Book Title: Paschimi Bharat ki Yatra
Author(s): James Taud, Gopalnarayan Bahura
Publisher: Rajasthan Puratan Granthmala
View full book text
________________
१५.
१६.
१७.
१८.
१६.
२०.
२१.
संधुक्य क्षुभि
तोर्वसभिसमुत्क्षेपः प्रतापानलः ॥ १८ ॥
तस्मिन्द्रत्वमनुप्रवृत्ते त्रैलोक्यरक्षाक्षमविक्रमाङ्कः ।
परिशिष्ट
लोकम्पूर्ण रात्मगुणैरलङ घ्या: [ घ्य] कुमारपाल : प्रबभूव भूपः ।। १६ ।। दरि | पुरेषु व्याघ्रवित्र ] स [व] -
- प्रसृमपटुको
लालोढदिक्कः प्रतापः ।
क्वथयति धनफेनस्फार कल्लोललोलं
जलनिधिजलमद्याप्युत्पतिष्णु प्रकामम् ॥ २० ॥ श्राखण्डलप्राङ्गणिके न तस्मिन् भुवं बभाराजयदेव [ भूप: ] [ उच्छारयन् भूप] तरुप्रकाण्डानुवाप यो
नैगमधर्मवृक्षान् ॥ २१ ॥
यत्खङ्गधाराजलमग्ननानानृपेन्द्रविक्रान्तियशः प्रशस्तिः । बाज तत्पुष्करमालिकेव श्रीमूलराजस्तदनुदियाय ॥ २२ ॥ [तस्यानुजन्मा जयति क्षितीशः ] श्रीभीमदेवः प्रथितप्रतापः ।
श्र
कारि सोमेश्वर मण्डवोऽयं येनाऽत्र मेघध्वनिनामधेयः ॥ २३ ॥ लू (मू) लात्मज: समजनिष्ट विशिष्टमाभ्यो
भाभाख्यया सुभटभीमनृपस्य मित्रम् । लूला [ख्यया तु भ]वजीवन [पूर्णकुम्भः ]
[श्री भीमभू ] पतिसभार्णवपूर्णचन्द्रः
तस्याभवद्भुवनमण्डल मण्डनाय शोभाभिधः प्रियसुहृज्जर्यासहनाम्नः । यस्यात्मजः सचिवतामधिगम्य बल्लः [म्मान ] सुचिरमास कुमारपालम् ।। २५ ।। योपयेमे दयितां च रोहिणी
मुमामिदेश: कम
लामिवाच्युतः ।
श्रजायतास्यां कुलकरवाकर -
प्रबोधकः श्रीधरनामचन्द्रमाः ।। २६ ।।
क्षीरोदपुरपरिपाण्डुरपुण्यकीर्ति
Jain Education International
।। २४ ।।
रोगमेष [ पुरुषा] षमातनोति ।
[भूपालराजपरिवर्त]नमन्त्रशक्तिः
श्रीभीम
भूपतिनियोगिजनक मान्यः ॥ २७ ॥
For Private & Personal Use Only
[ ५३५
www.jainelibrary.org

Page Navigation
1 ... 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712