Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri

View full book text
Previous | Next

Page 205
________________ षष्ठोऽः। १८० उपनिषत् - स्वामिन् ! नीतान्यमूनि मठचत्वरशून्यदेवा गारेषु मूर्खमुखरैः सह वासराणि । पुरुषः-अथ ते जानन्ति किमपि भवत्यास्तत्त्वम् । उपनिषत् - नखलु नखलु । किंतु, ते स्वेच्छया मम गिरां द्रमिडाङ्गनोक्त वाचामिवाथेमविचाये विकल्पयन्ति ॥ १२ ॥ तेन केवलं तेषां परमार्थहरणप्रयोजनमेव मद्विचारणम् । पुरुषः-ततस्ततः। उपनिषत-ततः कदाचित्, कृष्णाजिनाग्निसमिदाज्यजुहूस्रुवादि पात्रैस्तथेष्टिपशुसोममुखैमखैश्च । दृष्टा मया परिवृताखिलकर्मकाण्ड व्यादिष्टपद्धतिर नाध्वनि यज्ञविद्या ॥ १३ ॥ नीतान्यमूनि वासराणीति । ते तेषु मठादिषु अशु द्वस्थलेषु अनधिकारिभिरध्यापकैः केवलाठमात्रशरणः संहत्यर्थ । द्रमिडागनोक्तवाचामिति । नवोढा किल द्रमिडवधूः पातिव्रत्यभङ्गभयात् पत्या सहैव व्यवहरति । अन्यैः पृष्टमपि कमप्यर्थ नालपति । किन्तु दर्दुरिकेवाविशवाक्षरं यकिनार धूनी जल्लति किल । तस्य चेगर्थ इति न निश्चेतुं शक्यम् । एवं पाठकानां कल्पनाप्यनिर्णीतार्थेत्यर्थः ॥ १२ ॥ __ अखिलकर्मकाण्डव्यादिष्टपद्धतिरिति । निखिलकर्मकाण्डापेक्षितक्रियाप्रयोगप्रकारप्रकाशककल्पग्रन्थनिवहः पद्धतिर्यस्याः सा तयोक्ता । अथवा, कर्मविधिपकार काशकमन्वब्राह्मणरूपकर्मकाण्डेन व्या १, 'न्यैः किमपि पृष्टानि अविशदाक्षरं किमपि झिल्ली उजल्लति' ग. प. पा. 22

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249