Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 167
________________ १४८ श्रीसिद्धदण्डिकास्तवः समसङ्ख्यसिद्धदण्डिकास्थापना सिद्धिगताः २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ एवं यावदसङ्ख्येयलक्षाः सर्वार्थगताः २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ एवं यावदसङ्ख्येयलक्षाः तो एगु सिवे सव्वट्ठि दुन्नि, ति सिवम्मि चउर सबढे । इय एगुत्तरवुड्डी, जाव असंखा पुढो दोसु ॥ ६ ॥ टि० ततः परं चतस्रश्चित्रान्तरदण्डिकाः । तद्यथा-प्रथमा एकादिका एकोत्तरा, द्वितीया एकादिव्युत्तरा, तृतीया एकादिव्युत्तरा, चतुर्थी त्र्यादिका व्यादिविषमोत्तरा । प्रथमा भाव्यते-प्रथममेकः सिद्धौ, ततो द्वौ सर्वार्थे, ततस्त्रयः सिद्धौ, ततश्चत्वारः सर्वार्थे, ततः पञ्च सिद्धौ, षट् सर्वार्थे । एवमेकोत्तरया वृद्ध्या शिवे सर्वार्थे च तावद्वक्तव्यं यावदुभयत्राप्यसङ्ख्येया भवन्ति ।। ६ ॥ एकोत्तरसिद्धदण्डिकास्थापना सिद्धिगताः | १,३५७/९ १११३/१५/१७/१९ २१ एवं यावदसङ्ख्याः सर्वार्थगताः | २४६ ८१०/१२१४/१६/१८/२०/२२ एवं यावदसङ्ख्याः इक्को मुक्खे सव्वट्टि तिन्नि, पण मुक्खि इअ दुरुत्तरिआ । जा दोसुऽवि अ असंखा, एमेव तिउत्तरा सेढी ॥ ७ ॥ टि० द्वितीया भाव्यते, यथा-ततः परमेक: सिद्धौ, त्रयः सर्वार्थे, ततः पञ्च सिद्धौ, सप्त सर्वार्थे । एवं व्युत्तरया वृद्ध्या शिवगतौ सर्वार्थे च तावद्वक्तव्यं यावदुभयत्राप्यसङ्ख्यया भवन्ति । द्वयुत्तरसिद्धदण्डिकास्थापना सिद्धिगताः | १५/९/१३/१७/२१२५२९३३३७ एवं यावदसङ्ख्या: सर्वार्थगताः ३/७/११/१५/१९/२३/२७/३१३५/३९ एवं यावदसङ्ख्याः

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218