Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 444
________________ श्री पार्श्वनाथचरिते गोफणीमुक्त गोश्व वज्रसंपातदारुणैः ।। ६८१ ॥ तीरी तोमर - नाराच - शल्य - वावल्ल - यष्टिभिः । उत्पत्य निपततीव्रगृध्र संपातसन्निभैः ।। ६८२ ॥ वधिरोऽन्धोऽभवल्लोको दुर्गमध्यगतः क्षणात् । प्राकारं खण्डयित्वान्तर्व्यानशे स बहिर्भटैः ॥ ६८३ || वनराजेन बद्धाऽथ ससामन्तः समर्पितः । नरसिंहस्य सूराणामाकृतेः किमु दुष्करम् ॥ ६८४ ॥ १ अहो ! धैर्यमहो ! धैर्यमिति ख्यातिर्जगत्यपि । वनराजस्य विस्तीर्णा, जागर्ति प्राक् कृतं शुभम् ॥ ६८५ ॥ जगत्सरसि नो केषा मुल्ललास मुखाम्बुजम् । तेजसा तस्य सूरस्य मुक्त्वा तं कुमुदं नृपम् १ ॥ ६८६ ॥ तं तत्राऽप्यक्षयं श्रुत्वा विशेषचकितो नृपः । जनापवादभीरुत्वात् स्वयमेव रहः स्थितः ।। ६८७ ॥ वनराजस्य दातव्यं विषमित्यक्षराङ्कितम् । प्राहिणोन्नरसिंहस्य लिखित्वा लेखमौष्ट्रिकान् ||६८८|| ( युग्मम् ) ४३२ निर्विलम्बं च ते यान्तस्तत्र प्रययुरौष्ट्रिकाः । यत्र सुन्दर यक्षेणाधिष्ठिताऽस्ति महाटवी ।। ६८९ ॥ श्रान्ताश्च निशि तत्रैव यक्षदेवकुलेऽखपन् । प्रयुक्तावधिरज्ञासीत् तं लेखं यक्षराडपि ।। ६९० ॥ अरे ! मदीयपुत्रस्य वधार्थोऽयमुपक्रमः । तत् करिष्ये तथेदानीं भविता सुन्दरं यथा ॥ ६९१ ॥ उत्सार्य स्वप्रभावेण विषदानाऽक्षरावलीम् । कमला वनराजस्य दातव्येति लिलेख सः ॥ ६९२ ॥ औष्ट्रिकाः प्रातरुत्थाय कुमारकटकं गताः । लेखं समर्पयामासुस्तं नृसिंहोऽप्यवाचयत् ।। ६९३ ॥

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500