Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
३७०
पद्मपुराणम् ।
द्वादशोत्तरशतं पर्व |
स्वच्छस्फटिकपद्मस्थौ चंदनद्रवचर्चितौ । जलार्द्रनलिनीपुष्पदलमूलौघसंस्तरौ ॥ ६ ॥ एलालवङ्गकर्पूरक्षोदः संसर्गशीतलम् । विमलं सलिलं स्वादु सेवमानौ मनोहरम् ॥ ७ ॥ विचित्र संकथादक्षवनिताजनसेवितौ । शीतकालमिवाऽऽनीतं बलाद्धारयतः शुचौ ॥ ८ ॥ योगिनः समये यत्र तरुमूलव्यवस्थिताः । क्षपयंत्यशुभं कर्म धारानिर्धूतमूर्त्तयः ॥ ९ ॥ विलसद्विद्युदुद्यते तत्र मेघांधकारिते । वृहद्धर्घरनीरौधे कूलमुद्गत सिंधुके ॥ १० ॥ मेरुशृंगसमाकारवर्त्तिनौ वरवाससौ । कुंकुमद्रवदिग्धांगायुपयुक्तामितागुरू ॥ ११ ॥ महाविलासिनीनेत्रभ्रंगौघकमलाकरौ । तिष्ठतः सुंदरीक्रीडौ यक्षेन्द्राविव तौ सुखम् ॥ १२ ॥ प्रालेयपटसंवीता धर्मध्यानस्थचेतसः । तिष्ठन्ति योगिनो यत्र निशि स्थंडिलपृष्टगाः ॥ १३॥ तत्र काले महाचंड शीतवाताहतद्रुमे । पद्माकरसमुत्सादे दापितोष्णकरोद्गमे ।। १४ ।। प्रासादावनिकुक्षिस्थौ तिष्ठतस्तौ यथेप्सितम् । श्रीमद्युवतिवक्षोज क्रीडालंबनवक्षसौ ॥ १५ ॥ वीणामृदंगवंशादिसंभूतं मधुरस्वरम् | कुर्बाणौ मनसि स्वेच्छं परं श्रोत्ररसायनम् ॥ १६ ॥ वाणीनिर्जितवीणाभिरनुकूलाभिरादरात् । सेव्यमानौ वरस्त्रीभिरमरीभिरिवामरौ ॥ १७ ॥ नक्तं दिनं परिस्फीतभोगसंपत्समन्वितौ । सुखं तौ नयतः कालं सर्वपुण्यानुभावतः ॥ १८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456