Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
ग्रन्थोत्पत्तिनामा तृतीय उपोद्धातः । ८७ (५) दीधितिव्याख्या - न्यायवाचस्पतिभट्टाचार्यः (१) (विद्या
निवाससूनुः)। . ८८ (६) व्याख्या - जयरामन्यायपञ्चाननतालंकारभट्टाचार्यः । ८९ (७) व्याख्या – काशीनाथः । ९० (८) रौद्री - रुद्रभट्टाचार्यः । ९१ (९) व्याख्या – महेशः । ९२ (१०) विद्योतम् – म. म. गोकुलनाथः । ... . ९३ (११) प्रवेशः - विश्वेश्वरपण्डितः पर्वतीयः । ९४ सर्वोपकारिणी प्रवेशो वा ( भवानन्दीव्याख्या ) – महादेवो
मुकुन्दपण्डितात्मजः पुण्यस्तम्भनिवासी ( पुणतांबेकर) संगतिविवृतिः ( गदाधरीव्याख्या ) - आर्ड इत्युपनामकः कृष्णंभट्टः ( काशीस्थः )। न्यायरत्नम् ( गदाधरीटिप्पणम् ) – पर्वते इत्युपनामको रघुनाथशास्त्री पुण्यग्रामस्थरामानुजमतानुयायिराघवाचार्याणां शिष्यः । तर्कामृत(२१)स्य टीकाः कथ्यन्ते -
1- गङ्गाराम जडी (नारायणपुत्रः नीलकण्ठशिष्यः
९७ (१) चषकः । दिनकरपुत्र्याः पुत्रः )
९८ (२ ) तामृततरङ्गिणी – मुकुन्दः । ९९ (३) तर्कामृतदर्पणम् – .
तर्कभाषा(२५)टीकाः कथ्यन्ते१०० (१) तर्कभाषाटीका – गोवर्धनमिश्रः ( केशवमिश्रशिष्यः बलभद्र
विजयश्री-पुत्रः पद्मनाभ-विश्वनाथ-बन्धुः ) १०१ (२) टीका – माधवभट्टः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 1102