Book Title: Prastavik Shloak Sangraha
Author(s): Priyankarvijay
Publisher: Dalichand Jain Granthmala

View full book text
Previous | Next

Page 51
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४३ चतुर्मुखो भवेद् ब्रह्मा, त्रिनेत्रोऽयं महेश्वरः । चतुर्भुजो भवेद्विष्णुरेकमूर्तिः कथं भवेत् १ ॥८॥ मथुराया जातो ब्रह्म, राजगृहे महेश्वरः । द्वारावत्यामभाद्विष्णुरेकमूर्तिः कथं भवत् ! ॥९॥ हंसयानो भवेद् ब्रह्मा, वृषयानो महेश्वरः ॥ गरुडयानो भवेद्विष्णुरेकमूर्तिः कथं भवेत् ॥ १० ॥ पद्महस्तो भवेद् ब्रह्मा, शूलपाणिमहेश्वर ॥ चक्रपाणिभवेद्विष्णुरेकमूर्तिः कथं भवेत् १ ॥ ११ ॥ कृते जातो भवेद् ब्रह्मा, त्रेतायां च महेश्वरः । द्वापरे जनितो विष्णुरेकमूर्तिः कथं भवेत् १ ॥ १२ ॥ ज्ञानं विष्णुस्सदा प्रोक्तं, चारित्रं ब्रह्म उच्यते ॥ सम्यक्तं तु शिवं प्रोक्तमहन्मूर्तिस्त्रयात्मिका ॥ १३ ॥ मुक्तो न करोति जगेन कर्मणा बध्यते वितरागः। रागादियुतः सतनुर्निबध्यते कर्मणा वश्यम् ॥ १४ ॥ For Private And Personal

Loading...

Page Navigation
1 ... 49 50 51 52 53