Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________
२१९
गाथा-९-१३ १७-स्थिताऽस्थितकल्पं-पञ्चाशकम् सेसेसुं ठियकप्पो, मज्झिमगाणं पि होइ विण्णेओ। चउसु ठिता छसु अठिता, एत्तो च्चिय भणियमेयं तु ॥८०३॥ १७/९
शेषेषु चतुर्षु स्थानेषु, स्थितकल्पो मध्यमकानामपि मध्यमतीर्थकरसाधूनामपि भवति विज्ञेयः । चतुर्पु स्थिताः षट्स्वस्थिताः ।अत एव पूर्वोक्तार्थवशादेव भणितमेतत्तु प्रदेशान्तरे
॥९॥
सिज्जायरपिंडंमि य, चाउज्जामे य पुरिसजेटे य । कितिकम्मस्स य करणे, ठिइकप्पो मज्झिमाणं पि ॥८०४॥ १७/१०
शय्यातरपिण्डे च चातुर्यामे च पुरुषज्येष्ठे च कतिकर्मणश्च करणे स्थितकल्पो व्यवस्थितरूपः, मध्यमानापि मध्यमतीर्थकरसाधूनामपि ॥१०॥
आचेलक्यादिदशस्थानस्वरूपप्रतिपादनायाह - दुविहा एत्थ अचेला, संतासंतेसु हति विण्णेया । तित्थगरऽसंतचेला, संताऽचेला भवे सेसा ॥८०५॥१७/११
द्विविधा द्विप्रकाराः, अत्र स्थितकल्पविचारे, अचेलाः स्वरूपतः शास्त्रोक्ताः, सदसत्सु विद्यमानाविद्यमानेषु वस्त्रेष्विति गम्यते । भवन्ति विज्ञेया ज्ञातव्याः । तीर्थकरा असच्चेलाः शक्रोपनीतदेवदूष(ष्य)परिभोगासम्भवात् । इतरकालं सदचेलाः सद्भिरपि वस्त्रैः अचेला भवेयुः, शेषाः साधवः ॥११॥
आचेलक्को धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाणं, होइ सचेलो अचेलो य ८०६॥ १७/१२
आचेलक्यहेतुत्वाद् आचेलक्यो धर्मः पूर्वस्य च युगादिदेवस्य पश्चिमस्य च महावीरस्वामिनो जिनस्य साधूनाम्, मध्यमकानां जिनानां भवति सचेलोऽचेलश्चाऽऽगमनीत्या । श्वेतवस्त्रधारणं हि पूर्व-पश्चिमसाधूनामाचेलक्यमुक्तम् । मध्यमसाधूनां पुनरेषणीयरक्तनीलादिवर्णोपेतपट[कम्बला] दिधारणमपि शास्त्रेऽनुज्ञातम्, अतः सचेलत्वं पुरुषभूमिकापेक्षया च भगवद्भिरूपदिश्यमानं तद्द्वयमप्यदुष्टम् ॥१२॥
कथं पुनः पूर्व-पश्चिमानां साधूनामाचेलक्यं वस्त्रधारणेऽपि सम्भवतीत्याहअमहद्धण भिन्नेहि य, आचेलक्कमिह होइ वत्थेहिं । लोगागमनीतीए, अचेलगत्तं तु पच्चयतो ॥८०७॥१७/१३

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362