मजिह्वा |लम्बुजा – महाश्रावणिका | लम्बोष्ठः—उष्ट्रः ललन:- प्रियालः ललन:-राला | ललन:- सर्जकः | ललना ४२३ | ललनाप्रियम् — वालकम् ललनाप्रियः --- कदम्बः ललना - स्त्री ललाटम् ३९६ | ललिता – कस्तूरिका | ललिता —स्त्री | लवङ्गकलिका— लवङ्गम् Page #573 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। १२१ लवङ्गकम् ४३० लाक्षाप्रसादन:-क्रमुकः लिङ्गम्-शिश्नम् लवङ्गम् १०४,४२४ लाक्षाप्रसाद:-क्रमुकः लिङ्गिनी ३३० लवङ्गम् ४२७,४३९ लाक्षा-रङ्गमाता लिङ्गिनी ४३१,४३१,४३३ लवङ्गम्-श्रीपुष्पम् लाक्षावृक्षः क्षुद्राम्रः लवङ्गः ४३८ लाघवम्-कुशलम् लुङ्गः–बीजपूर्णः लवणकिंशुका-तेजस्विनी लाङ्गलिनी-कलिकारी लुलायकन्दः-शुभ्रालु: लवणक्षारम्-लवणारम् लागली ४२५ लुलायक:-महिषः लवणगुणा:४१२ लाङ्गली ४२७,४३७,४३९,४४० लुलायकान्ता--महिषः लवणतणम् ३६२ ° लुलायः—कूलेचराः लवणपञ्चकम् ३०६ लाङ्गली-उपविषम् लुलाय:-महिषः लवणभेदः-लवणारम् लाङ्गलीका ४३६ लुलुकः-मण्डूकः लवणषट्कम् ३०८ लागली-जलपिप्पली लवणम् ४३० लाङ्गली-नारिकेल: लवणम्-पयोधिजम् लाङ्गली-महाराष्ट्री लूता ४०९ लवणम्---लवणारम् लाङ्गली-वहिशिखा लूता-टिटिभी लवणम्-सामुद्रम् लाङ्गली-सीरी लूता---तन्तुवायादयः लवणः ४१२ लाङ्गल्या-कलिकारी लतारिः-दुग्धफेनी लवणः- उष्ट्र: लाङ्गली-ऋषभः ललकः-मण्डूक: लवणा-ज्योतिष्मती लङ्गली—कपिकच्छ्रः लवणा--तेजस्विनी लाजा ३८८ लेखनी-काशः लवणाधिजम्--सामद्रलवणम लाञ्छन:-रागी लेखसाटकम्-श्रेष्मातकः लवणारम् ७६ लाटपर्णम्-त्वक लेखसाटकः श्लेष्मातकः लवणासुरजम्-लवणारम्लामज्जकम् ११३ लेखाई:-श्रीताल: लवणोत्थम्-लवणारम् लामजकम् ४३६,३३७ लेख्यपत्रः-ताल: लवणोदधिसंभवम्—सामुद्रलव- लामजकः ४३० लेपन:-तुरुष्कः लामजक:-आमृणालम् लेलीतः-वटसौगन्धिकः लवम्-लवङ्गम् लाला ४०० लेलीनः—न्धकः लवम्-लामजकम् लालान्धः-अपस्मारः लेलीनः—वटसौगन्धिकः लवः-लावः लावकः-लावः लेहः-भोजनम् लशुनः ४२७,४२९ लाव: २७९ लेह्यम् ३११ लशुनः—गृञ्जनम् लावः-विष्किराः लशुनः--रसोनः लावा-लाव: लैङ्गी-लिङ्गिनी लि. लो. लशुनी ४३३ लिकुचम्-चुक्रम् लोककान्ता-ऋद्धिः लसत्फल:-खस्तिल: लिकुचम्-लकुचम् लोकप्रकाशः--आतपादयः . . लिकुचः-लकुचः लोकेशः—पारदः लाक्षा ११२ लिक्षा-श्वेतका लोचनहिता—कुलत्था लाक्षा ४२८,४३९ लिङ्गजा-लिङ्गिनी लोचनहिता-चक्षुष्या लाक्षा-पलाशिकः लिङ्गसंभृता-लिङ्गिनी लोचनम्-दृष्टिः . . णम् ला. For Private and Personal Use Only Page #574 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां लोचनी–महाश्रावणिका लोमशा-वचा लोहितः-व्रीहिः लोचमर्कट:--अजमोदा लोमशा--शणपुष्पी लोहिता--क्रूरः लोटिका-क्षुद्राम्लिका लोला- क्षुद्राम्लिका लोहिताङ्ग:-कम्पिलकः लोडा--क्षद्राम्लिका लोलाङ्ग:-अपस्मारः लोहिताननः-नकुल: लोणक्षारः ४३० लोहकः-रीतिका लोहितालु:-फोण्डालु: लोणतणम्-लवणतणम् लोहकान्तिकम् --लोहम् लोहितालु:-रक्तपिण्डालु: लोणशाकम्-लोणिका लोहकिटम् -लोहोच्छिष्टम् । लोहितेषुः—इक्षुः लोणा-क्षुद्राम्लिका लोहखड़गम्-लोहम् लोहोच्छिष्टम् २१२ लोणाम्लिका–क्षुद्राम्लिका लोहचूर्णम्-लोहोच्छिष्टम् लोहोत्थम् --~-लोहोच्छिष्टम् लोणिका ४२५ लोहजम् ४३० लौ. लोणिका-क्षुद्राम्लिका लोहजम्-लोहोच्छिष्टम् लौहितकम् -रीतिका लोणित्थः ४३५ लोहजम्-वर्तलोहम् लोणिशाकम् ४३७ लोहद्रावीणः वक्तकः-व्रीहिः लोध्रकः-लोध्रः लोहनिर्यासम्-लोहोच्छिष्टम् । वक्तशालि:-व्रीहिः लोध्रपुष्प:--मधुकः लोहपृष्ठः-कङ्कः वक्ता—मानुषः लोध्रपुष्पिणी-धातुकी लोहमलम्-लोहोच्छिष्टम् वक्त्रवास:-नारङ्गः लोध्रम्-लोध्रः लोहमाता-वालुकः वक्त्रविष्टाविनिर्गमी-वल्गली लोध्रः १२९ लोहशुद्धिकरम् टङ्कणम् वक्त्रशल्या-काकादनी लोध्रः ४२८ लोहशुद्धिकारकः-टङ्कणः वक्त्रशल्या-श्वेतकाम्भोजी लोध्रः-चिल्ली लोहसंकरम्-वर्तलोहम् वक्त्रशोधनम्-भवम् लोभनम् --आमिषम् लोहम् २१० वक्त्रशोधी-जम्बीरः लोभनी-महाश्रावणिका लोहम् ४३० वक्त्रम्-मुखम् लोभनीया-श्रावणी लोहम्--अगर वक्त्राधिवासनः-नारङ्गः लोमकरणी-मांसी लोहम्-काष्ठागरु वक्रकण्टक:-बदरम् लोम-मस्तिष्कम् लोहम्-कांस्यम् वक्रकण्ट:--खदिरः लोम-रोम लोहम्-रक्तम् वक्रमः--सर्पः लोमशकण्टा-कर्कटी लोहम्-वर्तलोहम् वक्रग्रीवः-उष्ट्र: लोमशपत्रिका-जीमृतकः लोहः ३२४ वक्रतुण्ड:-गृध्रः लोमशपुष्पक:-शिरीषः लोहः ४२९,४२९ वक्रदन्ता-दन्ती लोमशफला-शशाण्डुली लोहितकम्माणिक्यम् वक्रपुष्पम् ४२४ लोमशविडालः २७५ लोहितपुष्पी-उष्ट्रकाण्डी वक्रपुष्प:-अगस्त्यः लोमशमार्जारः-लोमशबिडाल: लोहितप्रसवः-धत्तुरः वक्रपुष्पः-किंशुकः लोमशः-कोकडः लोहितम्-कुचन्दनम् वकलाङ्ग्ल:-कुक्कुरः लोमशः लोमशबिडाल: लोहितम्-तृणकुङ्कुमम् वक्रशाली ४२६ लोमशा ४२४ लोहितम्-रक्तचन्दनम् वक्रशल्या-कुटुम्बिनी लोमशा ४२८ लोहितम्-रक्तम् वक्रशल्या-श्वेतकाम्भोजी लोमशा-उर्वारुः लोहितम्-हरिचन्दनम् वक्रम्-तगरम् लोमशा-काकजधा लोहितः-इक्षः वक्रियः-ऊरू लोमशाान्धमांसी लोहितः-रक्तपिण्डालु: वक्षः ३९८ For Private and Personal Use Only Page #575 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। वक्षोजः-स्तनः घश्चक:-शृगाल: वत्सवत्सकः-कुटजः वक्षणः--ऊरू वनः ४३३ वत्सम्-वक्षः वङ्गम्-त्रपु वक्षुलद्रुमः-अशोकः वत्सादनः-ईहामृगः वङ्गम्—सीसकम् वक्षुल: ४२६,४२७,४३०, ४३० वत्सादनी ३३२,४२३ वचनी-वाचा वचुल:-मलम् वत्सादनी ४२८,४३१,४३१.. वचा ७० वक्षुल:-वेतसः वचा ४२८,४३०,४३१, ४३२, वत्सादनी-गुडूची ४३३,४३५,४३७,४३७,४४० वटपत्रः-कुठेरक: बत्सा-वस्त्रा वचा-देवप्रियः वटपत्रा—मल्लिका वचा--लोमशा वददग्धकम् -कत्तृणम् वचोग्रहः-श्रवणम् वटपत्री ३७ वदनम्--मुखम् वदि-कृष्णपक्षः वज्जरम्-लोहम् वटसौगन्धिकः ११८ वज्रकक्षारम्-वनकम् वधूः ४२८ वटसौगन्धिकः-गन्धकः वज्रकण्टकः--कोकिलाक्षः वधूः-शढी वट: १८४ धनकण्टकम्-सुक वधः-स्त्री वट: ४२८ वधूः-स्पृक्का वज्रकम् ७६ वट:-आश्लेषा ३२७ वनकदली-काष्ठकदली वज्रकम्-वैक्रान्तम् वटः-लक्षः वनकन्दः-अर्शोन्नः वज्रकारकम्-व्याघ्रनखम् वट:---मघा वनकन्द:-धरणीकन्दः वज्रचा---खड़गः वट:-शृङ्गी वनकर्कटी ४२८ वज्रतुण्ड:-गृध्रः वटिकाशिरः-मूलम् वनकोद्रवः-कोद्रवः वज्रतुण्डः–मशकः वटी—वटः वनखण्डा-पद्मिनी वज्रदंष्टः-सूकरः वट्टलोहकम्-वर्तलोहम् वनगोक्षीरम् ---पलाशगन्धा वज्रदंष्टा----कीटिका. वट्टलोहम्-वर्तलोहम् वनग्नैः-बलीवर्दः वज्रपुष्पा-शतपुष्पा वडवानिमल:-अग्निजारः वनचन्द्रिका-मल्लिका वज्रबीजक:-लताकर नः वडवा-घोटः वनजमूर्धजा-शृङ्गी वज्रमूली-माषपर्णी वणिक-वैश्यः वनजः-अर्शोन्नः वज्रवृक्ष:-मुक वत्सकबीजानि–इन्द्रयवः वनजः-चम्पकः वज्रशल्की-शल्यकः वत्सकम् ४२९ वनजः-तुम्बुरुः वज्रशल्या कुटुम्बिनी वत्सकम्-पुष्पकासीसम् वनजः-वनबीजपूरकः वज्रशुक्ति:-शल्यक: वत्सकः-इन्द्रयवः वनजा-अरण्यकार्पासी वज्रम् ४२४ वत्सकः-कुटजः वनजा-अश्वगन्धा वज्रम्-अभ्रकम् वत्सकः-यवफल: वनजा--कासन्नी वजम्वालकम् वत्सतरः--बलीवर्दः वनजा क्षुद्रोपोदकी यज्रम्-हीरकम् वत्सनाभस्वरूपम् ३१४ वनजा-गन्धपलाश: वज्रः—कोकिलाक्षः वत्सनाम: ४२८ वनजा-पेऊ वन:-मृदुदर्भः वत्सनाभ:-अमृतम् वनजा-मिश्रेया वज्र:-वैकान्तम् वत्सनाभः-विषभेदः वनजा-मुद्गपर्णी वज्राभः-दुग्धपाषाणः वत्सरः-संवत्सरः वनजा-शेफालिका व नास्थि-कोकिलाक्षः वत्सरान्तकः-फाल्गुनः वन जाह्वया-क्षुद्रोपोदकी. For Private and Personal Use Only Page #576 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १२४ वनत्रपुसी ४३५ ः चम्पकः वनदमनः - दमः वनदीप:बनधेनुः—बलीवर्दः वनपिप्पली-वनादिपिप्पली वनपुष्पा – शतपुष्पा वनपुष्पोत्सव:: - आम्रः वनपूरक:--वनबीजपूरक: वनप्रियम् — त्वक् वनप्रियः -- मृगः वनबर्बर:- शालुकः वनबर्बरिका—सुमुखः वजवीजपूरक: १७४ वनबीजः –वनबीजपूरकः वनभूषण: - कोकिलः वनभूषणी - कोकिलः वनमक्षिका — दंश: वनमक्षिका मक्षिका वनमल्लिका—ग्रैष्मी वनमालिका — ग्रैष्मी वनमालिनी – गृष्टि: वनमालिनी — ग्रैष्मी वनमाली — ग्रैष्मी वनमुद्गः --- मकुष्ठका वनमुद्रः---मकुष्टः धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां वनमुद्रा मुद्रपर्णी वनमूर्धजा - शृङ्गी वनमेथिका —— मेथिका वनमोचा --- काष्ठकदली वनरम्भा ४२९ वनरम्भा — गिरिकदली वनलक्ष्मीः कदली वनवल्लभा — निश्रोणिका वनवल्लरी- निःश्रेणिका वनवासकः शाल्मलीकन्दः वनवासी--ऋषभः वनवासी काकः वनवासी——-गृष्टिः वनवासी- मुष्ककः www.kobatirth.org | वनवासी— शाल्मलीकन्दः | वनवासी— शुभ्रालुः | वनविलासिनी — शङ्खपुष्पी वनवृन्ताकी—बृहती | वनशालिः — व्रीहिः | वनशृङ्गाटकः – क्षुद्रगोक्षुरः |वनशृङ्गाट: ४३५ | वनशृङ्गाटिका ४३५ वन सूरिका — कपिकच्छूः | वनस्था— अत्यम्लपर्णी वनस्था — पिप्पली | वनस्पतिः वटः | वनस्पती-वृक्षः वनहरिद्रा-शोली | वनहासः - कुन्दः वनम् काननम् |वनम् - कान्तारः | वनम् — पानीयम् वनादिपिप्पली ८६ | वनाभिधा पूर्वा-वनादिपिप्पली वनाम्रः — क्षुद्रात्रः | वनायुज :- घोट : | वनाईका पेऊ वनिता—स्त्री | वनेज्य:- राजाम्रः | वनेष्ट : राजाम्रः | वनोद्भवः – निलः | वनोद्भवा - अरण्यकार्पासी | वनोद्भवामुद्रपर्णी | वनोद्भवा --- वनबीजपूरकः | वनौकाः मर्कटः "" " बन्दका १५३ वन्दनीयम् —दधि | वन्दनीय : – पीतशृङ्गराज: वन्दनीया — रोचना वन्दाकदूर्वा ४३४ वन्दाक:- वन्दका | वन्दाका ४३१ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only | वन्दाङ्कः ४३२ विन्ध्यकर्कोटकी ४४ वन्ध्यकर्कोटी -- कर्कोटकी | वन्ध्यः — अवकेशी वन्ध्या ३९५ वन्ध्याकर्कोटकी ४३०, ४३१,४३२ | वन्ध्याकर्कोटी ४२९ | वन्ध्यापुत्रप्रदा — वन्ध्यकर्कोटकी | वन्ध्या—वन्ध्यकर्कोटकी | वन्यकार्पासः ४२६ वन्यकार्पासी ४३५ वन्यजीरः — बृहत्पाली वन्यदमन: दमः | वन्यदेशः — मशक : वन्यवृक्षः – पिप्पलः वन्यम् त्वक् | वन्यम् — परिपेलम् | वन्यः — अर्शोघ्नः वन्यः- दृष्टिः वन्यः – बलीवर्दः वन्यः- - महानल: वन्या - गन्धपलाश: | वन्या - गोपालकर्कटी वन्या - चूडामणिः वन्या - दीप्या | वन्या - मिश्रेया वन्या—मुद्रपर्णी वन्या–मुस्ता 'वन्यारिष्टा - शोली वपा - मेदः वपुः - शरीरम् | वपुः स्रवः -- रसः | वमथुः वमिः वमनः शणः | वमनी - जलूका वमनी - दंशः वमनी— मक्षिका वमनी - शणपुष्पी 'वमायिनी - अङ्गारवल्लिका Page #577 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra वमिः ४०९ वयस्थः — युवनामानि वयस्था ५१ वयस्था ४२९, ४४० वयस्था — काकोली वयस्था -- क्षीरकाकोली वयस्था--- गुडूची वयस्था ब्राह्मी वयस्था--- मध्यमा वयस्था - हरीतकी वरकः—प्रियङ्गुः वरकः - वासन्ताः वरटा - हंसः वरणी - अरणी वरतरुः -- भल्लातकः वरतिक्तका - पाठा वरतिक्त:-कुटजः वरतिक्तः --- निम्बः वरतिक्तः—पर्पटः वरतिक्ता-पाठा वरत्वचः – किराततिक्तः वरदा – सुवर्चला वरला - हंसः वरवर्णिनी-स्त्री वरवर्णिनी - हरिद्रा वरम्— आर्द्रकम् वरम् — कुङ्कुमम् वरम् त्वक् वरः-भर्ता वरः -- लवणः वरा - अवनी वरा - काकमाची वरा—गङ्गा वरा - गुडूची वरा--गुड़ची वराङ्गम् ४२८ वराङ्गम् — उपस्थम् वराङ्गम् -- त्वक् वराङ्गम् — शिरः www.kobatirth.org वर्णानुक्रमणिका | वराङ्गी - अरणी वराङ्गी— हरिद्रा |वराट: कपर्दिका वराटिका - कपर्दिका वरा- पाठा वरा- पाठा वरा— ब्राह्मी वरा—मेदा | वराम्ल : - बीजपूर्ण: | वरारुहः - बिल्वः | वरारोहघुघुरागः -- पारावतः वरारोहा—स्त्री | वरा-वन्ध्यकर्कोटकी वरा - विडङ्गा वरा—सुरा वराहकन्दः – गृष्टिः | वराहकर्णी - अश्वगन्धा | वराहकः मत्स्यः | वराहकः --- शिशुकः | वराहपत्री - अश्वगन्धा वरा— हरिद्रा वराहम् — हीरकम् वराहः ४३० | वराहः – मुस्ता वराहः — सूकरः वराहिका — अश्वगन्धा वराहिका - कपिकच्छूः वराही ४३२, ४३३,४३९ वराही — गृष्टिः | वराही - मुस्ता वरिष्ठः -- नारङ्गः वरीयसी - शतावरी वरी - शतावरी | वरुणम् - जीरकम् वरुणः १९३ | वरुणात्मजा — सुरा | वरेण्यम् — कुङ्कुमम् वरोहशाखी— लक्षः वर्चः -- भार्गी For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir वर्ज्यविषाणि ३१४ वर्णदात्री -हरिद्रा वर्णपुष्पी -उष्ट्रकाण्डी वर्णपूरक:- शालि : वर्णप्रसादनम् - काष्ठागरु | वर्णभेदिनी - प्रियङ्गुः "} " | वर्णवती -हरिद्रा | वर्णविलासिनी - हरिद्रा | वर्णशाकाङ्क :---गौर सुवर्णम् वर्णार्हः - वासन्ताः वर्णिनी-हरिद्रा "" "" वर्ण्यपुष्पकः -- तरणी | वर्तकम् — वर्तलोहम् वर्तकः २९८ | वर्तका - विष्किराः वर्तकी ४२६ | वर्ततीक्ष्णम्-वर्तलोहम् | वर्तमानः — कालत्रयम् वर्तलोहम् २११ | वर्तवर्तिकावर्तकः | वर्तिकः वर्तकः | वर्तिका - अजशृङ्गी | वर्तिः वर्तकः १२५ | वर्तिष्यमाणम् — कालत्रयम् | वतर:- विष्किरः वर्तुलम् — टङ्कणः वर्तुलः – कलायः वर्तुलः –—–—गुण्ठः | वर्तुली—श्रेयसी वर्तुलोहम्—वर्तलोहम् | वर्त्स्यत् — कालत्रयम् | वर्धमानः --- एरण्डः | वर्धमाना — मधुकर्कटी वर्मकण्टकः-पर्पट: वर्य :- कपर्दिका वर्याजनम् -- रसाञ्जनम् | वर्षकालः -- वर्षा : Page #578 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां वर्षकेतुः-फरः वर्षपुष्पा-महाबला वर्षपुष्पी–महावला वर्षा-कृष्णः वर्षाघोषः-मण्डूकः वर्षाभवः-क्रूरः वर्षा-भार्गी वर्षाभूः ३५५ वाभः ४३० वर्षाभूः— इन्द्रगोपः वर्षाभूः–मण्डकः वर्षावसाय:-शरत् वर्षाः ४१७ वलक्षम्-मौक्तिकम् वल्कतरुः–गफलम् वल्कद्रुमः-भृजः घल्कपत्र:-हिन्ताल: वल्कफल:-दाडिमः वल्कलम् ३२६ वल्कल:---कमुकः वल्कला-तेजस्विनी वल्कला-प्रतरीकः वल्कला-श्वेतशिला वल्कम्-वल्कलम् वल्गुजा-बाकुची वल्गुल: ४२९ वल्गुली २९६ वल्भनम्-भोजनम् वल्मीकशीर्षम् --स्रोतोञ्जनम् वल्मीकसंभवा-भूतुम्बी वल्लकी-सल्लकीवृक्षः वल्लकी-सल्लकी वल्लजम्-इन्द्रयवः वल्लरम्-कालेयकम् वल्लरी ३२६,४२६ वल्लरी-चित्रकः वल्लरी-दुर्वा वल्लरी-मेथिका चह्नम्-लोहम् वल्लः-औषधप्रमाणम् वसन्तोत्सवभूषणम्-सिन्दूरम् वल्लिकण्टारिका---अग्निदमनी वसन्तोत्सवमण्डनम्-सिन्दुरम् वल्लिदूर्वा-दा वसरी ४२९ वल्लिशाकटपोतिका--मूलपोती वसन्तः ४१७ वल्लिसरणा-अत्यम्लपर्णी वसः-वसुकः वल्लि:-अजमोदा वसादनी-वासकः वल्लिः---मूलपोती वसादनी-शिंशपा वल्ली-अत्यम्लपर्णी वसा-मेदः वल्ली-अश्वारकः वसा—मेदा वल्लीकरञ्जः ४२७,४३९ वसा–वना वल्ली-चविका वसुः ४३० वल्लीजम्-मरिचम् वसु-उद्भिदम् वल्लीपाषाणसंभवम्-प्रवालम् वसु---ऋद्धिः वल्लीबदरी-बदरम् वसुकम्-उद्भिदम् वल्ली—बली वसुकम्-कालेयकम् वल्लीमुद्गः-मकुष्ठका वसुकः ३४३ वल्ली-लता वसुकः ४४० वल्लीवृक्ष:-सर्जकः वसुकः-बुकः वल्लूरम् ४३६ वसुक:-राजार्कः वशा-हस्ती वसुतर्कासुका-प्रतरीकः वशिरः ४४० वसुधा--अवनी वशिरः-चविका वसुधाखर्जूरिका-दीप्या वशीजाता-पुत्रदात्री वसुच्छिद्रा-मेदा वशीरः-अपामार्गः • वसुमती-अवनी वशीरः-रक्तपुष्पः वसु-रत्नसामान्यम् वश्यकरम्-मरीचम् वसु-रत्नानि वसनम्त मालपत्रम् वसुश्रेष्ठम् -ौप्यम् वसन्तकः-स्योनाकः वसुंधरा-अवनी वसन्तजा-वासन्ती वसुः-वसुकः वसन्तदूतः-आम्रः वसपमः-सर्जिक्षारः वसन्तदूतः-कोकिलः वस्तुकम् ४३० वसन्तदूती ४३१ वसन्तदूती-कोकिल: वस्तुकम्-वास्तुकम् वस्तु-रत्नानि वसन्तदूती-गणिकारी वस्त्रपाल: कोलकन्दः वसन्तदूती-पाटला वस्त्रभूषण:-साकुरुण्डः वसन्तदूती-वासन्ती वस्त्रभूषणा–मञ्जिष्ठा वसन्तपादप:-आम्रः वस्त्ररङ्गा-कैवर्तिका वसन्तपुरुष:---कदम्बः वस्त्ररञ्जकम्-कुसुम्भम् वसन्तादिऋतवः ४१७ वस्त्ररञ्जनम्-कुसुम्भम् For Private and Personal Use Only Page #579 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। १२७ वस्त्रम्-अंशुकः वस्त्रम्-तमालपत्रम् वनसा-वना वस्त्रा २६४ वहिकाष्ठम्-दाहागरु वह्निदमनी--अग्निदमनी यहिदीपिका-अजमोदा वहिपुष्पा-धातुकी वहिपूतः--मृदुदर्भः वहिबीजः-निम्बूकः वहिमण्डलम् ४२९ वद्रिमथन:-अग्निमन्थः वहिमन्थः-अग्निमन्थः वहिलोहकम्-कांस्यम् वहिवर्धनम्-आरोग्यम् वहिशङ्ख:-जीरकम् वह्निशिखम्-कुङ्कुमम् वह्निशिखम्-कुसुम्भम् वह्निशिखा ४२५ वह्निशिखा—कलिकारी वहिशिखा-धातुकी वह्निः-चित्रकः वह्निः-निम्बूकः वह्निः-भल्लातकः वंशपीतः-कणगुग्गुलु: वाजिपुष्टिदायकम्---कुरी वंशपूरकम् इक्षुमूलम् वाजिभक्षः-हरिमन्थः वंशबीजः-यवफल: वाजिभोजनः–वासन्ताः वंशमलम्-इक्षुमूलमू वाजीकरणबीजकृत्- बृणादि. वंशरोचना ८० नामानि वंशरोचना ४२६ वाजी-घोटः वंशशकरा-वंशरोचना वाटी-बला वंशः १६१ वाट्यपुष्पकम् ३०४ वंशः ४२५, ४२७,४२८, ४३० वाट्यपुष्पिका-बलिका ४३५, ४४० वाट्यपुष्पी–बलिका वंश:-इक्षुः वाट्यपुष्पी-महाबला वंशः-कान्तारः वाट्यायनी–महाबला वंशः-वेणुजः वाणिजः-वैश्यः वंशः–सर्जकः वाणी-वाचा वंशाङ्कुरपरः-वंशाग्रम् वाणी-सरस्वती वंशाङ्करः-वंशाग्रम् वातक:-रोगिविशेषनामानि वंशाङ्कुरः-वंशाग्रम् वातगुणः ४१४ वंशाग्रम् १६२ वातघ्नी-अश्वगन्धा वंशाग्रम् ४२६ वातघ्नी-शालिपर्णी वंशान्तरः-नल: वातघ्नी-सिगृडी वंशाङ्कः- वेणुजः वातपत्रः ४२५ वंशिरम्-सामुद्रलवणम् वातपित्तनिवर्हिणी-व्रीहिः वंश्या-दधिपुष्पी वातपोथः ४२१ वंश्या-वंशरोचना वातपोथ:-किंशुकः वा. वातभृतनिवारिणी-कपटम् वाक्प्रदा-सरस्वती वातभतविनाशनी-कपटम् वाक्यलम्-रौप्यम् वातरोग:-वातव्याधिः वाक्यवल्ली–अङ्गारवल्लिका वातल:----प्रियङ्गः वाक्-वाचा वातवेधी-अम्लः वागुसः-मत्स्यः वातव्याधिः ४०९ वागशः—मत्स्यः वातशीर्षम्-नाभ्यादीनि वाचनी-वाचा वातसारः--बिल्वः वाचा २६२ वातः ४२६ वाजिकरी-अश्वगन्धा वातः-कृकरः वाजिगन्धा--अश्वगन्धा वात:-वायु: वाजिदन्ता-वासकः वातायु:-मृगः वाजिनासः—मेथिका वातारिः ४३३ वाजिनी-अश्वगन्धा वातारि:--अर्शोन्नः वाजिनी-घोट: वातारिः-एरण्डः वंशकर्पूररोचना-वंशरोचना वंशक्षीरी-वंशरोचना वंशगा-वंशरोचना वंशजः-वेणुजः वंशजा-वंशरोचना वंशतण्डुल:-वेणुजः वंशदला-वंशपत्री वंशाः ४२७ वंशधान्यम्-वेणुजः वंशनेत्रम्-इक्षुमूलम् वंशपत्रकः- इक्षुः वंशपत्री ३६१ वंशपत्री-नाडीहिङ्गः For Private and Personal Use Only Page #580 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ____धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां वातारि:- नील: वातारि:-पुत्रदात्री वातारिः-भल्लातकः वातारिः--भार्गी वातारिः–यवानी वातारिः—विडङ्गा वातारिः-शुक्लाङ्गी वातारिः-स्नुक् वातारिः-स्योनाकः वातिकः—साधारणव्याधिः वादनीयः-वंशः वानप्रस्थः-मधुकः वानरः–मर्कट: वानम्-शुष्कफलम् वानीरजम्-कुटम् वानीरजः–मुजः वानीरः ३६५ वानेयम्-जलमुस्तम् वान्तशोधनी-कृष्णः वान्तिः-वमिः वाप्यम्--कुष्ठम् वामहक-स्त्री वामलोचना-स्त्री वामावर्तफला-ऋद्धिः वामावर्ता--आवर्तकी वामी-घोट: वायवालम्-गारुत्मतम् वायव्या ४१८ वायव्या-अङ्गारवल्लिका वायसः-काकः वायसादनी-काकादनी वायसादनी---तेजस्विनी वायसाहा–काकनासा वायसाहा-काकमाची वायसी ४३१ वायसी-काकजङ्घा वायसी-काकनासा वायसी-काकमाची वायसी-काकादनी वायसी-तेजस्विनी वायसेक्षुकः-काशः वायसोलिका-काकोली वायसोली-काकोली वायुभक्षः-सर्पः वायुः २६२ वायुः ४२६ वारण:-कलेचराः वारणः-हस्ती वारपत्नी-धरणीकन्दः वारस्त्री-वेश्या वाराहकर्णी-अश्वगन्धा वाराहमदनः ३५९ | वाराहः ४३० वाराहः-कले चराः वाराहः--वाराहमदनः वाराही ४२६,४२९,४३० वाराही–गृष्टिः वारांनिधिः-पानीयम् वारि ४३८ वारिजम्—गौरसुवर्णम् वारिजम्-द्रोणेयम् वारिजः ४३९ वारितरम्-उशीरम् वारिद:-मुस्ता वारिधिः-पानीयम् वारि-पानीयम् वारिभवम् स्रोतोञ्जनम् वारिभवः ४२६ वारिभवः-शङ्खः वारिरुहम्-कमलम् वारिवल्लभा–विदारिका वारि—वालकम् वारिसंभवम्-अञ्जनम् वारिसंभवम्-लवङ्गम् वारिसंभवः ४२७ वारिसंभव:-यावनाल: वारिसात्म्यम्-दुग्धम् वारुणम्---पानीयम् वारुणः ४२२ वारुणिकोत्तमः-अग्निमन्थः वारुणी ४२९,४२९,४३२ वारुणी-इन्दीवरी वारुणी-ऐन्द्री वारुणी-करणी वारुणी-दर्वा वारुणी--पश्चिमा वारुणी-श्वेतपुष्पी वारुणी-सुरा वार्जम्-कमलम् वार्तम्-कुशलनामानि वार्ताकिनी-कासनी वार्ताकी ४२५ वार्ताकी-बृहती वार्ताकी-वृन्ताकी वार्तिकः-वैश्यः वार्तिका-वृन्ताकी वार्धकम्-कुरी वार्धिफेनम्-समुद्रफेनम् वाधिभवम्-द्रोणेयम् वाधिः-पानीयम् वार्धेयम्-द्रोणेयम् वार्षिकम्-त्रायमाणा वार्षिक:-त्रायमाणा वार्षिका ४३० वार्षिकी १९७ वार्षिकी-त्रायमाणा वालकम् १६ वालकम् ४३६,४३८ वालकम्-उशीरम् वालम्वालकम् वाला:-केशः वालुककर्कटी-वालुकम् वालुकम् ४१ वालुकम् ४२५ वालुकम्-एलवालुकम् वालुकम्—कासीसम् वालुका २९१ For Private and Personal Use Only Page #581 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका । १२९ वि. वालुकापत्रः (त्वग्वालुकापत्रः)-- वास्तुका-पलाशलोहिता अश्मन्तकः वास्तु-वास्तुकम् वालुकापर्णः (त्वग्वालुकापर्ण:)- वास्तुशाकटम्-भूमिभेदः अश्मन्तकः वास्तूकम्-वास्तुकम् वालुकी ४३२ वास्तूकः-चक्रवर्तिनी वालुकी—वालुकम् वास्तूकी-पलाशलोहिता वालु–वालुकम् वास्तुकी-पलाशलोहिता वासकः ११ वाहनश्रेष्ठः--घोटः वाहः-घोट: वासकः ४३०,४३८ वासनी-वत्सादनी वाहिनी-पानीयम् वांशी-वंशरोचना वासन्तः ४३०,४३६ वा:--पानीयम् वासन्तः-कोकिल: वासन्त:-तिलकः वासन्तः-वासन्ता: विकतम्-विकतः वासन्तः--विभीतकः विकङ्कतः १७७,४२२ वासन्ताः २२३ विक्रतः ४३५,४३६ वासन्तिका ४३१ विकङ्कत:--स्वाती वासन्ती १९८ विकतः—स्वादुकण्टकम् वासन्ती ४२३,४२७ विकता--बलिका वासन्ती—कोकिल: विकचम्—-विकसितम् वासन्ती—गणिकारी विकचा--महाश्रावणिका वासरः-अहोरात्रादयः विकट:--साकुरुण्डः वासः--तमालपत्रम् विकण्टकः ३७४ वासा ४२७,४३६ विकर्णसंज्ञकम्-स्थौणेयकम् वासा-त्रासकः विकर्णम् स्थौणेयकम् विकसा—मनिष्ठा वासा-शाल्मली विकसा-मांसरोहिणी वासिता--स्त्री वासिता–हस्ती विकस्वरम्-विकसितम् वासिला--स्त्री विकस्वरा—क्रूरः वासिवा-स्त्री विकारः-व्याधिः वासुकिः-सर्पः विकीरण:-अर्कः वासुदेवी-शतावरी विकीर्णरोम--स्थौणेयकम् वास्तिका-मेथिका विकृतः-रोगी वास्तुकम् ३५२ विक्रमः-पाणिः वास्तुकम् ४३५ विक्रमी-सिंहः वास्तुकः-ज्वरघ्नः विक्रान्तम्-वैक्रान्तम् वास्तुकः-श्वेतचिल्ली वास्तुक:-हिलमोची विक्रान्ता---द्रवन्ती विक्रान्ता-बलामोटा विक्रान्ता-वत्सादनी विक्रान्ता-विश्वग्रन्थिः विक्रान्ता-विष्णुकान्ता | विक्रान्तः--सिंहः विक्रान्ता-सुवर्चला विक्षीर:-अर्कः विगन्धकः- इगुदी विगन्धिका-अजगन्धा विगन्धिका-हपुषा विग्रहः-शरीरम् विघटिकादयः ४१५ विघटिका-विघटिकादयः विघण्टिकाभिधः-गुच्छाहकन्दः विघ्नेशवाहनः–महामूषकः विघ्नेशानकान्ता-दूर्वा विचक्षणः-पण्डितनामानि विचक्षणा-नागदन्ती विचचिका–पामा विचार्चका-संचार्यादयः विचित्रक:-भूर्ज: विचित्रम्--शीर्णवृत्तम् विचित्र:--अशोकः विचित्रा—मृगाक्षी विच्छदिका-वमिः विजयन्तिका-अग्निमन्थः विजया ३१ विजया ४२८,४३३ विजया-अग्निमन्थ: विजया-उपविषम् विजया क्षुद्राग्निमन्थः विजया-दवा विजया-नीलिनी विजया-बलामोटा विजया-माजिष्टा |विजया-मेध्या विजया-वचा विजया-शमी विजया---शुक्लाङ्गी For Private and Personal Use Only Page #582 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना विजया-हरीतकी वितुना–तामलकी विपिनम्-काननम् विजला--चन्नुः वितुनिका तामलकी विपुलस्रवा-गृहकन्या विजम्भितम---विकसितम विदग्धः-पण्डितनामानि विपुषा–हपुषा विजुलः-शाल्मलीकन्दः विदन्-पण्डितनामानि विप्रकाष्ठम्-तृलम् विजुला-चत्रुः विदरणम्-विद्रधिः विप्रप्रिया ४२२ विज्जुलम्-त्वक् विदला--श्यामा विप्रलम्भी-किङ्किरातः विज्जुलिका—जन्तुकारी विदारकम्-वज्रकम् विप्रः-पिप्पल: विज्ञः—पण्डितनामानि विदारिका ३४,४२४ विप्रः--ब्राह्मणः विज्ञानतैलगर्भः----अङ्कोटः विदारिगन्धाढ्यो गणः विप्राङ्गी-कटुका विटकः—गरिपाषाणः विफल:--अवकेशी विटका-पिटका विदारिगन्धा--शालिपर्णी विफला-केतकीद्वयम् विटपः-विस्तारः विदारिणी-काश्मयः विबन्धः-विष्टम्भः विटपी--वटः विदारी ४४० | विबुधः-पण्डितनामानि विटपी-वृक्षः विदारी-विदारिका विभा-आतपादयः विटप्रियः—मुद्गरः विदिशः ४१८ विभा--कान्तिः विटवल्लभा---पाटला विदुरजम्-वैडूर्यम् विभाण्डी ४२६,४३२ विट्खदिरम् ४३९ विदुरः---पण्डितनामानि विभाण्डी-आवर्तकी विट्खदिरः १२ विदुल: वेतसः विभानुगा- छाया विट्खदिर:-मरटः विदुला–सातला विभावरी—रात्रिनामानि विट्—मलम् विदोषम् –त्रिदोषम् विभीतकः ५० विट–वश्यः विद्युज्ज्वाला-कलिकारी विभीतक:-कलिन्दः विडङ्गकः ४२७ विभीषण:-----नल: विद्रधिः ४१० विडङ्गक:-गुडची विडङ्गम् ४२७,४३७ विद्रावणी—काकमाची विभुः-आत्मा विमर्दक:-चक्रमर्दः विद्रुमम—प्रवालम् विडङ्गम्-विडङ्गा विडङ्गः ४३३,४३७ विद्रुमः-प्रवालम् विमलम् २८९ विद्रुमलता-नलिका विमलम्-अभ्रकम् विडङ्गा ७१ विद्रुमलतिका–नलिका | विमलम्—महारसाः विडा-कपटम् विद्वान्पण्डितनामानि विमल:—विमलम् विडाली—विदारिका विद्वान्—वैद्यः . विमला-सातला विड्वराहः-सूकरः विद्वेष्यम्-कोलकम् विमहा ४४० वितस्ता ३८३ विनम्रम्-तगरम् विमुखी-सर्पः वितस्तिः--प्रादेशाद्यगुलिना-विनिद्रम्-विकसितम् विमोहनम्-तमोगुणः विरङ्गम्-कङ्कुष्ठम् वितानकः ४२२ विनीतः—बलीवर्दः विरलम्-दधि वितानक:-माडः विपश्चित् पण्डितनामानि विरिजपत्रिका-नाकुली वितुन्नकम् ४२४ विपाण्डु:-त्रपुसम् विरुल:-सर्पः वितुन्नकम् ४३८ विपादिका–पादस्फोट: विरूपम्-मूलम् वितुनकम् –धान्यकम् विपादी-विश्वग्रन्थिः | विरूपा-अतिविषा वितुनभूता-तामलकी विपाना-सुरा विरूपा-धन्वयासः मानि विनीतः—दमनम् For Private and Personal Use Only Page #583 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra विरूपी - जाह्कः विरेचनफल:—पीलुः विरेचनः स्योनाकः विरोचनः – कर अ : विरोचनः — रोहितकः वर्तुलम् – गृञ्जनम् विलासिनी - स्त्री " " विलेपी- पथ्यभेदाः विलोचनम् — दृष्टिः विलोडितम् — मथितदधि विविधाभिमतम् — सूक्तम् विविष्किरः -- पक्षी विशदमूली—माकन्दी विशदः -- शुक्लपक्षः विशली - लाङ्गली विशल्या ४४० विशल्या कलिकारी विशल्या - गुडूची विशल्या -दन्ती विश: - मानुषः विशाखः पुनर्नवा विशाखा — किङ्किरातः विशाखा — विकङ्कतः विशारदः -- पण्डितनामानि विशारदः——बकुलः विशारदा - धन्वयासः विशालपत्रः -- कासालुः विशालपत्र : - श्रीताल: विशालफलिका - निष्पावी विशाला ५८ विशालाक्षी - नागदन्ती विशाला - सरस्वती विशाली - अजमोदा विशालुकः -- मङ्कोरः विशालोपोदकी— उपोदकी विशिखः – शरः विशिष्टम् -सीसकम् विशीर्णपर्णा - निम्ब: www.kobatirth.org वर्णानुक्रमणिका । | विशुद्धम् — शालिपर्णीविशेषः विशेषकः --- तिलकः | विशेषणम् -साधारणकाल: | विशेषः -- साधारणकाल: | विशोकः -अशोकः विशोधनी-दन्ती विशोधनी-नागदन्ती विश्रगन्धा—हपुषा विश्रा—हपुषा विश्वगन्धम् - बोलम् विश्वगन्धः–पलाण्डुः विश्वग्रन्थिः १५६ विश्वदेवा गाङ्गेरुकी | विश्वधूपकम् - अगरु विश्वपर्णी - तामलकी विश्वभेषजम्-शुण्डी विश्वरूपकम् – अगरु: विश्वरूपकम् - कालेयकम् विश्वरूपा - अतिविषा विश्वम् — बोलम् |विश्वभरा —– अवनी विश्वम् शुण्ठी विश्वा ४२८,४३६ विश्वा— अतिविषा विश्वाख्या – शतावरी |विश्वा-मसूरः विवाहपुषा विश्रोषधम् शुण्टी | विपकण्टकः-यासः विषकण्टाकेनी–बन्ध्यकर्कोटकी विषकण्टः - इङ्गुदी विषकण्ठी-वलाका | विषकन्दः -- शुभ्रालुः विषन्नः कदम्बः विषन्नः यासः |विषन्नः-मुमुखः विषनिका कटभी विषन्नी - अङ्गारवलिका | विपन्नी ऐन्द्री For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir १३१ विषघ्नी-काष्ठकदली विषघ्नी— क्रूरः विषन्नी – जीमूतकः | विषन्नी - तामलकी |विषघ्नी— पृष्टिपर्णीविशेषः विषघ्नी — वृश्चिकाली विषन्नी-हपुषा विषघ्नी-हरिद्रा | विषतुण्डी ४२९ | विषतिन्दुकम्—उपविषम् |विषतिन्दुः ४२२ विषतिन्दुः — कारस्करः विषदम् – पुष्प कासीसम् विषदा-अतिविषा विषदा-वृहती विषदोडी ४२९ विषद्रुमः — कारस्कर: विषद्रुमः - विषतिन्दुः | विषद्रुः -- अश्विनी ३२७ विषधरः - सर्पः دو विषपत्री - पक्षी | विषपर्णी ४२० | विषपुष्पकः -- मदनः विषपुष्पम् ४२२ विषप्रशमनी—कर्कोटकी विषभद्रका—अरणी विषभद्रा - अरणी विषभेदाः ३१३ विषमज्वर :- द्वंद्वजाः विषमर्दनिका महासुगन्धा विषमदिनी --- महासुगन्धा " | विषमुष्टिकः ४२९ विषमुष्टिक:: -- मदनः विषमुष्टिकः – महानिम्बः विषमुष्टिका --- उपविषम् विषमुष्टिः ३३८ | विषमुष्टिः - अश्विनी ३२७ 'विषमोहप्रशमनी — बलामोटा Page #584 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२ धन्वन्तरीयनिघण्टुराजनिघण्टु स्थशब्दानां पिपलता-एन्द्रा विषय:-भूमिभेदः विषुवायनादीनि ४१७ वीतिः—घोटः विषयाज्ञानम्-तन्द्रा विषुवे ४१७ वीतूषः—मत्स्यः विषयाः४०२ विषोपविषप्रशमनम३१७ वारकः-करवीरः विषयीन्द्रियम्-विषयेन्द्रियम् विष्किरः-कुकुटः ।। वीरणमूलकम्-उशीरम् विषयन्द्रियम् ४०२ विष्किराः २८६ वीरणम् ४३५ विषलता-ऐन्द्री वीरणम्-उशीरम् विष्टम्भः ४०९ विषवल्ली-ऐन्द्री वरिणीमूलम्-उशीरम् विष्टरः--वृक्षः वीरतरम् ४३५ विषहन्ता--शिरीषः विष्टरुहा-केतकीद्वयम् वीरतरम्—उशीरम् विषहन्त्री-वन्थ्यकर्कोटकी विष्टिका---सूक्ष्मपुष्पा विष्ठा-मलम् विषहा-जीमतकः वीरतरुः ४२८ विषम् ३१३ विष्टाशी–सूकरः वीरतरुः--भल्लातकः वीरद्रु:--अर्जुनः विषम् ४२८,४३०,४३२,४३३, विष्णुकन्द: ३५० । ४३७ विष्णुक्रान्ता १५७ वीरपत्रकः--सर्जकः विषम्-अमृतम् विष्णुकान्ता ४२६, ४३२,४३२, वरिपत्रिका-चक्षुः विषम्-पानीयम् ४३६ वरिपत्री-धरणीकन्दः विषम् -बोलम् विष्णुगुप्तसमम्-चाणाख्यम्- वीरपर्णम्-सुरपर्णम् विषा-अतिविषा लकम् वीरपिष्टकः-सीसकम् विष्णुगुप्तकम्-चाणाख्यमूलकम् वीरपुष्पः-सिन्दूरः विषाणिका–रोहिणः विष्णुगुप्तम्-चाणाख्यमूलकम् विषाणिका ४३५,४३७ वीरपुष्पी-सिन्दूरी विष्णुगुप्तम् ४२१ विषाणिका-अजशृङ्गी वीररज:--सिन्दूरम् विष्णुगुप्तः-विष्णुकन्दः विषाणिका-आवर्तकी वीरवृक्षः--बिल्वान्तरः विष्णुपदी–गङ्गा विषाणिका-शृङ्गी वीरवेतसः—अम्लः विष्णुवल्लभा-सुरसा विषाणिका-सातला वरिसेनम् —आरुकम् विष्वक्सेनकान्ता--गृष्टिः विषाणी ४३२ वीरम्-आरुकम् विसपेः ४०८ विषाणी-ऋषभः वीरम्-उशीरम् विसर्पिणी-यवतिक्ता विषाणी-महिषः वीरम्काञ्जिकम् विसारः-मत्स्यः विषाणी-वृश्चिकाली वीरम्-मरिचम् विसारिणी-माषपर्णी विषाणी—-शृङ्गाटकः वीरम्-मूलम् विस्तारः ३२६ विषाणी-शृङ्गी वीरम्-लोहम् विषाणी-हस्ती विस्फोटः ४०८ वीरः-गृष्टिः विषादनी-पलाशी विस्रगन्धिकः ४२१ वीरः-तन्दुलीयकः विषा-द्रवन्ती विस्रम्-रक्तम् वीरा ४३१ विषापहः--मुष्ककः विस्रा--वना वीरा-अतिविषा विषापहा-ऐन्द्री विहगः—पक्षी वारा—काकोली विषापहा--तिलकन्दः विहंगमः—पक्षी वीरा-क्षीरकाकोली विधारातिः-धत्तुरः वीरा—गृहकन्या विषारि:-करञ्जः विः-पक्षी वीरा-तामलकी विधारिः–बृहच्चञ्चुः वी. वीरानखम्-आरुकम् विषुवती--विषुवे वीटी–टोकः वीरान्तकः-अर्जुनः For Private and Personal Use Only Page #585 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra वीरा - ब्राह्मी वीराम्ल : --- अम्ल वीरा — सहस्रवीर्या वीरा - सुरा वीरास्यः – लताकरञ्जः वीरुतू - लता वीर्यवृद्धिकरम् — बृंहणादिनामानि वीर्यम् - रत्नसामान्यम् वीर्यम् — शुक्रम् ट. वृकः— ईहामृगः वृकः - गुहाशयाः वृकारिः – कुकुरः वृकी-पाठा वृकम् — लुता वृक्षकन्दा - विदारिका वृक्षकः - कुटजः वृक्षधूपः ४२५ वृक्षधूप : — श्रीवेष्टक: वृक्षमर्कटिकः–पर्णमृगाः वृक्षमार्जारः - पर्णमृगाः वृक्षरुहः ४३९ वृक्षरुहा ४३१ वृक्षरुहा— कृष्णपिपीलिका वृक्षरुहा --जन्तुकारी वृक्षरुहा—वन्दका वृक्षवान् पर्वतः वृक्षवल्ली – विदारिका वृक्षः ३२५ वृक्ष:-- लोध्रः वृक्षादनी—–वन्दका वृक्षाम्लम् ८९ वृक्षाम्लम् ४३६ वृक्षारुहाख्या -- अमृतस्रवा वृक्षारुहा-वला वृक्षाश्रयी — क्षुद्रोलूक: वृत्तकर्कटी – षडभुजा वृत्तकोशः—जीमूतकः वृत्तकोशा- जीमूतकः www.kobatirth.org वर्णानुक्रमणिका । | वृत्तगुण:- गुण्ठः वृत्तगुण्डः—गुण्ड: | वृत्ततण्डुल:- जूर्णा | वृत्तनिष्पाविका — निष्पावी | वृत्तपत्रा - पुत्रदात्री वृत्तपत्रिका -- वृषमेधा वृत्तपर्णी - पाठा वृत्तपुष्पकः ४२७ | वृत्तपुष्पकः--कदम्बः | वृत्तपुष्पः---कदम्बः | वृत्तपुष्पः कुब्जकः |वृत्तपुष्पः मुद्गरः | वृत्तपुष्प :- वानीर: |वृत्तपुष्प:- शिरीषः वृत्तपुष्पा - जम्बू: वृत्तपुष्पा - मल्लिका |वृत्तपुष्पा - मल्लिका | वृत्तफलम् - मरिचम् | वृत्तफल:- दाडिम: | वृत्तफल:- बदरम् | वृत्तफल:- मांसलफलः | वृत्तफला --- वयस्था | वृत्तफला - वृन्ता की | वृत्तबीजका - पाटली | वृत्तबीज: भेण्डा वृत्तबीज:- :-माषः | वृत्तबीजा-- आढकी | वृत्त मल्लिका ४३० वृत्तमल्लिका— मल्लिका "" वृत्तमालिका - शुक्लार्क: | वृत्तमूलक :— गृञ्जनम् वृत्तम्— कालत्रयम् वृत्तम्- स्तनाग्रम् कच्छपः वृत्तः वृत्तः — गुण्ड: वृत्तः — जूर्णा " वृत्ता--जम्बू : वृत्ता -- झिञ्झिरीटा For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir | वृत्ता-धामार्गवः वृत्ता — निष्पावः वृत्ता—प्रियङ्गुः वृत्ता-मांसरोहिणी वृत्ता-रेणुका वृत्तेर्वारु:- षड्भुजा | वृत्सादनः — हामृगः | वृथार्तवा - वन्ध्या |वृद्धदारुकः १५५ | वृद्धनामानि ३९८ | वृद्धफल: | वृद्धम् — शैलेयम् | वृद्धः -- वृद्धदारुकः वृद्ध : - वृद्धनामानि करञ्ज: वृद्धा ३९५ वृद्धिकरम् — शुक्रम् | वृद्धिकर्णिका पाठा वृद्धिदः दृष्टिः | वृद्धिदः - जीवकः | वृद्धिदात्री - ऋद्धिः | वृद्धिबला – बला वृद्धिः ४३० वृद्धिः — ऋद्धिः वृद्धि: - रत्नानि | वृन्तकः -- शालि: | वृन्तमूलकम् ४३२ | वृन्तम् ३२६ | वृन्ताकम् ४२६,४२६,४३१ | वृन्ताकम् — वार्ताकी | वृन्ताकः — शाकश्रेष्ठः वृन्ताकी २६ | वृन्ता - वृन्ताकी | वृन्दारक:- शालि: | वृश्चिकर्णी - आखुकर्णी १३३ | वृश्चिक: ४२९,४३० | वृश्चिकः -- तन्तुवायादयः | वृश्चिकः पुनर्नवा वृश्चिका ३४३ वृश्चिकाली ३६४ Page #586 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां वेष्ट:-श्रीवेष्टक: वेसरः-अश्वखरजः वेसवारम् ३०३ वृश्चिकाली ४२७ वृश्चिकाली--अजशृङ्गी वृश्वीरः-पुनर्नवा वृषगन्धाख्या-वृषमेधा वृषण:-अण्डकोशः वृषदंश:-बिडाल: वृषवाङ्क्षी-मुस्ता वृषभःऋषभः वृषभ:-बलीवर्दः वृषभाक्षी-ऐन्द्री वृषभी-दधिपुष्पी वृषमेधा ६८ वृषः ४२७ वृषः-ऋषभः वृषः-प्राम्याः वृषः-बलीवर्दः वृषः--वासकः वृषा-आखुकर्णी वृषाकरः-धान्यमाषः वृषाणी-ऋषभः वृषा-द्रवन्ती वृष्टिः-पर्जन्यः वृष्णिः-भेडः वृष्यकन्दा–विदारिका वृष्यगन्धा-बलिका वृष्यगन्धिका-बलिका वृष्यवल्लिका–विदारिका वृष्यवल्ली-विदारिका वृष्यम् -बृंहणादिनामानि वृष्यम् वयस्था वृष्यः--इक्षः वृष्यः-मत्स्यः वृष्या-तामलकी वृष्या--बलिका वृष्या-वयस्था वेणागमूलकम्-उशीरम् वेणीगम्-उशीरम् वेणी-जीमूतकः वेणुजः २२३ वेणुनिस्वनः---इक्षुः वेणुपत्री-नाडीहिगुः वेणुबीजः-वेणुजः वेणुः ४२८,४३७ वेणुः—पुनर्वसू ३२७ वेणुः–वेणुजः वेणुः-वंशः वेतसः १९३ वेतसाम्ल:-अम्ल: वेतसी-जम्बः वेत:- वेत्रः वेत्रवती ३८३ वेत्र: ३४८ वेत्रः-पूर्वाषाढा ३२७ वेदनक्षारः ४३० वेदनानिष्टा—चिकित्सा वेदाग्रणी:-सरस्वती वेधकम्-धान्यकम् वेधकः-अम्ल: बेधनी-मेथिका वेधमुख्यः कर्चरम् वेधमुख्या-कस्तृरिका वेधी-अम्ल: वेपथ:--कम्पः वेपनम्-कम्पः वेप:-कम्पः वेला-अवनी वेला-कालत्रयम् वेलन्तरम् ४३० वेलतरः ४३० वेल्लिका ४२२ वेश्या ३९४ वेष्टकः---शाल्मली वेष्टक:-श्रीवेष्टकः वेष्टसार:-श्रीवेष्टकः वैकुण्ठम् ४२१ वैकुण्ठः-कुठेरकः वक्रान्तम् २१५,३८० वैकान्तम्-महारसाः वैजयन्तिका-अग्निमन्थः वैज्ञानिकः-पण्डितनामानि वैडूर्यरत्नम् --वैडूर्यम् वैडूर्यम् ३७९ वैणवी-वंशरोचना वैदेही--पिप्पली वैद्यकपराग:-वैद्यः वैद्यः ३११ |वैधात्री--ब्राह्मी वैरान्तकः-अर्जुनः वैवस्वती-दक्षिणा वैशाखः ४१७ वैशाखी--क्रूरः वैशीजाता-पुत्रदात्री वैश्यः ३९४ वैश्यः वैश्यीयम्-क्षेत्रभेदः वैश्रवणावास:-वटः वैश्वानरः-पित्तम् वैष्णवी-शतावरी वैसारिण:-मत्स्यः वो. | वोढा-ऋषभः वोढा-बलीवर्दः वेगपूजितः- अश्वखरजः वेगी-मृगः वेगी--श्यनः व्यक्तगन्धा-अश्वक्षुरकः व्यक्तगन्धा-यूथिका व्यजन:-बलीवर्दः व्यजनीवत्सः–बलीवर्दः व्यञ्जनकेशी-नीलिनी For Private and Personal Use Only Page #587 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra व्यञ्जनम् -- व्यञ्जनादयः व्यञ्जनादयः ४१२ व्याघ्रः २६९ व्याघ्रः ४३०, ४३१ व्याघ्रः - एरण्ड: व्याघ्रः -- गुहाशयाः व्याघ्राट: - खञ्जरीट: व्याघ्रायुधम् — व्याघ्रनखम् व्याघ्री - कण्टकारी व्याधिघातः ४२४ व्याधिघातः कर्णिकारः व्याधिघातः -- वानीरः व्यडम्बः ४३६ व्यथान्तकः कर्णिकारः व्यन्तरः -सर्पः व्यवहर्ता — वैश्यः व्यवहार्यम् - रत्नानि व्याकोशम् - विकसितम् व्याघ्रतलम् - व्याघ्रनखम् व्याघ्रदल: एरण्डः व्याघ्रनखम् १०७ व्याघ्रनखः - व्याघ्रनखम् | व्यालायुधः -- व्याघ्रनखम् व्याघ्रनखः——स्रुक् व्याघ्रपादप्रजा-वन्ध्यकर्कोटकी व्यावर्तकः चक्रमर्दः | व्युष्टम् — प्रातः व्याघ्रपादः — विकङ्कतः व्याघ्रपादः - विकण्टकः व्याघ्र सेवकः --- शृगालः | व्योम - अभ्रकम् व्योमवल्लिका — खवल्ली व्योषम् - त्रिकटुकम् व्रणकेतुः — दुग्धफेनी | व्रणप्रियम् -- उशीरम् व्रणहारकः -कदम्बः | व्रणहत्— कलिकारी | व्रणारिः — अगस्त्यः | व्रणारि:- बोलम् व्रततिः --- लता व्रतती लता व्रीहिक:- व्रीहिः व्रीहिधान्यकः - त्रीहि: व्रीहिपर्णिका-शालिपर्णी व्रीहिश्रेष्ठाः -- त्रीहिः | व्रीहिसंधान्यम् — व्रीहिः व्रीहिः २१९ | व्रीहिः – शालिः | व्रीह्यादिकम् ४२८ | व्रीह्यादिकम् ४३६ त्रैहेयम् — भूमिभेदः व्याधिनः- :-आरग्वधः व्याधितः रोगी व्याधिरिपुः कर्णिकारः व्याधिहन्ता - गृष्टिः व्याधिहा – आरग्वधः व्याधिः ४०८ व्याधिः- कुष्टम् व्यानः--वायुः www.kobatirth.org व्यामः ४०० व्यामोदकम् - पानीयम् व्यालखड्गः व्याघ्रनखम् व्यालगन्धा - नाकुली वर्णानुक्रमणिका । | व्यालजिह्न:- -बला | व्यालदंष्ट्रक:-गोक्षुरः | व्यालदंष्ट्र: -- गोक्षुरः व्यालनखः - व्याघ्रनखम् | व्यालपत्रा — उर्वारुः व्यालपाणिजः व्याघ्रनखम् | व्यालबल: -- व्याघ्रनखम् व्यालः ४२८, ४३१ व्यालः कालः व्यालः- चित्रकः व्यालः सर्पः व्यालः- हस्ती श. | शकटम् — शरीरम् शकट:- तिनिस: For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir शकटाक्षः धवः शकलम् त्वक् शकुनम् - दधि शकुनः - पक्षी | शकुनिःपक्षी शकुनी ४०५ शकुनी-पक्षी | शकुनी - मत्स्यः शकुन्त: -पक्षी | शकुन्दः -- करवीरः | शकुल:- मत्स्यः | शकुलाक्षिका-दूर्वा शकुलाक्षी —दूर्वा शकुलादनी ४२४ | शकुलादनी ४३७ | शकुलादनी—कटुका | शकुलादनी - जलपिप्पली | शकुलादनी - महाराष्ट्री | शकुली - मत्स्यः | शक्तिः - प्रकृतिः शक्रगोपः — इन्द्रगोपः शक्रचापसमुद्भवा भूतुम्बी शक्रपादपः कुटजः | शक्रबीजानि इन्द्रयवः शक्रमाता-भार्गी शकवल्ली—ऐन्द्री शक्रः -कुटजः शक्राह्वा | शक्राह्वा | शक्राह्वाः - इन्द्रयवः | शङ्करार्क:- शुक्लार्कः इन्द्रयवम् इन्द्रयवः १३५ शङ्कितः—चोरकः शङ्कुकर्णः—गर्दभः शङ्कुफला -- शमी शङ्कुफलिका - शमी | शङ्खकुसमा शङ्खपुष्पी | शङ्खद्रावी —— अम्ल: | शङ्खद्रावी - मधुजम्बीरः | शङ्खधवला - यूथिका Page #588 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां शतवीर्या ४२८,४३७ शतवीया–उत्तरापथिका शतवीर्या-शतावरी शतवीर्या-सहस्रवीर्या शतवेधी ४२१ शतवेधी-अम्ल: शताङ्ग:-तिनिसः शतायु:-क्षुद्रोलकः शतायु:-मानुषः शतावरी६६,४२२,४२४ शतावरी४२८,४२८,४२८,४३५ ४३६,४३६,४३७, ४३७,४४०, ४४० शङ्खनखः-कोशस्थाः शङ्खपुष्पिका ४३८ शङ्खपुष्पिका-विष्णुकान्ता । शङ्खपुष्पी १५६ शङ्खपुष्पी ४३२ शङ्खमालिनी-शङ्खपुष्पी शङ्खमूलम्-मूलकम् शङ्खयूथिका-यूथिका शङ्खः १३०,३९६ शङ्खः ४२६,४३०,४३९ शङ्खः--कोशस्थाः शङ्खः–नखम् शङ्खः—सर्पः शङ्खास्थि-पृष्टास्थि शङ्खाहा---शङ्खपुष्पी शसिनी ४३२ शसिनीफल:--शिरीषः शसिनी--यवतिक्ता शङ्गरः ४२१ . शट: ४२३ शटिका--शढी शठम्-कुङ्कुमम् शठम्-तगरम् शठम्-लोहम् शठः ४२९,४३०,४३१ शट:-कितवः शठ:-चित्रकः शठः-धत्तूरः शठाम्बा-अम्बिका शठी ४३९ शढी १८ शढी ४३८ शणघण्टिका-~-शणपुष्पी शणपुष्पी ४७ शणबीजा-शणपुष्पा शण: ३३५ शणिका-शणपुष्पी शण्डाकी ४३९ शतकुन्दः ४२१ शतकुन्दः-करवीरः शतकुसुमा ४३५ शतकोटि हीरकम् शतग्रन्थिः-दूर्वा शततारका—कदम्बः शतदन्तिका--नागदन्ती शतदला-शतपत्री शतवादिनदीजलानां गुणाः ३८२ शतनेत्रिका-शतावरी शतपत्रम् ४२७ शतपत्रम्-कमलम् शतपत्रम्-रक्तपद्मम् शतपत्रः ४२८ शतपत्रः-शुकः शतपत्रा--शतपत्री शतपत्रिका-नीलिनी शतपत्रिका-शतपत्री शतपत्रिका-शतपुष्पा शतपत्री २०१ शतपदी–कर्णजलूका शतपदी-शतावरी शतपर्वा ४२७,४४० शतपर्वा—कटुका शतपर्वा-दूर्वा शतपर्वा-वंशः शतपर्विका---दूर्वा शतपादी-कटभी शतपुष्पा ६९ शतपुष्पा ४३५,४३६,४३६ शतपुष्पादलम् ३५४ शतपुष्पा-मृगाक्षी शतप्रसना ४३५ शतप्रसूना-शतपुष्पा शतमला-दूर्वा शतमूला-शतावरी शतमूलिका–द्रवन्ती शतमूली ४३३ शतवल्ली-दूर्वा शतावरी-आत्मशल्या शतावरी—सहस्रवीर्या शतावरी—सूक्ष्मपत्री शताया-शतावरी शताह्वा ४२८,४३६ शतावा-नीलिनी शतावा-शतपुष्पी शतावा-शतावरी शत्रुकण्टकः-घोण्टा शत्रुभङ्ग:-मुञ्जः शफर:-मत्स्यः शफरी ४३५ शफरी-मत्स्यः शफल: ४२८ शफ:-नखम् शबरकन्दः--गृष्टिः शबराहारः-बदरम् शबलपृष्ठकः-मृगः शबल:-चित्रकः शब्द:-विषयाः शब्दिता-धातुकी शमन:-कलायः शमम् ४२९ शमी १८८ शमी ४२१,४३०,४३९ शमी-धनिष्ठा ३२७ For Private and Personal Use Only Page #589 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। १३७ शमी-धनिष्ठा ३२८ शकरकः-मधुजम्बीरः शमीपत्रा-रक्तपादी शर्करजा-मधुशर्करा शम्बरपादप:--लोध्रः शर्करा ९१ शम्बरम्-पानीयम् शर्करा-बलीवर्दः शम्बरः ४२२ शर्करा-मत्स्यण्डिका शम्बर:-अनुराधा ३२८ शर्करा--मधुशर्करा शम्बरः-अर्जुनः शर्करिल:-भूमिभेदः शम्बरः-जधालाः शर्वरी–रात्रिनामानि शम्बर:-मृगः शर्वाक्षः-रुद्राक्षः शम्बर:--लोध्रः शलम्-शल्यलोमः शम्बरी-आखुकर्णी शललम्-शल्यलोम शम्बरी--द्रवन्ती शलली-~शलूल: शम्बरी-सुतश्रेणी शलली-शल्यलोम शम्बूकः-कोशस्थाः शलली-शल्यः शम्बकः--क्षुल्लकः शलादुः ४२२ शम्याक:-कार्णिकारः शलाटुः ४३१ शयनी-रात्रिनामानि शलाटुः-आमफलम् शयः-हस्तः शलाट:--बिल्वः शयानकः--सरटः शली-शल्यः शरत् ४१७ शलूल: २९३ शरत्पद्मम्--पुण्डरीकम् शल्की--मत्स्यः शरत्पुष्पम् आहुल्यम् शल्पी-जलशायी शरत् संवत्सरः शल्यकः ४०३ शरदनः-हेमन्तः शल्यका-मदनः शरपत्रः-मृदुदर्भः शल्यकैडर्यः--मदनः शरपुङ्खा ३३५ शल्यदा-मेदा शरपुवा—नीलिनी शल्यपर्णिका—मेदा शरभः २६९ शल्यपर्णी-मेदा शरभः-महाशृङ्गः शल्यमांसम् ३९२ शरशृङ्गमांसम् ३९२ शल्यमृगः-शल्यकः शरः १६१ शल्यलोम ४०३ शरः ४३७ शल्यः ४०३ शरः---काशः शल्यः ४३२ शरारिकः--प्रवाः शल्यः-विलेशयाः शरीरम् २६२ शल्यः-बिल्वः शरीरावरणम् त्वक् शल्यः-मत्स्यः शरीरास्थि-शरीरास्थ्यादीनि शल्लकः-बिलेशयाः शरीरास्थ्यादीनि ४०१ शल्लकः-शलूल: शरीरी-~आत्मा शल्लकी ४२८ ४३१ शल्लकी-सल्लंकीवृक्षः शशघातकः-प्रसहा: शशमांसम् ३९२ शशशिम्बिका-जीवन्ती शशः—बिलेशयाः