Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपर्युषणपर्वकल्प-1 प्रभायां ब्रह्मचर्यविषये वि| जयान्वितविजय श्रेष्ठिचरित्र वर्णनम् । स्कर माधुर्यरूपाः प्रथमं विपाके, कटुखरूपाः परितोऽपि मध्ये । किम्पाकतुल्याः क्षणसौख्यदाश्चा-न्तेऽनल्पदुःखैकखनिर्हि भोगाः ॥७॥ सद्धर्मरक्तेति मुनेर्निशम्य, ब्रह्मोपदेशं दृढसत्त्वशीला। ब्रह्मव्रतं कृष्णदलेऽग्रहीत्सा, तयोर्विवाहोऽजनि दैवयोगात् ॥८॥ तौ दंपती सम्मिलिती रजन्यां, मिथो व्रतं तन्ननु बुद्धवन्तौ। जगाद नाथं विजयाऽतिहर्षाद, यथेच्छमन्योपयमं कुरुध्वम् ॥९॥ धमैकमूर्तिर्विजयस्तदाऽवक , हंसीव हंसोऽपि सदात्ति मुक्ताम् । सुशीलमुक्तां त्वमिवाप्यहं वै, तथा रमे हंस्युपमे चरिष्ये ॥१०॥ कदापि दंष्ट्रीव न भोगविष्ठा-मत्स्यामि जन्माऽफलकं यतस्स्यात् । निश्चित्य चैव ननु सर्वथैव, ब्रह्मव्रतं धारयतस्स्म नित्यम् ॥११॥ ज्ञाते पितृभ्यां नियतं हि दीक्षा, ग्राह्येति संघां कुरुतस्म तो द्राक् । चम्पानगया जिनदासनामा, श्रेष्ठी जिनेन्द्रागमबद्धनिष्ठः॥१२॥ चतुर्युताशीतिसहस्रसङ्ख्या, रङ्कस्य भाग्याद्यदि मे गृहं द्राक् । अभ्याब्रजेयुर्मुनयो विमुक्ति-मार्गाध्वनीना भवसिन्धुनावः ॥ १३ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74