Book Title: Paschimi Bharat ki Yatra
Author(s): James Taud, Gopalnarayan Bahura
Publisher: Rajasthan Puratan Granthmala

View full book text
Previous | Next

Page 665
________________ ५३४ ] पश्चिमी भारत की यात्रा १०. १. यद्यानासु तुरङ्गमोबुरखुरान्नक्षमामण्डल क्षोदच्छन्नदिगन्तमम्बरमभूदेकातपत्राकृति । प्राशाकुञ्जरकर्णकोटरतटीरप्यु च्च गण्डोपलान्भिन्दानः पटहध्वनिः क्षितिधरश्रेणीषु बभ्राम च ॥११॥ तस्मिन् भूभुजि नाकनायकसभामध्यासिते भूपतिः प्राथ क्षितिपाललकुलिशश्चामुण्डराजोऽभवत् । प्रीत्या ग्रामवरं ददौ निजपितुमित्रा य कन्हेश्वरं यः श्रीमाधवनामधेयकृतिने तस्मै महामंत्रिणे ॥ १२ ॥ यस्योत्तुङ्गतुरङ्गताण्डवभवः पांशूत्करः सोनिका स्वःसीमासु मरुद्गणाभयमहावप्रप्रकारोऽभवत् । शक्रेणासुर(गो] []कप्रशमनं दृष्ट्वातितुष्टा स्मना निःशक्षं निदधे शचीकुचतटे चेतश्चिरेण ध्र वम् ॥ १३ ॥ तस्यात्मजस्तदनु दुलाराजनामा यस्यारिराजमकरध्वजशङ्कराख्याख्यः । पृथ्वी बभार परिपंथि शिरःकिरीट रत्ना तिच्छुरितशो]णितभद्रपोठः ॥ १४ ॥ तदनु तदनु१२. जोऽभूदल्लभो भूर्भुवःस्व स्त्रितयपठितकीतिमूतिमदिक्रमश्रीः । यदरिनृपपरेषु स्थूल[मुक्ताफलाङ्का मृगपतिपदपंक्तिलक्ष्यते चत्वरेषु ॥ १५ ॥ क्षोणीचक्रकश ... . ... ... ...। ... प्रेसत्प्रतापप्रतिहतनि खिलारातिराजन्यसैन्य । तस्मिन् देवाङ्गानानां निबिडतरपरीरम्भभाजि क्षितीश कर्णः कोर्णाभियातिभुवमभृत भुजे भोगिभृन्म[त्सरेण ।। १६ ॥ तस्मिन्न [सह्यभुवनासि जय ... ... ..."रभूज्जासहदेव ? यस्य क्षपाक१४. रकवत्प्रतिमल्लमुतिः कोतिर्जगत्सु नरिनति नटाङ्गनेव ॥ १७ ॥ पाणी कृत्य जयश्रियं क्षितिभुजामग्रे समग्रा महीमेकच्छवपरिच्छदां विदधता वीरेण वि(स्ता)रितः । येनारालिनपा... ... ... ...वढाभिभशं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712