Book Title: Pramanvarttikam
Author(s): Rahul Sankrutyayan
Publisher: Allahabad Law Journal Press
View full book text
________________
પ્રસ્ત
न परिक्लेशितो देवानांप्रियः स्यादिति । विरुद्धाव्यभिचार्य्यपि संशयहेतुरुक्तः स प्रोक्तः ( ? ) । अनुमानविषये तस्याभावात् । न हि संभवोस्ति कार्यत्वाभावयोरुक्तलक्षणयोरनुपलम्भस्य वा विरुद्धाव्यभिचारितायां । न चान्यो व्यभिचारी । तस्मादव (शि) ष्टबलप्रवृत्तमागमाश्रयमनुमानमाश्रित्य तदर्थविचारेषु विरुद्धाव्यभिचारी साघनदोष उक्तः । शास्त्रकाराणामर्थेषु भ्रान्त्या विपरीतस्वभावोपसंहारसम्भवात् । न हि अस्ति सम्भवो यथावस्थितवस्तुस्थिति स्वात्मकार्यानुपलम्भेषु । तत्रोदाहरणं सर्वगतं सामान्यं सर्व देशावस्थिते: । . . .
X
X
प्र० वा० वृत्ती ० (४ परिच्छेदः)
5
X
( भूतचैतन्यमतनिरासः )
९ - (११३७) आस्तिकानां महाभूतव्यतिरिक्तं ज्ञानं संसरति जन्मान्तरेपि । नास्तिकानान्तु महाभूताव्यतिरिक्तं दृष्टमात्रे ह्येवं ते प्राहुः। महाभूतानामेवाभिव्यक्तिविशेषो मदशक्तिवच्चैतन्यमिति । अभिव्यक्तं चैतन्यं यस्मिन्देहे स तथाभूतो देहः स्वभावो यस्य पुरुषस्य स तथा । पश्चाद् घटशब्देन द्वन्द्वः । निर्द्धारणे षष्ठ्याः सप्तम्या वा द्विवचनमेतत् । अवयवावयविसम्बन्धे वा षष्ठी । तयोरन्यतरेण घटेन पुरुषेण वा सह द्वितीयेन वर्त्तत इति च द्वितीयः । व्याजेन च महाभूताव्यतिरिक्तं चैतन्यं प्रयोगेण साधयति । अस्ति हि दृष्टान्तेऽनुत्पत्यात्मकस्य कुड्यस्यान्यतरेण घटेन सद्वितीयत्वमेकेनापि सद्वितीयत्वेऽन्यतरेण सद्वितीयत्वं सामान्येन सिद्धमिति न साध्येनान्वितं निदर्शनम् । तथा घटस्यापि साध्यधर्मिणोऽशेषघटपक्षीकरणे तेनैव सद्वितीयत्वमयुक्तमिति सामान्येनापि साधने तथाभूतेन पुरुषेण सद्वितीयत्वं पारिशेष्यात्सिध्यतीति मनो मन्यते । अत्रेत्यादि । तादृशस्य पुरुषस्यानुक्तावपि इच्छाव्याप्तस्य साध्यत्वात्तस्य चासिद्धत्वात् दृष्टान्तेऽनन्वयदोषः । साध्यसामान्येनेति । तादृशैव पुंसा विशेषणेन सद्वितीयत्वं साध्यते घटस्य यतों विशेषापेक्षया दोषद्वयं स्यात्किन्तु सामान्येनान्यतरसद्वितीयत्वं धर्मिणो वक्तुमिष्टमतोयमदोष इत्यसारम्। सामान्यस्यैवाभावात् । सद्वितीयं हि घटेन वा स्यादुक्तपुरुषेण वा । तत्र घटस्य साध्यधर्मित्वेनाश्रयणात् नानेन सद्वितीयत्वमभेदात् भेदाधिष्ठानं हि सद्वितीयत्वं । नापि पुरुषेणानन्वयदोषादिति । एतदेवाह (1) तवेव सामान्यं न सिद्ध्यतीत्यादि । अनाप्तैरभ्युपगम उक्तप्रकारेण देहेभ्योन्तरं नाभ्युपगम्यते परेणानन्वयादिदोषात् । तुल्यं नाशेपीति । यथा हि घटेन घटस्य सद्वितीयत्वं विरोधात्साध्यमुपपद्यते । नापि तादृशा पुरुषेणानन्वयशङ्कयेत्युभयाभावेन सामान्येन साधनं तथात्रापीत्याह । घटशब्दभेदेनेत्यादि । न शब्दे शब्दानित्यत्वं सा

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610