शशाङ्क:-कर्पूरः शशाण्डुलिः ४२८ शशाण्डुलिः ३५६ शशाण्डुली ४३२ शशाद:-श्येनः शशिकान्तम्-कुमुदम् शशिकान्तः–इन्दुकान्तः शशिप्रियम्--मौक्तिकम् शशिलेखा--बाकुची शशिवाटिका-पुनर्नवा शशी कपूरः शष्पम् ४२२ शष्यम्-दूर्वा शसतिल:-खस्तिलः शस्त्रम्-लोहम् शस्त्रम्-लोहम् शस्त्रकोशतरुः–महापिण्डी शस्त्राङ्गा-क्षुद्राम्लिका शस्त्रायसम्-लाहम् शंकरः-शङ्गरः शंकरावासः— कर्पूरः शंकरी-शमी शंबरी-आखुकर्णिका शंभुवल्लभम्-पुण्डरीकम् शंभुः--आत्मा शा शाकचुक्रिका-आम्लिका शाकटपोतिका-मूलपोती शाकट:-श्लेष्मातकः शाकनालिका ४३५ शाकपत्रः-शिग्रुः शाकपुष्पः-करीरः शाकयोग्यः-धान्यकम् शाकराजः---वास्तुकम् For Private and Personal Use Only Page #590 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना शाकविशेषः ४३९ शाकवीरः----जीवन्तः शाकशाकटम् भूमिभेदः शाकशाकिनम्---भूमिभेदः शाक श्रेष्ठः ४२१ शाकश्रेष्ठः ४२६ शाकश्रेष्ठा----अन्यादोडी शाकश्रेष्ठा-जीवन्ती शाकश्रेष्ठा-वृन्ताकी शाक:-चिल्ली शाक:-सागः शाकाङ्कम्- मरिचम् शाकाम्लम् ---आलिका शाकाम्लम्-वृक्षाम्लम् शाकुनयः-क्षुद्रोलकः शाखाकण्ट:-नुक् शाखा----जटा शाखापित्तम्-दाहादयः शाखामृगः-मर्कट: शाखाम्लभेदनम्--सूक्तम् शाखाल:--वानीरः शाखा--स्कन्धः शाखिशृङ्गाः- मृगः शाखी--पीलुः शाखी----वृक्षः शाखोटः ३६६ शाखोट:-भृतवृक्षकः शाङ्करः-वलीवर्दः शाड्वलम्-दर्वा शाण्डिल्य:--बिल्वः शातकुम्भम्-सुवर्णम् शादुलम्-दृवा शान्तः-दमः शान्ता-दृर्वा शान्ता रेणुका शान्ता-बयस्था शान्ता–शमा शापापशमनी-शमी शापित:-शोमारक: शाबरकः----लोध्रः शालावृक:-बिडाल: शावरः-क्रमुकः शालावृक:-शृगालः शाबरः-लोध्रः शाला-स्कन्धः शाबरः---शालि: शालिका ४३८ शाबरः--सकेसराः ३२८ शालिजाहकः-लोमशबिडालः शामनी-दक्षिणा शालिदला-शालिपर्णी शामाम्ली-नीलाम्ली शालिनम्-पद्ममलम् शाम्बरः-शालिः शालिपीका ४२६ शाम्बरी-द्रवन्ती शालिपर्णी २३,४२४ शाम्बष्ठा--अङ्गारवालका शालिपर्णी ४२६, ४३०, ४३५० शाम्भव:- बुकः शारदम् —पुण्डरीकम् शालिपर्णीमाषपर्णी शारदः ४३०,४३१ शालिपर्णी-स्थिरा शारदः-आश्विनः शालिप्रवरः-शालि: शारदः--काशः शालिहोत्रः-घोटः शारदा-सारिवा शालिः २१९,४२२ शारद: ----वासन्ताः शालि:-व्रीहिः शारदिकः--बकुलः शालीनम्-पद्ममूलम् शारदिका-~-वालुकम् शालीनः-मिश्रेयः शारदी ४३७ शालीना—मिश्रेया शारदी-जलपिप्पली शाली---शालि: शारदी-ब्राह्मी शालुकः १४५ शारदी-महाराष्ट्री शारी-मुञ्जः शालुकम्-जातीफलम् शारी--मृदुदर्भः शालूकम्-पद्मकन्दः शार्करः-भूमिभेदः शालूकम्-पद्ममलम् शाङ्गम्-आईकम् शालूर:-मण्डूरः शाइँटा–अङ्गारवाल्लेका शालेयम्-चाणाख्यमूलकम् शालेयम्-भूमिभेदः शार्दूल:--चित्रकः शालेयः--मिश्रेया शार्दूल:-व्याघ्रः शालेयः---शालयः शालनिर्यासः-राला शालेया—मिश्रेया शालनिर्यासः-सर्जकः शाल्मल:-शाल्मली शालयः ४२५ शाल्मालिक:-रोहितकः शालय:-व्रीहिः शाल्मलिपत्रकः-सप्तपर्णः शालरस:--राला शाल्मलिवष्टः-शाल्मली शाल:-राला शाल:--लकुचः शाल्मलि:--शाल्मली शाल:-सर्जकः शाल्मली १९५ शालामर्कटकम् .......चाणाख्यमल- शामली ४२३,४२४,४३१, For Private and Personal Use Only Page #591 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। शाल्मलीकन्दक:-शाल्मलीकन्दः शाल्मलीकन्दः ३५१ शाल्मलीफल:-तेजःफल: शाल्मलीस्थ:--गध्रः शाल्योदनोपमः-कुन्दः । शावः-बालसामान्यनामानि शांभवम्-देवदारुः शांभव:--कर्पूरः शांभवः----गुग्गुलु: शांभवी-दूर्वा शिक्षित:--पण्डितनामानि शिक्षितः-बलीवर्दः शिखण्डी ४२६ शिखण्डी ४३१ शिखण्डी-चूडामणिः शिखण्डी-मयूरः शिखण्डी-यूथिका शिखरम्—प्राग्रम् शिखरम्-लवङ्गम् शिखरम्-शृङ्गम् शिखरम्—-शृङ्गी शिखरिणी ४२९ शिखरिणी ३०३ शिखरिणी-फ्रेष्मी शिखरिणी-मजिका शिखरी ४२९ शिखरी-अपामार्ग: शिखरी---कुन्दरुः शिखरी-जूर्णा शिखरी—पर्वतः शिखरी-मृगः शिखरीमांसम् ३९२ शिखरी–चन्दका शिखरी-वृक्षः शिखाकन्दम्-गृजनम् शिखा-जटा शिखा--बहिचडा शिखा-मयूरः शिखालु:---बर्हिचडा शिखावल:--मयरः शिखावला-बहिचडा शिखा-स्तनाग्रम् शिखिकण्ठम्—तुत्थम् शिखिनी ४४० शिखिनी--बहिचूडा शिखिप्रियः-बदरम् शिखिमलम-गञ्जनम शिखिमोदा-अजमोदा शिखिशृङ्गः-मृगः शिखी ४०८ शिखी ४२७ शिखी-चित्रकः शिखी-पित्तम् शिखी-मयरः शिखी---शितिवारः शिग्रुक:-शिग्रुः शिग्रुजम्---मरीचम् शिग्रुतैलम् ३८६९ शिग्रुपत्रजम् ३५३ शिग्रुमलकम्-मूलकम् शिग्रुः १४२ शिग्रु: ४३६ शितकटभी-कटभी शितकर:---कर्पूरः शितक्षारम्-टङ्कणम् शितजाम्रक:--राजाम्रः शितपर्णी--मासकः शितपूर्वक:-रसोन: शितवरः-शितिवारः शिता-दूर्वा शितावरी–शितिवारः शिता–शर्करा शितिकण्ठम् ---तुत्थम् शितिमूलकम्-उशीरम् शितिवरः-शितिवारः शितिवारकः-शितिवारः शितिवारः ३६ शिफा ४२९ शिफा-जटा शिफा-द्रवन्ती शिफारुहः-वट: शिफा-शतपुष्पा शिमिरोचना ४३४ शिमिः ४३४ शिमिः-शङ्गरः शिम्बी-असिशिम्बी शिम्बी-कपिकच्छ: शिम्बीधान्यम् ३८८ शिम्बीधान्यम्-धान्यम् शिम्बी-निष्पावी शिम्बीफलम्----आहुल्यम् शिम्बी-मद्रपर्णी शिम्बी-शिम्बीधान्यम् शिरसिजा:-केश: शिरस्त्राणम्-शरीरास्थ्यादीनि शिरस्थम्–शुक्रम् शिरः ३९५ शिरःकपूरः-कपूरः शिर:--प्राग्रम् शिरःशल:----शूल: शिरादीनि ३९७ शिरापत्रः-हिन्ताल: शिरापर्णम्--बहुला शिरालपत्रकः--श्रीताल: शिरा-शिरादीनि शिरीषपत्रा-कटभी शिरीषः १९२ शिरीषः ४२७,४२७,४२७,४३२ शिरोधरा-ग्रीवा शिरोधिः-ग्रीवा शिरोवृत्तम्-मरिचम् |शिरोस्थि-शरीरास्थ्यादीनि | शिलगर्भजा-पाषाणभेदकः शिलजम्--शैलेयम् For Private and Personal Use Only Page #592 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४० धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां शिलजा-श्वेताशला शिला ४३२ शिला-कर्पूरः शिला---ग्रावा शिलाजतु १२८ शिलाजतु ४२६,४३८ शिलाजतु-शिलाधातु शिलाजतुः ४२८ शिलाजम्-शिलाधातु शिलात्मकम्-सैन्धवम् शिलात्वक्-श्रेतशिला शिलादद्रुः–शैलेयम् शिलाधातु: २९३ शिलाधातुः-सुवर्णगैरिकम् शिलान्तः---अश्मन्तकः शिलापुष्पम्-शैलेयम् शिलाप्रसनम्-शैलेयम् शिलाभेद:..-पाषाणभेदकः शिला-मनःशिला शिलारम्भा----काष्ठकदली शिलालकम्-सैन्धवम् शिलात्मजम्-लोहम् शिलावल्का-श्वेतशिला शिलासंधिः-गुहा शिलाहा ४२८,४३८ शिलीमुखः-भ्रमरः शिलोचयः–पर्वतः शिलोत्थम्–शैलेयम् शिलोद्भवम्-शैलेयम् शिल्पिका ३६१ शिल्पिनी–शिल्पिका शिल्पीनखम् शिल्लक:--स्योनाक: शिवजा-लिङ्गिनी शिवदारु—देवदारुः शिवद्रुमः-बिल्वः शिवद्विष्टा-केतकी शिवपिण्डः–बुकः शिवपुष्पक:-अर्कः शिवप्रियम्-स्फटिकः शिवप्रियः--रुद्राक्षः शिवबीजम्पारदः शिवमतः—वमुकः शिवमल्लक:-अर्जुनः शिवमल्लिका–बुकः | शिवमाल्लिका-वसुकः शिवमल्ली-बुकः शिववल्लभा-शतपत्री शिववल्लिका–लिङ्गिनी शिववल्ली-लिङ्गिनी शिववल्ली-श्रीवल्ली शिवशेखरः-धत्तरः शिवशेखरः--बुकः शिवशेखरः-वसुकः शिवम् ४३१ शिवम्-दङ्कणम् | शिवम्-लोहम् शिवम् वयस्था शिवम्--सामुद्रलवणम् शिवम्—सैन्धवम् शिवः काकः शिवः—गुग्गुलुः शिवः-धत्तरः शिवः—पारदः शिवः-शृगालः शिवाक्ष:-रुद्राक्षः शिवाङ्क:-बुकः शिवाटिका-काकोदुम्बरिका | शिवादिका नाडीहिगुः शिवा–तरक्षुः शिवात्मजम्--सैन्धवम् शिवा-दूर्वा शिवाफला-शमी शिवा-रोचना शिवालु:—शृगालः शिवा-वयस्था शिवा–हरिद्रा शिवा-हरीतकी शिवालादः-बुकः शिवाहः-बुकः शिवाहा–रुद्रजटा शिवेशा--शमी शिवेष्ट:-बिल्वः शिवष्ट:-बुकः शिवेष्टा--दूर्वा शिशिरम्-उशीरम् शिशिरम्--लवङ्गम् शिशिरम्—सामुद्रलवणम् शिशिरः ४१७ शिशिरा-मुस्ता शिशिरा-रेणुका शिशुकः ४०४ शिशुकः-मत्स्यः शिशुप्रियम्-नवनीतम् शिशुप्रियः-गुडः शिशुमारः ४३० शिशुमार:-पादिनः शिशुमारः-मत्स्यः शिशुमारः--शिशुकः शिशुमारी ४२९ शिशुविशेषनामानि ३९४ शिशु:-बालसामान्यनामानि शिश्नम् ३९९ शिंशप:- शाल्मली शिंशपा १९४ शिशपा ४२६,४३१,४३१,४३६ शी. शीखी-मेथिका शीतगन्धः-चन्दनम् शीघ्रग:-अश्वखरजः शीघ्रपुष्प:-अगस्त्यः शीघ्रम्-लामजकम् शीघ्रा-दन्ती शीतकर्णी ४३२ शीतगन्धः-बकुल: शीतदन्तिका–नागदस्ती शीतपाकिनी--बला For Private and Personal Use Only Page #593 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। शीर्षः---श्रीवेष्टकः शीसमू-काससम् शीतपाकी-चूडामाणः शीतपाकी--बला शीतपुष्पम् –प्रपौण्डरीकम् शीतपुष्प:-शिरीषः शीतपुष्पा–बलिका शीतपूर्वक:--रसोनः शीतप्रभः—कर्पूरः शीतप्रिय:--पर्पट: शीतफल:--उदुम्बरः शीतफल:---श्लेष्मातकः शीतभीरः--मल्लिका शीतमञ्जरी----शुक्लाङ्गी शीतमर्दक:-रसोनः शीतलकम्—कुमुदम् शीतलकः-जम्बीरः शीतलच्छद:-चम्पक: शीतलत्वम्---स्तमित्यम् शीतलरजः-कर्पूरः शीतलशिवम् ४३७ शीतलम्----चन्दनम् शीतलम् —पद्मकः शीतलम्—मौक्तिकम् शीतलः--कर्पूरः शीतल:-चम्पकः शीतल:-राला शीतला-आरामशीतला शीतला-कुटुम्बिनी शीतला-दूर्वा शीतला-वालुका शीतला-श्रीवल्ली शीतवरा-बला शीतवल्कल:-~-उदुम्बरः शीतवल्क:--उदुम्बरः शीतवल्लभा--जम्बूः शीतवीर्यक:--प्पक्षः शीतवीर्यः-पद्मकः शीतवीर्या-दूर्वा शीतवीर्यामेथिका शीतशिवम् ४३८ शीतशिवम्-सैन्धवम् शीतशिवः-मिश्रेया शीतशिवा–मिश्रेया शीतसहः-सिन्दुवारः शीतसहा-वासन्ती शीतसहा-शेफालिका शीतसंवासा-वासन्ती शीतम्-त्वक् शीतम्-बर्बरिकम् शीतम्-वालुकम् शीत:-कर्पूरः शीत:--निम्बः शीतः—पर्पटः शीतः–पालु: शीत:--शिशिरः शीत:-श्लेष्मा शीतः श्लेष्मातकः शीता-कटुम्बिनी शीताङ्गी-विश्वग्रन्थिः शीता-तेजस्विनी शीताद्याः-द्वंद्वजाः शीता-प्रतरीकः शीता-बला शीता-बलिका शीताभ्रः-कपूरः शीता–रात्रिनामानि शीता-वयस्था शीता--शिल्पिका शीताश्मा–इन्दुकान्तः शीता-सुरा शीतांशुः--कर्पूरः शीरी--मृदुदर्भः शीर्णदलः ४२३ शीर्णरोमकम्-स्थोणेयकम् शीर्णवृत्तम् ४२ शीर्षकम् ---शरीरास्थ्यादीनि शीर्षकम्-शिरः शीर्षकेसरकः-बकुल: । शीर्षम्-कालेयकम् शुकच्छदम् स्थौणेयम् शुकतरुः-शिरीषः शुकतुण्ड:-गन्धकः शुकनाशनः-चक्रमर्दः शुकनासः—स्योनाकः शुकपुच्छकम्-स्थौणेयकम् शकपुच्छम्—स्थौणेयकम् शकपुच्छ:--गन्धक: शुकप्रियः-शिरीषः शुकप्रिया-जम्ब: शुकफल:-अर्कः शुकबहम्--स्थौणेयकम् शुकवल्लभ:--दाडिमः शुक: २७७ शुकः ४३८ शुकः---शिग्रु: शुकेष्ट:-क्षीरी शुकेष्टः-शिरीषः शुकोदरम्-तालीसकम् शुक्ता-आम्लिका शुक्तिका-आम्लिका शुक्तिका--मुक्ताशुक्तिः शुक्तिजम्--मौक्तिकम् शुक्तिपर्ण:-सप्तपर्णः | शक्तिशङ्खः--नखः | शुक्तिसंभवम्-मौक्तिकम् शुक्तिः–कोशस्थाः शुक्तिः –नखम् शुक्तिः-मुक्ताशुक्तिः शुक्रभाण्डी ५७ शुक्रमाता-भार्गी शुक्रम् २६४ शुक्र:-ज्येष्ठः शुक्रा-वंशरोचना शुक्लकन्दः ४३३ | शुक्लकन्दः-शुभालु: For Private and Personal Use Only Page #594 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानांशुक्लकन्दा--अतिविषा शुण्डिनी-दीर्घतुण्डी शुभ्रांशुः-कर्पूरः शुक्लपक्षः ४१६ शुण्डी-व्रीहिः शुल्बम्-ताम्रम् शुक्लपुष्पा-विष्णुकान्ता शुण्डी-हस्तिशुण्डी शुष्कफलम् ३२७ शुक्लपुष्पी-नागदन्ती शुद्धम्-सैन्धवम् शुष्कमांसम् ४३६ शुक्लफेनम्-समुद्रफेनम् शुद्धा-कुसुम्भम् शुष्कलनम् ३८९ शुक्लभण्डी-शुक्रभाण्डी शुद्धा-शर्करा शुष्काङ्गी-बलाका शक्लमणि:--मौक्तिकम् शुनककञ्जका-क्षुद्रचक्षुः शुष्काशुष्कम्—समुद्रफेनम् शुक्लरोहितः-रोहितकः शुनकचिल्ली--पलाशलोहिता शुक्लवर्गः ३०७ शुनकः-भल्लूकः शूककीट:--तन्तुवायादयः शुक्लवृक्ष:-धवः शुनः कुकुरः शकजः-यवक्षारः शुक्लशाल:-कडयः शुभकरी-शमी शुकधान्यम्-धान्यम् शुक्लः ८३ शुभगन्धकम्योलम् शकशिम्बी-कपिकच्छूः शुक्ल:-एरण्ड: शुभदः-पिप्पल: शद्रः ३९४ शुक्ल:--कुन्दः शुभपत्रिका-शालिपर्णी शून्यमध्यः–नल: शुक्ल:--शुक्लपक्षः शुभा–कान्तिः शन्या-नलिका. शुक्ला-काकोली शुभा-दूर्वा शन्या-वन्ध्या शुक्लाङ्गी १५० शुभा-पाठा शुद्रप्रियः—पलाण्डुः शुक्लाजाजी-शुक्लः शुभा-प्रियङ्गः शरविग्रहः-भूतृणम् शुक्लापाङ्ग:-मयूरः शुभा-रोचना शूरः-चित्रक: शुक्लार्के: १३७ शुभा-वंशरोचना शूरः--तित्तिरिः शुक्ला-विदारिका शुभाशमी शूरः--मसूरिका शुक्ला-शेफालिका शुभ्रकेशः ४२८ शरः-लकुचः शुचिचीरः-मृदुदर्भः शुभ्रगौरः-सर्षपः शूरः-शरभः शुचिद्रुमः---पिप्पल: शुभ्रपुजा-शरपुडा शरः-सर्जकः शुचिवारः-मदुदर्भः शुभ्रपुष्पः–खस्तिल: शरः-सिंहः शुचिः-आषाढः शुभ्रमरिचम्-मरीचम् शूरः-सकरः शुचिः-शुक्लपक्षः शुभ्रवी-कुडहुची शरा--कीटिका शुडिकास्फोट:-संचार्यादयः शुभ्रम्-अभ्रकम् शूर्पपर्णी-मुद्रपर्णी शुण्ठम्-गुण्ठः शुभ्रम्-उशीरम् शूलगुल्मादिरशोघ्नम्-हिङ्ग शुण्ठः-गुण्ठः शुभ्रम्-कासीसम् शलनाशनम्-हिगु शुण्ठिकास्फोट:-संचार्यादयः शुभ्रम्---गाढलवणम् शूलपत्री-शली शुण्ठी ८६ शुभ्रम्प द्मकः शूलहन्त्री—यवानी शुण्ठी ४२८,४३०,४३३,४३६ शुभ्रम्-मेदः शूलम्-पतिशलम् ४३८ शुभ्रम्--रौप्यम् शल: ४१० शुण्ठी-मसूरः शुभ्रा–गङ्गा शूलारिः--इङ्गदी शुण्डमूषिका-दीर्घतुण्डी शुभ्रालुः ३५० शूली ३६३ शुण्डा—गलशुण्डी शुभ्रा-वंशरोचना शृगालघण्टी-कोकिलाक्षः शण्डिकः-व्रीहिः शुभ्रा-शर्करा शृगालविन्नः-पृष्टिपर्णी शुण्डिका-कणा 'शुभ्रा--स्फटिकी शृगालः २७५ For Private and Personal Use Only Page #595 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। १४३ शृङ्गी-वटः शृङ्गी-विषम् शृङ्खलकः-उष्ट्रः शृङ्खलारणकः-कोकिलाक्षः शङ्खलिका-कोकिलाक्षः शङ्खली-कोकिलाक्षः शुतोणी ४२८ शेखरम्-लवङ्गम् शेखरी-वन्दका शेफकः-घोटः शेफः- शिश्नम् शेफालिका १५० शेफालिका ४३७,४३९,४३९ शेफालिका-शुक्लाङ्गी शेफाली ४२२ शेफाली-शेफालिका शेमुषी बुद्धिः शेलु:- श्लेष्मातक: शृगालिका-पृष्टिपणी शगालिका–विदारिका शृगाली-कोकिलाक्षः शगाली--विदारिका शृङ्गकन्दः-शृङ्गाटकः शकस्वरूपम् ३१४ शङ्गकः-जीवकः शृङ्गकः-विषभेदः शृङ्गबेरम्-आर्द्रकम् शृङ्गवेरम्-शुण्ठी शृङ्गभेदी-गुण्ठः शृणमूल:-शृङ्गाटक: शृङ्गरुहः-शृङ्गाटकः शृङ्गरोहः--भतणम् शृङ्गरोह:-भूतृणः शृङ्गवेरिका ४३५ शृङ्गम् ३२४ शृङ्गाटकः ३४० शृङ्गाटम्—गौरसुवर्णम् शृङ्गाटी-जीवन्ती शृङ्गारकम्---सिन्दूरम् शृङ्गारभूषणम्-सिन्दूरम् शृङ्गारम्-कालेयकम् शृङ्गारम्ल वङ्गम् शृङ्गारम्-सुवर्णम् शङ्गारि—माणिक्यम् शृङ्गाह्वाः—जीवकः शुङ्गिका-शृङ्गी शृङ्गिः -भेड: शृङ्गिणी-बलीवर्दः शृङ्गी २२ शृङ्गी ४२५,४३०,४४० शङ्गी--अतिविषा शृङ्गी-आम्रातकः शृङ्गी-ऋषभः शृङ्गी-पर्वतः शृङ्गी-प्लक्षः शङ्गी-मत्स्यः शङ्गी-महिषः शैखरिकः-अपामार्गः शैलकम्-शैलेयम् शैलगर्भावा-श्वेतशिला शैलजम् ४२७ शैलजम्-शैलेयम् शैलजा ४२३ शैलजामूलम्--सैंहली शैलवल्कला-श्वेतशिला शैलसुता तेजस्विनी शैलम्-शिलाजतु शैल:-पर्वतः शैलु:-श्लेष्मातकः शैलषम्-जातीफलम् शैलूपः-बिल्वः शैलेन्द्रजा–गङ्गा शैलेन्द्रस्थः-भूर्जः शैलेयकम् ४२८,४३८ शेलेयकः ४३८ शैलेयम् ११०,४२२ शैलेयम्-शिलाजतु शैलोद्भवा-चतुष्पत्री शैवलम्-जलमुस्तम् शैवलिनी-पानीयम् शैवः-धत्तरः शैवपत्रः--बिल्वः शैवः-बुकः शेवः-वसुकः शैवालम्-जलमुस्तम् शैवालिनी-पानीयम् शैशिरः-चटकः शो. शोकनाश:--अशोकः शोचि:-आतपादयः शोणजलगुणाः ३८२ शोणपत्रः-क्रूरः शोणपद्मम्-रक्तपद्मम् शोणपुष्पी-सिन्दूरी शोणरत्नम्-माणिक्यम् शोणशालि:-व्रीहिः शोणसंभवम्-मूलम् शोणम्-रक्तम् शोणम्-सिन्दूरम् शोणः-इक्षुः शोण:-क्रूरः शोण:-घोटः शोणः-स्योनाकः शोणितसंभवम्-आमिषम् शोणितम् ४२७ शोणितम्-कुङ्कुमम् शोणितम्-तृणकुङ्कुमम् शोणितम् रक्तचन्दनम् शोणितम्--रक्तम् शोणितामयः- रक्तामयः शोणोपल:-माणिक्यम् शोथः---शोफः शोधनम्-कङ्कुठम् शोधनम्-कासीसम् शोधनः--निम्बूकः शोधनी-ताली For Private and Personal Use Only Page #596 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना शोधनी-नीलिनी शोधनी-रेचकः शोफन्नी—कृरः शोफन्नी-शालिपी शोफनाशनः--नील: शोफहारी-सुमुखः शोफः ४०८ शोफान्धी--मधुपुष्पम् शोफिका—शतपुष्पा शोभना—वासन्ती शोभा-कान्तिः शोभा---रोचना शोभाजनम् ४३१ शोभाञ्जन:-नीलशिग्रुः शोलिका-शोली शोली ३४८ शोषणम्-शुण्ठी शोषम्-पित्तम् शोषः-राजयक्ष्मा शोष:--संतापः शोषापहा—क्कीतनकम् शौ शौक्तिजम्—मौक्तिकम् शौक्तेयकम्-मौक्तिकम् शौक्लिकेयः—गौरपाषाणकः शौण्ड:-कुक्कुटः शौण्डी ४२१ शौण्डी-कटभी शौण्डी-पिप्पली शौद्रम्-क्षेत्रभेदः शौरिरत्नम्-नील: श्वा. थाहः ४३८ श्यामकम्-कत्तृणम् श्यामाक: ४२७ श्यामक:-श्यामाकः श्यामाक:-त्रिबीजः श्यामकाण्डा-दूर्वा श्यामा---गुडुची श्यामकिणिही ४३० श्यामाङ्गी-मनःशिला श्यामखदिरः ४४० श्यामा-छाया श्यामग्रन्थिः ----दूर्वा श्यामा-दूर्वा श्यामचटकः-चटकः श्यामा-नीलपुनर्नवा श्यामदलान्वितं पुष्पम्-विषपु- श्यामा-नीलिनी श्यामा-पद्मबीजम् श्यामयक्षी-दुर्गा श्यामा-पिप्पली श्यामलच्छदः-पिप्पल: श्यामा-प्रियगुः श्यामलपृष्ठः-मृगः श्यामा मध्यमा श्यामल:-नीलभृङ्गराजः श्यामा-रात्रिनामानि श्यामल:-पिप्पल: श्यामा-रोचना श्यामल:-शिरीषः श्यामा-बटपत्री श्यामला---अश्वगन्धा श्यामा--वन्दका श्यामला-कटभी श्यामा---शकुनी श्यामला-जम्ब: श्यामा-सुरसा श्यामला--माकन्दी श्यामा-स्त्री श्यामलालुक:-नीलालु: श्यामा–हरिद्रा श्यामलिका-नीलिका श्यामेक्षुकः ४२८ श्यामली-कस्तूरिका श्यामेक्षुः ४२६ श्यामलेञ्जः-इक्षुः श्यामेक्षुः-इक्षुः | श्यामवर्णः-शिरीषः श्यावफलम्-पूगफलम् श्यामवंश:-इक्षुः श्येनघण्टा-दन्ती श्यामशालि:-~-व्रीहिः श्येनः २९७ श्यामसार:--सोमवल्कः श्येनः-प्रतुदाः श्यामम्-मरिचम् श्यामः ४२८ श्रमन्नी-क्षीरतुम्बी श्यामः-अशन: श्रमभञ्जनी-बहुला श्यामः-धत्तुरः श्रवणशीर्षिका-श्रावणी श्यामः-पीलु: श्रवणम् ३९६ श्यामः-महिषः श्रवणा-श्रावणी श्यामः----श्यामाकः श्रवणी ४२५ श्यामा ५७ श्रवः-श्रवणम् श्यामा ४३०,४३४ श्रावणः४१७ श्यामा--अवनी श्रावणाहा—श्रावणी श्यामा-कस्तरिका श्रावणिका-श्रावणः श्यामाका २२५ श्रावणी ३७. श्म. श्मश्रु-रोम श्मा . श्माबल:-पर्वतः श्या . श्यामकन्दा-~-अतिविषा For Private and Personal Use Only Page #597 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। श्रोतः-श्रवणम् श्रीवाटी--बहुला श्रीवारकः-शितिवारः श्रीवासकम् ४३८ श्रीवासकः ४३७ श्रीवास:-श्रीवेष्टकः श्रीविभूषण:-शङ्खः श्रीवेष्टकम्-श्रीवेष्टकः श्रीवेष्टकः १२१ श्रीवेष्टः ४२८ श्रीवेष्टः–वृक्षधूपः श्रीवेष्ट:-श्रीवेष्टकः श्रीः ४२१ श्रीः-ऋद्धिः श्रीः- कान्तिः श्रीः-रत्नानि श्री. श्रीकन्दा-वन्ध्यकर्कोटकी । श्रीकारी--मृगः श्रीकेतनम्-सुवर्णम् श्रीखण्डम् ४२७,४२८ श्रीखण्डम्-चन्दनम् श्रीगन्धम् ४२४ श्रीगन्धः-लवङ्गम् श्रीताल: १८२ श्रीपद्मम्-कमलम् श्रीपणी ४३१,४३८ श्रीपर्णी--अमिमन्थः श्रीपर्णी-कट्फल: श्रीपर्णी-काश्मयः श्रीपुष्पम् ४२२ श्रीपुष्पम्-प्रपौण्डरीकम् श्रीपुष्पम्-लवङ्गम् श्रीफलम् ४२८ श्रीफलम् --जातीफलम् श्रीफलम्--वयस्था श्रीफल:-क्षीरी श्रीफल:-विल्वः श्रीफला-नीलिनी श्रीफला-वयस्था श्रीफलिका-कुडुहुश्ची श्रीफलिका--नीलिका श्रीफलिका--महानीली श्रीफलीका ४२६ श्रीफली-तेजस्विनी श्रीभ्राता-घोटः श्रीमत्-सिन्दूरम् श्रीमती-वार्षिकी श्रीमान्-ऋषभः श्रीमान्-तिलक: श्रीमान्-पर्वतः श्रीमान् -पिप्पल: श्रीरस:--श्रीवेष्टकः श्रीवल्ली ३५९ श्रीवल्ली-वार्षिकी श्रुतिस्फोटा-कर्णस्फोटा श्रुतिः-श्रवणम् श्रे. श्रेणिका-निश्रेणिका श्रेणिः-ऊरू श्रेयसी ८५ श्रेयसी ४३३,४४० श्रेयसी-अम्बिका श्रेयसी—पाठा श्रेयसी-प्रियङ्गुः श्रेयसी-राष्णा श्रेयसी–हरीतकी श्रेष्ठकाष्ठः-सागः श्रेष्ठम्-त्रपु श्रेष्ठम्-पलाशगन्धा श्रेष्ठम्-मौक्तिकम् श्रेष्ठम्-रौप्यम् श्रेष्ठः- वैद्यः श्रेष्ठा-पद्मचारिणी श्रेष्ठाम्लम्-वृक्षाम्लम् श्रो. श्रोणिफलकम्-कट्यादीनि श्रोणी-कट्बादीनि लक्ष्णकम्-पूगफलम् लक्ष्णम्--कतकम् श्लक्ष्णः-अश्मन्तकः श्लक्ष्णः-श्लेष्मा . श्ली. श्लीपदम् ४०९ श्लेष्मगुणाः ४१४ श्लेष्मल:-जलशायी श्लेष्मा २६३ श्लेष्मातकः १८८ श्लेष्मा-त्रिगुणाः श्लैष्मिकः--साधारणव्याधिः श्व. श्वदंष्ट्रकः-गोक्षुरः श्वदंष्ट्र:---गोक्षुरः श्वपुच्छकम् ४२४ श्वपुच्छा-पृष्टिपर्णी श्वयथुः-शोफः श्वसनः-वायुः श्वस्तनम्- कालत्रयम् श्वानकः-कुकुरः श्वानचिल्लिका-पलाशलोहिता श्वावत्-शल्यः श्वावित्-शलूलः श्वासभक्ष:-बर्बुरः श्वासः ४०९ श्वास:-शिखी श्वासारिः २० श्वासारिः---मूलम् वित्रम् ४०८ श्वेतकण्टका—कपटेश्वरी श्वेतकन्दः-पलाण्डुः श्वेतकन्दा---अतिविण श्वतक्षीरिणी ४२८ श्वेतकम् --टङ्कणम् श्वेतकम्-रौप्यम् For Private and Personal Use Only Page #598 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४६ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां श्वेतकः--शिग्रु: श्वेतपुष्प:-सिन्दुवारः श्वेतकाण्डा--दूर्वा श्वेतपुष्पिका---पुत्रदात्री श्वेतकाम्भोजी १४० श्वेतपुष्पी ५९ श्वेतकिणिही ४२८ श्वेतपुष्पी-अश्वक्षुरकः श्वेतकुन्दः-करवीरः श्वेतफला-श्वेतबृहती श्वेतकुम्भीका-काष्ठपाटला श्वेतवर्वरकम् --बबरिकम् श्वेतखदिरः ४३९ श्वेतबला ४३७ श्वेतगुञ्जा-श्वेतकाम्भोजी श्वेतबीजः-कुलित्थः श्वेतघण्टा--नागदन्ती श्वेतबृहती २४ श्वेतचन्दनम्-चन्दनम् श्वेतमन्दारकः-श्वेतमन्दारः श्वेतचामरपुष्पः--काश: श्वेतमन्दारः १३७ श्वेतचिल्लिका-पलाशलोहिताश्वेतमरिचः-शिग्रुः श्वेतचिल्ली ४२२ श्वेतमरिचः-श्वेतशिग्रुः श्वेतचिल्ली-पलाशलोहिता श्वेतमहाटिका-श्वेतबृहती श्वेतजलजम्-कुमुदम् श्वेतमुष्ककः-मुष्ककः श्वेतजीरकः-शुक्ल: श्वेतमूल:-क्रूरः श्वेतटङ्कणम्-टङ्कणम् श्वेतयूका ४०७ श्वेततुलसी १४४ श्वेतरक्तकः-गौरपाषाणकः श्वतदण्डा--दूर्वा | श्वेतरोधः ४३६ श्वेतदूर्वा ४३७ श्वेतरोध्रः-क्रमुकः श्वेतदुर्वा-दुर्वा श्वेतरोमान्वितः-ऋद्धिः श्वेतरोहितः-रोहितकः श्वेतद्रुमः-वरुणः श्वेतवचा ४२१ श्वेतधातुः-खटिनी श्वेतनामा-अश्वारकः श्वेतवचा ४३९ श्वेतवचा-अतिविषा श्वेतनिर्गुण्डी ४३३ श्वेतनिष्पावः-निष्पावः श्वेतवचा--मेध्या श्वेतपक्षिणी---शकुनी श्वेतवारिजम् —पुण्डरीकम् श्वेतपत्रम्-पुण्डरीकम् श्वेतवार्ताकिनी-श्वेतबृहती श्वतशालि:-शालिः श्रेतपत्रा-शिशपा श्वेतपद्मम्-पुण्डरीकम् श्वेतशिग्रुः १४२ वेतपद्मम्-पुष्करम् श्वेतशिम्बा:-निष्पावः थेतपयः----तक्रम् श्वेतशिलाः ३७ श्वेतपाटला-काष्ठपाटला श्वतशिशपा-शिंशपा श्रतपिङ्गल:-सिंहः श्वेतशकः---यवः श्वेतपिण्डीतकः-महापिण्डी श्वेतसारः-सोमवल्कः श्वेतपुडा-शरपुडा श्वेतसिंही-श्वेतबृहती श्वेतपुष्पकः-करवीरः श्वेतसुरसा-शेफालिका श्वेतपुष्पः-करवीरः श्वेतसूरण:-अर्शोन्नः श्वतपुष्पः-वरुणः श्वतस्पन्दा-अश्वक्षरकः श्वेतम्-टङ्कणम् श्वेतम्---बबरिकम् श्वतम्-मथितदधि श्वेतः ४२८ श्वेत:--पारावतः श्वेतः-शुक्लार्कः श्वेतः-हंसः श्वेता ३४४ श्वेता ४३२ श्वेता-अतिविषा श्वेता-अश्वक्षुरकः श्वेता-कटभी श्वेता-काश्मयः श्वेता-काष्ठकदली श्वेता-धर्मान्तः श्वेताच्या-शरपुडा श्वेतादिपिच्छदि(१) ४२४ श्वेतादिपिच्छरी(?) ४२४ श्वेता-दूर्वा श्वेताद्रिकर्णी ४३२ श्वेता-पाषाणभेदकः श्वेताम्बरः-शितिवारः श्वेताम्ली ३३८ श्वेता–लक्ष्मणा श्वेता-वंशरोचना श्वेता-शर्करा श्वेता-श्वेतबृहती श्वेताश्वः-घोटः श्वेता-श्वेतशिला श्वेता--सारिवा श्वेता—स्फटिकी श्वेतेक्षुः-इक्षुः श्वेतैरण्ड:-एरण्ड: षट्कर्मा---ब्राह्मणः षट्कोणम्-हीरकम् षट्चरणः-भ्रमरः षट्चरणा-पक्ष्मयूका षट्पदमारी-अशोकः For Private and Personal Use Only Page #599 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। १४७ षट्पदः-भ्रमरः षट्पदः-यूका सकलम्-अस्थि षट्पदातिथिः--चम्पकः सकलम्—कत्तृणम् षट्पदानन्दवर्धनः--किङ्किरातः सकलम्-पद्ममूलम् षट्पदानन्दा-वार्षिकी सकल:-मत्स्यः षट्पदी ४२९ सकुरुण्ड:-साकुरुण्डा षट्पादकः-मकोरः सकृत्प्रजः-काकः षडङ्गः--क्षुद्रगोक्षुरः सकृत्प्रजा ४२९ षडङ्गः-गोक्षुरः सकृत्फला ४२२ षडर्थाः ४३१ सकृत्फला-कदली षडाह्वयम्-देवदारुः सकृद्गर्भः-अश्वखरजः षडाहया-सौम्या सकृद्वीरः–एकवीरः षडूषणम् ४३० सकेसराः-विशाखा ३२८ षड्ग्रन्थः--अङ्गारवल्लिका सक्तकस्वरूपम् ३१४ षड्मन्थः-उदकीर्यः सक्तुकः-विषभेदः षड्मन्था—मेध्या सक्तुः-अक्षता षड्ग्रन्थावचा सक्थिनी-ऊरू षड्यन्था-शढी सगरम्-हिङ्ग्लम् षणघण्टिका-शणपुष्पी सङ्गा-सौराष्ट्री षणपुष्पी-शणपुष्पी सङ्गिनी-वटः षण्ढ:--नपुंसकम् सचिरामयः-विसर्पः षण्मुखा-षड्भुजा सचिवः ४२५ पबिन्दुकीट: ४०७ सचिवः-धत्तूरः षड्विन्दुः—षबिन्दुकीटः सचिवामयः-विसर्पः षड्विम्बा-तैलकीट: सच्छाकम्-आर्द्रकम् षड्भुजा ४२ सटिका-गन्धपलाशः षड्रसः–रसः सटी ४२४ षडूसाः ३०९,४१३ सटी-पलाशिकः षड़ेखा-षड्भुजा सटी-शढी षष्टिक:-व्रीहिः सठी-शढी षष्टिक्यम्-भूमिभेदः सढी-कर्चुरम् षष्टिजः--व्रीहिः सढी-शढी षष्टितण्डुलजोद्भवा-वंशरोचना सणपुष्पी-शणपुष्पी षष्टिवासरजः-व्रीहिः सततः-श्लेष्मा षष्टिशालि:-व्रीहिः सतसा--बहुला षष्टिहायन:- हस्ती सतिनामा-गोधूमः षष्टिः-व्रीहिः सतीनकः ४३६ षिड्री-टोकः सतीनकः-कलायः षोडशाहया-लिङ्गिनी सतीन:-कलायः . सतीना-विष्णुकान्ता सतीनाः—मसूरिका सत्फलद:-बिल्वः सत्यकर्मा-बिल्वः सत्यनाम्नी----सुवर्चला सत्यपाण्डवी-दुर्गा सत्यः-पिप्पलः सत्रम्-काननम् सत्वक्शिरोधिजा-नाडी सत्त्वगुणः ४१४ सत्त्वनाशनम्-शुष्कलूनम् सत्त्वम्-त्रिगुणाः सत्त्वम्-सत्त्वादिगुणाः सत्त्वादिगुणाः ४०१ सत्त्वायत्ता-सत्त्वगुणः सदंशवदन:-कङ्कः सदागतिः–वायुः सदा-टिटिभी सदापत्रा-मुद्गरः सदापुष्पः----अर्कः सदापुष्पः–कुन्दः सदापुष्प:-रविद्रुमः सदापुष्पः--राजार्कः सदापुष्पी-राजार्कः सदाप्रसूनः-रोहितकः सदाफलम् ४२५ सदाफल:-उदुम्बरः सदाफल:-बिल्वः सदाफला-त्रिसंधिः सदामांसी-मांसी सदालुता-टिटिभी सद्रत्नम्-हीरकम् सनालकः--जीवन्तः सनालुकः—गोराटिका सनिद्रम्-संकुचितम् सन्तमसम्—अन्धकारम् सन्—पण्डितनामानि सप्तच्छदम् ४२२ सप्तच्छदः--सप्तपर्णः For Private and Personal Use Only Page #600 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४८ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां सप्त धातवः २६५,३१२ समष्ठिल: ४२३ सप्त धातवः ४२० समानः-वायु: सप्तधातुजम्---शुक्रम् समाः--संवत्सरः सप्तपत्रः-मुद्गरः समिद्वरः-किंशुकः सप्तपणेः ११२ समीतनामा-गोधूमः सप्तपणेः ४२१,४३५ समीरण: ४२६ सप्तपर्ण:-छत्रपर्णः समीरण:-जम्बीरः सप्तपर्णः-सप्तच्छदम् समीरण:-त्रिगुणाः सप्तपर्णी-रक्तपादी समीरण:-वायुः सप्तला ४२५ समीरसारः--बिल्वः सप्तला-प्रैष्मी समीरः–वायु: सप्तला-सातला समुद्रकान्ता-पानीयम् सप्तवर्ण:--सप्तपर्णः समुद्रकान्ता-स्पृका सप्तशिरा–बहुला समुद्रगा-पानीयम् सप्तार्थाः ४३२ समुद्रजलम्-पानीयम् सप्ताहया-पाटली समुद्रजम्—सामुद्रलवणम् सप्तिः ----घोट: समुद्रफलम् ३४६ सप्रसादक:-शालिः समुद्रफेनम् १२६ सबलम्-शालिपर्णीविशेषः समुद्रफेनः-समुद्रफेनम् सभ्यनामा-गोधूमः समुद्रलवणम् ४४०,४४० समकृत्-श्लेष्मा समुद्रलवणम्-सामुद्रलवणम् समगन्धिकम्-उशीरम् समुद्रसुभगा–गङ्गा समगन्धिः ४२१ |समुद्रः-पानीयम् समगा ४२८,४४० समुद्रान्तः-यासः समझा-बला समुद्रान्ता ४२७,४३९ समझा-मञ्जिष्ठा समुद्रान्ता-कार्पासी समगा-रक्तपादी समूहक्षारकः-सर्वक्षारः समत्रयम्-समत्रितयम् समूहगन्धम्-जवादि ३७५ समत्रितयम् ४१९ सम्राडनी-पालेवतम् समदोरस:-गोकर्णी सरकः-सुरा समदोषत्रयम्-त्रिदोषसमम् सरक्तक:-क्षुद्राम्रः समधुरसः---गोकर्णी सरक्तः-ताम्रकण्टकः समन्तदुग्ध:-मुक् सरघा--मक्षिका समन्तदुग्धा--सुक् सस्ट: ४०३ समन्तभद्र: खञ्जरीट: सरटी ४२३ समयः--कालत्रयम् सरठ:--सरटी समल्लिका ४३४ . सरणी–प्रसारणी समवर्णजा-व्रीहिः सरन्ध्रकः-ऋद्धिः समष्टिलः ३३४ सरयू: ३८३ सरलम्-सरल: सरलः १११ सरल: ४४० सरलाङ्ग:---श्रीवेष्टकः सरला-शुक्रभाण्डी सरसिजम्-कमलम् सरसीरुहम्-कमलम् सरस्वती ३८२ सरस्वती-ज्योतिष्मती सरस्वती-पानीयम् सरस्वती-ब्राह्मी सरस्वती-वचा सरस्वान्—पानीयम् सरम्—बृंहणादिनामानि सरः-महापिण्डी सराजी-जलशायी सरा-प्रसारणी सरित्-पानीयम् सरिन्नाथः-पानीयम् सरीसृपः-सर्पः सरोरुहम्-रक्तपद्मम् सरोरुहा—पद्मिनी सर्जकः १९४ सर्जद्रुमः ४२८ सर्जनिर्यासकः-राला सर्जरसः ४३५ सर्जरसः–राला सर्जरसः-सर्जकः सर्जः-ज्येष्ठा सर्ज:-बस्तकर्णी सर्ज:- ललना सर्ज:--सर्जकः सर्जान्तरः-अश्वकर्णः सर्जिकाक्षारः ४३७ सर्जिकाक्षारः-सर्जिक्षारः सर्जिका-सर्जिक्षारः सजिक्षारः ७२ सर्पगन्धा-नाकुली सर्पतनुः २४ For Private and Personal Use Only Page #601 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। सर्पदण्डा-सैंहली सर्वस्नेहप्रधाना-वना सहस्रकाण्डा-दूर्वा सर्पदण्डी-गोरक्षी सर्वहितम्-मरिचम् सहस्रपत्रम्-कमलम् सर्पदन्ती-नागदन्ती | सर्वसहा--अवनी सहस्रपर्वा--दूर्वा सर्पदमनी-वन्ध्यकर्कोटकी सर्वानुकारिणी—पृष्टिपर्णीविशेषः सहस्रमूली–द्रवन्ती सर्पदंष्ट्रा-अजशृङ्गी | सर्वानुकारिणी-शालिपर्णी सहस्रवीयों ६७ सर्पपुष्पी-नागदन्ती सर्वानुभूतिः-शुक्रभाण्डी सहस्रवीर्या ४३७ सर्पभक्षी-बर्बुरी सर्वोषधम्-सर्वौषधिकम् सहस्रवीर्या-दूर्वा सर्पसुगन्धा-नाकुली सर्वोषधिकम् ३०३ सहस्रवेधम्-सूक्तम् सर्पसुगन्धी—नाकुली सर्षपतैलम् २३४ सहस्रवेधि-हिङ्गु सर्पः २८१ सषेपम् ४२३ सहस्रवेधी ४२४ सर्पः ४३२ सर्षपः १४२ सहस्रवेधी ४३९ सर्प:--पूर्वाषाढा ३२८. सलवणम्-त्रपु सहस्रवेधी--अम्ल: साक्षी ४२७ सलिलजम्-कमलम् सहस्रवेधी-कस्तूरिका साक्षी-महासुगन्धा सलिलम् ४२८ सहस्रांशी-पीलु: साक्षी-विष्णुकान्ता सलिलम्--पानीयम् सहः-नखम् साख्यः—शुभ्रालु: सल्लकः-सल्लकी सहा ४४०,४४० सर्वाङ्गी—सैंहली सल्लकी १२२ सहाचरः-सैरेयकः सर्पादनी-नाकुली सल्लकी ४३५,४३८,४३९ सहा-जीमूतकः सर्पान्तरम्-कुलकः सल्लकीवृक्षः ४२१ सहा-तरणी सारिः-नकुलः सल्ली-सल्लकी सहायः-चक्रवाकः सर्पावासम्-चन्दनम् सविता-अर्कः सहाः-मार्गशीर्षः सर्पिणी ३४३ सव्यसाची-अर्जुनः सहिमः—कर्पूरः सर्पिः-घृतम् सशल्यः-ऋक्षः सहैलम् त्वक् सर्वक्षारः ७६ सश्यामा-व्रीहिः सर्वक्षीरी ५७ ससारम्-कालेयकम् संकरः-मोहः सर्वगुणोत्तरम्-उद्भिदम् सस्यकम्-महारसाः संकुचितनामानि ३२७ सर्वग्रन्थिकम्-मूलम् सस्यमारी—महामूषकः संकोचनी-रक्तपादी सस्यसंवरकः--सर्जकः सर्वग्रन्थि-मूलम् संकोचम-कडकमम सस्यसंवरण:-जरणद्रुमः संख्या-बुद्धिः सर्वजनप्रिया-ऋद्धिः सर्वज्ञः-आत्मा सस्यम्-फलम् संख्यावान्-पण्डितनामानि सर्वतिक्ता--काकमाची सस्य:-महारसाः संग्रहणीयद्रव्याणि ३२८ सर्वतोभदः-निम्बः . सहकारः-आम्रः संग्राही-कुटजः सर्वतोभद्रा-काश्मयः संघपुष्पी-धातुकी सर्वताभाद्रका-काश्मयः सहचरः—सैरेयकः । संघर्षा--अलक्तकः सर्वतोमुखम् —पानीयम् सहदेवः-नीलिनी संघातपत्रिका-शतपुष्पा सर्वभूतप्रमर्दिनी-वन्ध्यकर्कोटकी सहदेवा--महाबला संचारिणी-विश्वप्रन्थिः सर्वमेदःसमुद्भवम्-अस्थि सहदेवी ४३१,४३२ संचारी-संचार्यादयः सर्वरसः ४३५ सहदेवी-महाबला संचार्यादयः ४०८ सर्वलवणम्--औषरकम् सहस्यः-पौषः संजातम्-आसवः For Private and Personal Use Only Page #602 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां संजीवनी–रुदन्ती संज्वरः-संतापः संतर्पणम् ३०५ संतापः ४१० संतुष्टः---अश्वखरजः संदंशकः-कर्कटः संदानिका -अरिः संधर्षा-अलक्तकः संधानम् ४२३ संधानम्-अस्थि संधानम्-सुरा संधानः-व्यअनादयः संधिजा--त्रिसंधिः संधिनाल:-नखम् संधिवल्ली-त्रिसंधिः संध्या-आतपादयः संध्यापुष्पा-जाती संध्याभ्रम्--सुवर्णगैरिकम् संध्यारागम्-सिन्दूरम् संनिपातहा—किराततिक्तः संनिपातः-मोहः संन्यासः-मोहः संपत्-रत्नानि संपदा-ऋद्धिः संफुल्लम्-विकसितम् सभरोद्भवम्-गाढलवणम् संभवम्-दधि संभारः ३०३ संमदः-हस्ती संभीलिद्रुमः-क्रूरः संवत्सरः ४१५,४१८ संवर्तकः-विभीतकः संवित्-त्रुद्धिः संवृतः-वेतसः संसार:-विट्खदिरः संहननम्-शरीरम् संहर्षा-जन्तुकारी संहितपुष्पिका-मिश्रेया सा . सामुद्रकम्-सामुद्रलवणम् साकुरुण्डः ३४६ सामुद्रजम्-प्रवालम् सागरगा-पानीयम् सामुद्रलवणम् ७५ सागरगामिनी-सूक्ष्मैला सामुद्रम्-समुद्रफेनम् सागरजम् समुद्रजम् सामुद्रम्-सामुद्रलवणम् सागरजम्—सामुद्रलवणम् साम्भरम्-गाढलवणम् सागरः-पानीयम् साम्भारम्-औषरकम् सागरः-रत्नगर्भः साम्राणिकर्दमम्-जधादि ३७५ सागरोत्थम् सामुद्रलवणम् साम्राणिजम्—पालेवतम् साम्राणिधूपरिमुखः-घोट: सागः २०४ साम्राण:-घोट: सातला ५६ साम्ला--आम्लिका सातला ४३०,४३२,४३७ साम्लिका-आम्लिका सातला-चर्मकषा सायक:-शरः सात्म्यम्-तक्रम् सायकपुडा-शरपुङ्खा सादनी--कटुका सायम्--आतपादयः सादनी-शिंशपा सायंसंध्या-आतपादयः साधनम्-शिश्नम् सायाह:-अहोरात्रादयः साधारणकाल: ४१५सारकः–रेचकः साधारणदेशः ३२१ सारघम्-मधु साधारणमांसगुणाः ३९० सारङ्गमांसम् ३९२ साधारणरसाः ३१३ सारङ्गः ४२६ साधारणव्याधिः ४१० सारङ्गः-खअरीट: साधारणम्-साधारणकाल: सारङ्गः-चकोरः साधुकः-दमः सारङ्ग:-मृगः साधुगन्धिकः-दमः सारणी-प्रसारणी साधुपुष्पी-धातुकी सारद्रुमः-खदिरः साधुवृक्षः-वरुणः सारमूषिका-जीमूतकः साधुः—दमः सारमेयः-कुक्कुरः साध्वी—मेदा सारसम् ४२८ सानन्दः-गुच्छकरञ्जः सारसम्--कमलम् सानुजम्---प्रपौण्डरीकम् सारस: २९५ सानुजः-तुम्बुरुः सारसः ४३० सानुमान्–पर्वतः सारसः-प्लवाः सानु:-कटकः सारसादिमांसम् ३९१ सान्द्रम्-मथितदधि सारसी २९५ सामजः-हस्ती सारम्-मजा सामान्यरसाः ४२० सारम्-वज्रकम् सामान्यम्-साधारणकाल: सार:-नवनीतम् For Private and Personal Use Only Page #603 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। सारः-विषभेदः सितकुम्भी-काष्ठपाटला सारिका ४३२ सितकुम्भी-सितपाटल: सारिका-गोरादिका सितक्षारम्-टङ्कणम् सारिणी-कार्पासी सितक्षुद्रा ४२७,४३३ सारिणी-करः सितक्षुद्रा-लक्ष्मणा सारिणी-महाबला सितगुञ्जा ४२२ सारिणी-शिंशपा सितचिल्ली-पलाशलोहिता सारितम्-अञ्जनम् सितच्छदा-दूर्वा सारिवा ३८ सितजम् ४२७ सारिवा४२८,४३०,४३२,४३५, सितजा-मधुशर्करा ४३७,४३७,४३८,४४० सितदर्भ:--मृदुदर्भ: सारिवा–कृष्णमूली सितधातुः-खटिनी सारी--सातला सितपक्षः-तिथि: सार्वगुणम्-उद्भिदम् सितपाटला ४२७ सार्वगुणम्--औषरकम् सितपाटलिका--काष्ठपाटल:: सार्वभौम:-क्षत्रियः |सितपाटलिका–सितपाटलि: सार्वरसम्-औषरकम् सितपाटलिः ३६९ सार्वसहम्-उद्भिदम् सितपुडा-शरपुडा सार्षपपत्रम् ३५४ सितपुष्पक:-काशः सालाह्वयः-वृक्षः सितपुष्पम्-परिपेल्लम् सांध्यकुसुमा-त्रिसंध्या सितपुष्पम्-पालेवतम् सांनिपातिकः-साधारणव्याधि सितपुष्पम्-प्रपौण्डरीकम् सि. सितपुष्पः-रोहितक: सिकतावान्-भूमिभेदः सितपुष्पी-अश्वारक: सिकता-वालुका सितपुष्पी-नागदन्ती सिकता-शर्करा |सितपुष्पी---शङ्खपुष्पी सिकतिल:---भूमिभेदः |सितप्रसवः-धत्तुरः सिक्ता-वालुका सितमन्दारकः ४२६ सिक्थकम् ११८ सितमरिचम्-मरीचम् सिक्थम्-सिक्थकम् सितलता-अमृतस्रवा सिक्थकः-सिक्थम् सितवर्षाभूः----पुनर्नवा सिगृडी ३३७ सितवल्लिजम्-मरीचम् सियाणम्-नासिकामल: सितशिंशपा-शिशपा सिघिणी-घ्राणम् सितशक: ४३६ सिडिकास्फोट:--संचार्यादयः । सितशूक:---अक्षता सितकर:-~-कर्पूरः सितसर्षपः-सर्षपः सितकण्टकारिका-लक्ष्मणा सितसायका-शरपुडा सितकण्टकारी ४३३ सितसिंही-लक्ष्मणा सितकण्टा-लक्ष्मणा सितसूरण:---अशोतः सितम्-मूलकम् सितम्-रौप्यम् सितः-शुक्रपक्षः सिता ४२८,४३३ सिता-काष्ठपाटला सिता-गोजिह्वा सिताखण्ड:-मधुशर्करा सिताख्यम्-मरीचम् सिताख्या-दूर्वा सिताङ्ग:--रोहितकः सिताजाजी-शुक्नः सिताज्यम् ४३० सितात्रयम्-त्रिशर्करा सितात्रिकम्-त्रिशर्करा | सितादिक:-शुक्लः सितादिः-गुडः सिता-दूर्वा सिताद्रिकर्णी ४३२ सिता-निष्पावः सिता-पूर्णिमा सिता–बाकुची सिताब्जम्-पुण्डरीकम् सिताभा--नक्राहा सिता-मधु | सिता--मल्लिका | सितार्ककः-शुक्लार्कः सितार्जक:-कुठेरकः सिता--लक्ष्मणा सितालक:-श्वेतमन्दारः सितावरी ४२५ सितावरी-बाकुची सिता-विदारिका सिता–शर्करा सिता-सितपाटलि: सितासिंही-लक्ष्मणा सिताहवय:--रोहितक: सिताद्वयः-श्वतशिग्रुः सितावया-श्वेततुलसी सितावा-काष्ठपाटला For Private and Personal Use Only Page #604 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना सीरी ४२४ सीरी ४३६ सीरी-कलिकारी सीसकम् २०९ सीसकम् ४३२ सीसम्-सीसकम् सीहुण्ड: ४३९ सीहुण्ड:-लुक सिताह्वा--सितपाटलिः सिन्धुपादप:-बीजपूर्णः सितेक्षुः--इक्षुः सिन्धुपुष्पम् ४२४ सितेतरः-कुलित्थः सिन्धुपुष्पः-कदम्बः सितेतरः--ब्रीहिः सिन्धुरः-हस्ती सितैरण्ड:-एरण्ड: सिन्धुवारकः-सिन्दुवारः । सितोच्चटा-श्वेतकाम्भोजी | सिन्धुवारः ४२६ सितोपला-शर्करा सिन्धुवारः-शेफाली सितोपल:-स्फटिकः सिन्धु—सैन्धवम् सिद्धकः--सर्जकः सिन्धुः-पानीयम् सिद्धकः-सिन्दुवारः सिद्धपुष्पः-----करवीरः सिन्धूत्यम्-सैन्धवम् सिद्धप्रयोजन:--सर्षपः सिमाक्षुम् ४३३ सिद्धसाधनः---सर्षपः सिरावृत्तम्-सीसकम् सिद्धः--धत्तर: सिलकः-तुरुष्कः सिद्धा-ऋद्धिः सिलसारः-तुरुष्कः सिद्धापगा-गङ्गा सिंहः २६९ सिद्धार्थः–वट: सिंहः ४३१ सिद्धार्थ:--सर्षपः सिंहकेसरकः-बकुल: सिद्धासंज्ञः--बकुल: सिंहः-गुहाशयाः सिद्धिकारक:-क्षुद्रोलूकः सिंहपर्णी-वासकः सिद्धिदः-पुत्रजीवः सिंहपुच्छिका-पृष्टिपर्णी सिद्धिः----ऋद्धिः सिंहमुखी--वासकः सिधातुसंज्ञः(?)—बकुल: सिंह:-रक्तशिग्रुः सिध्म-किलासः सिंहलकम्-रीतिका सिनीवाली-अमावास्या सिंहलस्था--सैंहली सिन्दुकच्छपिका-शेफालिका सिंहविना-माषपर्णी सिन्दुक:-शेफालिका सिंहिका--बृहती सिन्दुकः-सिन्दुवारः सिंहिका-वासकः सिन्दुवारकः-सिन्दुवारः सिन्दुवारः १५० सिंही ४३६ सिन्दूरपुष्पी--सिन्दूरी सिंही-नाडी सिन्दरम् ११५ सिंही-वासकः सिन्दूरी ३७९ सिन्धुकः-सिन्दुकः सीतसिन्धुका-सिन्दुवारः सिन्धुजम्—सैन्धवम् सीधुगन्धः-बकुल: सिन्धुजः ४३१ सीधुरसः-आम्रः सिन्धुज: -घोटः सीमन्तकम्-सिन्दूरम् सिन्धुतीरसंभवम्- टङ्कणम् । सीमन्तिनी-स्त्री सिन्धुपी-काश्मयः सीरा–बालुका | सुकण्टका-गृहकन्या सुकण्ठी-कोकिल: सुकन्दकः--गृष्टिः सुकन्दकः-धरणीकन्दः सुकन्दकः-मुखालुः सुकन्दनः-बर्बर सुकन्दः-गुण्डकन्दः सुकन्दः-पलाण्डुः सुकन्दा-लक्ष्मणा सुकन्दा-वन्ध्यकर्कोटकी सुकन्दी-अर्शोन्नः सुकर्णकः-हस्तिकन्दः सुकर्णी-आखुकर्णी सुकाण्डकः-काण्डीरः सुकामा-त्रायमाणा सुकारम्ब्रीहिः सुकाष्ठकम्-देवदारुः सुकाष्ठा-कट्वी सुकाष्ठा-काष्ठकदली सुकुन्द्रः--कुन्दुरुः सकुमारकम्-तमालपत्रम् सुकुमारकः-इक्षुः सुकुमारकाः-व्रीहिः सुकुमारः ४२७,४३० सुकुमार:-चम्पकः सुकुमारः-प्रियः सुकुमार:-माषः सुकुमारः-श्यामाकः सुकुमारा ४२७ सुकुमारा-कदली For Private and Personal Use Only Page #605 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। सुकुमारा-प्रैष्मी सुगन्धः-भूतृणः सुगन्धिः-मुस्ता सुकुमारा-जाती सुगन्धः--सुगन्धतृणम् सुगन्धिः-व्रीहिः सुकुमारा-त्रिसंधिः सुगन्धः----सुगन्धभूतृणः सुगन्धिः -सुमुखः सुकुमारा-स्पृक्का | सुगन्धः-हरिमन्थः सुग्रन्थि-मूलम् सुकुल:-घोटः सुगन्धा-कृष्णः सुग्रन्थिः-चोरकः सुकोशक:-क्षुद्राम्रः सुगन्धा-गङ्गापत्री सुचञ्चका-बृहच्च चः सुकोशा-कोशातकी सुगन्धा-प्रैष्मी सुचनु:-क्षुद्रचक्षुः सुक्वडि-चन्दनम् सुगन्धाढ्या—मल्लिका सुचा-भूर्जः सुखम् आसवः सुगन्धाढ्या—मल्लिका सुचित्रबीजा--विडङ्गा सुखम् --ऋद्धिः सुगन्धाढ्या---ब्रीहिः सुचित्रा--चिर्भटम् सुखदा-शमी सुगन्धा-नाकुली सुचिल्ली--पलाशलोहिता सखभोजी-ब्रीहिः सुगन्धामलकम् ३०४ सुचेतना-टिटिभी सुखवर्चः—सर्जिक्षारः सुगन्धा-माधवी सुजाता–सौराष्ट्री सुखवर्चा-सर्जिक्षारः सुगन्धा-यूथिका सुजीवन्ती–हेमा सुखार्जिक:--सर्जिक्षार: सुगन्धा-रुद्रजटा सुतजीवकः-पुत्रजीवः सुखालुका-अन्या दोडी सुगन्धा-वन्थ्यकर्कोटकी सुतदा ४३० सुखोद्भवा-सुवचला सुगन्धा--ब्रीहिः सुतनुः-स्त्री सुखोषिता-मूर्वा सुगन्धा-शतपुष्पा सुतपादुका-विश्वग्रन्थिः सुगन्धकः-धरणीकन्दः सुगन्धा-शेफालिका -आखुपर्णी सुगन्धकेसरः--रक्तशिग्रुः सुगन्धा-सल्लकी सुतश्रेणी ३३६ सुगन्धतृणम् ३६० सुगन्धा--स्पृका सुतश्रेणी ४३२ सुगन्धपञ्चकम् ३०४ सुगन्धाः- हरिमन्थः सुतिक्तकः-निम्बः सुगन्धपत्रा–रुद्रजटा सुगन्धिकम्—उशीरम सुतिक्तक:-पर्पट: सुगन्धप्रसवः-शालि: सुगन्धिकम्—एलवालुकम् सुतिक्ता-कोशातकी सुगन्धभूतृणः १४४ ।। सुगन्धिकम् ---गौरसुवर्णम् सुतित्तिडी--आम्लिका सुगन्धभूतृण:-सुगन्धतृणम् सुगन्धिकम्-सुपर्णः सुतीक्ष्णक:-मुष्ककः सुगन्धमूत्रवृषण:-लोमशबिडालः सुगन्धिक:-तुरुष्कः । सुतीक्ष्णः-श्वेतशिग्रुः सुगन्धमूला—पद्मचारिणी सुगन्धिकुसुमः-करवीरः सुतङ्गः-नारिकेल: सुगन्धमूला-राष्णा सुगन्धित्रिफला २९९ सुतृणः-उखलः सुगन्धमूला-शढी सुगन्धिनी-केतकीद्वयम् सुतृण: मजरः सुगन्धम्कु मुदम् सुगन्धि—बर्बरिकम् सुतेजः-सुवर्चला सुगन्धम्--चन्दनम् | सुगन्धिमूत्रपतनः-लोमशविडालः सुतैला-तेजस्विनी सुगन्धम् जवादि ३७५ . सुगन्धिमूलकम्--उशीरम् सुदग्धिका-दग्धा सुगन्धः-कृष्णः . सुगन्धिमूला—राष्णा सुदण्ड:-वेत्रः सुगन्धः---गन्धकः सुगन्धिमूषिका-दीर्घतण्डी सुदाण्डिका ---गोरक्षी सुगन्धः--गुण्डकन्दः सुगन्धिः-गुण्डकन्दः . सुदर्भा-इक्षुदर्भा सुगन्धः---जूर्णा सुगन्धिः-तुम्बुरुः सुदल:-मुचकुन्दः सुगन्धः-नारिकेल: सुगन्धिः -तुरुष्कः | सुदला-तरणी मुगन्धः -भतृणम् सगन्धिः -धान्यकम् सुदला-शालिपर्णी For Private and Personal Use Only Page #606 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५४ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां सुपत्रः--इगुदी सुपत्रः-पलिवाहः सुपत्रा---पालक्यम् सुपत्रा-शतावरी सुपत्रा-शमी सुपत्रा--शालिपी सुपत्रिका-जन्तुकारी सुएत्रिका-शालिपी सुदारु-देवदारुः सुदारुहः-बिल्वः सुदीक्षः-पण्डितनामानि सदीर्घा-चीणाकर्कटी सुदृढत्वचा-काश्मयः सुधा ४२६,४३० सुधा--तवराजशर्करा सुधान्यम्-व्रीहिः सुधा-शालिपणी सुधा-नुक् सुधास्रवा-रुदन्ती सुधांशुभम्-मौक्तिकम् सुधांशुरत्नम्---मौक्तिकम् । सुधीः-पण्डितनामानि सुधूपक:-श्रीवेष्टकः सुधम्यः -अगरु सुनन्दिनी-आरामशीतला सुनयना---स्त्री सुनादकः--शङ्खः सुनालम्-लामज्जकम् सुनासिका-काकनासा सुनिद्रुमः-स्योनाकः सुनि?षा----जिङ्गिणी सुनिषण्णकः-शितिवारः सुनीरा-पानीयम् सुनीलकः-नीलबीजः सुनीलकः-नील: सुनीलपुष्पा--प्रतर्कि: सुनील:-अशन: सुनील:-दाडिमः सुनीला-गर्मोटिका मुनीला---चाणका सुनीला--प्रतर्किः सुनेत्रा--स्त्री सन्दरः-तिलकः सुन्दरी-काकमाची सन्दरी-स्त्री सपत्रक:-कपित्थः सुपत्रकः --शियः सुपथ्या-पलाशलोहिता सुपदी--ब्राह्मणी गुपर्णकः –सप्तपर्णः सुपणिका-शालिपण सुपी-पलाशी सुपर्णी रेणुका सुपर्वा-दुर्वा सुपाकिनी-गन्धपलाशः सुपाक्यम्-विडम् सुपार्श्व:-प्रक्ष: -जीवन्ती [-ज्योतिष्मती सुपीतम्-गृारम सुपुट:-कोलकन्दः सुपुट:--विष्णुकन्दः मुपुत्रा----रुद्र जटा सुपुष्करा-पद्मचारिणी |सुपुष्पक:--शिरीषः सुपुष्पम् --आहुल्यम् सुपुष्पम् –तुलम् सुपुष्पम्-प्रपोण्डरीकम् मुपुष्पः-तरणी सुपुष्पः-मुचकुन्दः सुपुष्पः-शक्लार्कः सुपुष्पः-हरिद्रुः सुपुष्पा--कोशातकी सुपुष्पा--द्रोणपुष्पी मुपुष्पा-मिश्रेया सुपुष्पिका-जीर्णदारु: मपुष्पिका--- शतपुष्पा सुपुष्पी ४२७ सुपुष्पीशङ्खपुष्पी सुपूजका--ब्रीहिः सुपूरकः-बीजपूर्णः सुपरणी-शाल्मली सुप्तम्--संकुचितम् सुप्रतिभा-सुरा सुप्रतिष्ठितः-उदुम्बरः सुप्रभः-पद्मकः सुप्रभा-बाकुची सुप्रशस्तः-सुमुखः सुप्रसन्नकः-सुमुखः सुप्रसन्नः--सुमुखः सुप्रसरा-प्रसारणी सुप्रसिद्धः-सुमुखः सफल:---आम्रः सफल:--कणिकारः मुफल:-दाडिमः सुफल:-बदरम् सफला-उत्तरापथिका सुफला-ऐन्द्री मुफला-कदली सुफला--काश्मयः सुफला-कृष्माण्डिका मुफेनम्---समुद्रफेनम् सुबीजः-खस्तिल: सुबीज:-बदरम् सुभगम्--शैलेयम् सुभग:--अशोकः सुभग:-चम्पकः सुभगः-टङ्कण: सुभग:-सैरेयकः सुभगा-कस्तृरिका सुभगा-कैवतिका सुभगा-दुर्वा सुभगा-प्रियङ्गः सुभगा-वार्षिकी सुभगा-शालिपणी सुभगा --सुरसा For Private and Personal Use Only Page #607 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। . सुभगा-सुवर्णकदली सुभद्रकः--खञ्जरीटः सुभद्रा-काश्मयः सुभद्रा--शढी सुभद्रा-शमी सुभिक्षा--धातुकी सुभूतिक:--बिल्वः सुभूतिः--तित्तिरिः सुभोजक:---व्रीहिः सभ्रूः-स्त्री सुमकरन्दः --कुन्दः सुमङ्गल्यम्-कपटम् सुमतिः-पण्डितनामानि सुमदनः----आम्रः मुमन:--कुसुमम् सुमनः-गोधूमः सुमन:पत्रिका-जातिपत्री सुमनःफलम्-जातीफलम् । सुमना ४२२ सुमना-जाती सुमना-शतपत्री सुमनाह्वयम्-कांस्यम् सुमनाः--अङ्गारवल्लिका सुमनाः-उदकीर्यः सुमम्-कुसुमम् सुमाली-भूतृणम् सुमाली-भूतृणः मुमुखः १४५ सुमुखः कुठेरकः सुमुख:-बर्बरः सुमुष्टिः-विषमुष्टिः सुमूलकम्-गृञ्जरम् सुमूल:-श्वेतशिग्रुः सुमूला—शालिपर्णी सुमेधा-पण्डितनामानि सुरकृता-गुडूची सुरक्तकम्-सुवर्णगैरिकम् । सुरक्तक:-क्षुद्रामः सुरङ्गकम्--कुचन्दनम् सुरङ्गदम्-कुचन्दनम् सुरभिः--पाची सुरङ्गधातुः----गैरिकम् सुरभिः-बकल: सुरङ्गम्-कुचन्दनम् । सुरभिः–बबैरिकम् सुरङ्गम्---हिगुलम् सुरभिः-बलीवर्दः सुरङ्ग:--नारङ्गः सुरभिः-मजिका सुरङ्गा-कैवर्तिका सुरभिः-मुरा सुरणिका--पोतकी सुरभि:--राला सुरही-काकनामा सुरभि:---रुद्रजटा सुरङ्गी-किङ्किरातः सुरभिः-वसन्तः सुरटी-त्रपु सुरभिः-व्रीहिः सुरतुङ्गः-सुरघुनागः सुरभिः--शमी सुरदारुकम् ४२० सुरभिः---सल्लकी सुरदारु--देवदारुः मुराभिः-सुगन्धतृणम् सुरदारुः ४२८ सुरभिः—सुगन्धभतृणः सुरदासः ४२८ सुरभिः-सुरसा सुरदीर्घिका---गङ्गा सुरभी ४३८ सुरदुन्दुभी--सुरसा सुरभी-प्रेष्मी सुरद्रुमः --महानल: सुरभी-जम्बः सुरधूपः-~-राला सुरभीजलम् ---गोमूत्रम् सुरनदी–गङ्गा सुरभी—सुरसा सुरनाल:--महानल: सुरमृत्तिका-सौराष्ट्री सुरपर्णम् ३७२ सुरम्भिका---सुवर्णकदली मुरलता-तेजस्विनी सुरपणिका-सुरघुनाग: सुरपर्णी-पलाशी सुरवल्लभा--दुर्वा सुरश्रेष्ठा-ब्राह्मी सुरपुष्पी—अजगन्धा सुरसर्षपकः-देवसर्षपकः सुरपुंनागः ३६८ सुरसम्-त्वक सुरप्रिय:-अगस्त्यः सुरसम्-बोलम् सुरप्रिया-जाती सुरसंभवा-सुवर्चला सुरप्रिया-सुवर्णकदली सुरसः ४३० सरभिगन्धम्-तमालपत्रम् सुरसः-कणगुग्गुलुः सुरभिगन्धा-जाती सुरस:--पुगन्धतृणन् सुरभिपत्रा-जम्बः सुरस:-सुगन्धभूतमः सुरभित्रिफला-पुगन्वित्रिफला सुरसः---पुरसा सुरभित्वक्-भला सुरसः-शाल्मली सुरभिस्रवा---सालकी सुरभिः ४३१ सुरसा १४४ सुभिः-कदम्बः सुरसा ४३९ सुरभिः-प्रेमी सुरसा-ब्राह्मी सुरभिः-चम्पकः सुरसा-मिश्रेया For Private and Personal Use Only Page #608 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां सुरसा---राष्णा सुरसा--सहस्रवीयर्या सुरा २६१ सुरा ४३१ सुराहकः-बर्वरः सुराहम्—हरिचन्दनम् सुराष्ट्रकाः— कुलित्थः सुराष्ट्रजः---वासन्ताः सुराष्ट्रजा-सौराष्ट्री सुरासुरभवा---गुरा सुराहम्-देवदारुः सुराह्वः-जम्बीरः सुराहः-हरिद्रः सुरीरी ४३१ सुरूपम् -तुलम् मुरूपा-भागी सुरूपा-वार्षिकी सुरूपा-शालिपी सुरेज्या--ब्राह्मी सुरेज्या—सुरमा सुरेष्टक:-सजकः सुरेष्टः---वसुकः सुरेष्ट:----सुरपुंनागः सुरोद्भवः—पद्मकः सुलभा-धूम्रपत्रा सुलभा~-माषपर्णी सुलभा-वार्षिकी सुलोचन:-मृगः सुलोमा--ताली सुलोमा-मांसी सुवक्त्रः-सुमुखः सुवदनः-पुमुखः सुवयाः-मध्यमा सुवर्चलम् ४२५ सुवर्चला १५३,४२५ सुवर्चला ४३६,४३९ सुवर्चला-ब्राह्मी सुवर्चः-सजिक्षारः मुवर्चिकः-सनिक्षारः मुवर्चिका–सजिक्षारः | सुवर्ची-सर्जिक्षारः सुवर्णकदली १४९ सुवर्णकम्-रीतिका सुवर्णकेतकी केतकीद्वयम् सुवर्णक्षीरिका--सर्वक्षीरी सुवर्णगैरिकम् १२८ सुवर्णधातु:--राजावर्तः मुवर्णनकुली—तेजस्विनी सुवर्णपुष्पः----तरणी सुवर्णमोचा–सुवर्णकदली मुवर्णयूथा-यूथिका मुवर्णयुथिका शिखण्डी सुवर्णरम्भा—सुवर्णकदली मुवर्णलतिका--ज्योतिष्मती सुवर्णम् २०५ सुवर्णम् ४२९ सुवर्णम्-काश्चनम् सुवर्णम् –नागपुष्पम् सुवर्ण:-कणगुग्गुलुः सुवर्णा ४२९ सुवर्णा-ऐन्द्री सुवर्णारः-कोविदारः सुवर्णा---सर्वक्षीरी मुवर्णा--हरिद्रा सुवर्णाह्वा-यूथिका मुवणिका–हेमा मुवर्षा-वार्षिकी मुवल्लरी-पुत्रदात्री मुवाल्लिका-जन्तुकारी मुवल्लिका–बाकुची सुवल्लि नम्-प्रवालम् मुवल्ली-कट्वी मुवल्ली-बाकुची मुवसन्तः---अतिमुक्तः | सुवसन्ता-वासन्ती सुवहा ४३९ सुवहा~महासुगन्धा सुवहा--मुसलीकन्दः सुवहा----रुद्रजटा सुवहाविश्वग्रन्थिः सुवहा-शुक्लाङ्गी सुवहा-सल्लकी मुवंशः-इक्षुः सुवाचका-अजमोदा सुवालुका-अन्या दोडी सुवासः-कदम्बः सुविचित्रा-धूसरी सुविनीतः-घोटः सुविष्टरा-गुण्डासिनी सुवीरकः--एकवीरः मुवीरजम्- अञ्जनम् सुवीराम्लम् -सौवीरम् सुवीर्या--नाडीहिङ्गुः मुवीर्या—सहस्रवीर्या सवृत्तकः-मृदुदर्भः सुवृत्तः-अर्शोघ्नः सुवृत्ता-उत्तरापथिका सुवृत्ता-शतपत्री मुवृत्तिः–अर्शोनः मुवेगा-तेजस्विनी सुवैद्यः ४११ सुव्रतः-बुकः सुव्रता-शढी सुशल्यः-खदिरः सुशाककम्-आद्रेकम् सुशाकम्-आईकम् सुशाक:-चञ्चः सुशाकः-तन्दुलीयकः सुशाकः भेण्डा सुशालि:-व्रीहिः सुशाल्यक:-व्रीहिः सुशिखा--बहिचूडा सुशिम्बिका-असिशिम्बी सुशीत:-प्लक्षः मुशीता-शतपत्री मुश्रीका-सल्लकी 'मुश्वेता-लक्ष्मणा For Private and Personal Use Only Page #609 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। १५७ Hono सुषमा कान्तिः मुषत्री ४२६,४२८ मुषवी-उपकुञ्ची सुषिराख्यः--वंशः सुषिरा–नलिका सुषुली ४२७ सुषेणम्-करमर्दकम् सुषेण:--करमर्दकम् सुषेण:-वेतसः सुषेणी-श्यामा सुसार:-ताम्रकण्टकः सुसिद्धकः--सर्जकः सुस्तनी--मध्यमा मुस्रवा—सल्लकी सुस्वरः-शङ्खः मुस्वर:-सारसः सूकरकन्दः—गृष्टिः सूकरपादिका-दधिपुष्पी सूकरबालक:---शालि: सूकरशिम्बी ४३५ सूकरः २६९ सकरः ४३० सूकरी-गृष्टिः सूकरेष्ट:-गुण्डकन्दः सूक्तम् २५० सूक्ष्मघण्टिका --सूक्ष्मपुष्पा सूक्ष्मजिह्वा ३९६ सूक्ष्मतण्डुलः–खस्तिलः सूक्ष्मदल:-~~देवसर्षपकः सूक्ष्मदला-धन्वयासः सूक्ष्मपत्रकः---बदरम् सूक्ष्मपत्रकः-सुमुख: सूक्ष्मपत्रम्-सुरपर्णम् सूक्ष्मपत्र:-इक्षुः सूक्ष्मपत्र:-धान्यकम् सूक्ष्मपत्रः-यासः सूक्ष्मपत्रा-अन्या दोडी मूक्ष्मपत्रा--क्षुद्रोपोदकी मूचिपत्रक:--वृक्षधूपः सूक्ष्मपत्रा-जर्णिदारुः मचिपत्रकः-शितिवारः सूक्ष्मपत्रान्तरा-विष्णुक्रान्ता सूचिपत्रम्-सितावरी सूक्ष्मपत्रा–बृहत्पाली सूचिपत्रः—शितिवारः मूक्ष्मपत्रा-शतावरी मुचिमल्लिका—प्रेमी सूक्ष्मपत्रिका-शतपुष्पा सृचिरदनः-नकुलः सक्ष्मपत्री ४२१ सूचिवक्त्रम्-हीरकम् सूक्ष्मपत्री-आकाशमांसी मूचिशालि:-व्रीहिः सूक्ष्मपर्णी—सूक्ष्मपुष्पा सूची-धूसरी सूक्ष्मपिप्पली—वनादिपिप्पली सूचीपत्रा-दूर्वा सूक्ष्मपुष्पा ४८ सूचीमुख:-मृददर्भः सूक्ष्मपुष्पी—यवतिक्ता सूच्यास्य:--मशक: सूक्ष्मफल:-बदरम् सूच्याङ्कः--शितिवारः मूक्ष्मफल:-भूकर्बुदारः सूतराट् पारदः सूक्ष्मबदरी-बदरम् सूतः-पारदः सूक्ष्मबीजः -खस्तिलः सूनम् --कुसुमम् सूक्ष्ममक्षिका-मशकः मूपधूपनम्--हिङ्गु सूक्ष्ममूला–वलामोटा सूपश्रेष्ठः ४२२ सूपश्रेष्ठ:--वासन्ताः सूक्ष्मवल्ली-करका | सूपश्रेष्ठाः-वासन्ताः सूक्ष्मवल्ली-जन्तुकारी सूपाभिधानकम्-पथ्यभेदाः सूक्ष्मवल्ली----ताली सूप्या-मसूरिका सूक्ष्मशर्करा---वालुका मुरकन्दः—अर्शोन्नः सूक्ष्मशाखः--जालवबुरः सूरणम् ४२८ सूक्ष्मशालि:-व्रीहिः सूरणः ४३३ सूक्ष्मस्फोट:-संचार्यादय: सूरणः-अर्शोन्नः सूक्ष्मा-आकाशमांसी सरिः--पण्डितनामानि सूक्ष्मा-करुणी सूक्ष्मा-सूक्ष्मयूका सूर्यकान्तः ३८० सूक्ष्मा-वालुका सूर्यभक्ता-सुवर्चला सूक्ष्मा-सूक्ष्मैला सूर्यलता-सुवर्चला सूक्ष्मैला ७८ सूर्यः ४२५ सूक्ष्मैला ४२३,४२४,४३२,४३७, सूपा सूर्यादिदाहकम् --पथ्यभेदाः सूक्ष्मैला-मिशिः सूर्यालोकः--आतपादयः सूचकः-व्रीहिः सूर्यावयः-अर्कः सूचिकापुष्प:-केतकीद्वयम् सूर्याह्वः-अर्कः सूचिदल:-शितिवारः, पूचिनाखरा-शलूलः सकिणी-ओष्ठप्रान्तभागः For Private and Personal Use Only Page #610 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १५८ सृणिका – लाला सृष्टिप्रदा - पुत्रदा म. सेगुरुन्दकः– जूण सेधा -- शलल: सेन्दिनी— मृगाक्षी सेरणी ४२७ सेलिक्तः ४२८ सेलु : मेथिका सेवाली आकाशमांसी सेव्यम् ४३६ सेव्यः ---- पिप्पल: सेव्या --- वासन्ती सेहुण्ड: —— नकु सै. सैकतः--भूमिभेदः सैकतेष्टम् - आर्द्रकम् सैन्धवम् ७३ सैन्धवम् ४३७,४३८ सैन्धवः --- घोट : सैरिभः— महिषः सैरेयकः ६३ सैरेयः—सैरेयकः #. सैंहलक:- रीतिका सैंहली ८५ सो. सोमकः ४३६ सोमक्षीरी - सोमवल्ली " 22 सोमक्षीरी - सोमवल्ली सोममत्स्याक्षी ४३० सोमयोनि:-श्लेष्मा सोमराजी -- बाकुची सोमलता - ब्राह्मी सोमलतिका —– गुडूची सोमवल्कः १२ www.kobatirth.org धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां | सोमवल्कः ४२८,४३९ सोमवल्क:- कट्फलः सोमवल्क:- रीठाकरञ्जः सोमवलरी ४२९ सोमवारी बाह्मी सोमवल्ली १६८, ३३१ सोमवल्ली ४३१, ४३८ सोमवल्ली—अन्त्रवल्लिका सोमवली - गुडूची सोमवल्ली -- बाकुची सोमवली - वत्सादनी सोमसार:- सोमवल्कः | सोमसुता -नर्मदा सोमसृष्टा - कूष्माण्डका सोमः ४२५ | सोमा ४२७,४३१ | सोमाख्या ४२७ सोमा ब्राह्मी सोमार्दा — सोमवली "" " ! सोमा सोमवल्ली 29 सोमेदिनी—काश्मर्यः सोष्णफला - बिम्बी सौ. | सौकरी – गृष्टिः सौगन्धिकम् १६४ सौगन्धिकम् ४३९ | सौगन्धिकम् – कुमुदम् सौगन्धिकम् - माणिक्यम् सौगन्धीनालकम् – बोलम् सौधम् — रौप्यम् सौधः -- दुग्धपाषाणः सौपर्णम् — गारुत्मतम् सौपर्णम्-शुण्ठी सौपर्णी-वत्सादनी सौभाग्यद्रावकः – टङ्कणः सौभाग्यम् - सिन्दूरम् | सौभाञ्जनम् ४३६,४४० Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only | सौभाञ्जनः ४३८ | सौभाञ्जन:- शिशुः | सौमनसम्-जातीफलम् सौमनसायनी -जातिपत्री सौमनसायिनी - जातिपत्री सौमेरवम्—सुवर्णम् सौम्यगन्धा - शतपत्री सौम्यम् —— दुग्धम् सौम्यः –— उदुम्बरः सौम्या ३३२ सौम्याः क्लीत नकम् सौम्या – गुडूची सौम्या—चूडामणिः सौम्या -- तेजस्विनी सौम्या - बहुला सौम्या --- ब्राह्मी सौम्या -- मल्लिका सौम्या - मौक्तिकम् सौम्या - रुद्रजटा सौम्या - विशाला सौम्या -- शढी | सौम्या - शालिपर्णी सौम्या – हेमा | सौरभम् --- परिमल: सौरभम् - बोलम् सौरभम् — व्रीहिः | सौरभ ः—– तुम्बुरुः | सौरभेयकः - बलीवर्दः | सौरभेयी - बलीवर्दः सौरभ्यम्—परिमलः | सौर : - तुम्बुरुः सौराष्ट्र : - कुन्दुरुः सौराष्ट्रिकस्वरूपम् ३१४ | सौराष्ट्रकम् - कांस्यम् | सौराष्ट्रक:- विषभेदः सौराष्ट्री ११६ सौराष्ट्री— कुन्दुरुः सौराष्ट्र-सन्धानम् सौरिः --- अशनः Page #611 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। सौरिः-सुवर्चला स्तुत्या–नलिका स्थितिः-भूमिभेदः सौरेयी-सुरा स्तुत्या—सौराष्ट्री स्थितिः-सत्त्वगुणः सौवर्चलम् ४३९ स्थिरकुसुमः--बकुल: सौवर्चलम्-अक्षम् स्तेयीफल:-तेजःफल: स्थिरगन्धः-चम्पकः सौवीरकम् ४३८ स्थिरगन्धा-केतकीद्वयम् सौवीरकम्—सौवरिम् स्थिरगन्धा-पाटला सौवीरकः-बदरम् स्तैमित्यम् ४१० स्थिरपत्र:-हिन्ताल: सौवीरसारम्-स्रोतोअनम् स्तो. स्थिरपुष्प:--चम्पकः सौवीरम् २५१ स्तोककम्-अमृतम् स्थिरपुष्पः-तिलक : स्तोकक: चकोरः स्थिरफला-कुष्माण्डिका सौवीरम् ४३७ स्तोमक्षार:--सर्वक्षारः स्थिररङ्गा-नीलिनी सौवीरम्-अञ्जनम् स्तोमवल्ली-काण्डीरः स्थिररागा-दारुहरिद्रा सौवरिम् –कालिकम् सांवीरम्-बदरम् स्त्री. स्थिरसाधनकः-सिन्दुवारः स्थिरसा—सागः सौवीरः-शालि: स्त्री २६१ स्थिरः—कालत्रयम् स्क. स्त्रीधृतम् २३८ स्थिरः-पर्वतः स्कन्धज:--वटः स्त्रीदाधि २४५ स्थिर:--बलीवर्दः स्कन्धतरुः---नारिकेल: स्त्रीपुरुषभेदेन मांसम् ३९३ स्थिरः- श्लेष्मा स्कन्धरह:-वटः स्त्रीपुंसलक्षणा–पोटा स्थिरा ४२२ स्कन्धः ३२६ स्त्रीमलापहा-~-धूम्रपत्रा स्थिराज्रिपः-हिन्ताल: स्कन्धः-पारदः स्त्रीमुखमधुदोहल:--बकुल: स्थिरा-शालिपर्णी स्कन्धः--शिरादीनि स्त्रीसंज्ञा-पिपीलिका स्थिरा-शालिपर्णी स्कन्धांशकः-पारदः स्थ. स्त(त)वक्षीरी-गन्धपलाशः स्थलजा-क्लीतनकम् स्थूलकन्दकः-अर्शोन्नः स्तनपा--बालिकानामानि स्थलपद्मकम् ४३३ स्थूलकन्दः ४२८ स्तनमुखम् स्तनाग्रम् स्थलपद्मी-पद्मचारिणी स्थूलकन्दः-मुखालुः स्तनंधयी-बालिकानामानि स्थलपिण्डा–दीप्या स्थूलकन्दः-हस्तिकन्दः स्तनः ३९८ स्थलशृङ्गाटकः-क्षुद्रगोक्षुरः स्थूलकगु:-प्रियङ्गः स्तनाग्रम् ३९८ स्थलेरुहा—गृहकन्या स्थूलकणा----उपकुञ्ची स्तनितफल: विकण्टक: स्थलेरुहा--दग्धा स्थूलकण्टक:--जालबर्बरः स्तनितोद्भवः विकण्टकः स्थविरम्-शैलेयम् स्थूलकण्टाकी-बृहती स्तन्यम्-दुग्धम् स्थविरः--वृद्धनामानि स्थूलकण्टा-बृहती स्तन्य:-शुक्लः स्थविरा-महाश्रावणिका स्थूलकः--गन्धपलाशः स्तबकफल:-तेजःफल: स्थविरा-वृद्धा स्थूलकुमुदः--करवीरः स्तबकः-गुच्छः स्थविष्ठः-तुन्दः स्थूलचञ्चुः--बर्बुरी स्तबकाइकन्दकः--गुच्छाहकन्दः स्थानम्-भूमिभेदः स्थूलचञ्चुः—बृहच्चश्रुः स्तब्धरोमा-सूकरः स्थापनी-पाठा स्थूलजीरकः ४२१ स्तम्बः-प्रकाण्डरहितमहीजः स्थाली--पाटला स्थूलजीरकः ४२६ स्तम्बरमः-हस्ती स्थावरम्-विषभेद: स्थूलजीरक:---उपकुची For Private and Personal Use Only Page #612 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां स्थूलतण्डुलसंभृता-ब्राहिः स्थूलतण्डुलः–व्रीहिः स्थूलताल:-हिन्ताल: स्थूलत्वचा-काश्मयः स्थूलदण्डः-महानल: स्थूलदर्भ:-मुञ्जः स्थूलदला-गृहकन्या स्थूलनाल:--महानल: स्थूलनील:-रणगृध्रः स्थूलपर्णी ४३२ स्थूलपुष्पम् ४२२ स्थूलपुष्पा–झण्डः स्थूलप्रियङ्गुकः-प्रियङ्गुः स्थूलफल:---शाल्मली स्थूलफला-शणपुष्पी स्थूलभण्टाकी----वृहती स्थूलभण्टाली—बृह्ती स्थलमरिचम्-कोलकम् स्थूलमलम्---चाणाख्यमलकम् स्थलरुहा-पद्मचारिणी स्थूलवल्कल:-क्रमुकः