Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शोमते विद्यया विप्रः, क्षत्रियो विजयेन वै । अर्थः पात्रे प्रदानेन, लज्जया च कुलाङ्गना ॥८१॥ कवयः किं न पश्यन्ति, किं न खादन्ति वायसाः। मद्यपा किं न जल्पन्ति, किं न कुर्वन्ति दुर्जनाः ॥८२॥ पादपानां भयं वातात् , पनानां शिशिराद् भयम् । पर्वतानां भयं वज्रात् , साधूनां दूर्जनाद् भयम् ॥ ८३॥ सत्येन धार्यसे पृथ्वी, सत्येन तपते रविः । सत्येन वायवो वान्ति, सर्व सत्ये प्रतिष्ठितम् ॥ ८४ ॥ आत्मनो मुखदोषेण, बध्यन्ते सुकसारिकाः । बकास्तु नैव बध्यन्ते, मौनं सर्वार्थसाधनम् ॥ ८५ ॥ अहो दुर्जनसंसर्गा-न्मानहानिः पदे पदे । पावको लोहसङ्गेन; मुद्गरैरभिहन्यते ॥८६॥ अन्नदानं महादानं, विद्यादानं महत्तरम् । अनेन क्षणिका तृप्ति-विज्जीवं तु विद्यया ॥८७ ॥ For Private And Personal

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53