Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah

View full book text
Previous | Next

Page 214
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२११) रेफस्याधो वा लुगुक्तो मागध्यामपि भवति - शद - माणुश - मंश- भालके. कुम्भ-शहश्र-वशाहे शंचिदे इत्याद्यन्यदपि द्रष्टव्यम्. · न केवलं भाषालक्षणानां त्याद्यादेशानामपि व्यत्ययो भवति, ये वर्तमाने काले प्रसिद्धास्ते भूतेऽपि भवन्ति - अह पेच्छइ रहु-तणओ, अथ प्रेक्षांचक्रे इत्यर्थः. - आभासइ रयणीअरे, आबभाषे रेजनीचरानित्यर्थः . भूते प्रसिद्धा वर्तमानेपि — सोहिअ एस वण्ठो, शृणोत्येष इत्यर्थः ॥ १११९. शेषं संस्कृतवत्सिद्धम् । ४. ४४८ । शेषं यदत्र प्राकृतादिभाषासु अष्टमे नोक्तं तत्सप्ताध्यायी निबद्ध संस्कृत वदेव सिद्धम् । # हेट--हिय - सूर - निवारणाय छत्तं अहो इव वहन्ती । जयइ ससेसा वराह-- सास दूरुक्खुया पुहवी ॥ अत्र चतुर्थ्या आदेशो नोक्तः स च संस्कृतवदेव सिद्ध:. उक्तमपि क्वचित्संस्कृतवदेव भवति, यथा- प्राकृते उरसूशब्दस्य सप्तम्येकवचनान्तस्य उरे उरम्मि इति प्रयोगौ भ वतस्तथा क्वचिदुरसीत्यपि भवति. एवं सिरे, सिरम्मि, सिरसि सरे, सरम्मि, सर सि. ma सिद्धग्रहणं मङ्गलार्थम्, ततो ह्यायुष्मच्छ्रोतृकताभ्युदयश्चेति । इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभि धानस्वोपज्ञशब्दानुशासनवृत्तावष्टमस्याध्यायस्य चतुर्थः पादः समाप्तः ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247