SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ग्रन्थोत्पत्तिनामा तृतीय उपोद्धातः । ८७ (५) दीधितिव्याख्या - न्यायवाचस्पतिभट्टाचार्यः (१) (विद्या निवाससूनुः)। . ८८ (६) व्याख्या - जयरामन्यायपञ्चाननतालंकारभट्टाचार्यः । ८९ (७) व्याख्या – काशीनाथः । ९० (८) रौद्री - रुद्रभट्टाचार्यः । ९१ (९) व्याख्या – महेशः । ९२ (१०) विद्योतम् – म. म. गोकुलनाथः । ... . ९३ (११) प्रवेशः - विश्वेश्वरपण्डितः पर्वतीयः । ९४ सर्वोपकारिणी प्रवेशो वा ( भवानन्दीव्याख्या ) – महादेवो मुकुन्दपण्डितात्मजः पुण्यस्तम्भनिवासी ( पुणतांबेकर) संगतिविवृतिः ( गदाधरीव्याख्या ) - आर्ड इत्युपनामकः कृष्णंभट्टः ( काशीस्थः )। न्यायरत्नम् ( गदाधरीटिप्पणम् ) – पर्वते इत्युपनामको रघुनाथशास्त्री पुण्यग्रामस्थरामानुजमतानुयायिराघवाचार्याणां शिष्यः । तर्कामृत(२१)स्य टीकाः कथ्यन्ते - 1- गङ्गाराम जडी (नारायणपुत्रः नीलकण्ठशिष्यः ९७ (१) चषकः । दिनकरपुत्र्याः पुत्रः ) ९८ (२ ) तामृततरङ्गिणी – मुकुन्दः । ९९ (३) तर्कामृतदर्पणम् – . तर्कभाषा(२५)टीकाः कथ्यन्ते१०० (१) तर्कभाषाटीका – गोवर्धनमिश्रः ( केशवमिश्रशिष्यः बलभद्र विजयश्री-पुत्रः पद्मनाभ-विश्वनाथ-बन्धुः ) १०१ (२) टीका – माधवभट्टः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy