Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६
धन्वन्तरीयनिघण्टुः — [सुवर्णादिः ६ षष्ठो वर्गः ] म्पकाः । तरुण्यौ यूथिकाकुन्दाशतपत्रातिमुक्तकैः ॥ ७ ॥ बकुलः किणिरातश्च तिलकाशोककिंशुकाः । पुष्पाण्येतानि धार्याणि वृक्षसौगन्ध्यमिच्छता ॥ ८ ॥ * ॥ आम्रादिरयमुद्दिष्टौ वर्गश्रेष्ठस्तु पञ्चमः ॥ हर्षणो गन्धसौरभ्यफलत्वक्पुष्पसंश्रयः ॥ ९ ॥
॥ इत्य म्रादिः पञ्चमो वर्गः ॥ ५ ॥
अथ सुवर्णादिः षष्ठो वर्गः ॥ ६ ॥
सुवर्णरौप्यताम्राणि त्रपु रीतिश्च सीसकम् । कांस्यं लोहं च योज्यानि गरदोपशान्तये ॥ १ ॥ रसवैक्रान्तगारुत्मं हीरमुक्ताप्रवालकम् । क्षयं पाण्डुमतीसारं गरलादिविषं जयेत् ॥ २ ॥ शालिव्रीहियवा मुद्रा राजमापाश्च कोद्रवाः । नीवारश्यामकौ कङ्गुर्वनमुद्गाढकी तथा ॥ ३ ॥ श्लेष्मपित्तहरा ह्येताः शीतलाः शुक्रला अपि । तद्वन्मसूरिका हन्ति मसूरिं ग्रहणीं तथा ॥ ४॥ गोधूमधान्यमाषादिर्विज्ञेया गुरुशीतलाः । वृष्या मलकराः प्रोक्ता स्निग्धवात - विनाशनाः ।। ५ ।। चणका वर्तुलाः प्रोक्ता वातला रक्तपित्तहाः ॥ कुलित्थाः श्वासहिक्कार्शःकफशुक्रानिलापहाः ।। ६ ।। तैलं सर्पिः पयस्तकं क्षौद्रं सूक्तं सकाञ्जिकम् । सुरासवं + मज्जिका च जलं च विविधं शुभम् ॥ ७ ॥ पानाय परिषेकाय नस्यायाssलोडनाय च । भेषजानां प्रयोज्यं स्यात्प्रयोगेषु यथाविधि ॥ ८ ॥ पुरुषस्त्रीवपुर्वाचावायुपित्तकफास्तथा । मोहं प्रकृतिरेतानि शरीरे चैव तिष्ठति ( ? ) || ९ || अस्थि मांसं वसा रक्तं शुक्रं मज्जास्तथा रसः । इमानि सप्त धातूनि ज्ञातव्यानि भिषवरैः || १० || हस्त्यश्वोपुखराजाविवृकव्याघ्राश्व केसरी । वराहमृग इत्येषां मांसं योज्यं तु बृंहणम् ॥ ११ ॥ महिषोऽथ वलीवर्दो मत्स्यः कच्छप एव च । आमूषिकाविडालानां शृगालकपिषाम् || १२ || शिलीमुखशुकस्यापि सारिकाचक्रवाकयोः । हंसकुक्कु* क. च. पुस्तकयोरिमौ श्लोकौ दृश्येते --
Acharya Shri Kailassagarsuri Gyanmandir
" वार्ताकं वास्तुकं चिल्ली राजांका भ्रमरत्वचा । सुरणं मधुकालुश्व रक्तालुश्वालुकाह्वयः ॥ १ ॥ दधिपुष्पीच सिंघाटमा कं वत्सनागकः । करहाटमलक्तश्च कर्कटं वालुकं तथा ” ॥ २ ॥ तथा चपुस्तकेऽयं विशेषः ।
"महा मधुफला चेति वार्ताकादिरयं गणः । ग्रहाण्यर्शासि विष्टम्भा नाशयत्याशु योजितः ॥१॥ + 'चरके' - अविक्षीरमजाक्षीरं गोक्षीरं माहिषं च यत् ॥
उणामथ नागीनां वडवायाः स्त्रियास्तथा ॥ १ ॥
+ क्वचित् 'माजका' इत्यपि पाठो दृश्यते ।
१ छ योज्यानि । २ च. 'णि पुष्पौं ।
For Private and Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 619