Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang
View full book text
________________
६७२
प्रमेयकमलमार्तण्डे [५. तदाभासपरि० त्रिरूपलिङ्गस्याङ्गं समर्थनम् विपक्षे बाधकप्रमाणदर्शनरूपम् , तस्याऽवचनं वादिनो निग्रहस्थानम्" [वादन्यायपृ०५-६] इति । तत्पञ्चावयवप्रयोगवादिनोपि समानम्-शक्यं हि तेनाप्येवं वक्तुम्-सियङ्गस्य पञ्चावयवप्रयोगस्यावचनात्सौगतस्य वादिनो ५ निग्रहः । ननुं चास्य तदवचनेपि न निग्रहः, प्रतिज्ञानिगमनयोः पक्षधोपसंहारस्य सामर्थ्याद्गम्यमानत्वात् । गम्यमानयोश्च वचने पुनरुक्तत्वानुषङ्गात्। ननु तत्प्रयोगेपि हेतुप्रयोगमन्तरेण साध्यार्थाप्रसिद्धिः, इत्यप्यपेशलम् ; पक्षधर्मोपसंहारस्याप्येवमवचनानुष
ङ्गात् । अथ सामर्थ्यागम्यमानस्यापि 'यत्सत्तत्सर्व क्षणिकं यथा २.घटः संश्च शब्दः' इति पक्षधर्मोपसंहारस्य वचनं हेतोरपक्षध.
मत्वेनासिद्धत्वव्यवच्छेदार्थम् । तर्हि साध्याधारसन्देहापनोदार्थ गम्यमानस्यापि पक्षस्य निगमनस्य च पक्षहेतूदाहरणोपनयानामेकार्थत्वप्रदर्शनार्थ वचनं किन्न स्यात् ? न हि पक्षादीनामेकार्थ. त्वोपदर्शनमन्तरेण सङ्गतत्वं घटते; भिन्नविषयपक्षादिवत् । २९५ ननु प्रतिज्ञातः साध्यसिद्धौ हेत्वादिवचनमनर्थकमेव स्यात्,
अन्यथा नास्याः साधनाङ्गतेति चेत् ; तर्हि भवतोपि हेतुतः साध्यसिद्धौ दृष्टान्तोनर्थकः स्यात्, अन्यथा नास्य साधनाङ्गतेति समानम् । ननु साध्यसाधनयोाप्तिप्रदर्शनार्थत्वाद् दृष्टान्तो नानर्थकः तत्र तदप्रदर्शने हेतोरगमकत्वात् ; इत्यप्यसङ्गतम् ; सर्वानित्यत्व२० साधने सत्त्वादेदृष्टान्ताऽसम्भवतोऽगमकत्वानुषङ्गात् । विपंक्षव्या
वृत्त्या सत्त्वादेर्गमकत्वे वा सर्वत्रापि हेतौ तथैव गमकत्वप्रसङ्गाद् दृष्टान्तोनर्थक एव स्यात् । विपक्षव्यावृत्त्या च हेतुं समर्थयन् कथं प्रतिज्ञा प्रतिक्षिपेत् ? तस्याश्चानभिधाने क हेतुः साध्यं वा
वर्तेत ? गम्यमाने प्रतिज्ञाविषये एवेति चेत्, तर्हि गम्यमानस्यैव २५ हेतोरपि समर्थनं स्यान्न तूक्तस्य । अथ गम्यमानस्यापि हेतोर्मन्दमतिप्रतिपत्त्यर्थं वचनम् तथा प्रतिज्ञावचने कोऽपरितोषः?
यञ्चेदम्- असाधनागम्' इत्यस्य व्याख्यान्तरम्-“साधर्मेण हेतोर्वचने वैधर्म्यवेचनं वैधhण वा प्रयोगे साधर्म्यवचनं गम्य
मानत्वात् पुनरुक्तम् । अतो न साधनाङ्गम् ।" [वादन्यायपृ० ३०६५] इत्यप्यसाम्प्रतम्; यतः सम्यक्साधनसामथ्र्येन खपक्षं साधयतो वादिनो निग्रहः स्यात्, अप्रसाधयतो वा? प्रथमपक्षे कथं
१ व्याख्यानम् । २ योगस्य । ३ सौगतमतमालम्ब्याचार्येणोच्यते । ४ प्रतिज्ञा निगमनप्रकारेण । ५ व्यतिरेकेण । ६ सौगतव । ७ हेतुतः साध्यसिद्धिर्न भवतीति चेत् । ८ साध्यस्याऽशापको भवति हेतुरिति भावः। १ विपक्षोत्र नित्यः । १० सौगतः। ११ प्रतिपादनम् । १२ हेतोर्वचने। १३ प्रतिपादनम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920