Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२१४) रतं समाप्तम् । अतिरसातिरेकात्संभोगात्पूर्वमेघ द्राव
इति भावः ॥ १००४. 'जे महु'-ये मम दत्ता दिवसा दयितेन प्रवसता चलता
सता, तान् दिवसान गणयन्त्या ममाङगुल्यो जर्जरिता नखेन । दयितोक्तदिनानां वारंवारमगुलीपर्वभिर्गुणना
दित्यर्थः ॥ १००५ ' सायरु '-सागरः तृणानि उपरि धरति, तले क्षिपति
रत्नानि । स्वामी सुभृत्यमपि परिहरति, सन्मानयति
खलान् दुर्जनान् ॥ १००६. · गुणेहिं ' गुणैन संपदः, परं कीर्तिर्भवतु । (जीवाः )फ
लानि लिखितानि, ललाटपट्टिकायामिति गम्यते. भुञ्जन्ति । दृष्टान्तयति-केसरी कपर्दिकामपि न लभते, ग
जास्तु लक्षैगृह्यन्ते ॥ १००७. 'वच्छहे '-जनो वृक्षात् फलानि गृह्णाति, कटुपल्ल
वानि वर्जयति,तथापि महाद्रुमस्तान् पल्लवान उत्सङ्गे धरति, क इव ? यथा सुजनः कटुपल्लवप्रायानपि ज
नान् धरति न तु तिरस्करोतीत्यर्थः ॥ १००८. 'दूरुड्डाणे '-दूरोड्डीनेन दूरगमनेन पतितः खलो दुर्जन
आत्मानं जनं च मारयति । दृष्टान्तमाह-यथा गिरिशृङ्गेभ्यः पतिता शिला आत्मानमन्यमपि पतनस्थानस्थं
चूर्णीकरोतीत्यर्थ: ॥ १००९. 'जो गुण '-य आत्मीय गुणान् गोपयति, परस्य गुणान
प्रकटान् करोति, अहं तस्य कलियुगे दुर्लभस्य स्वजन
स्य सज्जनस्य वा बलिं-पूजां क्रिये?(करोमि) इति भावः॥ १०१०. ' तणहं '-तृणानां तृतीया भङ्गी नापि नैव तृतीयः प्र.
कारोऽस्ति, तेन. कारणेन अवटतटे कूपतटे वसन्ति ।
For Private and Personal Use Only

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247