स्थूलवृक्षफल:-वाराहमदनः श्रेयसी स्थूलशरः--शरः स्थूलशालि:-~-व्रीहिः स्थूलशिम्बी-असिशिम्बी स्थलशिम्बी-निष्पावः स्थूलसायकमुखाख्यः--शरः । स्थूलस्कन्धः-लकुचः स्थूल:-पनसः स्थल:-शरः स्थूला-उवारुः स्थूला–कार्पासी स्थूला--कृष्णपिपीलिका स्थूलाङ्ग:-व्रीहिः स्थूलाम्रः--राजाम्रः स्थूलास्या--गन्धपलाशः स्थूलैरण्डः ६८ स्थूलैला ४२८,४३०,४३२ स्थलैला-भद्रला स्नेहोतमम्-तैलम् स्थोणेयकम् ११० स्प. स्थौ . स्पर्शन:-वायुः स्थाणेयकम् ४३५,४३८ स्पर्शलना-रक्तपादी स्थौणेयम् –स्थौणेयकम् स्पर्शसंकोचपर्णिका-रक्तपादी स्ना. स्पर्शः—विषयाः स्नायु:-वस्रा स्त्रि. स्पृका १०८,४२२ स्निग्धतण्डुल:-व्रीहिः स्पृका ४२७,४२७,४३२,४३५ स्निग्धदल:-गुच्छकरञ्ज: स्निग्धदारु:--देवदारुः स्पृक्का-रक्तपादी स्निग्धदारु:-सरल: स्फ. स्निग्धपत्रक:-मजर: स्फटिकजातयः ३८० स्निग्धपत्र:-करमः स्फटिकः ३८० स्निग्धपत्रा-पालक्यम् स्फटिकः-कर्पूरः स्निग्धपर्णी-मा स्फटिकः-गोमेदकः स्निग्धपर्णी-स्वादुपत्रफला। स्फटिकी ३७६ स्निग्धपिण्डीतकः-वाराहमदनः " स्फटी-स्फटिकी स्निग्धफला-वालुकम् । । स्फि . स्निग्धम् -जवादि ३७५ स्फिचौ-ककुन्दरादीनि स्निग्धम्-सिक्थकम् स्निग्धम्-सुवर्णगैरिकम् स्फुटफल:-----तुम्बुरुः स्निग्ध: एरण्ड: स्फुटम्---विकसितम् स्निग्धः-श्लेष्मा स्फुटितम्-विकसितम् स्निग्धः -सरल: स्निग्धा-मेदा निग्धा--ब्रीहिः स्फूर्जक:-तिन्दुकः स्फूर्जथुः-तन्दुलीयकः स्फूर्जन:-तिन्दुकः स्तुक् ५५ स्फूर्जमद्राश्मणी श्रवणी स्नुही-उपविषम् स्फो . स्नुहीक्षीरम् --उपविषम् स्फोटक:-विस्फोट: स्नुही--स्नुक् स्फोटबीजकः---भल्लातकः स्नु:-कटकः स्फोटलता-कर्णस्फोटा ने. स्फोटशुक्तिजम्-मौक्तिकम् स्नेहबीजः-प्रियाल: स्फोट:--विस्फोट: स्नेहवमी—मेदा स्म. स्नेहविद्धम्-देवदारुः स्मरदीपिका–वेश्या स्नेहः-मस्तिष्कम् स्मरमन्दिरम्-उपस्थम् For Private and Personal Use Only Page #613 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra स्मरवीथिका वेश्या स्मरवृद्धिः -- कामवृद्धिः स्मराधिवासः - अशोकः स्मराम्रः - राजाम्रः स्मि. स्मितम् - विकसितम् स्य. स्यन्दनः ४३५ स्यन्दन:- तिनिस: स्यन्दन:- तिन्दुकः स्यन्दिनी - लाला स्यूर्जयद्राश्मणी – श्रवणी स्र. स्रवणम् -- मूत्रम् स्रवतोया--- रुदन्ती स्रवः- -मूत्रम् सं. स्रंसि ——पूगफलम् स्रु. स्रुवद्रुमः - विकङ्कतः सुवावृक्षः ४३५ स्रो. स्रोतनदीभवम् - स्रोतोञ्जनम् स्या. स्योनाकः २८ स्यांनाकः ४३५, ४३७, ४३७, स्वयंभूः – लिङ्गिनी स्वयंभुवा - धूम्रपत्रा | स्वयंभूः — माषपण ४३८ स्वरक्षयः —– तृष्णादयः स्रोतस्विनी - पानीयम् स्रोतांसि —— शरीरास्थ्यादीनि स्रोतोजम् – अञ्जनम् स्रोतोञ्जनम् १२७ स्रोतोञ्जनम् ४३७ स्रोतोद्भवम् स्रोतोञ्जनम् www.kobatirth.org स्व. स्वगुप्ता -- रक्तपादी स्वच्छदारुकम् -- विमलम् स्वच्छधातुकम् — विमलम् स्वच्छमणिः स्फटिकः स्वच्छम् — मौक्तिकम् २१ वर्णानुक्रमणिका । स्वच्छम् — विमलम् स्वच्छ ः -- बदरम् स्वच्छ ः स्फटिकः स्वच्छा — दूर्वा स्वदनम् - भोजनम् स्वदः - भोजनम् स्वनिताह्वयः - तन्दुलीयकः स्वभद्रा - काश्मर्यः स्वयंभद्रा - काश्मर्यः स्वयंगुप्ता ४२८, ४४०, ४४० स्वयंगुप्ता - कपिकच्छू स्वयंभुवम् ४२४ स्वरसः ४२९ स्वरसादः - तृष्णादयः स्वरसा—नाकुली स्वरहटी - बला स्वरः -- त्रपु स्वर्गसरित् गङ्गा | स्वर्जिकः-सर्जिक्षारः स्वर्जिक्षार: सर्जिक्षारः | स्वर्णकण: कणगुग्गुलुः स्वर्णकेतकी - केतकीद्वयम् स्वर्णक्षीरी - सर्वक्षीरी स्वर्णगैरिकम् — गैरिकम् स्वर्णगैरिकम् - सुवर्णगैरिकम् स्वर्णजीवन्तिका हेमा स्वर्णजीवन्ती ४३१ स्वर्णजीवा - हेमा स्वर्णदा - वृश्चिकाली स्वर्णदी - गङ्गा स्वर्णदुग्धा -- सर्वक्षीरी | स्वर्णदुः – आरग्वधः स्वर्णधातुः सुवर्णगैरिकम् स्वर्णपर्णी- हेमा | स्वर्णपारेवतम् – पालेवतम् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir १६१ | स्वर्णपुष्पध्वजा-स्वर्णली | स्वर्णपुष्प:- -आरग्वधः स्वर्णपुष्प :- चम्पकः स्वर्णपुष्पा - कलिकारी | स्वर्णपुष्पा वृश्चिकाली स्वर्णपुष्पिका -- यूथिका स्वर्णपुष्पी - केतकीद्वयम् स्वर्णपुष्पी - सातला | स्वर्णफला–सुवर्णकदली स्वर्णभृङ्गारः —— पीतभृङ्गराजः स्वर्णमाता - जम्बू: स्वर्णयूथी ४२९ | स्वर्णयूथिका — यूथिका स्वर्णलता – ज्योतिष्मती स्वर्णलता – हेमा स्वर्णवर्णा- हरिद्रा | स्वर्णम् ४३१, ४३३ | स्वर्णम् – गौरसुवर्णम् स्वर्णम् - सुवर्णम् | स्वर्णाह्ना--सर्वक्षीरी स्वर्णली ३३७ || स्वर्णुली ४३० स्वर्धुनी - गङ्गा स्वर्भानवः — गोमेदकः स्वल्पकृष्णः - ख अरीट: | स्वल्पफला हपुषा | स्वस्तिकः -- शितिवार: स्वा. स्वाती - अर्जुनः स्वादुकण्टकम् ४२४ स्वादुकण्टकः - विकङ्कतः |स्वादुकण्टकः- विकण्टकः स्वादुकण्टका ४३६ स्वादुकण्ट:- क्षुद्रगोक्षुरः | स्वादुकण्डकः -- गोक्षुरः | स्वादुकदली-काष्ठकदली स्वादुकन्दः मुखालुः स्वादुकन्दा - विदारिका स्वादुका - नागदन्ती Page #614 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां स्वादुः--गृअनम् स्वादुः--अगरु स्वादुः---जीवकः स्वादुतुण्डिका-बिम्बी स्वादुत्रिफला २९९ स्वादु-दुग्धम् स्वादुपटोली—स्वादुपत्रफला स्वादुपत्रफला १७ स्वादुपाका-उत्तरापथिका । स्वादुपाका-काकमाची स्वादुपाकिका—यवासशर्करा स्वादुपिण्डा–दीप्या स्वादुफल:-धन्वनः स्वादुफला—कदली स्वादुफला- कर्कोटकी स्वादुफला---कोशातकी स्वादुमजा-आक्षोड: स्वादुमस्तका—खर्जूरी स्वादुमांसी-काकोली स्वादुमूलम्-गृञ्जरम् स्वादुरसा ४४० स्वादुरसा-मूर्वा स्वादुरसा---शतावरी स्वादुलता--विदारिका स्वाद्वम्ल:-दाडिमः स्वान्तम्-मनः स्वापतेयम्-रत्नानि स्वायंभुवी-ब्राह्मी स्वास्यः-सुमुखः स्वेदजः--यूका स्वेदनीयवासशर्करा स्वेदमाता-रसः स्वेदः ४०० स्वैरिणी-वलाली हनु:-नखम् हनू:-हनुः हपुषा ७० हपुषा ४३२ हपुषा-कच्छुन्नी हयगन्धा-अश्वगन्धा यन्नः---करवीरः हयपुच्छिका–माषपर्णी हयप्रिया-अश्वगन्धा हयभक्षा---दीप्या हयमारः-करवीरः हयः-घोटः हयानन्दः-वासन्ताः हयारिः-उपविषम् यारि:-करवीरः हयी-अश्वगन्धा हयेष्ट:-अक्षता हरतेज:-पारदः हरप्रियः--करवीरः हरवल्लभः-धत्तुरः हरवाहनः--बलीवर्दः हरम्-विषम् हराक्ष:-रुद्राक्षः हरिकान्ता ४२६ हरिकान्ता-विष्णुकान्ता हरिगन्धम् हरिचन्दनम् ।। हरिचन्दनम् ९५ हरिचन्दनम् ४२८,४३० हरिचन्दनम्—कालीयकम् हरिचन्दनम्-रक्तचन्दनम् हरिणः-जङ्घाला हरिणः--मृगः हरिणी ४३२ हरिणी--मनिष्ठा हरिणीयूथिका हरितपत्रिका-~-पाची हरितलता-पाची हरितलूनम् ३८९ हरितशाकः-शिग्रुः हरितम्-कुरी हरितम्-दूर्वा हरितम्-पेरोजम् हरितम्-स्थौणेयकम् हरितः-पलाण्डुः हरितः-प्रतुदाः हरित:--मन्थानकः हरिता-उत्तरापथिका हरिता-बलामोटा हरितालम् ३१५ हरिताइमम्-तुत्थम् हरिताश्मम्-पेरोजम् हरिता-हरिद्रा हरिताः-वासन्ताः हरित्-दिक् हरित्पर्णम्-मलकम् हरिदर्भ:--मृदुपत्रः हरिद्रअनी-हरिद्रा हरिद्रम्-विषम् हरिद्रा १७ हरिद्रा ४२८,४२९,४३०,४३०, ४३१,४३४,४३७,४३८ हरिद्रा--गन्धपलाशः हरिद्रा-पिङ्गा हरिद्रा-रजनी हरिद्री-हरिद्रा हरिद्रुः ३६६ हरिनेत्रम्-पुण्डरीकम् हरिन्मणिः-गारुत्मतम् हरिन्मुद्गः-सूपश्रेष्ठः हरिपर्णम्-मूलकम् हरिप्रियम्-उशीरम् हरिप्रिय:-कदम्बः हरिप्रियः-करवीरः हरिप्रियः--पीतभङ्गराजः हरिप्रियः-बन्धकः हरिप्रिय:-विष्णुकन्दः हरिप्रियः-शङ्खः हट्टविलासिनी ४३५ हड्डम् ---अस्थि हतक:-शालि: हत पूर्णकः-रिपाषाणः For Private and Personal Use Only Page #615 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - वर्णानुक्रमणिका। १६३ हरिप्रिया--खजूरी हरिः-घृतम् हस्तिरोहिणक:-अङ्गारवल्लिका हरिप्रिया-सुरसा हसितम्-विकसितम् हस्तिविषाणकः--मोचा हरिमन्थः २२७ हस्तपर्णः-एरण्ड: हस्तिविषाणिका-कदली हरिमन्थ: ४३६ हस्तमूलादीनि ३९७ हस्तिविषाणी-कदली हरिमन्थाः-हरिमन्धः हस्तः ३९७,४०० हस्तिशुण्डी ३४१ हरिवल्लभः—मुचकुन्दः हस्तः---जाती हस्तिः–फजी हरिवल्लभा ४२९ हस्त:--मानम् ४१८ हस्ती २६५ हरिवल्लभा-जपा हस्तिकन्दकम् ४२८ हस्ती ४३७ हरिवालुकम्-एलवालुकम् हस्तिकन्दः ३५० हरिवासः-पीतभृङ्गराजः हस्तिकरञ्जक:-अङ्गारवल्लिका | हंसपदी-विश्वग्रन्थिः हरिः ४३० हस्तिकर अकः---काकभाण्डी | हंसपादिका-विश्वप्रन्थिः हरिः-घोट: स्तिकर्ण:--एरण्डः हंसपादी ४२१ हरिः- मण्डूकः हस्तिकर्ण: हस्तिकन्दः हंसपादी-गोधापदी हरिः-मर्कटः हस्तिकर्णी--एरण्ड: हंसपादी-विश्वग्रन्थिः हरि:-सिंहः हस्तिकारवी-अजमोदा हंसमाषा--माषपर्णी हरीतकी ४९ हस्तिकोशातकी-धामार्गवः हंसयोषिता-हंसः हरीतकी४३६,४२६,४३२,४३३ हस्तिघोषा-धामार्गवः हंसः२७८ ४३३,४३६,४३८,४३९,४३९, हस्तिचारिणी--अङ्गारवल्लिका हंसः-घोटः ४,४४०,४४० हस्तिचारिणी-उदकीयः हंस:-प्लवाः हरीतकीतैलम् ६८६ हस्तिदन्तकम्-मूलकम् हंसाध्रिः-विश्वग्रन्थिः हरीतशाकः ४३६ हस्तिदन्तफला-उर्वारुः हंसी-हंसः हरेणवः-मसूरिका हस्तिदन्तम्-मलकम् हरेणुक:-कलायः हस्तिदन्ती-श्वेतपुष्पी हाटकम्-सुवर्णम् हरेणुः ४३६ हस्तिनी ४३२ हायनः—संवत्सरः हरेणु:-कलायः हस्तिनीघृतम् २३८ हारदरा-उत्तरापथिका हरेणुका--रेणुका हस्तिनीदधि २४५ हारिद्रस्वरूपम् ३१४ हालम्--लोहम् हस्तिनीनवनीतम् ३८५ हारिद्रः-पलाण्डुः हर्यक्षः-सिंहः हस्तिनीपयः २४१ हारिद्रः-विषभेदः हर्षणम्--शुक्रम् हस्तिनी-हस्ती हारीतकः ४०६ हर्षणः ४३० हस्तिपत्रः-हस्तिकन्दः हारीतमांसम् ३९२ हर्षसंभवम्-शुक्रम् हस्तिपणिनी-पुसम् हारीतः-हारीतक: हर्षः-मदनः हस्तिपर्णी ४२३ हार्य:-विभीतकः हलदीका-हरिद्रा हस्तिपर्णी-कर्कटी हाला-सुरा हलराख्यम्-आहुल्यम् हस्तिपिप्पली-श्रेयसी हालाहलगुणा-सुरा हलिनी ४२७ हस्तिमगधा-श्रेयसी हालाहलस्वरूपम् ३१४ हलिनी-कलिकारी हस्तिमदः ३४६ हालाहल:-तन्तुवायादयः हली-कलिकारी -अजमोदा हालाहल:-विषभेदः हलुराख्यम्-आहुल्यम् हस्तिरोधक:-लोध्रः हासः-शालिः हविर्गन्धा-शमी हस्तिरोहणक:--उदकीयः हास्यफल:--विकण्टकः For Private and Personal Use Only Page #616 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६४ धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां हिङ्गु ७७ | हिमः-कर्पूरः हृदयम्-वक्षः हिगु ४२१ हिमा-उत्तरापथिका हृदयावरणम्-तमोगुणः हिगुनाडिका-नाडीहिगः हिमागमः-हेमन्तः हृद्दः-हृद्रोगः हिंगुनिर्यासः-किराततिक्तः हिमा-चणिका हृद्ग्रन्थिः ४१० हिङ्गुनिर्यासः-निम्बः हिमाद्रिजा-क्षीरिणी हृद्धात्री-हिमावली हिगुपत्रः-इगुदी हिमानी-यावनाली हृद्यगन्धकम्-अक्षम् हिगुपत्रिका ४३६,४३८, ४३८ हिमा-मुस्ता हृद्यगन्धम्-नीलकाचाद्भवम् हिगुपत्री ४२८ हिमा—मेदा हृद्यगन्धः-बिल्व: हिगुपत्री-तपस्वी हिमा-रेणुका हृद्यगन्धा-अजमोदा हिडपत्री (हिङ्गी) ७७ हिमालया-तामलकी हृद्यगन्धा-जाती हिगुलम्-हिङ्गुलम् हिमावती-क्षीरिणी हृद्यम्-जीरकम् हिङ्गुल: ४३०,४३१ हिमावली ३४६ हृद्या-सल्लकी हिगुल:--चूर्णपादपः हिमाश्रया-हेमा हृद्रुक्-हृद्रोगः हिगुलानि ४३५ हिमा-सूक्ष्मैला हृद्रोगः ४०९ हिगुली ४३५ हिमांशुः-इन्दुः हल्लेख:-बुद्धिः हिङ्गुः ४३९ हिमोत्पन्ना-यावनाली हृद्वणः— हृद्ग्रन्थिः हिङ्गलम् २१४ हिमोद्भवा--क्षीरिणी हृषीकम्-विषयेन्द्रियम् हिगुल:-हिङ्गलम् हिमोद्भवा-शढी हिज्जलः ३६३ हिरण्यम्-सुवर्णम् हेम ४२९,४३०,४३४ हिजल: ४३१ हेमकान्ता--हरिद्रा हिलमोचिका–वास्तुकम् हेमकिञ्जल्कम्-नागपुष्पम् हिज्जुल:-हिजलः हिलमोची ४२२ हेमकेतकी-केतकीद्वयम् हितल:-जूर्णा हिमम्-त्रपु हेमक्षीरी–सर्वक्षीरी हितम्—पथ्यम् हिंस्रा-मांसी हेमगौर:-किडिरातः हित:--जर्णा हिंस्रिकाभिधः-शाल्मली हेमदुग्धः--उदुम्बरः हिन्ताला १८२ हेमदुग्धा ४२३ हिमकर:- कपूरः हीरकम् २१६ हेमदुग्धा-कृत्तिका ३१७ हिमकूट:-शिशिरः हीरम्-हीरकम् हेमदुग्धा-क्षीरिणी हिमजा-क्षीरिणी हीरा-काश्मयः हेमदुग्धी-सर्वक्षीरी हिमदुग्धा-क्षीरिणी हेम-नागपुष्पम् हिमद्रुमः—महानिम्बः हिममल्लिका-कुटजः हुडम्बः-गोधूमः हेमन्तकालः ४१७ हिमवालुकः ४२३ हुडरोमाश्रयफला-झिञ्झिरीटा हेमन्तः ४१७ हिमवालुकः--कपुरः हुण्डरोमाश्रयफला--झिञ्झिरीटा हेमपादी-विश्वग्रन्थिः हिमवालुका-कर्पूरः हुड:-भेड: हेमपुष्पक:-लोध्रः हिमशर्करा-यावनाली हुद्रवाः-गोधूमः हेमपुष्पम्-आहुल्यम् हिमम् ४२३ हेमपुष्पः-अशोकः हिमम्-पद्मकः हृत्-मनः हेमपुष्पः-आरग्वधः हिमम्-मौक्तिकम् हृत्-वक्षः हेमपुष्पः-चम्पकः हिमम्-रक्तचन्दनम् हृदयम्-मनः हेमपुष्पी ४३०,४३९ For Private and Personal Use Only Page #617 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। १६५ हेमपुष्पी-ऐन्द्री हेमपुष्पी-मुसलीकन्दः हेमपुष्पी-स्वर्गुली हेमपुष्पी–हेमा हेमफला-सुवर्णकदली हेममाक्षिकम् १२४ हेमयूथिका-यूथिका हेमलता ४२७ हेमलता-हेमा हेमवती ४२८ हेमवती–हेमा हेमवर्णवती-दारुहरिद्रा हेमवल्ली-हेमा हेमविमल:-विमलम् हेम-सुवर्णम् | हैमवती-उत्तरापथिका हैमवती-क्षीरिणी हैमवती-प्रतरीर्कः हैमवती-मेध्या हैमवती-रेणुका हैमवती-वचा हैमवती-हरीतकी हैम:--किराततिक्तः हैमः-घोट: हैमी—केतकीद्वयम् हैमी-क्षीरिणी हैयंगवीनकम्-नवनीतम् हो. होमधान्यम्-तिल: होम्यम्-घृतम् ह्यस्तनम्-कालत्रयम् हरदिनी-पानीयम् हस्वकुम्भः-मृदुदर्भः हरस्वगवेधुका-कानेरुकी ह्रस्वतण्डुलः ४२२ इस्वपत्रिका—पिप्पल: हरस्वपर्णः–प्लक्षः हरस्वपुष्प:-जलदः ह्रस्वफल:-नारिकेल: ह्रस्वफला-जम्बः ह्रस्वमूल:-इक्षुः हरस्वम्-गौरसुवर्णम् हरस्वम्-पुष्पकासीसम् ह्रस्वः-लक्षः हरस्वः-शालिः हरस्वाङ्ग:-जीवकः हरस्वा-जम्बू: हस्वा- मुद्रपर्णी ह्रस्वा-विष्णुकान्ता हरस्वा-सल्लकी ह्रस्वैरण्ड:-एरण्डः हरादिनी-पानीयम् ह्रासम्-कङ्कुष्ठम् हेमाङ्गा-सर्वक्षीरी हेमाह्वः'चम्पकः हेमावा-सर्वक्षारी हरीबेरकम्-वालकम् हीबेरम् ४२३ हरीबेरम्-वालकम् ड्रीबेरः-निम्बः हलादनीयवासशर्करा हलादा–सल्लकी हिसणीया-~बहुला हैमन :-पौषः हैमवतम्--मौक्तिकम् हैमवती ४२३,४३९ इति धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां वर्णानुक्रमणिका समाप्ता। - For Private and Personal Use Only Page #618 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #619 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir бо чаецоўФриешик 6 2009to Oupspysur Buxudas For Private and Personal Use Only