Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
View full book text
________________
अष्टमः सर्गः 1
श्रावणस्य सिताष्टम्यां विशाखायां स वासरे । बादरौ चित्त-वाग्योगौ काययोगस्थितोऽरुधत् ॥ ३७० ॥ सूक्ष्मेण काययोगेन काययोगं च बादरम् । रुद्ध्वा नाथोऽरुधत् सूक्ष्मौ योगौ वाक्-चित्तलक्षणौ ३७१ इति सूक्ष्मक्रियं नाम शुक्लध्यानं तृतीयकम् । अस्तसूक्ष्मतनूयोगं क्रमात् प्रभुरसाधयत् ।। ३७२ ॥ ततश्च ध्यानमुत्सन्नक्रियं नाम चतुर्थकम् । पञ्चहस्वाक्षरोच्चारमिति कालमशिश्रियत् ।। ३७३ ॥ क्षीणकर्मा निष्ठितार्थः सर्वदुःखमलोज्झितः । अनन्तदर्शन-ज्ञान-सुख वीर्यचतुष्टयः ॥ ३७४ ॥ बन्धाभावादूर्ध्वगतिरेरण्डफलबीजवत् ।
स्वभावाद् ऋजुमार्गेण प्रभुर्लोकाग्रमासदत् ।। ३७५ ।। (युग्मम् ) स्वामिवन्निर्वृतास्तेऽपि त्रयस्त्रिंशन्मुनीश्वराः ।
कल्याणायाऽभवद् विश्वे निर्वाणमपि वैभवम् ।। ३७६ ।। गार्हस्थ्ये त्रिंशदब्दानि व्रतभावे तु सप्ततिः । सर्वायुरित्यब्दशतं श्रीमत्पार्श्वप्रभोरभूत् ।। ३७७ ॥ क्षीराम्भोधिजलैः शक्रः स्नपयित्वा वपुः प्रभोः । गोशीर्षचन्दनैर्लिप्त्वाऽभूषयद् दिव्यभूषणैः ॥ ३७८ ॥ देवदृष्येन चाऽऽच्छाद्य तनीत्वा वासवो रुदन् । शिविकायां न्यधादेवं शेषर्षीणां सुरा व्यधुः ॥ ३७९ ॥ गन्धाम्बु- सुमनोवर्षे धूपघट्यादिधारणम् । गीतं नृत्यं च वाद्यं च क्रन्दनं परिदेवनम् ॥ ३८० ॥ स्तुतिं पूजां च पुष्पाद्यैः स्ववीयोत्कलिकावशात् । शुचा भक्त्या च कुर्वाणे देवदेवीगणे पुरः ।। ३८१ ॥ स्वामिनः शिविकां शक्रः साधूनां शिविकां सुराः । उद्घृत्य निन्युः श्रीखण्डा-गुरुदारुचितां चिताम् ||३८२||
( विशेषकम् )
४७३

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500