Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
पद्मपुराणम् ।
४०३
अष्टादशोत्तरशतं पर्व।
कृतान्तत्रिदशोऽवोचद्भो गीर्वाणपते कुतः । इमं यातोऽसि संरंभं सोऽगदद्योजितावधिः ॥४२॥ यदाऽहमभवं गृध्रस्तदा येनेष्टपुत्रवत् । लालितः शोकतप्तं तमेति शत्रुबलं महत् ॥ ४३ ।। ततः कृतान्तदेवोऽपि प्रयुज्यावधिलोचनम् । अधोभूयिष्टदुःखार्तों बभाषे चातिभासुरः ॥४४॥ सखे सत्यं ममाप्येष प्रभुरासीत्सुवत्सलः । प्रसादादस्य भूपृष्ठे कृतं दुर्लडितं मया ॥ ४५ ॥ भाषितचाहमेतेन गहनात्परमोचनम् । तदिदं जातमेतस्य तदेह्येनमिमो लघु ॥ ४६ ॥ इत्युक्त्वा प्रचलन्नीलकेशकुंतलसंहरी । स्फुरकिरीटभाचको विलसन्मणिकुंडलौ ॥४७॥ माहेन्द्रकल्पतो देवौ श्रीमन्तौ प्रति कोसलाम् । जग्मतुः परमोद्योगौ प्रतिपक्षविचक्षणौ ॥४८॥ सामानिकं कृतान्तोऽगाद्वज त्वं द्विषतां बलम् । विमोहय रघुश्रेष्ठं रक्षैतं तु बजाम्यहम् ॥ ४९ ॥ ततो जटायुर्गीवोणः कामरूपविवत्ते कृत् । सुधीरुदारमत्यन्तं परसैन्यममोहयत् ॥ ५० ॥ आगच्छतामरातीनामयोध्यामीक्षितां पुरः । पुनः प्रदर्शयामास पर्वतं पृष्ठतः पुनः ॥५१॥ निरस्याऽऽरादधीयांस्तां शत्रुखेचरवाहिनीम् । आरेभे रोदसी व्याप्तुमयोध्याभिरनंतरम् ॥५२॥ अयोध्यैष विनीतेयमियं सा कोशला पुरी । अहो सर्वमिदं जातं नगरी गहनात्मकम् ।। ५३ ॥ इति वीक्ष्य महीपृष्ठं खं चायोध्यासमाकुलम् । मानोनत्या वियुक्तं तद्वीक्ष्यापनमभूद्धलम् ॥५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456