Book Title: Pradeshi Charitram Author(s): Shravak Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir प्रदेशी- कविभासकं च विमलं कैवव्यलक्ष्मीयुतं । सद्भक्त्या प्रणमाम्यहं त्रिजगतामीश महावीरकं ॥३॥ चरित्रं तदनंतरं महीपतिः शक्रस्तवं विधाय प्रभुं च नमस्कृत्य निजासनमलंचकार. ततो जिनवंदन यात्रो. सुको हृदयाकृतप्रमोदातिरेकवान् मेदिनीपतिः पर्यधात्स्वांगोपांगेषु विविधाभूषणवस्त्राणि, रेजे चासौ सुवर्णरत्नजटितैर्मुकुटायलंकाररलंकृतांगः कल्पतरुरिव. अथो प्राप्तनृपादेशाः किंकरा जिनवंदन यात्रार्थ गजरथहयसुचटालंकृतं सैन्यं सजीचक्रुः. नदयाद्रिमय मेव पोऽपि जडजातीयमैरावणोन्नतं महागजेंऽमारुरोह. चेयुश्चाग्रे सिंदरपूरालंकृतगंडस्थला गलन्मदपरिमलाकृष्टानेकरोलंक्कदंधकाः स्व भाराक्रमणखिन्नां मेदिनीमितस्ततश्चलत्स्वकर्णतालतकैर्वीजयंत ञ्च स्तंबेरमाः. प्रससुश्चाह्वयत श्व स्वकीयहेषास्वैर्गगनगमनप्रवणांस्तरणिहयान प्लवमानास्तुरंगमाः. चेबुश्च स्वचित्कारनादैर्दिनकररथं स्पर्धयंत व विविधवर्णपताकाभिमंडिताः स्यंदनाः. कुंनासिशरादिविविधायुधगणालंकृतपाणयोऽने के पदातयो वैरिमेदिनीपत्यनीक विजयायोल्लासिता व श्रेणिवठा व्रजतिस्म. एवं गजघटाघंटामितटण कारैः स्यंदनस्तोमक्रमणोद्धृतचित्कोरर्मदोन्मत्तोत्तुंगमातंगधनगर्जितैर्वर्यतर्यनिनादोत्करैः पदानीका | कटितपंचानननिनादनिकरैः परिपूरिताखिलगगनमंडलांगणदिकचवालो पालो नगरीमध्यगराज For Private And Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 147